महाभारतः
mahābhārataḥ
-
book-8, chapter-61
संजय उवाच ।
तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुले युध्यमानः ।
चिच्छेद भीमस्य धनुः क्षुरेण षड्भिः शरैः सारथिमप्यविध्यत् ॥१॥
तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुले युध्यमानः ।
चिच्छेद भीमस्य धनुः क्षुरेण षड्भिः शरैः सारथिमप्यविध्यत् ॥१॥
1. saṁjaya uvāca ,
tatrākarodduṣkaraṁ rājaputro; duḥśāsanastumule yudhyamānaḥ ,
ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathimapyavidhyat.
tatrākarodduṣkaraṁ rājaputro; duḥśāsanastumule yudhyamānaḥ ,
ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathimapyavidhyat.
1.
saṃjayaḥ uvāca tatra akarot duṣkaram
rājaputraḥ duḥśāsanaḥ tumule yudhyamānaḥ
ciccheda bhīmasya dhanuḥ kṣureṇa
ṣaḍbhiḥ śaraiḥ sārathim api avidhyat
rājaputraḥ duḥśāsanaḥ tumule yudhyamānaḥ
ciccheda bhīmasya dhanuḥ kṣureṇa
ṣaḍbhiḥ śaraiḥ sārathim api avidhyat
1.
saṃjayaḥ uvāca tatra tumule yudhyamānaḥ
rājaputraḥ duḥśāsanaḥ duṣkaram
akarot kṣureṇa bhīmasya dhanuḥ ciccheda
ṣaḍbhiḥ śaraiḥ api sārathim avidhyat
rājaputraḥ duḥśāsanaḥ duṣkaram
akarot kṣureṇa bhīmasya dhanuḥ ciccheda
ṣaḍbhiḥ śaraiḥ api sārathim avidhyat
1.
Sañjaya said: In that fierce battle, Prince Duḥśāsana, fighting valiantly, accomplished a formidable task. He cut Bhima's bow with a razor-sharp arrow and also pierced his charioteer with six arrows.
ततोऽभिनद्बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेनं महात्मा ।
स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै ॥२॥
स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै ॥२॥
2. tato'bhinadbahubhiḥ kṣiprameva; vareṣubhirbhīmasenaṁ mahātmā ,
sa vikṣarannāga iva prabhinno; gadāmasmai tumule prāhiṇodvai.
sa vikṣarannāga iva prabhinno; gadāmasmai tumule prāhiṇodvai.
2.
tataḥ abhinat bahubhiḥ kṣipram eva
vara-iṣubhiḥ bhīmasenam mahātmā
saḥ vikṣaran nāgaḥ iva prabhinnaḥ
gadām asmai tumule prāhiṇot vai
vara-iṣubhiḥ bhīmasenam mahātmā
saḥ vikṣaran nāgaḥ iva prabhinnaḥ
gadām asmai tumule prāhiṇot vai
2.
tataḥ mahātmā (Duḥśāsanaḥ) kṣipram
eva bahubhiḥ vara-iṣubhiḥ bhīmasenam
abhinat saḥ prabhinnaḥ nāgaḥ iva
vikṣaran tumule asmai gadām vai prāhiṇot
eva bahubhiḥ vara-iṣubhiḥ bhīmasenam
abhinat saḥ prabhinnaḥ nāgaḥ iva
vikṣaran tumule asmai gadām vai prāhiṇot
2.
Then, the great-souled (mahātmā) prince swiftly pierced Bhimasena with many excellent arrows. Bhima, profusely bleeding like an elephant in rut, then hurled a mace at him in that fierce battle.
तयाहरद्दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य ।
तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या ॥३॥
तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या ॥३॥
3. tayāharaddaśa dhanvantarāṇi; duḥśāsanaṁ bhīmasenaḥ prasahya ,
tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā.
tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā.
