Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-120

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सात्यकिरुवाच ।
न राम कालः परिदेवनाय यदुत्तरं तत्र तदेव सर्वे ।
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किंचित् ॥१॥
1. sātyakiruvāca ,
na rāma kālaḥ paridevanāya; yaduttaraṁ tatra tadeva sarve ,
samācarāmo hyanatītakālaṁ; yudhiṣṭhiro yadyapi nāha kiṁcit.
1. sātyakiḥ uvāca na rāma kālaḥ
paridevanāya yat uttaraṃ tatra tat eva
sarve samācarāmaḥ hi anatītakālaṃ
yudhiṣṭhiraḥ yadyapi na āha kiṃcit
1. Sātyaki said: "O Rāma, this is not the time for lamentation. Whatever the appropriate next action is, we should all undertake it without delay, even if Yudhiṣṭhira has not said anything."
ये नाथवन्तो हि भवन्ति लोके ते नात्मना कर्म समारभन्ते ।
तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः ॥२॥
2. ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante ,
teṣāṁ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ.
2. ye nāthavantaḥ hi bhavanti loke
te na ātmanā karma samārabhante
teṣāṃ tu kāryeṣu bhavanti nāthāḥ
śaibyādayaḥ rāma yathā yayāteḥ
2. O Rāma, those who have protectors in this world do not undertake actions on their own (ātmanā). Instead, their protectors, like Śaibya and others for Yayāti, handle their affairs.
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके ।
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥३॥
3. yeṣāṁ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke ,
te nāthavantaḥ puruṣapravīrā; nānāthavatkṛcchramavāpnuvanti.
3. yeṣāṃ tathā rāma samārabhante
kāryāṇi nāthāḥ svamatena loke
te nāthavantaḥ puruṣapravīrāḥ
na anāthavat kṛcchraṃ avāpnuvanti
3. O Rāma, in this world, those foremost among men who have protectors, and for whom these protectors undertake affairs according to their own judgment, do not experience hardship like those who are without protectors.
कस्मादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ ।
वसत्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानधिगम्य नाथान् ॥४॥
4. kasmādayaṁ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau ,
vasatyaraṇye saha sodarīyai;strailokyanāthānadhigamya nāthān.
4. kasmāt ayam rāmajanārdanau ca
pradyumnasāmbau ca mayā sametau
vasati araṇye saha sodarīyaiḥ
trailokyanāthān adhigamya nāthān
4. Why do Rāma (Balarāma) and Kṛṣṇa (Janārdana), Pradyumna and Sāmba, accompanied by me, reside in the forest with their siblings, even though they have acquired the very lords of the three worlds (trailokyanāthān) as their protectors?
निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा ।
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः ॥५॥
5. niryātu sādhvadya daśārhasenā; prabhūtanānāyudhacitravarmā ,
yamakṣayaṁ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ.
5. niryātu sādhu adya daśārhasenā
prabhūtanānāyudhacitravarmā
yamakṣayam gacchatu dhārtarāṣṭraḥ
sabāndhavaḥ vṛṣṇibalābhibhūtaḥ
5. Let the army of the Daśārhas (Vṛṣṇis), equipped with many various weapons and diverse armors, depart swiftly today. Let Dhṛtarāṣṭra's son (Dhartarāṣṭra), along with his kinsmen, go to the abode of Yama (yamakṣaya), being overpowered by the might of the Vṛṣṇis.
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा ।
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः ॥६॥
6. tvaṁ hyeva kopātpṛthivīmapīmāṁ; saṁveṣṭayestiṣṭhatu śārṅgadhanvā ,
sa dhārtarāṣṭraṁ jahi sānubandhaṁ; vṛtraṁ yathā devapatirmahendraḥ.
