महाभारतः
mahābhārataḥ
-
book-5, chapter-9
युधिष्ठिर उवाच ।
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥१॥
कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥१॥
1. yudhiṣṭhira uvāca ,
kathamindreṇa rājendra sabhāryeṇa mahātmanā ,
duḥkhaṁ prāptaṁ paraṁ ghorametadicchāmi veditum.
kathamindreṇa rājendra sabhāryeṇa mahātmanā ,
duḥkhaṁ prāptaṁ paraṁ ghorametadicchāmi veditum.
1.
yudhiṣṭhiraḥ uvāca katham indreṇa rājendra sabhāryeṇa
mahātmanā duḥkham prāptam param ghoram etat icchāmi veditum
mahātmanā duḥkham prāptam param ghoram etat icchāmi veditum
1.
Yudhiṣṭhira said: "O king of kings, I desire to know this: how was such supreme and terrible sorrow experienced by the great-souled Indra, along with his wife?"
शल्य उवाच ।
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् ।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥२॥
शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् ।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥२॥
2. śalya uvāca ,
śṛṇu rājanpurā vṛttamitihāsaṁ purātanam ,
sabhāryeṇa yathā prāptaṁ duḥkhamindreṇa bhārata.
śṛṇu rājanpurā vṛttamitihāsaṁ purātanam ,
sabhāryeṇa yathā prāptaṁ duḥkhamindreṇa bhārata.
2.
śalyaḥ uvāca śṛṇu rājan purā vṛttam itihāsam purātanam
sabhāryeṇa yathā prāptam duḥkham indreṇa bhārata
sabhāryeṇa yathā prāptam duḥkham indreṇa bhārata
2.
Śalya said: "O King, O descendant of Bharata, listen to this ancient history (itihāsa), this event that occurred in the past, namely, how sorrow was experienced by Indra along with his wife."
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥३॥
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥३॥
3. tvaṣṭā prajāpatirhyāsīddevaśreṣṭho mahātapāḥ ,
sa putraṁ vai triśirasamindradrohātkilāsṛjat.
sa putraṁ vai triśirasamindradrohātkilāsṛjat.
3.
tvaṣṭā prajāpatiḥ hi āsīt devaśreṣṭhaḥ mahātapāḥ
saḥ putram vai triśirasam indradrohāt kila asṛjat
saḥ putram vai triśirasam indradrohāt kila asṛjat
3.
Indeed, Tvaṣṭā was a Prajāpati, the chief of the gods, possessing great ascetic power (tapas). It is said that he, out of enmity (droha) towards Indra, created a son named Triśiras.
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥४॥
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥४॥
4. aindraṁ sa prārthayatsthānaṁ viśvarūpo mahādyutiḥ ,
taistribhirvadanairghoraiḥ sūryendujvalanopamaiḥ.
taistribhirvadanairghoraiḥ sūryendujvalanopamaiḥ.
4.
aindram sa prārthayat sthānam viśvarūpaḥ mahādyutiḥ
taiḥ tribhiḥ vadanaiḥ ghoraiḥ sūryendujvalanopamaiḥ
taiḥ tribhiḥ vadanaiḥ ghoraiḥ sūryendujvalanopamaiḥ
4.
The greatly radiant Viśvarūpa desired the position of Indra. He had three formidable faces, which were comparable to the sun, the moon, and fire.
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् ।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥५॥
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥५॥
5. vedānekena so'dhīte surāmekena cāpibat ,
ekena ca diśaḥ sarvāḥ pibanniva nirīkṣate.
ekena ca diśaḥ sarvāḥ pibanniva nirīkṣate.
5.
vedān ekena saḥ adhīte surām ekena ca apibat
ekena ca diśaḥ sarvāḥ piban iva nirīkṣate
ekena ca diśaḥ sarvāḥ piban iva nirīkṣate
5.
With one (face) he studies the Vedas; with another (face) he drank wine; and with yet another (face) he looked upon all directions as if drinking them.
