महाभारतः
mahābhārataḥ
-
book-12, chapter-184
भरद्वाज उवाच ।
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च ।
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥१॥
दानस्य किं फलं प्राहुर्धर्मस्य चरितस्य च ।
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ॥१॥
1. bharadvāja uvāca ,
dānasya kiṁ phalaṁ prāhurdharmasya caritasya ca ,
tapasaśca sutaptasya svādhyāyasya hutasya ca.
dānasya kiṁ phalaṁ prāhurdharmasya caritasya ca ,
tapasaśca sutaptasya svādhyāyasya hutasya ca.
1.
bharadvāja uvāca dānasya kim phalam prāhuḥ dharmasya
caritasya ca tapasaḥ ca sutaptasya svādhyāyasya hutasya ca
caritasya ca tapasaḥ ca sutaptasya svādhyāyasya hutasya ca
1.
bharadvāja uvāca dānasya dharmasya caritasya tapasaḥ
sutaptasya svādhyāyasya hutasya ca ca kim phalam prāhuḥ
sutaptasya svādhyāyasya hutasya ca ca kim phalam prāhuḥ
1.
Bharadvāja said: "What result do they declare for charity (dāna), and for the natural law (dharma) that has been practiced, and for severe asceticism (tapas) performed well, and for Vedic study (svādhyāya) and oblations offered?"
भृगुरुवाच ।
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ।
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥२॥
हुतेन शाम्यते पापं स्वाध्याये शान्तिरुत्तमा ।
दानेन भोग इत्याहुस्तपसा सर्वमाप्नुयात् ॥२॥
2. bhṛguruvāca ,
hutena śāmyate pāpaṁ svādhyāye śāntiruttamā ,
dānena bhoga ityāhustapasā sarvamāpnuyāt.
hutena śāmyate pāpaṁ svādhyāye śāntiruttamā ,
dānena bhoga ityāhustapasā sarvamāpnuyāt.
2.
bhṛgu uvāca hutena śāmyate pāpam svādhyāye śāntiḥ
uttamā dānena bhogaḥ iti āhuḥ tapasā sarvam āpnuyāt
uttamā dānena bhogaḥ iti āhuḥ tapasā sarvam āpnuyāt
2.
bhṛgu uvāca hutena pāpam śāmyate svādhyāye uttamā
śāntiḥ dānena bhogaḥ iti āhuḥ tapasā sarvam āpnuyāt
śāntiḥ dānena bhogaḥ iti āhuḥ tapasā sarvam āpnuyāt
2.
Bhṛgu said: "Sin is pacified by oblations (huta), and supreme peace is found in Vedic study (svādhyāya). They say enjoyment (bhoga) comes through charity (dāna); through asceticism (tapas) one obtains all."
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ।
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति ॥३॥
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति ॥३॥
3. dānaṁ tu dvividhaṁ prāhuḥ paratrārthamihaiva ca ,
sadbhyo yaddīyate kiṁcittatparatropatiṣṭhati.
sadbhyo yaddīyate kiṁcittatparatropatiṣṭhati.
3.
dānam tu dvividham prāhuḥ paratra artham iha eva ca
sadbhyaḥ yat dīyate kiñcit tat paratra upatiṣṭhati
sadbhyaḥ yat dīyate kiñcit tat paratra upatiṣṭhati
3.
dānam tu dvividham prāhuḥ paratra artham iha eva ca.
yat kiñcit sadbhyaḥ dīyate tat paratra upatiṣṭhati
yat kiñcit sadbhyaḥ dīyate tat paratra upatiṣṭhati
3.
They declare charity (dāna) to be of two kinds: that for the sake of the other world (paratra) and that for this world (iha) itself. Whatever is given to the virtuous (sat), that accrues in the other world (paratra).
असत्सु दीयते यत्तु तद्दानमिह भुज्यते ।
यादृशं दीयते दानं तादृशं फलमाप्यते ॥४॥
यादृशं दीयते दानं तादृशं फलमाप्यते ॥४॥
4. asatsu dīyate yattu taddānamiha bhujyate ,
yādṛśaṁ dīyate dānaṁ tādṛśaṁ phalamāpyate.
yādṛśaṁ dīyate dānaṁ tādṛśaṁ phalamāpyate.