6. tvam hi eva kopāt pṛthivīm api imām
saṃveṣṭayet tiṣṭhatu śārṅgadhanvā
sa dhārtarāṣṭram jahi sānubandham
vṛtram yathā devapatiḥ mahendraḥ
6. Indeed, you should envelop even this earth with your wrath, while Śārṅgadhanvā (Kṛṣṇa) stands by. Destroy that Dhārtarāṣṭra (Duryodhana) with his followers, just as the lord of the gods (devapati), Mahendra, slew Vṛtra.
भ्राता च मे यश्च सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः ।
यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् ॥७॥
7. bhrātā ca me yaśca sakhā guruśca; janārdanasyātmasamaśca pārthaḥ ,
yadarthamabhyudyatamuttamaṁ ta;tkaroti karmāgryamapāraṇīyam.
7. bhrātā ca me yaḥ ca sakhā guruḥ ca
janārdanasya ātmasamaḥ ca pārthaḥ
yat artham abhyudyatam uttamam
tat karoti karma agryam apāraṇīyam
7. He who is my brother, my friend, and my guru, and who is equal to Kṛṣṇa (Janārdana) himself - that Pārtha (Arjuna) undertakes a supreme and unpreventable action (karma) for that very purpose.
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय ।
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम ॥८॥
8. tasyāstravarṣāṇyahamuttamāstrai;rvihatya sarvāṇi raṇe'bhibhūya ,
kāyācchiraḥ sarpaviṣāgnikalpaiḥ; śarottamairunmathitāsmi rāma.
8. tasya astravarṣāṇi aham uttamāstraiḥ
vihatya sarvāṇi raṇe abhibhūya
kāyāt śiraḥ sarpaviṣāgnikalpaiḥ
śarottamaiḥ unmathitā asmi rāma
8. O Rāma, I had repelled all his showers of weapons with my excellent weapons and had overpowered him in battle, but then I was struck down - my head severed from my body - by his supreme arrows, which were like the venom of a serpent and like fire.
खड्गेन चाहं निशितेन संख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य ।
ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् ॥९॥
9. khaḍgena cāhaṁ niśitena saṁkhye; kāyācchirastasya balātpramathya ,
tato'sya sarvānanugānhaniṣye; duryodhanaṁ cāpi kurūṁśca sarvān.
9. khaḍgena ca aham niśitena saṅkhye
kāyāt śiraḥ tasya balāt pramathya
tataḥ asya sarvān anugān haniṣye
duryodhanam ca api kurūn ca sarvān
9. And I, in battle, having forcefully severed his head from his body with a sharp sword, will then kill all his followers, and also Duryodhana, and indeed all the Kurus.
आत्तायुधं मामिह रौहिणेय पश्यन्तु भौमा युधि जातहर्षाः ।
निघ्नन्तमेकं कुरुयोधमुख्यान्काले महाकक्षमिवान्तकाग्निः ॥१०॥
10. āttāyudhaṁ māmiha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ ,
nighnantamekaṁ kuruyodhamukhyā;nkāle mahākakṣamivāntakāgniḥ.
10. āttāyudham mām iha rauhiṇeya
paśyantu bhaumā yudhi jātaharṣāḥ
nighnantam ekam kuruyodhamukhyān
kāle mahākakṣam iva antakāgniḥ
10. O son of Rohiṇī (Rauhiṇeya), let the kings of the earth see me here in battle, having taken up my weapons and filled with joy, as I alone slay the chief Kuru warriors, just as the fire of destruction (antakāgniḥ) consumes a vast forest (mahākakṣam) in its time.
प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः ।
जानामि वीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः ॥११॥
11. pradyumnamuktānniśitānna śaktāḥ; soḍhuṁ kṛpadroṇavikarṇakarṇāḥ ,
jānāmi vīryaṁ ca tavātmajasya; kārṣṇirbhavatyeṣa yathā raṇasthaḥ.