3.
tayā aharat daśa dhanvantarāṇi duḥśāsanam bhīmasenaḥ prasahya
tayā hataḥ patitaḥ vepamānaḥ duḥśāsanaḥ gadayā vegavatyā
tayā hataḥ patitaḥ vepamānaḥ duḥśāsanaḥ gadayā vegavatyā
3.
bhīmasenaḥ prasahya tayā (gadayā)
daśa dhanvantarāṇi duḥśāsanam
aharat tayā vegavatyā gadayā
hataḥ duḥśāsanaḥ vepamānaḥ patitaḥ
daśa dhanvantarāṇi duḥśāsanam
aharat tayā vegavatyā gadayā
hataḥ duḥśāsanaḥ vepamānaḥ patitaḥ
3.
With that (mace), Bhimasena forcibly drove Duḥśāsana back ten bow-lengths. Struck by that swift mace, Duḥśāsana fell, trembling.
हयाः ससूताश्च हता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या ।
विध्वस्तवर्माभरणाम्बरस्रग्विचेष्टमानो भृशवेदनार्तः ॥४॥
विध्वस्तवर्माभरणाम्बरस्रग्विचेष्टमानो भृशवेदनार्तः ॥४॥
4. hayāḥ sasūtāśca hatā narendra; cūrṇīkṛtaścāsya rathaḥ patantyā ,
vidhvastavarmābharaṇāmbarasra;gviceṣṭamāno bhṛśavedanārtaḥ.
vidhvastavarmābharaṇāmbarasra;gviceṣṭamāno bhṛśavedanārtaḥ.
4.
hayāḥ sasūtāḥ ca hatāḥ narendra
cūrṇīkṛtaḥ ca asya rathaḥ patantyā
vidhvasta-varma-ābharaṇa-ambara-srak
viceṣṭamānaḥ bhṛśa-vedanā-ārtaḥ
cūrṇīkṛtaḥ ca asya rathaḥ patantyā
vidhvasta-varma-ābharaṇa-ambara-srak
viceṣṭamānaḥ bhṛśa-vedanā-ārtaḥ
4.
narendra asya hayāḥ sasūtāḥ ca hatāḥ
ca asya rathaḥ cūrṇīkṛtaḥ patantyā
vidhvasta-varma-ābharaṇa-ambara-srak
bhṛśa-vedanā-ārtaḥ viceṣṭamānaḥ
ca asya rathaḥ cūrṇīkṛtaḥ patantyā
vidhvasta-varma-ābharaṇa-ambara-srak
bhṛśa-vedanā-ārtaḥ viceṣṭamānaḥ
4.
O king, his horses, along with their charioteer, were slain, and his chariot was utterly crushed. He, with his armor, ornaments, garments, and garland shattered, lay on the ground, struggling and intensely afflicted by pain.
ततः स्मृत्वा भीमसेनस्तरस्वी सापत्नकं यत्प्रयुक्तं सुतैस्ते ।
रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥५॥
रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥५॥
5. tataḥ smṛtvā bhīmasenastarasvī; sāpatnakaṁ yatprayuktaṁ sutaiste ,
rathādavaplutya gataḥ sa bhūmau; yatnena tasminpraṇidhāya cakṣuḥ.
rathādavaplutya gataḥ sa bhūmau; yatnena tasminpraṇidhāya cakṣuḥ.
5.
tataḥ smṛtvā bhīmasenaḥ tarasvī
sāpatnakam yat prayuktam sutaiḥ te
rathāt avaplutya gataḥ saḥ bhūmau
yatnena tasmin praṇidhāya cakṣuḥ
sāpatnakam yat prayuktam sutaiḥ te
rathāt avaplutya gataḥ saḥ bhūmau
yatnena tasmin praṇidhāya cakṣuḥ
5.
tataḥ tarasvī bhīmasenaḥ te sutaiḥ
yat sāpatnakam prayuktam smṛtvā
rathāt avaplutya tasmin cakṣuḥ
yatnena praṇidhāya saḥ bhūmau gataḥ
yat sāpatnakam prayuktam smṛtvā
rathāt avaplutya tasmin cakṣuḥ
yatnena praṇidhāya saḥ bhūmau gataḥ
5.