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ॥६॥
तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ॥६॥
6. sa tapasvī mṛdurdānto dharme tapasi codyataḥ ,
tapo'tapyanmahattīvraṁ suduścaramariṁdama.
tapo'tapyanmahattīvraṁ suduścaramariṁdama.
6.
saḥ tapasvī mṛduḥ dāntaḥ dharme tapasi ca udyataḥ
tapaḥ atapyat mahat tīvram suduścaram arimdam
tapaḥ atapyat mahat tīvram suduścaram arimdam
6.
He was an ascetic (tapasvin), gentle and self-controlled, engaged in his intrinsic nature (dharma) and spiritual austerity (tapas). He performed great, intense, and exceedingly difficult spiritual austerities (tapas), O subduer of enemies.
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥७॥
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥७॥
7. tasya dṛṣṭvā tapovīryaṁ sattvaṁ cāmitatejasaḥ ,
viṣādamagamacchakra indro'yaṁ mā bhavediti.
viṣādamagamacchakra indro'yaṁ mā bhavediti.
7.
tasya dṛṣṭvā tapovīryam sattvam ca amitatejasaḥ
viṣādam agamat śakraḥ indraḥ ayam mā bhavet iti
viṣādam agamat śakraḥ indraḥ ayam mā bhavet iti
7.
Having seen his spiritual ascetic (tapas) prowess, his strength, and his immeasurable splendor, Śakra (Indra) became despondent, thinking, "Lest this one become Indra!"
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ॥८॥
विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ॥८॥
8. kathaṁ sajjeta bhogeṣu na ca tapyenmahattapaḥ ,
vivardhamānastriśirāḥ sarvaṁ tribhuvanaṁ graset.
vivardhamānastriśirāḥ sarvaṁ tribhuvanaṁ graset.
8.
kathaṃ sajjet bhogeṣu na ca tapyet mahat tapaḥ |
vivardhamānaḥ triśirāḥ sarvam tribhuvanam graset
vivardhamānaḥ triśirāḥ sarvam tribhuvanam graset
8.
How could he become engrossed in worldly pleasures and thus not perform great austerity (tapas)? Otherwise, the three-headed one, constantly growing stronger, might devour all three worlds.
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥९॥
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥९॥
9. iti saṁcintya bahudhā buddhimānbharatarṣabha ,
ājñāpayatso'psarasastvaṣṭṛputrapralobhane.
ājñāpayatso'psarasastvaṣṭṛputrapralobhane.
9.
iti saṃcintya bahudhā buddhimān bharatarṣabha
| ājñāpayat saḥ apsarasaḥ tvaṣṭṛputrapralobhane
| ājñāpayat saḥ apsarasaḥ tvaṣṭṛputrapralobhane
9.
Thus, having deliberated in many ways, the intelligent one commanded the Apsaras for the enticement of Tvashtri's son.
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥१०॥
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥१०॥
10. yathā sa sajjettriśirāḥ kāmabhogeṣu vai bhṛśam ,
kṣipraṁ kuruta gacchadhvaṁ pralobhayata māciram.
kṣipraṁ kuruta gacchadhvaṁ pralobhayata māciram.
10.
yathā saḥ sajjet triśirāḥ kāmabhogeṣu vai bhṛśam
| kṣipram kuruta gacchadhvam pralobhayata mā ciram
| kṣipram kuruta gacchadhvam pralobhayata mā ciram
10.
So that the three-headed one (triśirāḥ) may indeed become greatly engrossed in sensual pleasures. Go quickly and entice him; do not delay!
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः ।
प्रलोभयत भद्रं वः शमयध्वं भयं मम ॥११॥
प्रलोभयत भद्रं वः शमयध्वं भयं मम ॥११॥
11. śṛṅgāraveṣāḥ suśroṇyo bhāvairyuktā manoharaiḥ ,
pralobhayata bhadraṁ vaḥ śamayadhvaṁ bhayaṁ mama.
pralobhayata bhadraṁ vaḥ śamayadhvaṁ bhayaṁ mama.