4.
asatsu dīyate yat tu tat dānam iha bhujyate
yādṛśam dīyate dānam tādṛśam phalam āpyate
yādṛśam dīyate dānam tādṛśam phalam āpyate
4.
yat tu asatsu dīyate tat dānam iha bhujyate
yādṛśam dānam dīyate tādṛśam phalam āpyate
yādṛśam dānam dīyate tādṛśam phalam āpyate
4.
But whatever is given to the unworthy, that charity (dāna) is enjoyed in this world (iha). As is the charity (dāna) given, such is the fruit obtained.
भरद्वाज उवाच ।
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥५॥
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ॥५॥
5. bharadvāja uvāca ,
kiṁ kasya dharmacaraṇaṁ kiṁ vā dharmasya lakṣaṇam ,
dharmaḥ katividho vāpi tadbhavānvaktumarhati.
kiṁ kasya dharmacaraṇaṁ kiṁ vā dharmasya lakṣaṇam ,
dharmaḥ katividho vāpi tadbhavānvaktumarhati.
5.
bharadvāja uvāca kim kasya dharmacaraṇam kim vā dharmasya
lakṣaṇam dharmaḥ katividhaḥ vā api tat bhavān vaktum arhati
lakṣaṇam dharmaḥ katividhaḥ vā api tat bhavān vaktum arhati
5.
bharadvāja uvāca bhavān tat vaktum arhati kim kasya
dharmacaraṇam vā dharmasya kim lakṣaṇam vā dharmaḥ katividhaḥ api
dharmacaraṇam vā dharmasya kim lakṣaṇam vā dharmaḥ katividhaḥ api
5.
Bhāradvāja said: "What is the proper conduct of one's intrinsic nature (dharma) for each person, or what is the definition of intrinsic nature (dharma)? And how many types of intrinsic nature (dharma) are there? You, revered sir, are qualified to explain that."
भृगुरुवाच ।
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः ।
तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ॥६॥
स्वधर्मचरणे युक्ता ये भवन्ति मनीषिणः ।
तेषां धर्मफलावाप्तिर्योऽन्यथा स विमुह्यति ॥६॥
6. bhṛguruvāca ,
svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ ,
teṣāṁ dharmaphalāvāptiryo'nyathā sa vimuhyati.
svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ ,
teṣāṁ dharmaphalāvāptiryo'nyathā sa vimuhyati.
6.
bhṛguḥ uvāca svadharmacaraṇe yuktāḥ ye bhavanti manīṣiṇaḥ
teṣām dharmaphalāvāptiḥ yaḥ anyathā saḥ vimuhyati
teṣām dharmaphalāvāptiḥ yaḥ anyathā saḥ vimuhyati
6.
bhṛguḥ uvāca ye manīṣiṇaḥ svadharmacaraṇe yuktāḥ bhavanti
teṣām dharmaphalāvāptiḥ yaḥ anyathā saḥ vimuhyati
teṣām dharmaphalāvāptiḥ yaḥ anyathā saḥ vimuhyati
6.
Bhṛgu said: "Those wise persons who are engaged in the practice of their own intrinsic nature (dharma) attain the fruit of (dharma). He who acts otherwise becomes deluded."
भरद्वाज उवाच ।
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।
तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ॥७॥
यदेतच्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।
तेषां स्वे स्वे य आचारास्तान्मे वक्तुमिहार्हसि ॥७॥
7. bharadvāja uvāca ,
yadetaccāturāśramyaṁ brahmarṣivihitaṁ purā ,
teṣāṁ sve sve ya ācārāstānme vaktumihārhasi.
yadetaccāturāśramyaṁ brahmarṣivihitaṁ purā ,
teṣāṁ sve sve ya ācārāstānme vaktumihārhasi.
7.
bharadvāja uvāca yat etat cāturāśramyam brahmarṣivihitam
purā teṣām sve sve ye ācārāḥ tān me vaktum iha arhasi
purā teṣām sve sve ye ācārāḥ tān me vaktum iha arhasi
7.
bharadvāja uvāca yat etat cāturāśramyam brahmarṣivihitam
purā teṣām sve sve ye ācārāḥ tān me iha vaktum arhasi
purā teṣām sve sve ye ācārāḥ tān me iha vaktum arhasi
7.
Bhāradvāja said: "Please tell me here what are the respective observances for each of those four systems of life (āśrama) that were ordained by the Brahmarṣis in ancient times."
