महाभारतः
mahābhārataḥ
-
book-3, chapter-120
सात्यकिरुवाच ।
न राम कालः परिदेवनाय यदुत्तरं तत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् ॥१॥
न राम कालः परिदेवनाय यदुत्तरं तत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् ॥१॥
1. sātyakiruvāca ,
na rāma kālaḥ paridevanāya; yaduttaraṁ tatra tadeva sarve ,
samācarāmo hyanatītakālaṁ; yudhiṣṭhiro yadyapi nāha kiṁcit.
na rāma kālaḥ paridevanāya; yaduttaraṁ tatra tadeva sarve ,
samācarāmo hyanatītakālaṁ; yudhiṣṭhiro yadyapi nāha kiṁcit.
1.
sātyakiḥ uvāca na rāma kālaḥ
paridevanāya yat uttaraṃ tatra tat eva
sarve samācarāmaḥ hi anatītakālaṃ
yudhiṣṭhiraḥ yadyapi na āha kiṃcit
paridevanāya yat uttaraṃ tatra tat eva
sarve samācarāmaḥ hi anatītakālaṃ
yudhiṣṭhiraḥ yadyapi na āha kiṃcit
1.
Sātyaki said: "O Rāma, this is not the time for lamentation. Whatever the appropriate next action is, we should all undertake it without delay, even if Yudhiṣṭhira has not said anything."
ये नाथवन्तो हि भवन्ति लोके ते नात्मना कर्म समारभन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥२॥
तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥२॥
2. ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante ,
teṣāṁ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ.
teṣāṁ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ.
2.
ye nāthavantaḥ hi bhavanti loke
te na ātmanā karma samārabhante
teṣāṃ tu kāryeṣu bhavanti nāthāḥ
śaibyādayaḥ rāma yathā yayāteḥ
te na ātmanā karma samārabhante
teṣāṃ tu kāryeṣu bhavanti nāthāḥ
śaibyādayaḥ rāma yathā yayāteḥ
2.
O Rāma, those who have protectors in this world do not undertake actions on their own (ātmanā). Instead, their protectors, like Śaibya and others for Yayāti, handle their affairs.
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके ।
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥३॥
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥३॥
3. yeṣāṁ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke ,
te nāthavantaḥ puruṣapravīrā; nānāthavatkṛcchramavāpnuvanti.
te nāthavantaḥ puruṣapravīrā; nānāthavatkṛcchramavāpnuvanti.
3.
yeṣāṃ tathā rāma samārabhante
kāryāṇi nāthāḥ svamatena loke
te nāthavantaḥ puruṣapravīrāḥ
na anāthavat kṛcchraṃ avāpnuvanti
kāryāṇi nāthāḥ svamatena loke
te nāthavantaḥ puruṣapravīrāḥ
na anāthavat kṛcchraṃ avāpnuvanti
3.
O Rāma, in this world, those foremost among men who have protectors, and for whom these protectors undertake affairs according to their own judgment, do not experience hardship like those who are without protectors.
कस्मादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ ।
वसत्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानधिगम्य नाथान् ॥४॥
वसत्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानधिगम्य नाथान् ॥४॥
4. kasmādayaṁ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau ,
vasatyaraṇye saha sodarīyai;strailokyanāthānadhigamya nāthān.
vasatyaraṇye saha sodarīyai;strailokyanāthānadhigamya nāthān.
4.
kasmāt ayam rāmajanārdanau ca
pradyumnasāmbau ca mayā sametau
vasati araṇye saha sodarīyaiḥ
trailokyanāthān adhigamya nāthān
pradyumnasāmbau ca mayā sametau
vasati araṇye saha sodarīyaiḥ
trailokyanāthān adhigamya nāthān
4.
Why do Rāma (Balarāma) and Kṛṣṇa (Janārdana), Pradyumna and Sāmba, accompanied by me, reside in the forest with their siblings, even though they have acquired the very lords of the three worlds (trailokyanāthān) as their protectors?
निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः ॥५॥
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः ॥५॥
5. niryātu sādhvadya daśārhasenā; prabhūtanānāyudhacitravarmā ,
yamakṣayaṁ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ.
yamakṣayaṁ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ.