11.
śṛṅgāraveṣāḥ suśroṇyaḥ bhāvaiḥ yuktāḥ manoharaiḥ
| pralobhayata bhadram vaḥ śamayadhvam bhayam mama
| pralobhayata bhadram vaḥ śamayadhvam bhayam mama
11.
You, adorned in alluring attire, with beautiful hips, and endowed with charming sentiments, entice him! May good fortune be upon you. Alleviate my fear.
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ।
भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ॥१२॥
भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ॥१२॥
12. asvasthaṁ hyātmanātmānaṁ lakṣayāmi varāṅganāḥ ,
bhayametanmahāghoraṁ kṣipraṁ nāśayatābalāḥ.
bhayametanmahāghoraṁ kṣipraṁ nāśayatābalāḥ.
12.
asvasthaṃ hi ātmanā ātmānaṃ lakṣayāmi varāṅganāḥ
bhayam etat mahāghoraṃ kṣipraṃ nāśayatā abalāḥ
bhayam etat mahāghoraṃ kṣipraṃ nāśayatā abalāḥ
12.
O beautiful ladies, I perceive myself (ātman) to be agitated within (ātmanā). O delicate women, quickly destroy this exceedingly dreadful fear.
अप्सरस ऊचुः ।
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥१३॥
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥१३॥
13. apsarasa ūcuḥ ,
tathā yatnaṁ kariṣyāmaḥ śakra tasya pralobhane ,
yathā nāvāpsyasi bhayaṁ tasmādbalaniṣūdana.
tathā yatnaṁ kariṣyāmaḥ śakra tasya pralobhane ,
yathā nāvāpsyasi bhayaṁ tasmādbalaniṣūdana.
13.
apsarasaḥ ūcuḥ tathā yatnaṃ kariṣyāmaḥ śakra tasya
pralobhane yathā na avāpsyasi bhayaṃ tasmāt balaniṣūdana
pralobhane yathā na avāpsyasi bhayaṃ tasmāt balaniṣūdana
13.
The Apsaras said: "O Śakra, we will make such an effort in tempting him, O destroyer of Bala, that you will no longer feel fear from him."
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।
तं प्रलोभयितुं देव गच्छामः सहिता वयम् ।
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ॥१४॥
तं प्रलोभयितुं देव गच्छामः सहिता वयम् ।
यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ॥१४॥
14. nirdahanniva cakṣurbhyāṁ yo'sāvāste taponidhiḥ ,
taṁ pralobhayituṁ deva gacchāmaḥ sahitā vayam ,
yatiṣyāmo vaśe kartuṁ vyapanetuṁ ca te bhayam.
taṁ pralobhayituṁ deva gacchāmaḥ sahitā vayam ,
yatiṣyāmo vaśe kartuṁ vyapanetuṁ ca te bhayam.
14.
nirdahan iva cakṣurbhyāṃ yaḥ asau
āste taponidhiḥ taṃ pralobhayituṃ deva
gacchāmaḥ sahitāḥ vayam yatiṣyāmaḥ
vaśe kartuṃ vyapanetuṃ ca te bhayam
āste taponidhiḥ taṃ pralobhayituṃ deva
gacchāmaḥ sahitāḥ vayam yatiṣyāmaḥ
vaśe kartuṃ vyapanetuṃ ca te bhayam
14.
O god, we will go together to tempt that one who sits there like a treasury of austerity (tapas), burning as it were with his eyes. We shall endeavor to bring him under control and to remove your fear.
शल्य उवाच ।
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ।
नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ॥१५॥
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ।
नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ॥१५॥
15. śalya uvāca ,
indreṇa tāstvanujñātā jagmustriśiraso'ntikam ,
tatra tā vividhairbhāvairlobhayantyo varāṅganāḥ ,
nṛtyaṁ saṁdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam.
indreṇa tāstvanujñātā jagmustriśiraso'ntikam ,
tatra tā vividhairbhāvairlobhayantyo varāṅganāḥ ,
nṛtyaṁ saṁdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam.
