Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-41

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् ।
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥१॥
1. bhīṣma uvāca ,
naiṣā cedipaterbuddhiryayā tvāhvayate'cyutam ,
nūnameṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ.
1. bhīṣmaḥ uvāca na eṣā cedipateḥ buddhiḥ yayā tvām āhvayate
acyutam nūnam eṣaḥ jagadbhartuḥ kṛṣṇasya eva viniścayaḥ
1. Bhīṣma said: This is not the intellect (buddhi) of the king of Cedi, by which he challenges you, Acyuta. Surely, this is indeed the firm resolve of Kṛṣṇa, the maintainer of the universe.
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः ।
क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ॥२॥
2. ko hi māṁ bhīmasenādya kṣitāvarhati pārthivaḥ ,
kṣeptuṁ daivaparītātmā yathaiṣa kulapāṁsanaḥ.
2. kaḥ hi mām bhīmasenādya kṣitau arhati pārthivaḥ
kṣeptum daivaparītātmā yathā eṣaḥ kulapāṃsanaḥ
2. O Bhīmasena and others (Bhīmasenādya), which king on this earth, whose inner being (ātman) is afflicted by destiny, would indeed dare to insult me, just as this disgracer of his family does?
एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् ।
तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥३॥
3. eṣa hyasya mahābāho tejoṁśaśca harerdhruvam ,
tameva punarādātumicchatpṛthuyaśā hariḥ.
3. eṣaḥ hi asya mahābāho tejaḥ aṃśaḥ ca hareḥ dhruvam
tam eva punaḥ ādātum icchat pṛthuyaśāḥ hariḥ
3. O mighty-armed one, this [Śiśupāla] is indeed a certain portion of Hari's (Viṣṇu's) splendor and power. The widely renowned Hari (Viṣṇu) Himself desires to reclaim him.
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् ।
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥४॥
4. yenaiṣa kuruśārdūla śārdūla iva cedirāṭ ,
garjatyatīva durbuddhiḥ sarvānasmānacintayan.
4. yena eṣaḥ kuruśārdūla śārdūla iva cedirāṭ
garjati atīva durbuddhiḥ sarvān asmān acintayan
4. O tiger among the Kurus, it is by this (power) that this foolish king of Cedi roars excessively like a tiger, utterly disregarding all of us.
वैशंपायन उवाच ।
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा ।
उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् ॥५॥
5. vaiśaṁpāyana uvāca ,
tato na mamṛṣe caidyastadbhīṣmavacanaṁ tadā ,
uvāca cainaṁ saṁkruddhaḥ punarbhīṣmamathottaram.
5. vaiśaṃpāyanaḥ uvāca tataḥ na mamṛṣe caidyaḥ tat bhīṣmavacanam
tadā uvāca ca enam saṃkruddhaḥ punaḥ bhīṣmam atha uttaram
5. Vaiśampāyana said: Thereupon, the king of Cedi (Śiśupāla) could not tolerate those words of Bhīṣma. Then, greatly enraged, he replied to Bhīṣma once again.
शिशुपाल उवाच ।
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः ।
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥६॥
6. śiśupāla uvāca ,
dviṣatāṁ no'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ ,
yasya saṁstavavaktā tvaṁ bandivatsatatotthitaḥ.
6. śiśupālaḥ uvāca dviṣatām naḥ astu bhīṣma eṣaḥ prabhāvaḥ
keśavasya yaḥ yasya saṃstavavaktā tvam bandivat satata utthitaḥ
6. Śiśupāla said: O Bhīṣma, let this influence of Keśava (Kṛṣṇa) be for our enemies! You are his eulogizer, always standing up like a bard (bandi).
संस्तवाय मनो भीष्म परेषां रमते सदा ।
यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥७॥
7. saṁstavāya mano bhīṣma pareṣāṁ ramate sadā ,
yadi saṁstauṣi rājñastvamimaṁ hitvā janārdanam.
7. saṃstavāya manaḥ bhīṣma pareṣām ramate sadā yadi
saṃstauṣi rājñaḥ tvam imam hitvā janārdanam
7. O Bhishma, your mind always delights in praising others. If you praise the king, abandoning this Janardana (Kṛṣṇa)...
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् ।
जायमानेन येनेयमभवद्दारिता मही ॥८॥
8. daradaṁ stuhi bāhlīkamimaṁ pārthivasattamam ,
jāyamānena yeneyamabhavaddāritā mahī.