Then, the energetic Bhimasena, recalling the hostility (sāpatnaka) perpetrated by your (Dhritarashtra's) sons, leaped from his chariot. He went to the ground, fixing his gaze upon Jayadratha with great effort.
असिं समुद्धृत्य शितं सुधारं कण्ठे समाक्रम्य च वेपमानम् ।
उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् ।
आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥६॥
उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् ।
आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥६॥
6. asiṁ samuddhṛtya śitaṁ sudhāraṁ; kaṇṭhe samākramya ca vepamānam ,
utkṛtya vakṣaḥ patitasya bhūmā;vathāpibacchoṇitamasya koṣṇam ,
āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho'tivelaṁ prajagāda vākyam.
utkṛtya vakṣaḥ patitasya bhūmā;vathāpibacchoṇitamasya koṣṇam ,
āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho'tivelaṁ prajagāda vākyam.
6.
asim samuddhṛtya śitam sudhāram kaṇṭhe samākramya
ca vepamānam utkṛtya vakṣaḥ patitasya bhūmau
atha apibat śoṇitam asya koṣṇam āsvādya ca āsvādya
ca vīkṣamāṇaḥ kruddhaḥ ativelam prajagāda vākyam
ca vepamānam utkṛtya vakṣaḥ patitasya bhūmau
atha apibat śoṇitam asya koṣṇam āsvādya ca āsvādya
ca vīkṣamāṇaḥ kruddhaḥ ativelam prajagāda vākyam
6.
śitam sudhāram asim samuddhṛtya ca vepamānam
kaṇṭhe samākramya ca bhūmau patitasya vakṣaḥ utkṛtya
atha asya koṣṇam śoṇitam āsvādya ca āsvādya
ca vīkṣamāṇaḥ kruddhaḥ ativelam vākyam prajagāda
kaṇṭhe samākramya ca bhūmau patitasya vakṣaḥ utkṛtya
atha asya koṣṇam śoṇitam āsvādya ca āsvādya
ca vīkṣamāṇaḥ kruddhaḥ ativelam vākyam prajagāda
6.
Drawing his sharpened, very keen-edged sword, and stepping on the neck of the trembling Jayadratha, Bhimasena then tore open the chest of the one fallen on the ground. He drank Jayadratha's lukewarm blood, tasting it repeatedly. As he watched, enraged, he spoke these words with great intensity.
स्तन्यस्य मातुर्मधुसर्पिषो वा माध्वीकपानस्य च सत्कृतस्य ।
दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् ।
सर्वेभ्य एवाभ्यधिको रसोऽयं मतो ममाद्याहितलोहितस्य ॥७॥
दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् ।
सर्वेभ्य एवाभ्यधिको रसोऽयं मतो ममाद्याहितलोहितस्य ॥७॥
7. stanyasya māturmadhusarpiṣo vā; mādhvīkapānasya ca satkṛtasya ,
divyasya vā toyarasasya pānā;tpayodadhibhyāṁ mathitācca mukhyāt ,
sarvebhya evābhyadhiko raso'yaṁ; mato mamādyāhitalohitasya.
divyasya vā toyarasasya pānā;tpayodadhibhyāṁ mathitācca mukhyāt ,
sarvebhya evābhyadhiko raso'yaṁ; mato mamādyāhitalohitasya.
7.
stanyasya mātuḥ madhusarpiṣaḥ vā mādhvīkapānasya
ca satkṛtasya divyasya vā toyarasasya pānāt
payodadhibhyām mathitāt ca mukhyāt sarvebhyaḥ eva
abhyadhikaḥ rasaḥ ayam mataḥ mama adya āhitalohitasya
ca satkṛtasya divyasya vā toyarasasya pānāt
payodadhibhyām mathitāt ca mukhyāt sarvebhyaḥ eva
abhyadhikaḥ rasaḥ ayam mataḥ mama adya āhitalohitasya
7.
adya āhitalohitasya ayam rasaḥ mama mataḥ asti saḥ rasaḥ
mātuḥ stanyasya vā madhusarpiṣaḥ vā satkṛtasya
mādhvīkapānasya ca divyasya vā toyarasasya pānāt ca payodadhibhyām
mukhyāt mathitāt ca sarvebhyaḥ eva abhyadhikaḥ asti
mātuḥ stanyasya vā madhusarpiṣaḥ vā satkṛtasya
mādhvīkapānasya ca divyasya vā toyarasasya pānāt ca payodadhibhyām
mukhyāt mathitāt ca sarvebhyaḥ eva abhyadhikaḥ asti
7.