भृगुरुवाच ।
पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः ।
तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति ।
सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥८॥
पूर्वमेव भगवता लोकहितमनुतिष्ठता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्दिष्टाः ।
तत्र गुरुकुलवासमेव तावत्प्रथममाश्रममुदाहरन्ति ।
सम्यगत्र शौचसंस्कारविनयनियमप्रणीतो विनीतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तन्द्रालस्ये गुरोरभिवादनवेदाभ्यासश्रवणपवित्रीकृतान्तरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषानित्यो भैक्षादिसर्वनिवेदितान्तरात्मा गुरुवचननिर्देशानुष्ठानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ॥८॥
8. bhṛguruvāca ,
pūrvameva bhagavatā lokahitamanutiṣṭhatā dharmasaṁrakṣaṇārthamāśramāścatvāro'bhinirdiṣṭāḥ ,
tatra gurukulavāsameva tāvatprathamamāśramamudāharanti ,
samyagatra śaucasaṁskāravinayaniyamapraṇīto vinītātmā ubhe saṁdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye gurorabhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇamupaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt.
pūrvameva bhagavatā lokahitamanutiṣṭhatā dharmasaṁrakṣaṇārthamāśramāścatvāro'bhinirdiṣṭāḥ ,
tatra gurukulavāsameva tāvatprathamamāśramamudāharanti ,
samyagatra śaucasaṁskāravinayaniyamapraṇīto vinītātmā ubhe saṁdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye gurorabhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇamupaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt.
8.
bhṛguḥ uvāca pūrvam eva bhagavatā lokahitam anutiṣṭhatā dharmasaṃrakṣaṇārtham āśramāḥ catvāraḥ abhinirdiṣṭāḥ tatra gurukulavāsam
eva tāvat prathamam āśramam udāharanti samyak atra śaucasaṃskāravinayaniyamapraṇītaḥ vinītātmā ubhe saṃdhye bhāskarāgnidaivatāni
upasthāya vihāya tandrālasye guroḥ abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya
brahmacaryāgniparicaraṇaguruśuśrūṣānityaḥ bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlaḥ guruprasādalabdhasvādhyāyatatparaḥ syāt
eva tāvat prathamam āśramam udāharanti samyak atra śaucasaṃskāravinayaniyamapraṇītaḥ vinītātmā ubhe saṃdhye bhāskarāgnidaivatāni
upasthāya vihāya tandrālasye guroḥ abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya
brahmacaryāgniparicaraṇaguruśuśrūṣānityaḥ bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlaḥ guruprasādalabdhasvādhyāyatatparaḥ syāt
8.
bhṛguḥ uvāca pūrvam eva lokahitam anutiṣṭhatā bhagavatā dharmasaṃrakṣaṇārtham catvāraḥ āśramāḥ abhinirdiṣṭāḥ tatra tāvat
gurukulavāsam eva prathamam āśramam udāharanti atra samyak śaucasaṃskāravinayaniyamapraṇītaḥ vinītātmā ubhe saṃdhye bhāskarāgnidaivatāni
upasthāya tandrālasye vihāya guroḥ abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya
brahmacaryāgniparicaraṇaguruśuśrūṣānityaḥ bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlaḥ guruprasādalabdhasvādhyāyatatparaḥ syāt
gurukulavāsam eva prathamam āśramam udāharanti atra samyak śaucasaṃskāravinayaniyamapraṇītaḥ vinītātmā ubhe saṃdhye bhāskarāgnidaivatāni
upasthāya tandrālasye vihāya guroḥ abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya
brahmacaryāgniparicaraṇaguruśuśrūṣānityaḥ bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlaḥ guruprasādalabdhasvādhyāyatatparaḥ syāt
8.
Bhṛgu said: "Indeed, by the revered one (the Lord), who was always devoted to the welfare of the world, four stages of life (āśrama) were designated for the sake of preserving natural law (dharma). Among these, they first declare residence in the teacher's (guru) household (gurukula) to be the initial stage of life (āśrama). In this stage, a student should be one whose self (ātman) is disciplined, properly guided by purity, training (saṃskāra), humility, and rules. They should worship the deities of the sun and fire at both twilight times, having cast aside lethargy and idleness. Their inner self (antarātman) should be purified by saluting the teacher (guru), studying the Vedas, and listening to teachings. They should bathe thrice daily and be constantly devoted to celibacy (brahmacarya), tending the sacred fire, and serving the teacher (guru). Their inner self (antarātman) should be entirely dedicated (to the teacher) through begging for alms and other duties, not opposing the instructions and commands of the teacher (guru). They should diligently engage in self-study (svādhyāya) obtained through the grace of the teacher (guru)."