5.
niryātu sādhu adya daśārhasenā
prabhūtanānāyudhacitravarmā
yamakṣayam gacchatu dhārtarāṣṭraḥ
sabāndhavaḥ vṛṣṇibalābhibhūtaḥ
prabhūtanānāyudhacitravarmā
yamakṣayam gacchatu dhārtarāṣṭraḥ
sabāndhavaḥ vṛṣṇibalābhibhūtaḥ
5.
Let the army of the Daśārhas (Vṛṣṇis), equipped with many various weapons and diverse armors, depart swiftly today. Let Dhṛtarāṣṭra's son (Dhartarāṣṭra), along with his kinsmen, go to the abode of Yama (yamakṣaya), being overpowered by the might of the Vṛṣṇis.
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा ।
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥६॥
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥६॥
6. tvaṁ hyeva kopātpṛthivīmapīmāṁ; saṁveṣṭayestiṣṭhatu śārṅgadhanvā ,
sa dhārtarāṣṭraṁ jahi sānubandhaṁ; vṛtraṁ yathā devapatirmahendraḥ.
sa dhārtarāṣṭraṁ jahi sānubandhaṁ; vṛtraṁ yathā devapatirmahendraḥ.
6.
tvam hi eva kopāt pṛthivīm api imām
saṃveṣṭayet tiṣṭhatu śārṅgadhanvā
sa dhārtarāṣṭram jahi sānubandham
vṛtram yathā devapatiḥ mahendraḥ
saṃveṣṭayet tiṣṭhatu śārṅgadhanvā
sa dhārtarāṣṭram jahi sānubandham
vṛtram yathā devapatiḥ mahendraḥ
6.
Indeed, you should envelop even this earth with your wrath, while Śārṅgadhanvā (Kṛṣṇa) stands by. Destroy that Dhārtarāṣṭra (Duryodhana) with his followers, just as the lord of the gods (devapati), Mahendra, slew Vṛtra.
भ्राता च मे यश्च सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः ।
यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् ॥७॥
यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् ॥७॥
7. bhrātā ca me yaśca sakhā guruśca; janārdanasyātmasamaśca pārthaḥ ,
yadarthamabhyudyatamuttamaṁ ta;tkaroti karmāgryamapāraṇīyam.
yadarthamabhyudyatamuttamaṁ ta;tkaroti karmāgryamapāraṇīyam.
7.
bhrātā ca me yaḥ ca sakhā guruḥ ca
janārdanasya ātmasamaḥ ca pārthaḥ
yat artham abhyudyatam uttamam
tat karoti karma agryam apāraṇīyam
janārdanasya ātmasamaḥ ca pārthaḥ
yat artham abhyudyatam uttamam
tat karoti karma agryam apāraṇīyam
7.
He who is my brother, my friend, and my guru, and who is equal to Kṛṣṇa (Janārdana) himself - that Pārtha (Arjuna) undertakes a supreme and unpreventable action (karma) for that very purpose.
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय ।
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम ॥८॥
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम ॥८॥
8. tasyāstravarṣāṇyahamuttamāstrai;rvihatya sarvāṇi raṇe'bhibhūya ,
kāyācchiraḥ sarpaviṣāgnikalpaiḥ; śarottamairunmathitāsmi rāma.
kāyācchiraḥ sarpaviṣāgnikalpaiḥ; śarottamairunmathitāsmi rāma.
8.
tasya astravarṣāṇi aham uttamāstraiḥ
vihatya sarvāṇi raṇe abhibhūya
kāyāt śiraḥ sarpaviṣāgnikalpaiḥ
śarottamaiḥ unmathitā asmi rāma
vihatya sarvāṇi raṇe abhibhūya
kāyāt śiraḥ sarpaviṣāgnikalpaiḥ
śarottamaiḥ unmathitā asmi rāma
8.
O Rāma, I had repelled all his showers of weapons with my excellent weapons and had overpowered him in battle, but then I was struck down - my head severed from my body - by his supreme arrows, which were like the venom of a serpent and like fire.