This taste (rasa) is considered by me, who today has spilled this blood, to be superior to all other tastes: a mother's breast milk, or honey and ghee, or the drinking of revered mead, or even the drinking of divine refreshing water, or the finest essence churned from milk and curds.
एवं ब्रुवाणं पुनराद्रवन्तमास्वाद्य वल्गन्तमतिप्रहृष्टम् ।
ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः ॥८॥
ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः ॥८॥
8. evaṁ bruvāṇaṁ punarādravanta;māsvādya valgantamatiprahṛṣṭam ,
ye bhīmasenaṁ dadṛśustadānīṁ; bhayena te'pi vyathitā nipetuḥ.
ye bhīmasenaṁ dadṛśustadānīṁ; bhayena te'pi vyathitā nipetuḥ.
8.
evam bruvāṇam punaḥ ādravantam
āsvādya valgantam atiprahṛṣṭam
ye bhīmasenam dadṛśuḥ tadānīm
bhayena te api vyathitāḥ nipetuḥ
āsvādya valgantam atiprahṛṣṭam
ye bhīmasenam dadṛśuḥ tadānīm
bhayena te api vyathitāḥ nipetuḥ
8.
ye tadānīm evam bruvāṇam punaḥ
ādravantam āsvādya valgantam
atiprahṛṣṭam bhīmasenam dadṛśuḥ te
api bhayena vyathitāḥ nipetuḥ
ādravantam āsvādya valgantam
atiprahṛṣṭam bhīmasenam dadṛśuḥ te
api bhayena vyathitāḥ nipetuḥ
8.
Those who at that time saw Bhīmasena, speaking thus, rushing forward again, having tasted (blood), leaping, and exceedingly delighted, even they fell down, distressed by fear.
ये चापि तत्रापतिता मनुष्यास्तेषां करेभ्यः पतितं च शस्त्रम् ।
भयाच्च संचुक्रुशुरुच्चकैस्ते निमीलिताक्षा ददृशुश्च तन्न ॥९॥
भयाच्च संचुक्रुशुरुच्चकैस्ते निमीलिताक्षा ददृशुश्च तन्न ॥९॥
9. ye cāpi tatrāpatitā manuṣyā;steṣāṁ karebhyaḥ patitaṁ ca śastram ,
bhayācca saṁcukruśuruccakaiste; nimīlitākṣā dadṛśuśca tanna.
bhayācca saṁcukruśuruccakaiste; nimīlitākṣā dadṛśuśca tanna.
9.
ye ca api tatra āpatitāḥ manuṣyāḥ
teṣām karebhyaḥ patitam ca śastram
bhayāt ca saṃcukruśuḥ uccakaiḥ
te nimīlitākṣāḥ dadṛśuḥ ca tat na
teṣām karebhyaḥ patitam ca śastram
bhayāt ca saṃcukruśuḥ uccakaiḥ
te nimīlitākṣāḥ dadṛśuḥ ca tat na
9.
ca api ye manuṣyāḥ tatra āpatitāḥ
teṣām karebhyaḥ ca śastram patitam
ca bhayāt te uccakaiḥ saṃcukruśuḥ
ca nimīlitākṣāḥ tat na dadṛśuḥ
teṣām karebhyaḥ ca śastram patitam
ca bhayāt te uccakaiḥ saṃcukruśuḥ
ca nimīlitākṣāḥ tat na dadṛśuḥ
9.
