Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-118

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे ।
कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
akāmāśca sakāmāśca hatā ye'sminmahāhave ,
kāṁ yoniṁ pratipannāste tanme brūhi pitāmaha.
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे ।
जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥२॥
2. duḥkhaṁ prāṇaparityāgaḥ puruṣāṇāṁ mahāmṛdhe ,
jānāmi tattvaṁ dharmajña prāṇatyāgaṁ suduṣkaram.
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे ।
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥३॥
3. samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe ,
kāraṇaṁ tatra me brūhi sarvajño hyasi me mataḥ.
भीष्म उवाच ।
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे ।
संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ॥४॥
4. bhīṣma uvāca ,
samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe ,
saṁsāre'sminsamājātāḥ prāṇinaḥ pṛthivīpate.
निरता येन भावेन तत्र मे शृणु कारणम् ।
सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ॥५॥
5. niratā yena bhāvena tatra me śṛṇu kāraṇam ,
samyakcāyamanupraśnastvayoktaśca yudhiṣṭhira.
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप ।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥६॥
6. atra te vartayiṣyāmi purāvṛttamidaṁ nṛpa ,
dvaipāyanasya saṁvādaṁ kīṭasya ca yudhiṣṭhira.
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥७॥
7. brahmabhūtaścaranvipraḥ kṛṣṇadvaipāyanaḥ purā ,
dadarśa kīṭaṁ dhāvantaṁ śīghraṁ śakaṭavartmani.
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् ।
सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥८॥
8. gatijñaḥ sarvabhūtānāṁ rutajñaśca śarīriṇām ,
sarvajñaḥ sarvato dṛṣṭvā kīṭaṁ vacanamabravīt.
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे ।
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥९॥
9. kīṭa saṁtrastarūpo'si tvaritaścaiva lakṣyase ,
kva dhāvasi tadācakṣva kutaste bhayamāgatam.
कीट उवाच ।
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम ।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ।
श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥१०॥
10. kīṭa uvāca ,
śakaṭasyāsya mahato ghoṣaṁ śrutvā bhayaṁ mama ,
āgataṁ vai mahābuddhe svana eṣa hi dāruṇaḥ ,
śrūyate na sa māṁ hanyāditi tasmādapākrame.
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् ।
वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ।
नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥११॥
11. śvasatāṁ ca śṛṇomyevaṁ goputrāṇāṁ pracodyatām ,
vahatāṁ sumahābhāraṁ saṁnikarṣe svanaṁ prabho ,
nṛṇāṁ ca saṁvāhayatāṁ śrūyate vividhaḥ svanaḥ.
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना ।
तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥१२॥
12. soḍhumasmadvidhenaiṣa na śakyaḥ kīṭayoninā ,
tasmādapakramāmyeṣa bhayādasmātsudāruṇāt.
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् ।
अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥१३॥
13. duḥkhaṁ hi mṛtyurbhūtānāṁ jīvitaṁ ca sudurlabham ,
ato bhītaḥ palāyāmi gaccheyaṁ nāsukhaṁ sukhāt.
भीष्म उवाच ।
इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव ।
मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥१४॥
14. bhīṣma uvāca ,
ityuktaḥ sa tu taṁ prāha kutaḥ kīṭa sukhaṁ tava ,
maraṇaṁ te sukhaṁ manye tiryagyonau hi vartase.
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् ।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥१५॥
15. śabdaṁ sparśaṁ rasaṁ gandhaṁ bhogāṁścoccāvacānbahūn ,
nābhijānāsi kīṭa tvaṁ śreyo maraṇameva te.
कीट उवाच ।
सर्वत्र निरतो जीव इतीहापि सुखं मम ।
चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥१६॥
16. kīṭa uvāca ,
sarvatra nirato jīva itīhāpi sukhaṁ mama ,
cetayāmi mahāprājña tasmādicchāmi jīvitum.
इहापि विषयः सर्वो यथादेहं प्रवर्तितः ।
मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥१७॥
17. ihāpi viṣayaḥ sarvo yathādehaṁ pravartitaḥ ,
mānuṣāstiryagāścaiva pṛthagbhogā viśeṣataḥ.
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा ।
अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥१८॥
18. ahamāsaṁ manuṣyo vai śūdro bahudhanaḥ purā ,
abrahmaṇyo nṛśaṁsaśca kadaryo vṛddhijīvanaḥ.
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः ।
मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥१९॥
19. vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ ,
mithaḥkṛto'panidhanaḥ parasvaharaṇe rataḥ.
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया ।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥२०॥
20. bhṛtyātithijanaścāpi gṛhe paryuṣito mayā ,
mātsaryātsvādukāmena nṛśaṁsena bubhūṣatā.
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया ।
न दत्तमर्थकामेन देयमन्नं पुनाति ह ॥२१॥
21. devārthaṁ pitṛyajñārthamannaṁ śraddhākṛtaṁ mayā ,
na dattamarthakāmena deyamannaṁ punāti ha.
गुप्तं शरणमाश्रित्य भयेषु शरणागताः ।
अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥२२॥
22. guptaṁ śaraṇamāśritya bhayeṣu śaraṇāgatāḥ ,
akasmānno bhayāttyaktā na ca trātābhayaiṣiṇaḥ.
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् ।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥२३॥
23. dhanaṁ dhānyaṁ priyāndārānyānaṁ vāsastathādbhutam ,
śriyaṁ dṛṣṭvā manuṣyāṇāmasūyāmi nirarthakam.
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः ।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥२४॥
24. īrṣyuḥ parasukhaṁ dṛṣṭvā ātatāyyabubhūṣakaḥ ,
trivargahantā cānyeṣāmātmakāmānuvartakaḥ.
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया ।
स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥२५॥
25. nṛśaṁsaguṇabhūyiṣṭhaṁ purā karma kṛtaṁ mayā ,
smṛtvā tadanutapye'haṁ tyaktvā priyamivātmajam.
शुभानामपि जानामि कृतानां कर्मणां फलम् ।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥२६॥
26. śubhānāmapi jānāmi kṛtānāṁ karmaṇāṁ phalam ,
mātā ca pūjitā vṛddhā brāhmaṇaścārcito mayā.
सकृज्जातिगुणोपेतः संगत्या गृहमागतः ।
अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥२७॥
27. sakṛjjātiguṇopetaḥ saṁgatyā gṛhamāgataḥ ,
atithiḥ pūjito brahmaṁstena māṁ nājahātsmṛtiḥ.
कर्मणा तेन चैवाहं सुखाशामिह लक्षये ।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥२८॥
28. karmaṇā tena caivāhaṁ sukhāśāmiha lakṣaye ,
tacchrotumahamicchāmi tvattaḥ śreyastapodhana.