खड्गेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य ।
ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् ॥९॥
ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् ॥९॥
9. khaḍgena cāhaṁ niśitena saṁkhye; kāyācchirastasya balātpramathya ,
tato'sya sarvānanugānhaniṣye; duryodhanaṁ cāpi kurūṁśca sarvān.
tato'sya sarvānanugānhaniṣye; duryodhanaṁ cāpi kurūṁśca sarvān.
9.
khaḍgena ca aham niśitena saṅkhye
kāyāt śiraḥ tasya balāt pramathya
tataḥ asya sarvān anugān haniṣye
duryodhanam ca api kurūn ca sarvān
kāyāt śiraḥ tasya balāt pramathya
tataḥ asya sarvān anugān haniṣye
duryodhanam ca api kurūn ca sarvān
9.
And I, in battle, having forcefully severed his head from his body with a sharp sword, will then kill all his followers, and also Duryodhana, and indeed all the Kurus.
आत्तायुधं मामिह रौहिणेय पश्यन्तु भौमा युधि जातहर्षाः ।
निघ्नन्तमेकं कुरुयोधमुख्यान्काले महाकक्षमिवान्तकाग्निः ॥१०॥
निघ्नन्तमेकं कुरुयोधमुख्यान्काले महाकक्षमिवान्तकाग्निः ॥१०॥
10. āttāyudhaṁ māmiha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ ,
nighnantamekaṁ kuruyodhamukhyā;nkāle mahākakṣamivāntakāgniḥ.
nighnantamekaṁ kuruyodhamukhyā;nkāle mahākakṣamivāntakāgniḥ.
10.
āttāyudham mām iha rauhiṇeya
paśyantu bhaumā yudhi jātaharṣāḥ
nighnantam ekam kuruyodhamukhyān
kāle mahākakṣam iva antakāgniḥ
paśyantu bhaumā yudhi jātaharṣāḥ
nighnantam ekam kuruyodhamukhyān
kāle mahākakṣam iva antakāgniḥ
10.
O son of Rohiṇī (Rauhiṇeya), let the kings of the earth see me here in battle, having taken up my weapons and filled with joy, as I alone slay the chief Kuru warriors, just as the fire of destruction (antakāgniḥ) consumes a vast forest (mahākakṣam) in its time.
प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः ।
जानामि वीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः ॥११॥
जानामि वीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः ॥११॥
11. pradyumnamuktānniśitānna śaktāḥ; soḍhuṁ kṛpadroṇavikarṇakarṇāḥ ,
jānāmi vīryaṁ ca tavātmajasya; kārṣṇirbhavatyeṣa yathā raṇasthaḥ.
jānāmi vīryaṁ ca tavātmajasya; kārṣṇirbhavatyeṣa yathā raṇasthaḥ.
11.
pradyumnamuktān niśitān na śaktāḥ
soḍhum kṛpadroṇavikarnakarṇāḥ
jānāmi vīryam ca tava ātmajasya
kārṣṇiḥ bhavati eṣa yathā raṇasthaḥ
soḍhum kṛpadroṇavikarnakarṇāḥ
jānāmi vīryam ca tava ātmajasya
kārṣṇiḥ bhavati eṣa yathā raṇasthaḥ
11.
Kṛpa, Droṇa, Vīkarṇa, and Karṇa are not able to withstand the sharp (arrows) released by Pradyumna. I know the prowess of your son (Pradyumna), this Kārṣṇi (son of Kṛṣṇa), and how he conducts himself on the battlefield.
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य ।
न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥१२॥
न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥१२॥
12. sāmbaḥ sasūtaṁ sarathaṁ bhujābhyāṁ; duḥśāsanaṁ śāstu balātpramathya ,
na vidyate jāmbavatīsutasya; raṇe'viṣahyaṁ hi raṇotkaṭasya.
na vidyate jāmbavatīsutasya; raṇe'viṣahyaṁ hi raṇotkaṭasya.
12.
sāmbaḥ sasūtaṃ sarathaṃ bhujābhyām
duḥśāsanaṃ śāstu balāt
pramathya na vidyate jāmbavatīsutasya
raṇe aviṣahyaṃ hi raṇotkaṭasya
duḥśāsanaṃ śāstu balāt
pramathya na vidyate jāmbavatīsutasya
raṇe aviṣahyaṃ hi raṇotkaṭasya
12.