11. pradyumnamuktān niśitān na śaktāḥ
soḍhum kṛpadroṇavikarnakarṇāḥ
jānāmi vīryam ca tava ātmajasya
kārṣṇiḥ bhavati eṣa yathā raṇasthaḥ
11. Kṛpa, Droṇa, Vīkarṇa, and Karṇa are not able to withstand the sharp (arrows) released by Pradyumna. I know the prowess of your son (Pradyumna), this Kārṣṇi (son of Kṛṣṇa), and how he conducts himself on the battlefield.
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य ।
न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य ॥१२॥
12. sāmbaḥ sasūtaṁ sarathaṁ bhujābhyāṁ; duḥśāsanaṁ śāstu balātpramathya ,
na vidyate jāmbavatīsutasya; raṇe'viṣahyaṁ hi raṇotkaṭasya.
12. sāmbaḥ sasūtaṃ sarathaṃ bhujābhyām
duḥśāsanaṃ śāstu balāt
pramathya na vidyate jāmbavatīsutasya
raṇe aviṣahyaṃ hi raṇotkaṭasya
12. Samba, having forcefully crushed Duhshasana, along with his charioteer and chariot, with his two arms, should dominate him. Indeed, nothing is insurmountable in battle for the son of Jambavati (Samba), who is fiercely formidable in combat.
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् ।
वृत्तोरुरत्यायतपीनबाहुरेतेन संख्ये निहतोऽश्वचक्रः ।
को नाम साम्बस्य रणे मनुष्यो गत्वान्तरं वै भुजयोर्धरेत ॥१३॥
13. etena bālena hi śambarasya; daityasya sainyaṁ sahasā praṇunnam ,
vṛttoruratyāyatapīnabāhu;retena saṁkhye nihato'śvacakraḥ ,
ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṁ vai bhujayordhareta.
13. etena bālena hi śambarasya daityasya sainyaṃ
sahasā praṇunnam vṛttoruratyāyatapīnabāhuḥ etena
saṅkhye nihataḥ aśvacakraḥ kaḥ nāma sāmbasya
raṇe manuṣyaḥ gatvā antaraṃ vai bhujayoḥ dhareta
13. Indeed, by this boy (Samba), the army of the demon Shambara was swiftly repelled. By this same person, who possesses rounded thighs and very long, muscular arms, Ashvachakra was slain in battle. What man, indeed, having entered between Samba's arms in combat, could possibly withstand him?
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत ।
तथा प्रविश्यान्तरमस्य संख्ये को नाम जीवन्पुनराव्रजेत ॥१४॥
14. yathā praviśyāntaramantakasya; kāle manuṣyo na viniṣkrameta ,
tathā praviśyāntaramasya saṁkhye; ko nāma jīvanpunarāvrajeta.
14. yathā praviśya antaraṃ antakasya
kāle manuṣyaḥ na viniṣkrameta
tathā praviśya antaraṃ asya
saṅkhye kaḥ nāma jīvan punaḥ āvrajet
14. Just as a person, having entered the domain of Antaka (Death) at the fated time, cannot escape, so too, who indeed, having entered the space between his (Samba's) arms in battle, could return alive?
द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् ।
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः ॥१५॥
15. droṇaṁ ca bhīṣmaṁ ca mahārathau tau; sutairvṛtaṁ cāpyatha somadattam ,
sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ.
15. droṇaṃ ca bhīṣmaṃ ca mahārathau
tau sutaiḥ vṛtaṃ ca api atha somadattam
sarvāṇi sainyāni ca vāsudevaḥ
pradhakṣyate sāyakavahnijālaiḥ
15. Vasudeva (Krishna) will incinerate both Drona and Bhishma, those two great charioteers, and also Somadatta, who is surrounded by his sons, along with all the armies, using showers of fiery arrows.
किं नाम लोकेष्वविषह्यमस्ति कृष्णस्य सर्वेषु सदैवतेषु ।
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे ॥१६॥
16. kiṁ nāma lokeṣvaviṣahyamasti; kṛṣṇasya sarveṣu sadaivateṣu ,
āttāyudhasyottamabāṇapāṇe;ścakrāyudhasyāpratimasya yuddhe.