भवति चात्र
श्लोकः ॥९॥
श्लोकः ॥९॥
9. bhavati
cātra ślokaḥ.
cātra ślokaḥ.
9.
bhavati ca
atra ślokaḥ
atra ślokaḥ
9.
atra ca ślokaḥ
bhavati
bhavati
9.
And here there is a verse.
गार्हस्थ्यं खलु द्वितीयमाश्रमं वदन्ति ।
तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः ।
समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते ।
धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् ।
तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति ।
गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥१०॥
तस्य समुदाचारलक्षणं सर्वमनुव्याख्यास्यामः ।
समावृत्तानां सदाराणां सहधर्मचर्याफलार्थिनां गृहाश्रमो विधीयते ।
धर्मार्थकामावाप्तिर्ह्यत्र त्रिवर्गसाधनमवेक्ष्यागर्हितेन कर्मणा धनान्यादाय स्वाध्यायप्रकर्षोपलब्धेन ब्रह्मर्षिनिर्मितेन वा अद्रिसारगतेन वा हव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं प्रवर्तयेत् ।
तद्धि सर्वाश्रमाणां मूलमुदाहरन्ति ।
गुरुकुलवासिनः परिव्राजका ये चान्ये संकल्पितव्रतनियमधर्मानुष्ठायिनस्तेषामप्यत एव भिक्षाबलिसंविभागाः प्रवर्तन्ते ॥१०॥
10. gārhasthyaṁ khalu dvitīyamāśramaṁ vadanti ,
tasya samudācāralakṣaṇaṁ sarvamanuvyākhyāsyāmaḥ ,
samāvṛttānāṁ sadārāṇāṁ sahadharmacaryāphalārthināṁ gṛhāśramo vidhīyate ,
dharmārthakāmāvāptirhyatra trivargasādhanamavekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṁ pravartayet ,
taddhi sarvāśramāṇāṁ mūlamudāharanti ,
gurukulavāsinaḥ parivrājakā ye cānye saṁkalpitavrataniyamadharmānuṣṭhāyinasteṣāmapyata eva bhikṣābalisaṁvibhāgāḥ pravartante.
tasya samudācāralakṣaṇaṁ sarvamanuvyākhyāsyāmaḥ ,
samāvṛttānāṁ sadārāṇāṁ sahadharmacaryāphalārthināṁ gṛhāśramo vidhīyate ,
dharmārthakāmāvāptirhyatra trivargasādhanamavekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṁ pravartayet ,
taddhi sarvāśramāṇāṁ mūlamudāharanti ,
gurukulavāsinaḥ parivrājakā ye cānye saṁkalpitavrataniyamadharmānuṣṭhāyinasteṣāmapyata eva bhikṣābalisaṁvibhāgāḥ pravartante.
10.
gārhasthyam khalu dvitīyam āśramam vadanti tasya samudācāralakṣaṇam sarvam anuvyākhyāsyāmaḥ samāvṛttānām sadārāṇām sahadharmacaryāphalārthinām
gṛhāśramaḥ vidhīyate dharmārthakāmāvāptiḥ hi atra trivargasādhanam avekṣya agarhitena karmaṇā dhanāni ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmiteṇa
vā adrisāragatena vā havya niyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhasthaḥ gārhasthyam pravartayet tat hi sarvāśramāṇām mūlam
udāharanti gurukulavāsinaḥ parivrājakāḥ ye ca anye saṅkalpitavrataniyamadharmānuṣṭhāyinaḥ teṣām api ataḥ eva bhikṣābalisaṃvibhāgāḥ pravartante
gṛhāśramaḥ vidhīyate dharmārthakāmāvāptiḥ hi atra trivargasādhanam avekṣya agarhitena karmaṇā dhanāni ādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmiteṇa
vā adrisāragatena vā havya niyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhasthaḥ gārhasthyam pravartayet tat hi sarvāśramāṇām mūlam
udāharanti gurukulavāsinaḥ parivrājakāḥ ye ca anye saṅkalpitavrataniyamadharmānuṣṭhāyinaḥ teṣām api ataḥ eva bhikṣābalisaṃvibhāgāḥ pravartante
10.