Samba, having forcefully crushed Duhshasana, along with his charioteer and chariot, with his two arms, should dominate him. Indeed, nothing is insurmountable in battle for the son of Jambavati (Samba), who is fiercely formidable in combat.
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् ।
वृत्तोरुरत्यायतपीनबाहुरेतेन संख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य रणे मनुष्यो गत्वान्तरं वै भुजयोर्धरेत ॥१३॥
वृत्तोरुरत्यायतपीनबाहुरेतेन संख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य रणे मनुष्यो गत्वान्तरं वै भुजयोर्धरेत ॥१३॥
13. etena bālena hi śambarasya; daityasya sainyaṁ sahasā praṇunnam ,
vṛttoruratyāyatapīnabāhu;retena saṁkhye nihato'śvacakraḥ ,
ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṁ vai bhujayordhareta.
vṛttoruratyāyatapīnabāhu;retena saṁkhye nihato'śvacakraḥ ,
ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṁ vai bhujayordhareta.
13.
etena bālena hi śambarasya daityasya sainyaṃ
sahasā praṇunnam vṛttoruratyāyatapīnabāhuḥ etena
saṅkhye nihataḥ aśvacakraḥ kaḥ nāma sāmbasya
raṇe manuṣyaḥ gatvā antaraṃ vai bhujayoḥ dhareta
sahasā praṇunnam vṛttoruratyāyatapīnabāhuḥ etena
saṅkhye nihataḥ aśvacakraḥ kaḥ nāma sāmbasya
raṇe manuṣyaḥ gatvā antaraṃ vai bhujayoḥ dhareta
13.
Indeed, by this boy (Samba), the army of the demon Shambara was swiftly repelled. By this same person, who possesses rounded thighs and very long, muscular arms, Ashvachakra was slain in battle. What man, indeed, having entered between Samba's arms in combat, could possibly withstand him?
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन्पुनराव्रजेत ॥१४॥
तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन्पुनराव्रजेत ॥१४॥
14. yathā praviśyāntaramantakasya; kāle manuṣyo na viniṣkrameta ,
tathā praviśyāntaramasya saṁkhye; ko nāma jīvanpunarāvrajeta.
tathā praviśyāntaramasya saṁkhye; ko nāma jīvanpunarāvrajeta.
14.
yathā praviśya antaraṃ antakasya
kāle manuṣyaḥ na viniṣkrameta
tathā praviśya antaraṃ asya
saṅkhye kaḥ nāma jīvan punaḥ āvrajet
kāle manuṣyaḥ na viniṣkrameta
tathā praviśya antaraṃ asya
saṅkhye kaḥ nāma jīvan punaḥ āvrajet
14.
Just as a person, having entered the domain of Antaka (Death) at the fated time, cannot escape, so too, who indeed, having entered the space between his (Samba's) arms in battle, could return alive?
द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥१५॥
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥१५॥
15. droṇaṁ ca bhīṣmaṁ ca mahārathau tau; sutairvṛtaṁ cāpyatha somadattam ,
sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ.
sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ.
15.
droṇaṃ ca bhīṣmaṃ ca mahārathau
tau sutaiḥ vṛtaṃ ca api atha somadattam
sarvāṇi sainyāni ca vāsudevaḥ
pradhakṣyate sāyakavahnijālaiḥ
tau sutaiḥ vṛtaṃ ca api atha somadattam
sarvāṇi sainyāni ca vāsudevaḥ
pradhakṣyate sāyakavahnijālaiḥ
15.
Vasudeva (Krishna) will incinerate both Drona and Bhishma, those two great charioteers, and also Somadatta, who is surrounded by his sons, along with all the armies, using showers of fiery arrows.
किं नाम लोकेष्वविषह्यमस्ति कृष्णस्य सर्वेषु सदैवतेषु ।
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे ॥१६॥
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे ॥१६॥
16. kiṁ nāma lokeṣvaviṣahyamasti; kṛṣṇasya sarveṣu sadaivateṣu ,
āttāyudhasyottamabāṇapāṇe;ścakrāyudhasyāpratimasya yuddhe.