16. kim nāma lokeṣu aviṣahyam asti
kṛṣṇasya sarveṣu sa-devateṣu
āttāyudhasya uttamabāṇapāṇeḥ
cakrāyudhasya apratimasya yuddhe
16. What, indeed, in all the worlds, even among the gods, is unbearable for Krishna, the unrivaled one in battle, who has taken up his weapons, holds excellent arrows in his hand, and whose weapon is the discus?
ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः ।
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥१७॥
17. tato'niruddho'pyasicarmapāṇi;rmahīmimāṁ dhārtarāṣṭrairvisaṁjñaiḥ ,
hṛtottamāṅgairnihataiḥ karotu; kīrṇāṁ kuśairvedimivādhvareṣu.
17. tataḥ aniruddhaḥ api asi-carma-pāṇiḥ
mahīm imām dhārtarāṣṭraiḥ visamjñaiḥ
hṛtottamāṅgaiḥ nihataiḥ karotu
kīrṇām kuśaiḥ vedim iva adhvareṣu
17. Then let Aniruddha, with sword and shield in hand, make this earth strewn with the headless, slain, and unconscious sons of Dhritarashtra, just as a sacrificial altar is strewn with kusha grass in sacrifices.
गदोल्मुकौ बाहुकभानुनीथाः शूरश्च संख्ये निशठः कुमारः ।
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म ॥१८॥
18. gadolmukau bāhukabhānunīthāḥ; śūraśca saṁkhye niśaṭhaḥ kumāraḥ ,
raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṁ viprathayantu karma.
18. gadolmukau bāhukabhānunīthāḥ śūraḥ ca saṅkhye niśaṭhaḥ kumāraḥ
raṇotkaṭau sāraṇacārudeṣṇau kulocitam viprathayantu karma
18. May Gada and Ulmuka, Bahuka, Bhanu, Nitha, Shura, and Nishatha the young prince in battle, along with Sarana and Carudeṣṇa, who are intensely fierce in battle, all display actions (karma) befitting their family.
सवृष्णिभोजान्धकयोधमुख्या समागता क्षत्रियशूरसेना ।
हत्वा रणे तान्धृतराष्ट्रपुत्राँल्लोके यशः स्फीतमुपाकरोतु ॥१९॥
19. savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā ,
hatvā raṇe tāndhṛtarāṣṭraputrāँ;lloke yaśaḥ sphītamupākarotu.
19. savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā
hatvā raṇe tān dhṛtarāṣṭraputrān loke yaśaḥ sphītam upākarotu
19. May the assembled army of Kshatriya heroes, led by the chief warriors of the Vrishnis, Bhojas, and Andhakas, having slain those sons of Dhritarashtra in battle, acquire widespread glory in the world.
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः ।
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन ॥२०॥
20. tato'bhimanyuḥ pṛthivīṁ praśāstu; yāvadvrataṁ dharmabhṛtāṁ variṣṭhaḥ ,
yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṁ kurusattamena.
20. tataḥ abhimanyuḥ pṛthivīm praśāstu
yāvat vratam dharmabhṛtām variṣṭhaḥ
yudhiṣṭhiraḥ pārayate mahātmā
dyūte yathā uktam kurusattamena
20. Then, let Abhimanyu rule the earth until Yudhishthira, the great-souled one and supreme upholder of natural law (dharma), fulfills the vow he made in the dice game, as stipulated by the best of the Kurus.
अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः ।
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशस्यम् ॥२१॥
21. asmatpramuktairviśikhairjitāri;stato mahīṁ bhokṣyati dharmarājaḥ ,
nirdhārtarāṣṭrāṁ hatasūtaputrā;metaddhi naḥ kṛtyatamaṁ yaśasyam.