khalu gārhasthyam dvitīyam āśramam vadanti tasyāḥ samudācāralakṣaṇam sarvam anuvyākhyāsyāmaḥ samāvṛttānām sadārāṇām sahadharmacaryāphalārthinām
gṛhāśramaḥ vidhīyate atra hi dharmārthakāmāvāptiḥ trivargasādhanam avekṣya agarhitena karmaṇā dhanāni ādāya svādhyāyaprakarṣopalabdhena vā
brahmarṣinirmiteṇa vā adrisāragatena vā havya niyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhasthaḥ gārhasthyam pravartayet tat hi sarvāśramāṇām mūlam
udāharanti gurukulavāsinaḥ parivrājakāḥ ye ca anye saṅkalpitavrataniyamadharmānuṣṭhāyinaḥ teṣām api ataḥ eva bhikṣābalisaṃvibhāgāḥ pravartante
gṛhāśramaḥ vidhīyate atra hi dharmārthakāmāvāptiḥ trivargasādhanam avekṣya agarhitena karmaṇā dhanāni ādāya svādhyāyaprakarṣopalabdhena vā
brahmarṣinirmiteṇa vā adrisāragatena vā havya niyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhasthaḥ gārhasthyam pravartayet tat hi sarvāśramāṇām mūlam
udāharanti gurukulavāsinaḥ parivrājakāḥ ye ca anye saṅkalpitavrataniyamadharmānuṣṭhāyinaḥ teṣām api ataḥ eva bhikṣābalisaṃvibhāgāḥ pravartante
10.
Indeed, they call the householder life the second stage (āśrama). We will explain all its characteristics of proper conduct. The householder stage (āśrama) is prescribed for those who have completed their studies, who have wives, and who desire the fruit of shared virtuous conduct. Indeed, having considered the attainment of (dharma), wealth, and pleasure (kāma) as the means to achieve the three goals (trivarga) here, the householder should lead the householder life by acquiring wealth through blameless action (karma), or by means obtained through excellence in Vedic study (svādhyāya), or by that produced by Brahma-ṛṣis, or by that derived from the essence of mountains, or by that obtained through the grace of deities (daivataprasāda) through the practice of offerings (havya) and regular rituals (niyama). Indeed, they declare that to be the root of all stages of life (āśramas). And for those residing in the guru's (guru) household, for wandering ascetics, and for others who observe vows (vrata), rules (niyama), and (dharma) ordained with determination, shares of alms and offerings are supplied from this (the householder's support) for this very reason.
वानप्रस्थानां द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्यदर्शनाः स्वाध्यायप्रसङ्गिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटन्ति ।
तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति ॥११॥
तेषां प्रत्युत्थानाभिवादनानसूयावाक्प्रदानसौमुख्यशक्त्यासनशयनाभ्यवहारसत्क्रियाश्चेति ॥११॥
11. vānaprasthānāṁ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginastīrthābhigamanadeśadarśanārthaṁ pṛthivīṁ paryaṭanti ,
teṣāṁ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti.
teṣāṁ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti.
11.
vānaprasthānām dravyopaskāraḥ iti prāyaśaḥ khalu ete sādhavaḥ
sādhupathyadarśanāḥ svādhyāyaprasaṅginaḥ tīrthābhigamanadeśadarśanārtham
pṛthivīm paryaṭanti teṣām pratyutthāna abhivādana
anasūyāvākpradānasaukhya śaktyāsana śayana abhyavahāra satkriyāḥ ca iti
sādhupathyadarśanāḥ svādhyāyaprasaṅginaḥ tīrthābhigamanadeśadarśanārtham
pṛthivīm paryaṭanti teṣām pratyutthāna abhivādana
anasūyāvākpradānasaukhya śaktyāsana śayana abhyavahāra satkriyāḥ ca iti
11.
vānaprasthānām dravyopaskāraḥ iti prāyaśaḥ khalu ete sādhavaḥ
sādhupathyadarśanāḥ svādhyāyaprasaṅginaḥ tīrthābhigamanadeśadarśanārtham
pṛthivīm paryaṭanti teṣām ca pratyutthāna abhivādana
anasūyāvākpradānasaukhya śaktyāsana śayana abhyavahāra satkriyāḥ iti
sādhupathyadarśanāḥ svādhyāyaprasaṅginaḥ tīrthābhigamanadeśadarśanārtham
pṛthivīm paryaṭanti teṣām ca pratyutthāna abhivādana
anasūyāvākpradānasaukhya śaktyāsana śayana abhyavahāra satkriyāḥ iti
11.