āttāyudhasyottamabāṇapāṇe;ścakrāyudhasyāpratimasya yuddhe.
16.
kim nāma lokeṣu aviṣahyam asti
kṛṣṇasya sarveṣu sa-devateṣu
āttāyudhasya uttamabāṇapāṇeḥ
cakrāyudhasya apratimasya yuddhe
kṛṣṇasya sarveṣu sa-devateṣu
āttāyudhasya uttamabāṇapāṇeḥ
cakrāyudhasya apratimasya yuddhe
16.
What, indeed, in all the worlds, even among the gods, is unbearable for Krishna, the unrivaled one in battle, who has taken up his weapons, holds excellent arrows in his hand, and whose weapon is the discus?
ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥१७॥
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥१७॥
17. tato'niruddho'pyasicarmapāṇi;rmahīmimāṁ dhārtarāṣṭrairvisaṁjñaiḥ ,
hṛtottamāṅgairnihataiḥ karotu; kīrṇāṁ kuśairvedimivādhvareṣu.
hṛtottamāṅgairnihataiḥ karotu; kīrṇāṁ kuśairvedimivādhvareṣu.
17.
tataḥ aniruddhaḥ api asi-carma-pāṇiḥ
mahīm imām dhārtarāṣṭraiḥ visamjñaiḥ
hṛtottamāṅgaiḥ nihataiḥ karotu
kīrṇām kuśaiḥ vedim iva adhvareṣu
mahīm imām dhārtarāṣṭraiḥ visamjñaiḥ
hṛtottamāṅgaiḥ nihataiḥ karotu
kīrṇām kuśaiḥ vedim iva adhvareṣu
17.
Then let Aniruddha, with sword and shield in hand, make this earth strewn with the headless, slain, and unconscious sons of Dhritarashtra, just as a sacrificial altar is strewn with kusha grass in sacrifices.
गदोल्मुकौ बाहुकभानुनीथाः शूरश्च संख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥१८॥
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥१८॥
18. gadolmukau bāhukabhānunīthāḥ; śūraśca saṁkhye niśaṭhaḥ kumāraḥ ,
raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṁ viprathayantu karma.
raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṁ viprathayantu karma.
18.
gadolmukau bāhukabhānunīthāḥ śūraḥ ca saṅkhye niśaṭhaḥ kumāraḥ
raṇotkaṭau sāraṇacārudeṣṇau kulocitam viprathayantu karma
raṇotkaṭau sāraṇacārudeṣṇau kulocitam viprathayantu karma
18.
May Gada and Ulmuka, Bahuka, Bhanu, Nitha, Shura, and Nishatha the young prince in battle, along with Sarana and Carudeṣṇa, who are intensely fierce in battle, all display actions (karma) befitting their family.
सवृष्णिभोजान्धकयोधमुख्या समागता क्षत्रियशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्राँल्लोके यशः स्फीतमुपाकरोतु ॥१९॥
हत्वा रणे तान्धृतराष्ट्रपुत्राँल्लोके यशः स्फीतमुपाकरोतु ॥१९॥
19. savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā ,
hatvā raṇe tāndhṛtarāṣṭraputrāँ;lloke yaśaḥ sphītamupākarotu.
hatvā raṇe tāndhṛtarāṣṭraputrāँ;lloke yaśaḥ sphītamupākarotu.
19.
savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā
hatvā raṇe tān dhṛtarāṣṭraputrān loke yaśaḥ sphītam upākarotu
hatvā raṇe tān dhṛtarāṣṭraputrān loke yaśaḥ sphītam upākarotu
19.
May the assembled army of Kshatriya heroes, led by the chief warriors of the Vrishnis, Bhojas, and Andhakas, having slain those sons of Dhritarashtra in battle, acquire widespread glory in the world.
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः ।
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥२०॥
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥२०॥
20. tato'bhimanyuḥ pṛthivīṁ praśāstu; yāvadvrataṁ dharmabhṛtāṁ variṣṭhaḥ ,
yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṁ kurusattamena.
yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṁ kurusattamena.