And those people who had fallen there, their weapons also fell from their hands. And they cried out loudly from fear, and with closed eyes, they did not see that.
ये तत्र भीमं ददृशुः समन्ताद्दौःशासनं तद्रुधिरं पिबन्तम् ।
सर्वे पलायन्त भयाभिपन्ना नायं मनुष्य इति भाषमाणाः ॥१०॥
सर्वे पलायन्त भयाभिपन्ना नायं मनुष्य इति भाषमाणाः ॥१०॥
10. ye tatra bhīmaṁ dadṛśuḥ samantā;ddauḥśāsanaṁ tadrudhiraṁ pibantam ,
sarve palāyanta bhayābhipannā; nāyaṁ manuṣya iti bhāṣamāṇāḥ.
sarve palāyanta bhayābhipannā; nāyaṁ manuṣya iti bhāṣamāṇāḥ.
10.
ye tatra bhīmam dadṛśuḥ samantāt
dauḥśāsanam tat rudhiram pibantam
sarve palāyanta bhayābhipannāḥ
na ayam manuṣyaḥ iti bhāṣamāṇāḥ
dauḥśāsanam tat rudhiram pibantam
sarve palāyanta bhayābhipannāḥ
na ayam manuṣyaḥ iti bhāṣamāṇāḥ
10.
ye tatra samantāt dauḥśāsanam tat
rudhiram pibantam bhīmam dadṛśuḥ
bhayābhipannāḥ sarve na ayam
manuṣyaḥ iti bhāṣamāṇāḥ palāyanta
rudhiram pibantam bhīmam dadṛśuḥ
bhayābhipannāḥ sarve na ayam
manuṣyaḥ iti bhāṣamāṇāḥ palāyanta
10.
Those who saw Bhīma there, from all sides, drinking the blood of Duḥśāsana, all fled, overcome by fear, saying, "This is not a human being!"
शृण्वतां लोकवीराणामिदं वचनमब्रवीत् ।
एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ।
ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥११॥
एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ।
ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥११॥
11. śṛṇvatāṁ lokavīrāṇāmidaṁ vacanamabravīt ,
eṣa te rudhiraṁ kaṇṭhātpibāmi puruṣādhama ,
brūhīdānīṁ susaṁrabdhaḥ punargauriti gauriti.
eṣa te rudhiraṁ kaṇṭhātpibāmi puruṣādhama ,
brūhīdānīṁ susaṁrabdhaḥ punargauriti gauriti.
11.
śṛṇvatām lokavīrāṇām idam vacanam
abravīt eṣaḥ te rudhiram kaṇṭhāt
pibāmi puruṣādhamā brūhi idānīm
susaṃrabdhaḥ punaḥ gauḥ iti gauḥ iti
abravīt eṣaḥ te rudhiram kaṇṭhāt
pibāmi puruṣādhamā brūhi idānīm
susaṃrabdhaḥ punaḥ gauḥ iti gauḥ iti
11.
śṛṇvatām lokavīrāṇām idam vacanam
abravīt he puruṣādhamā eṣaḥ te
rudhiram kaṇṭhāt pibāmi idānīm susaṃrabdhaḥ
punaḥ gauḥ iti gauḥ iti brūhi
abravīt he puruṣādhamā eṣaḥ te
rudhiram kaṇṭhāt pibāmi idānīm susaṃrabdhaḥ
punaḥ gauḥ iti gauḥ iti brūhi
11.
To the heroes among the people who were listening, he spoke these words: "O vilest of men! I drink your blood from your throat. Now speak, if you are so fiercely provoked, 'cow, cow' again, 'cow, cow'!".
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् ।
दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥१२॥
दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥१२॥
12. pramāṇakoṭyāṁ śayanaṁ kālakūṭasya bhojanam ,
daśanaṁ cāhibhiḥ kaṣṭaṁ dāhaṁ ca jatuveśmani.
daśanaṁ cāhibhiḥ kaṣṭaṁ dāhaṁ ca jatuveśmani.