21. asmat pramuktaiḥ viśikhaiḥ jitāriḥ
tataḥ mahīm bhokṣyati dharmarājaḥ
nirdhārtarāṣṭrām hatasūtaputrām
etat hi naḥ kṛtyatamam yaśasyam
21. Then, Dharmaraja (Yudhishthira), having conquered his enemies with arrows loosed by us, will rule the earth, which will be rid of the sons of Dhritarashtra and have Karna slain. This indeed is our most crucial and glorious task.
वासुदेव उवाच ।
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व ।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथंचित् ॥२२॥
22. vāsudeva uvāca ,
asaṁśayaṁ mādhava satyameta;dgṛhṇīma te vākyamadīnasattva ,
svābhyāṁ bhujābhyāmajitāṁ tu bhūmiṁ; necchetkurūṇāmṛṣabhaḥ kathaṁcit.
22. vāsudeva uvāca asaṃśayam mādhava satyam
etat gṛhṇīma te vākyam adīnasattva
svābhyām bhujābhyām ajitām tu bhūmim
na icchet kurūṇām ṛṣabhaḥ kathancit
22. Vasudeva said, 'Undoubtedly, O Madhava, this is true. We accept your statement, O noble-minded one. The bull among the Kurus (Yudhishthira) would never desire a land not conquered by his own two arms.'
न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् ।
भीमार्जुनौ चातिरथौ यमौ वा तथैव कृष्णा द्रुपदात्मजेयम् ॥२३॥
23. na hyeṣa kāmānna bhayānna lobhā;dyudhiṣṭhiro jātu jahyātsvadharmam ,
bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam.
23. na hi eṣa kāmāt na bhayāt na lobhāt
yudhiṣṭhiraḥ jātu jahyāt svadharmam
bhīmārjunau ca atirathau yamau vā
tathā eva kṛṣṇā drupadaātmajā iyam
23. Indeed, Yudhishthira would never abandon his own natural law (dharma) out of desire, fear, or greed. Neither would Bhima and Arjuna, the two great warriors, nor the twins (Nakula and Sahadeva). And similarly, this Draupadi, daughter of Drupada, would not either.
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनंजयश्च ।
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥२४॥
24. ubhau hi yuddhe'pratimau pṛthivyāṁ; vṛkodaraścaiva dhanaṁjayaśca ,
kasmānna kṛtsnāṁ pṛthivīṁ praśāse;nmādrīsutābhyāṁ ca puraskṛto'yam.
24. ubhau hi yuddhe apratimau pṛthivyām
vṛkodaraḥ ca eva dhanañjayaḥ ca
kasmāt na kṛtsnām pṛthivīm praśāset
mādrīsutābhyām ca puraskṛtaḥ ayam
24. Indeed, Bhīma (Vṛkodara) and Arjuna (Dhānañjaya) are both unrivaled in battle on this earth. Supported by the sons of Mādrī (Nakula and Sahadeva), why should he (Yudhiṣṭhira) not rule the entire earth?
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च ।
योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम् ॥२५॥
25. yadā tu pāñcālapatirmahātmā; sakekayaścedipatirvayaṁ ca ,
yotsyāma vikramya parāṁstadā vai; suyodhanastyakṣyati jīvalokam.
25. yadā tu pāñcālapatir mahātmā
sa-kekayaḥ ca cedipatiḥ vayam ca
yotsyāma vikramya parān tadā vai
suyodhanaḥ tyakṣyati jīvalokam
25. But when the great-souled king of Pañcāla (Drupada), along with the king of Cedi (Dharmaketu) and the Kekayas, and we (Pāṇḍavas) fight valiantly against our enemies, then, indeed, Suyodhana (Duryodhana) will abandon this mortal world.
युधिष्ठिर उवाच ।
नैतच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् ।
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् ॥२६॥
26. yudhiṣṭhira uvāca ,
naitaccitraṁ mādhava yadbravīṣi; satyaṁ tu me rakṣyatamaṁ na rājyam ,
kṛṣṇastu māṁ veda yathāvadekaḥ; kṛṣṇaṁ ca vedāhamatho yathāvat.