20.
tataḥ abhimanyuḥ pṛthivīm praśāstu
yāvat vratam dharmabhṛtām variṣṭhaḥ
yudhiṣṭhiraḥ pārayate mahātmā
dyūte yathā uktam kurusattamena
yāvat vratam dharmabhṛtām variṣṭhaḥ
yudhiṣṭhiraḥ pārayate mahātmā
dyūte yathā uktam kurusattamena
20.
Then, let Abhimanyu rule the earth until Yudhishthira, the great-souled one and supreme upholder of natural law (dharma), fulfills the vow he made in the dice game, as stipulated by the best of the Kurus.
अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम् ॥२१॥
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम् ॥२१॥
21. asmatpramuktairviśikhairjitāri;stato mahīṁ bhokṣyati dharmarājaḥ ,
nirdhārtarāṣṭrāṁ hatasūtaputrā;metaddhi naḥ kṛtyatamaṁ yaśasyam.
nirdhārtarāṣṭrāṁ hatasūtaputrā;metaddhi naḥ kṛtyatamaṁ yaśasyam.
21.
asmat pramuktaiḥ viśikhaiḥ jitāriḥ
tataḥ mahīm bhokṣyati dharmarājaḥ
nirdhārtarāṣṭrām hatasūtaputrām
etat hi naḥ kṛtyatamam yaśasyam
tataḥ mahīm bhokṣyati dharmarājaḥ
nirdhārtarāṣṭrām hatasūtaputrām
etat hi naḥ kṛtyatamam yaśasyam
21.
Then, Dharmaraja (Yudhishthira), having conquered his enemies with arrows loosed by us, will rule the earth, which will be rid of the sons of Dhritarashtra and have Karna slain. This indeed is our most crucial and glorious task.
वासुदेव उवाच ।
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित् ॥२२॥
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित् ॥२२॥
22. vāsudeva uvāca ,
asaṁśayaṁ mādhava satyameta;dgṛhṇīma te vākyamadīnasattva ,
svābhyāṁ bhujābhyāmajitāṁ tu bhūmiṁ; necchetkurūṇāmṛṣabhaḥ kathaṁcit.
asaṁśayaṁ mādhava satyameta;dgṛhṇīma te vākyamadīnasattva ,
svābhyāṁ bhujābhyāmajitāṁ tu bhūmiṁ; necchetkurūṇāmṛṣabhaḥ kathaṁcit.
22.
vāsudeva uvāca asaṃśayam mādhava satyam
etat gṛhṇīma te vākyam adīnasattva
svābhyām bhujābhyām ajitām tu bhūmim
na icchet kurūṇām ṛṣabhaḥ kathancit
etat gṛhṇīma te vākyam adīnasattva
svābhyām bhujābhyām ajitām tu bhūmim
na icchet kurūṇām ṛṣabhaḥ kathancit
22.
Vasudeva said, 'Undoubtedly, O Madhava, this is true. We accept your statement, O noble-minded one. The bull among the Kurus (Yudhishthira) would never desire a land not conquered by his own two arms.'
न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ वा तथैव कृष्णा द्रुपदात्मजेयम् ॥२३॥
भीमार्जुनौ चातिरथौ यमौ वा तथैव कृष्णा द्रुपदात्मजेयम् ॥२३॥
23. na hyeṣa kāmānna bhayānna lobhā;dyudhiṣṭhiro jātu jahyātsvadharmam ,
bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam.
bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam.
23.
na hi eṣa kāmāt na bhayāt na lobhāt
yudhiṣṭhiraḥ jātu jahyāt svadharmam
bhīmārjunau ca atirathau yamau vā
tathā eva kṛṣṇā drupadaātmajā iyam
yudhiṣṭhiraḥ jātu jahyāt svadharmam
bhīmārjunau ca atirathau yamau vā
tathā eva kṛṣṇā drupadaātmajā iyam
23.
Indeed, Yudhishthira would never abandon his own natural law (dharma) out of desire, fear, or greed. Neither would Bhima and Arjuna, the two great warriors, nor the twins (Nakula and Sahadeva). And similarly, this Draupadi, daughter of Drupada, would not either.