12.
pramāṇakoṭyām śayanam kālakūṭasya bhojanam
daśanam ca ahibhiḥ kaṣṭam dāham ca jatuveśmani
daśanam ca ahibhiḥ kaṣṭam dāham ca jatuveśmani
12.
pramāṇakoṭyām śayanam kālakūṭasya bhojanam
ahibhiḥ ca daśanam kaṣṭam ca jatuveśmani dāham
ahibhiḥ ca daśanam kaṣṭam ca jatuveśmani dāham
12.
We experienced lying in an extremely precarious situation (like on the tip of a scale), consuming the Kālakūṭa poison, suffering painful bites from serpents, and enduring the burning in the lac-house.
द्यूतेन राज्यहरणमरण्ये वसतिश्च या ।
इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥१३॥
इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥१३॥
13. dyūtena rājyaharaṇamaraṇye vasatiśca yā ,
iṣvastrāṇi ca saṁgrāmeṣvasukhāni ca veśmani.
iṣvastrāṇi ca saṁgrāmeṣvasukhāni ca veśmani.
13.
dyūtena rājyaharaṇam araṇye vasatiḥ ca yā
iṣvastrāṇi ca saṃgrāmeṣu asukhāni ca veśmani
iṣvastrāṇi ca saṃgrāmeṣu asukhāni ca veśmani
13.
yā dyūtena rājyaharaṇam ca araṇye vasatiḥ ca
saṃgrāmeṣu iṣvastrāṇi ca veśmani asukhāni
saṃgrāmeṣu iṣvastrāṇi ca veśmani asukhāni
13.
The loss of the kingdom through gambling, the dwelling in the forest, the arrows and weapons in battles, and the unhappiness in our home.
दुःखान्येतानि जानीमो न सुखानि कदाचन ।
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ॥१४॥
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ॥१४॥
14. duḥkhānyetāni jānīmo na sukhāni kadācana ,
dhṛtarāṣṭrasya daurātmyātsaputrasya sadā vayam.
dhṛtarāṣṭrasya daurātmyātsaputrasya sadā vayam.
14.
duḥkhāni etāni jānīmaḥ na sukhāni kadācana
dhṛtarāṣṭrasya daurātmyāt sa-putrasya sadā vayam
dhṛtarāṣṭrasya daurātmyāt sa-putrasya sadā vayam
14.
vayam sadā etāni duḥkhāni jānīmaḥ na sukhāni
kadācana dhṛtarāṣṭrasya sa-putrasya daurātmyāt
kadācana dhṛtarāṣṭrasya sa-putrasya daurātmyāt
14.
We have always experienced these sufferings and never any happiness, all due to the wickedness of Dhṛtarāṣṭra and his sons.
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः ।
पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥१५॥
पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥१५॥
15. ityuktvā vacanaṁ rājañjayaṁ prāpya vṛkodaraḥ ,
punarāha mahārāja smayaṁstau keśavārjunau.
punarāha mahārāja smayaṁstau keśavārjunau.
15.
iti uktvā vacanam rājan jayam prāpya vṛkodaraḥ
punaḥ āha mahārāja smayan tau keśavārjunau
punaḥ āha mahārāja smayan tau keśavārjunau
15.
rājan mahārāja iti vacanam uktvā jayam prāpya
vṛkodaraḥ smayan punaḥ tau keśavārjunau āha
vṛkodaraḥ smayan punaḥ tau keśavārjunau āha
15.
Having spoken thus, O King, and having achieved victory, Bhima (Vṛkodara), smiling, spoke again to those two, Kṛṣṇa (Keśava) and Arjuna.
दुःशासने यद्रणे संश्रुतं मे तद्वै सर्वं कृतमद्येह वीरौ ।
अद्यैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ।
शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् ॥१६॥
अद्यैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ।
शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् ॥१६॥
16. duḥśāsane yadraṇe saṁśrutaṁ me; tadvai sarvaṁ kṛtamadyeha vīrau ,
adyaiva dāsyāmyaparaṁ dvitīyaṁ; duryodhanaṁ yajñapaśuṁ viśasya ,
śiro mṛditvā ca padā durātmanaḥ; śāntiṁ lapsye kauravāṇāṁ samakṣam.
adyaiva dāsyāmyaparaṁ dvitīyaṁ; duryodhanaṁ yajñapaśuṁ viśasya ,
śiro mṛditvā ca padā durātmanaḥ; śāntiṁ lapsye kauravāṇāṁ samakṣam.