Regarding the material provisions for hermits (vānaprasthas): Indeed, generally these virtuous persons, who guide to the path of the good and are devoted to Vedic study (svādhyāya), wander the earth for the purpose of visiting holy places (tīrthas) and seeing different regions. And for them, acts of respect include rising to greet, salutations, absence of envy, offering kind words, friendliness, offering seats and beds according to one's ability (śakti), providing food, and other respectful treatments.
भवति चात्र
श्लोकः ॥१२॥
श्लोकः ॥१२॥
12. bhavati
cātra ślokaḥ.
cātra ślokaḥ.
12.
bhavati ca
atra ślokaḥ
atra ślokaḥ
12.
atra ca ślokaḥ
bhavati
bhavati
12.
And here there is a verse.
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयन्ते निवापेन पितरो वेदाभ्यासश्रवणधारणेन ऋषयः ।
अपत्योत्पादनेन प्रजापतिरिति ॥१३॥
अपत्योत्पादनेन प्रजापतिरिति ॥१३॥
13. api cātra yajñakriyābhirdevatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ ,
apatyotpādanena prajāpatiriti.
apatyotpādanena prajāpatiriti.
13.
api ca atra yajñakriyābhiḥ devatāḥ
prīyante nivāpena pitaraḥ
vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
apatyotpādanena prajāpatiḥ iti
prīyante nivāpena pitaraḥ
vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
apatyotpādanena prajāpatiḥ iti
13.
atra api ca yajñakriyābhiḥ devatāḥ
prīyante nivāpena pitaraḥ
vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
apatyotpādanena prajāpatiḥ iti
prīyante nivāpena pitaraḥ
vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ
apatyotpādanena prajāpatiḥ iti
13.
Moreover, here, deities are pleased by sacrificial actions (yajña), ancestors by offerings to them, and sages by the study, hearing, and retention of the Vedas. Prajāpati is pleased by the generation of offspring.
श्लोकौ
चात्र भवतः ॥१४॥
चात्र भवतः ॥१४॥
14. ślokau cātra
bhavataḥ.
bhavataḥ.
14.
ślokau ca
atra bhavataḥ
atra bhavataḥ
14.
atra ca ślokau
bhavataḥ
bhavataḥ
14.
And here are two verses.
अवज्ञानमहंकारो दम्भश्चैव विगर्हितः ।
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥१५॥
अहिंसा सत्यमक्रोधः सर्वाश्रमगतं तपः ॥१५॥
15. avajñānamahaṁkāro dambhaścaiva vigarhitaḥ ,
ahiṁsā satyamakrodhaḥ sarvāśramagataṁ tapaḥ.
ahiṁsā satyamakrodhaḥ sarvāśramagataṁ tapaḥ.
15.
avajñānam ahaṅkāraḥ dambhaḥ ca eva vigarhitaḥ
ahiṃsā satyam akrodhaḥ sarvāśramagatam tapaḥ
ahiṃsā satyam akrodhaḥ sarvāśramagatam tapaḥ
15.
avajñānam ahaṅkāraḥ dambhaḥ ca eva vigarhitaḥ
ahiṃsā satyam akrodhaḥ sarvāśramagatam tapaḥ
ahiṃsā satyam akrodhaḥ sarvāśramagatam tapaḥ
15.
Contempt, ego (ahaṅkāra), and hypocrisy are indeed censured. Non-violence, truthfulness, and absence of anger constitute the spiritual discipline (tapas) applicable to all stages of life (āśrama).