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥२४॥
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥२४॥
24. ubhau hi yuddhe'pratimau pṛthivyāṁ; vṛkodaraścaiva dhanaṁjayaśca ,
kasmānna kṛtsnāṁ pṛthivīṁ praśāse;nmādrīsutābhyāṁ ca puraskṛto'yam.
kasmānna kṛtsnāṁ pṛthivīṁ praśāse;nmādrīsutābhyāṁ ca puraskṛto'yam.
24.
ubhau hi yuddhe apratimau pṛthivyām
vṛkodaraḥ ca eva dhanañjayaḥ ca
kasmāt na kṛtsnām pṛthivīm praśāset
mādrīsutābhyām ca puraskṛtaḥ ayam
vṛkodaraḥ ca eva dhanañjayaḥ ca
kasmāt na kṛtsnām pṛthivīm praśāset
mādrīsutābhyām ca puraskṛtaḥ ayam
24.
Indeed, Bhīma (Vṛkodara) and Arjuna (Dhānañjaya) are both unrivaled in battle on this earth. Supported by the sons of Mādrī (Nakula and Sahadeva), why should he (Yudhiṣṭhira) not rule the entire earth?
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च ।
योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम् ॥२५॥
योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम् ॥२५॥
25. yadā tu pāñcālapatirmahātmā; sakekayaścedipatirvayaṁ ca ,
yotsyāma vikramya parāṁstadā vai; suyodhanastyakṣyati jīvalokam.
yotsyāma vikramya parāṁstadā vai; suyodhanastyakṣyati jīvalokam.
25.
yadā tu pāñcālapatir mahātmā
sa-kekayaḥ ca cedipatiḥ vayam ca
yotsyāma vikramya parān tadā vai
suyodhanaḥ tyakṣyati jīvalokam
sa-kekayaḥ ca cedipatiḥ vayam ca
yotsyāma vikramya parān tadā vai
suyodhanaḥ tyakṣyati jīvalokam
25.
But when the great-souled king of Pañcāla (Drupada), along with the king of Cedi (Dharmaketu) and the Kekayas, and we (Pāṇḍavas) fight valiantly against our enemies, then, indeed, Suyodhana (Duryodhana) will abandon this mortal world.
युधिष्ठिर उवाच ।
नैतच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥२६॥
नैतच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥२६॥
26. yudhiṣṭhira uvāca ,
naitaccitraṁ mādhava yadbravīṣi; satyaṁ tu me rakṣyatamaṁ na rājyam ,
kṛṣṇastu māṁ veda yathāvadekaḥ; kṛṣṇaṁ ca vedāhamatho yathāvat.
naitaccitraṁ mādhava yadbravīṣi; satyaṁ tu me rakṣyatamaṁ na rājyam ,
kṛṣṇastu māṁ veda yathāvadekaḥ; kṛṣṇaṁ ca vedāhamatho yathāvat.
26.
yudhiṣṭhiraḥ uvāca na etat citram mādhava
yat bravīṣi satyam tu me rakṣyatamam
na rājyam kṛṣṇaḥ tu mām veda yathāvat
ekaḥ kṛṣṇam ca veda aham atho yathāvat
yat bravīṣi satyam tu me rakṣyatamam
na rājyam kṛṣṇaḥ tu mām veda yathāvat
ekaḥ kṛṣṇam ca veda aham atho yathāvat
26.
Yudhiṣṭhira said: 'Mādhava, what you say is not surprising. Indeed, my foremost duty is to protect truth (satya), not kingship. But Kṛṣṇa alone truly knows me, and I, in turn, truly know Kṛṣṇa.'
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥२७॥
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥२७॥
27. yadaiva kālaṁ puruṣapravīro; vetsyatyayaṁ mādhava vikramasya ,
tadā raṇe tvaṁ ca śinipravīra; suyodhanaṁ jeṣyasi keśavaśca.
tadā raṇe tvaṁ ca śinipravīra; suyodhanaṁ jeṣyasi keśavaśca.