8. daradam stuhi bāhlīkam imam pārthivasattamam
jāyamānena yena iyam abhavat dāritā mahī
8. Praise this Darada Bahlika, the best among kings, by whom, at his birth, this earth was torn apart.
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले ।
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ॥९॥
9. vaṅgāṅgaviṣayādhyakṣaṁ sahasrākṣasamaṁ bale ,
stuhi karṇamimaṁ bhīṣma mahācāpavikarṣaṇam.
9. vaṅgāṅgaviṣayādhyakṣam sahasrākṣasamam bale
stuhi karṇam imam bhīṣma mahācāpavikarṣaṇam
9. O Bhishma, praise this Karna, the lord of the Vanga and Anga regions, who is equal to Indra (Sahasrākṣa) in strength, and who wields the mighty bow.
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ ।
स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥१०॥
10. droṇaṁ drauṇiṁ ca sādhu tvaṁ pitāputrau mahārathau ,
stuhi stutyāvimau bhīṣma satataṁ dvijasattamau.
10. droṇam drauṇim ca sādhu tvam pitāputrau mahārathau
stuhi stutyau imau bhīṣma satatam dvijasattamau
10. O Bhishma, you should indeed constantly praise these two, Drona and Drona's son (Drauṇi) – the father and son, both great charioteers and the best among the twice-born (dvija) – for they are worthy of praise.
ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् ।
इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥११॥
11. yayoranyataro bhīṣma saṁkruddhaḥ sacarācarām ,
imāṁ vasumatīṁ kuryādaśeṣāmiti me matiḥ.
11. yayoḥ anyataraḥ bhīṣma saṃkruddhaḥ sacarācarām
imām vasumatīm kuryāt aśeṣām iti me matiḥ
11. O Bhishma, it is my opinion that one of these two, if greatly enraged, could utterly destroy this earth with all its moving and non-moving beings.
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् ।
अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥१२॥
12. droṇasya hi samaṁ yuddhe na paśyāmi narādhipam ,
aśvatthāmnastathā bhīṣma na caitau stotumicchasi.
12. droṇasya hi samam yuddhe na paśyāmi narādhipam
aśvatthāmnaḥ tathā bhīṣma na ca etau stotum icchasi
12. O Bhishma, I truly do not see any king equal to Drona in battle, nor any equal to Ashwatthama. Yet, you do not wish to praise these two.
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् ।
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ॥१३॥
13. śalyādīnapi kasmāttvaṁ na stauṣi vasudhādhipān ,
stavāya yadi te buddhirvartate bhīṣma sarvadā.
13. śalyādīn api kasmāt tvam na stauṣi vasudhādhipān
stavāya yadi te buddhiḥ vartate bhīṣma sarvadā
13. O Bhishma, if your intention is always to praise, why do you not also praise kings like Shalya and the others?
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप ।
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥१४॥
14. kiṁ hi śakyaṁ mayā kartuṁ yadvṛddhānāṁ tvayā nṛpa ,
purā kathayatāṁ nūnaṁ na śrutaṁ dharmavādinām.
14. kim hi śakyam mayā kartum yat vṛddhānām tvayā nṛpa
purā kathayatām nūnam na śrutam dharmavādinām
14. O King, what can I possibly do now, since you certainly did not listen previously to the elders and those who spoke about natural law (dharma)?
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥१५॥
15. ātmanindātmapūjā ca paranindā parastavaḥ ,
anācaritamāryāṇāṁ vṛttametaccaturvidham.
15. ātmanindā ātmapūjā ca paranindā parastavaḥ
anācaritam āryāṇām vṛttam etat caturvidham
15. Self-criticism, self-praise, criticizing others, and praising others—this four-fold behavior is not practiced by noble individuals.
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः ।
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥१६॥
16. yadastavyamimaṁ śaśvanmohātsaṁstauṣi bhaktitaḥ ,
keśavaṁ tacca te bhīṣma na kaścidanumanyate.
16. yat astavyam imam śaśvat mohāt saṃstauṣi bhaktitaḥ
keśavam tat ca te bhīṣma na kaścit anumanyate
16. O Bhīṣma, because you constantly praise this Keśava, who is unworthy of praise, out of delusion and devotion (bhakti), no one approves of that (praise) of yours.
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि ।
समावेशयसे सर्वं जगत्केवलकाम्यया ॥१७॥
17. kathaṁ bhojasya puruṣe vargapāle durātmani ,
samāveśayase sarvaṁ jagatkevalakāmyayā.
17. katham bhojasya puruṣe vargapāle durātmani
samāveśayase sarvam jagat kevalakāmyayā
17. How can you, merely out of desire, encompass the entire universe within this person (puruṣa) of Bhoja's lineage, who is a chief of a faction and a wicked individual (durātman)?