26. yudhiṣṭhiraḥ uvāca na etat citram mādhava
yat bravīṣi satyam tu me rakṣyatamam
na rājyam kṛṣṇaḥ tu mām veda yathāvat
ekaḥ kṛṣṇam ca veda aham atho yathāvat
26. Yudhiṣṭhira said: 'Mādhava, what you say is not surprising. Indeed, my foremost duty is to protect truth (satya), not kingship. But Kṛṣṇa alone truly knows me, and I, in turn, truly know Kṛṣṇa.'
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य ।
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च ॥२७॥
27. yadaiva kālaṁ puruṣapravīro; vetsyatyayaṁ mādhava vikramasya ,
tadā raṇe tvaṁ ca śinipravīra; suyodhanaṁ jeṣyasi keśavaśca.
27. yadā eva kālam puruṣapravīraḥ
vetsyati ayam mādhava vikramasya
tadā raṇe tvam ca śinipravīra
suyodhanam jeṣyasi keśavaḥ ca
27. Mādhava, as soon as this hero among men (Yudhiṣṭhira) knows the proper time for valor, then, O hero of the Śinis (Sātyaki), you and Keśava (Kṛṣṇa) will conquer Suyodhana (Duryodhana) in battle.
प्रतिप्रयान्त्वद्य दशार्हवीरा दृढोऽस्मि नाथैर्नरलोकनाथैः ।
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान् ॥२८॥
28. pratiprayāntvadya daśārhavīrā; dṛḍho'smi nāthairnaralokanāthaiḥ ,
dharme'pramādaṁ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān.
28. pratiprayāntu adya daśārhavīrāḥ
dṛḍhaḥ asmi nāthaiḥ naralokanāthaiḥ
dharme apramādam kuruta aprameyāḥ
draṣṭā asmi bhūyaḥ sukhinaḥ sametān
28. O heroes of Daśārha, let them return today. I am steadfast, supported by the protectors, the lords of the human world. O immeasurable ones, practice diligence in your natural law (dharma). I shall see you all reunited and happy again.
वैशंपायन उवाच ।
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिष्वज्य शिशूंश्च सर्वान् ।
यदुप्रवीराः स्वगृहाणि जग्मू राजापि तीर्थान्यनुसंचचार ॥२९॥
29. vaiśaṁpāyana uvāca ,
te'nyonyamāmantrya tathābhivādya; vṛddhānpariṣvajya śiśūṁśca sarvān ,
yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthānyanusaṁcacāra.
29. vaiśaṃpāyanaḥ uvāca te anyonyam āmantrya
tathā abhivādya vṛddhān pariṣvajya
śiśūn ca sarvān yaduprvīrāḥ svagṛhāṇi
jagmuḥ rājā api tīrthāni anusaṃcacāra
29. Vaiśampayana said: Having bid farewell to one another, and having greeted the elders and embraced all the children, the chief heroes of the Yadu (yadu) clan returned to their homes. King Yudhiṣṭhira also journeyed to various holy places.
विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम् ।
सुतेन सोमेन विमिश्रितोदां ततः पयोष्णीं प्रति स ह्युवास ॥३०॥
30. visṛjya kṛṣṇaṁ tvatha dharmarājo; vidarbharājopacitāṁ sutīrthām ,
sutena somena vimiśritodāṁ; tataḥ payoṣṇīṁ prati sa hyuvāsa.
30. visṛjya kṛṣṇam tu atha dharmarājaḥ
vidarbharājopacitām sutīrthām
sutena somena vimiśritodām
tataḥ payoṣṇīm prati sa hi uvāsa
30. Then, having dismissed Kṛṣṇa, King Yudhiṣṭhira (dharma) subsequently resided near the Payoṣṇī river. This river was revered by the king of Vidarbha, had excellent sacred bathing places, and its waters were mingled by his son, Soma (soma).