27.
yadā eva kālam puruṣapravīraḥ
vetsyati ayam mādhava vikramasya
tadā raṇe tvam ca śinipravīra
suyodhanam jeṣyasi keśavaḥ ca
vetsyati ayam mādhava vikramasya
tadā raṇe tvam ca śinipravīra
suyodhanam jeṣyasi keśavaḥ ca
27.
Mādhava, as soon as this hero among men (Yudhiṣṭhira) knows the proper time for valor, then, O hero of the Śinis (Sātyaki), you and Keśava (Kṛṣṇa) will conquer Suyodhana (Duryodhana) in battle.
प्रतिप्रयान्त्वद्य दशार्हवीरा दृढोऽस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान् ॥२८॥
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान् ॥२८॥
28. pratiprayāntvadya daśārhavīrā; dṛḍho'smi nāthairnaralokanāthaiḥ ,
dharme'pramādaṁ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān.
dharme'pramādaṁ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān.
28.
pratiprayāntu adya daśārhavīrāḥ
dṛḍhaḥ asmi nāthaiḥ naralokanāthaiḥ
dharme apramādam kuruta aprameyāḥ
draṣṭā asmi bhūyaḥ sukhinaḥ sametān
dṛḍhaḥ asmi nāthaiḥ naralokanāthaiḥ
dharme apramādam kuruta aprameyāḥ
draṣṭā asmi bhūyaḥ sukhinaḥ sametān
28.
O heroes of Daśārha, let them return today. I am steadfast, supported by the protectors, the lords of the human world. O immeasurable ones, practice diligence in your natural law (dharma). I shall see you all reunited and happy again.
वैशंपायन उवाच ।
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मू राजापि तीर्थान्यनुसंचचार ॥२९॥
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मू राजापि तीर्थान्यनुसंचचार ॥२९॥
29. vaiśaṁpāyana uvāca ,
te'nyonyamāmantrya tathābhivādya; vṛddhānpariṣvajya śiśūṁśca sarvān ,
yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthānyanusaṁcacāra.
te'nyonyamāmantrya tathābhivādya; vṛddhānpariṣvajya śiśūṁśca sarvān ,
yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthānyanusaṁcacāra.
29.
vaiśaṃpāyanaḥ uvāca te anyonyam āmantrya
tathā abhivādya vṛddhān pariṣvajya
śiśūn ca sarvān yaduprvīrāḥ svagṛhāṇi
jagmuḥ rājā api tīrthāni anusaṃcacāra
tathā abhivādya vṛddhān pariṣvajya
śiśūn ca sarvān yaduprvīrāḥ svagṛhāṇi
jagmuḥ rājā api tīrthāni anusaṃcacāra
29.
Vaiśampayana said: Having bid farewell to one another, and having greeted the elders and embraced all the children, the chief heroes of the Yadu (yadu) clan returned to their homes. King Yudhiṣṭhira also journeyed to various holy places.
विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम् ।
सुतेन सोमेन विमिश्रितोदां ततः पयोष्णीं प्रति स ह्युवास ॥३०॥
सुतेन सोमेन विमिश्रितोदां ततः पयोष्णीं प्रति स ह्युवास ॥३०॥
30. visṛjya kṛṣṇaṁ tvatha dharmarājo; vidarbharājopacitāṁ sutīrthām ,
sutena somena vimiśritodāṁ; tataḥ payoṣṇīṁ prati sa hyuvāsa.
sutena somena vimiśritodāṁ; tataḥ payoṣṇīṁ prati sa hyuvāsa.
30.
visṛjya kṛṣṇam tu atha dharmarājaḥ
vidarbharājopacitām sutīrthām
sutena somena vimiśritodām
tataḥ payoṣṇīm prati sa hi uvāsa
vidarbharājopacitām sutīrthām
sutena somena vimiśritodām
tataḥ payoṣṇīm prati sa hi uvāsa
30.
Then, having dismissed Kṛṣṇa, King Yudhiṣṭhira (dharma) subsequently resided near the Payoṣṇī river. This river was revered by the king of Vidarbha, had excellent sacred bathing places, and its waters were mingled by his son, Soma (soma).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120 (current chapter)
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47