अथ वैषा न ते भक्तिः प्रकृतिं याति भारत ।
मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ॥१८॥
18. atha vaiṣā na te bhaktiḥ prakṛtiṁ yāti bhārata ,
mayaiva kathitaṁ pūrvaṁ bhūliṅgaśakuniryathā.
18. atha vā eṣā na te bhaktiḥ prakṛtim yāti bhārata
mayā eva kathitam pūrvam bhūliṅgaśakuniḥ yathā
18. Or else, O Bhārata, this devotion (bhakti) of yours does not attain its true intrinsic nature (prakṛti). Indeed, I have said this before, just like the bhūliṅga bird.
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे ।
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥१९॥
19. bhūliṅgaśakunirnāma pārśve himavataḥ pare ,
bhīṣma tasyāḥ sadā vācaḥ śrūyante'rthavigarhitāḥ.
19. bhūliṅgaśakuniḥ nāma pārśve himavataḥ pare bhīṣma
tasyāḥ sadā vācaḥ śrūyante arthavigarhitāḥ
19. O Bhishma, beyond the Himalayas, there is a bird named Bhūliṅga. Its utterances are always heard, full of reprehensible meaning.
मा साहसमितीदं सा सततं वाशते किल ।
साहसं चात्मनातीव चरन्ती नावबुध्यते ॥२०॥
20. mā sāhasamitīdaṁ sā satataṁ vāśate kila ,
sāhasaṁ cātmanātīva carantī nāvabudhyate.
20. mā sāhasam iti idam sā satatam vāśate kila
sāhasam ca ātmanā atīva carantī na avabudhyate
20. "Do not be rash!" This is what she constantly cries out. Yet, she herself, acting with extreme recklessness, does not comprehend her own actions.
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः ।
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥२१॥
21. sā hi māṁsārgalaṁ bhīṣma mukhātsiṁhasya khādataḥ ,
dantāntaravilagnaṁ yattadādatte'lpacetanā.
21. sā hi māṃsārgalam bhīṣma mukhāt siṃhasya khādataḥ
dantāntaravilagnam yat tat ādatte alpacetanā
21. O Bhishma, indeed, that foolish bird snatches a bolt of meat that is stuck between the teeth of a lion as it is eating.
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् ।
तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥२२॥
22. icchataḥ sā hi siṁhasya bhīṣma jīvatyasaṁśayam ,
tadvattvamapyadharmajña sadā vācaḥ prabhāṣase.
22. icchataḥ sā hi siṃhasya bhīṣma jīvati asaṃśayam
tadvat tvam api adharmajña sadā vācaḥ prabhāṣase
22. O Bhishma, indeed, she survives without doubt only because the lion allows it. Similarly, you, who are ignorant of natural law (dharma), constantly utter such words.
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् ।
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥२३॥
23. icchatāṁ pārthivendrāṇāṁ bhīṣma jīvasyasaṁśayam ,
lokavidviṣṭakarmā hi nānyo'sti bhavatā samaḥ.
23. icchhatām pārthivendrāṇām bhīṣma jīvasya asaṃśayam
lokavidviṣṭakarmā hi na anyaḥ asti bhavatā samaḥ
23. O Bhishma, among these supreme rulers who are undoubtedly eager for your life (death), there is indeed no one else whose actions (karma) are as detested by the people as yours.
वैशंपायन उवाच ।
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः ।
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥२४॥
24. vaiśaṁpāyana uvāca ,
tataścedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṁ vacaḥ ,
uvācedaṁ vaco rājaṁścedirājasya śṛṇvataḥ.
24. vaiśaṃpāyanaḥ uvāca tataḥ cedipateḥ śrutvā bhīṣmaḥ sa
kaṭukaṃ vacaḥ uvāca idaṃ vacaḥ rājan cedirājasya śṛṇvataḥ
24. Vaishampayana said: Then, after hearing those bitter words from the lord of Chedi, Bhishma, O King (Janamejaya), spoke these words while the king of Chedi himself was listening.
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् ।
योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ॥२५॥
25. icchatāṁ kila nāmāhaṁ jīvāmyeṣāṁ mahīkṣitām ,
yo'haṁ na gaṇayāmyetāṁstṛṇānīva narādhipān.
25. icchhatām kila nāma aham jīvāmi eṣām mahīkṣitām
yaḥ aham na gaṇayāmi etān tṛṇāni iva narādhipān
25. It is said that I live merely to fulfill the desires of these very kings. But I, for my part, do not value these rulers of men any more than blades of grass.
एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः ।
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥२६॥
26. evamukte tu bhīṣmeṇa tataḥ saṁcukrudhurnṛpāḥ ,
kecijjahṛṣire tatra kecidbhīṣmaṁ jagarhire.
26. evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhuḥ nṛpāḥ
kecit jahṛṣire tatra kecit bhīṣmaṃ jagarhire
26. When Bhishma had spoken thus, the kings then indeed became enraged. Some among them rejoiced there, while others censured Bhishma.
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः ।
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥२७॥
27. kecidūcurmaheṣvāsāḥ śrutvā bhīṣmasya tadvacaḥ ,
pāpo'valipto vṛddhaśca nāyaṁ bhīṣmo'rhati kṣamām.
27. kecit ūcuḥ mahā-iṣu-āsāḥ śrutvā bhīṣmasya tat-vacaḥ
pāpaḥ avaliptaḥ vṛddhaḥ ca na ayam bhīṣmaḥ arhati kṣamām
27. Some great archers, having heard those words of Bhishma, said: "This Bhishma, who is sinful, arrogant, and old, does not deserve forgiveness."
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः ।
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥२८॥
28. hanyatāṁ durmatirbhīṣmaḥ paśuvatsādhvayaṁ nṛpaiḥ ,
sarvaiḥ sametya saṁrabdhairdahyatāṁ vā kaṭāgninā.
28. hanyatām dur-matiḥ bhīṣmaḥ paśuvat sādhyaḥ ayam nṛpaiḥ
sarvaiḥ sametya saṃrabdhaiḥ dahyatām vā kaṭa-agninā
28. Let this foolish (durmati) Bhishma be killed like an animal by all the enraged kings who have gathered, or let him be burned with fire from dry grass (kaṭāgninā).
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः ।
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥२९॥
29. iti teṣāṁ vacaḥ śrutvā tataḥ kurupitāmahaḥ ,
uvāca matimānbhīṣmastāneva vasudhādhipān.
29. iti teṣām vacaḥ śrutvā tataḥ kuru-pitāmahaḥ
uvāca matimān bhīṣmaḥ tān eva vasudhā-adhipān
29. Having heard those words of theirs, then Bhishma, the wise (matimān) grandfather (pitāmaha) of the Kurus, spoke to those very rulers of the earth.
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये ।
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ॥३०॥
30. uktasyoktasya nehāntamahaṁ samupalakṣaye ,
yattu vakṣyāmi tatsarvaṁ śṛṇudhvaṁ vasudhādhipāḥ.
30. uktasya uktasya na iha antam aham sam-upalakṣaye
yat tu vakṣyāmi tat sarvam śṛṇudhvam vasudhā-adhipāḥ
30. Bhishma said: "I do not see the end of what has been said (by you) in this matter. But whatever I am about to say, all of that, O rulers of the earth, please hear."
पशुवद्घातनं वा मे दहनं वा कटाग्निना ।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥३१॥
31. paśuvadghātanaṁ vā me dahanaṁ vā kaṭāgninā ,
kriyatāṁ mūrdhni vo nyastaṁ mayedaṁ sakalaṁ padam.
31. paśuvat ghātanam vā me dahanam vā kaṭāgninā kriyatām
mūrdhni vaḥ nyastam mayā idam sakalam padam
31. Whether I am killed like an animal or burned with a fire of dry grass, let it be done. I have placed this entire responsibility on your heads.
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः ।
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ॥३२॥
32. eṣa tiṣṭhati govindaḥ pūjito'smābhiracyutaḥ ,
yasya vastvarate buddhirmaraṇāya sa mādhavam.
32. eṣaḥ tiṣṭhati govindaḥ pūjitaḥ asmābhiḥ acyutaḥ
yasya vastvarate buddhiḥ maraṇāya saḥ mādhavam
32. This Govinda, the unfailing (Acyuta), stands here, worshipped by us. Whoever's intellect (buddhi) is engrossed in material objects (vastvarati) will find death instead of [the protection of] Mādhava.
कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् ।
यावदस्यैव देवस्य देहं विशतु पातितः ॥३३॥
33. kṛṣṇamāhvayatāmadya yuddhe śārṅgagadādharam ,
yāvadasyaiva devasya dehaṁ viśatu pātitaḥ.
33. kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam
yāvat asya eva devasya deham viśatu pātitaḥ
33. Let them summon Kṛṣṇa today in battle, him who holds the Śārṅga bow and mace! Let the one who is struck down enter the body of this very god (deva).