अपि चात्र
माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां
प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां
विविधानामुपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिरिति ॥१६॥
माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्रश्रुतिसुखनयनाभिरामसंदर्शनानां
प्राप्तिर्भक्ष्यभोज्यपेयलेह्यचोष्याणामभ्यवहार्याणां
विविधानामुपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिरिति ॥१६॥
16. api cātra
mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṁdarśanānāṁ
prāptirbhakṣyabhojyapeyalehyacoṣyāṇāmabhyavahāryāṇāṁ
vividhānāmupabhogaḥ svadāravihārasaṁtoṣaḥ kāmasukhāvāptiriti.
mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṁdarśanānāṁ
prāptirbhakṣyabhojyapeyalehyacoṣyāṇāmabhyavahāryāṇāṁ
vividhānāmupabhogaḥ svadāravihārasaṁtoṣaḥ kāmasukhāvāptiriti.
16.
api ca atra
mālyābharaṇavastrābhyangagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasandarśanānāṃ prāptiḥ
bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇām vividhānām
upabhogaḥ svadāravihārasantoṣaḥ kāmasukhāvāptiḥ iti
mālyābharaṇavastrābhyangagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasandarśanānāṃ prāptiḥ
bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇām vividhānām
upabhogaḥ svadāravihārasantoṣaḥ kāmasukhāvāptiḥ iti
16.
atra api ca
mālyābharaṇavastrābhyangagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasandarśanānāṃ prāptiḥ
bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇām vividhānām
upabhogaḥ svadāravihārasantoṣaḥ kāmasukhāvāptiḥ iti
mālyābharaṇavastrābhyangagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasandarśanānāṃ prāptiḥ
bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇām vividhānām
upabhogaḥ svadāravihārasantoṣaḥ kāmasukhāvāptiḥ iti
16.
Moreover, here one attains the enjoyment of garlands, ornaments, garments, unguents, perfumes, dance, song, musical instruments, and delightful sights and sounds for the ears and eyes. Also, there is the consumption of various kinds of edibles and drinkables - that which is to be chewed, eaten, drunk, licked, and sucked. Furthermore, there is contentment in recreation with one's own wife and the acquisition of sensual pleasure (kāma-sukha).
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ।
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥१७॥
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ॥१७॥
17. trivargaguṇanirvṛttiryasya nityaṁ gṛhāśrame ,
sa sukhānyanubhūyeha śiṣṭānāṁ gatimāpnuyāt.
sa sukhānyanubhūyeha śiṣṭānāṁ gatimāpnuyāt.
17.
trivargaguṇanirvṛttiḥ yasya nityam gṛhāśrame
sa sukhāni anubhūya iha śiṣṭānām gatim āpnuyāt
sa sukhāni anubhūya iha śiṣṭānām gatim āpnuyāt
17.
yasya gṛhāśrame trivargaguṇanirvṛttiḥ nityam,
sa iha sukhāni anubhūya śiṣṭānām gatim āpnuyāt
sa iha sukhāni anubhūya śiṣṭānām gatim āpnuyāt
17.
The one who consistently achieves the fulfillment of the three aims of human life (dharma, artha, kama) within the householder stage (āśrama), having experienced happiness in this world, attains the ultimate destination of the righteous.
उञ्छवृत्तिर्गृहस्थो यः स्वधर्मचरणे रतः ।
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ॥१८॥
त्यक्तकामसुखारम्भस्तस्य स्वर्गो न दुर्लभः ॥१८॥
18. uñchavṛttirgṛhastho yaḥ svadharmacaraṇe rataḥ ,
tyaktakāmasukhārambhastasya svargo na durlabhaḥ.
tyaktakāmasukhārambhastasya svargo na durlabhaḥ.
18.
uñchavṛttiḥ gṛhasthaḥ yaḥ svadharmacaraṇe rataḥ
tyaktakāmasukhārambhaḥ tasya svargaḥ na durlabhaḥ
tyaktakāmasukhārambhaḥ tasya svargaḥ na durlabhaḥ
18.
yaḥ uñchavṛttiḥ gṛhasthaḥ svadharmacaraṇe rataḥ tyaktakāmasukhārambhaḥ,
tasya svargaḥ na durlabhaḥ
tasya svargaḥ na durlabhaḥ
18.
For the householder who subsists by gleaning, who is devoted to the performance of his own inherent duties (dharma), and who has renounced endeavors for sensual gratification and pleasures, heaven is not difficult to attain.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184 (current chapter)
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47