16.
duḥśāsane yat raṇe saṃśrutam me tat vai sarvam kṛtam
adya iha vīrau | adya eva dāsyāmi aparam dvitīyam
duryodhanam yajñapaśum viśasya | śiraḥ mṛditvā
ca padā durātmanaḥ śāntim lapsye kauravāṇām samakṣam
adya iha vīrau | adya eva dāsyāmi aparam dvitīyam
duryodhanam yajñapaśum viśasya | śiraḥ mṛditvā
ca padā durātmanaḥ śāntim lapsye kauravāṇām samakṣam
16.
vīrau adya iha duḥśāsane yat raṇe me saṃśrutam,
tat vai sarvam adya kṛtam adya eva aparam dvitīyam duryodhanam yajñapaśum viśasya,
(tam) dāsyāmi (tataḥ) durātmanaḥ śiraḥ ca padā mṛditvā,
kauravāṇām samakṣam śāntim lapsye
tat vai sarvam adya kṛtam adya eva aparam dvitīyam duryodhanam yajñapaśum viśasya,
(tam) dāsyāmi (tataḥ) durātmanaḥ śiraḥ ca padā mṛditvā,
kauravāṇām samakṣam śāntim lapsye
16.
O heroes, what I swore regarding Duḥśāsana in battle, all of that has indeed been accomplished here today. Today itself, having slain this other, second Duryodhana, as if he were an animal for a Vedic ritual (yajña), I shall make an offering of him; and having crushed the head of that evil-minded one with my foot, I shall attain peace (śānti) in the presence of the Kauravas.
एतावदुक्त्वा वचनं प्रहृष्टो ननाद चोच्चै रुधिरार्द्रगात्रः ।
ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥१७॥
ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥१७॥
17. etāvaduktvā vacanaṁ prahṛṣṭo; nanāda coccai rudhirārdragātraḥ ,
nanarta caivātibalo mahātmā; vṛtraṁ nihatyeva sahasranetraḥ.
nanarta caivātibalo mahātmā; vṛtraṁ nihatyeva sahasranetraḥ.
17.
etāvat uktvā vacanaṃ prahṛṣṭaḥ
nanāda ca uccaiḥ rudhirārdragātraḥ
| nanarta ca eva atibalaḥ mahātmā
vṛtraṃ nihatya iva sahasranetraḥ
nanāda ca uccaiḥ rudhirārdragātraḥ
| nanarta ca eva atibalaḥ mahātmā
vṛtraṃ nihatya iva sahasranetraḥ
17.
etāvat vacanaṃ uktvā (Having spoken these words),
prahṛṣṭaḥ (delighted) rudhirārdragātraḥ (with blood-drenched body) ca (and) uccaiḥ (loudly) nanāda (he roared).
ca (And) eva (indeed) atibalaḥ (exceedingly mighty) mahātmā (great soul) nanarta (danced),
iva (just as) sahasranetraḥ (Indra),
vṛtraṃ (Vṛtra) nihatya (having slain).
prahṛṣṭaḥ (delighted) rudhirārdragātraḥ (with blood-drenched body) ca (and) uccaiḥ (loudly) nanāda (he roared).
ca (And) eva (indeed) atibalaḥ (exceedingly mighty) mahātmā (great soul) nanarta (danced),
iva (just as) sahasranetraḥ (Indra),
vṛtraṃ (Vṛtra) nihatya (having slain).
17.
Having spoken these words, exceedingly delighted and with his body drenched in blood, he roared loudly. And that exceedingly mighty great soul (mahatma) danced, just like Indra (sahasranetras) having slain Vṛtra.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61 (current chapter)
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47