15.
śalyaḥ uvāca indreṇa tāḥ tu anujñātāḥ jagmuḥ
triśirasaḥ antikam tatra tāḥ vividhaiḥ
bhāvaiḥ lobhayantyaḥ varāṅganāḥ nṛtyaṃ
saṃdarśayantyaḥ ca tathā eva aṅgeṣu sauṣṭhavam
triśirasaḥ antikam tatra tāḥ vividhaiḥ
bhāvaiḥ lobhayantyaḥ varāṅganāḥ nṛtyaṃ
saṃdarśayantyaḥ ca tathā eva aṅgeṣu sauṣṭhavam
15.
Śalya said: "Then, having been permitted by Indra, those beautiful women went near Triśiras. There, they tempted him with various expressions and displayed their dance, and also the elegance of their bodily forms."
विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः ।
इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ॥१६॥
इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ॥१६॥
16. viceruḥ saṁpraharṣaṁ ca nābhyagacchanmahātapāḥ ,
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṁnibhaḥ.
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṁnibhaḥ.
16.
viceruḥ saṃpraharṣam ca na abhyagacchan mahātapāḥ
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ
16.
The great ascetic (mahātapāḥ), having brought his senses (indriyāṇi) under control and being like a full ocean, found that his senses did not wander and did not experience delight.
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ।
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ॥१७॥
कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ॥१७॥
17. tāstu yatnaṁ paraṁ kṛtvā punaḥ śakramupasthitāḥ ,
kṛtāñjalipuṭāḥ sarvā devarājamathābruvan.
kṛtāñjalipuṭāḥ sarvā devarājamathābruvan.
17.
tāḥ tu yatnam param kṛtvā punaḥ śakram upasthitāḥ
kṛtāñjalipuṭāḥ sarvāḥ devarājam atha abruvan
kṛtāñjalipuṭāḥ sarvāḥ devarājam atha abruvan
17.
But they (the Apsaras), having made a great effort, again approached Śakra (Indra). All of them, with hands folded in obeisance (kṛtāñjalipuṭāḥ), then spoke to the king of the gods (devarāja).
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ।
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ॥१८॥
यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ॥१८॥
18. na sa śakyaḥ sudurdharṣo dhairyāccālayituṁ prabho ,
yatte kāryaṁ mahābhāga kriyatāṁ tadanantaram.
yatte kāryaṁ mahābhāga kriyatāṁ tadanantaram.
18.
na saḥ śakyaḥ sudurdharṣaḥ dhairyāt cālayitum prabho
yat te kāryam mahābhāga kriyatām tat anantaram
yat te kāryam mahābhāga kriyatām tat anantaram
18.
O Lord (prabho)! That exceedingly difficult to overcome (sudurdharṣaḥ) ascetic cannot be swayed from his steadfastness (dhairyāt). O highly fortunate one (mahābhāga)! Whatever task (kāryam) you have, let that be done immediately.
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ।
चिन्तयामास तस्यैव वधोपायं महात्मनः ॥१९॥
चिन्तयामास तस्यैव वधोपायं महात्मनः ॥१९॥
19. saṁpūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ ,
cintayāmāsa tasyaiva vadhopāyaṁ mahātmanaḥ.
cintayāmāsa tasyaiva vadhopāyaṁ mahātmanaḥ.
19.
saṃpūjya apsarasaḥ śakraḥ visṛjya ca mahāmatiḥ
cintayāmāsa tasya eva vadhopāyam mahātmanaḥ
cintayāmāsa tasya eva vadhopāyam mahātmanaḥ
19.
Having honored the Apsaras and having dismissed them, Śakra (Indra), the great-minded one (mahāmatiḥ), then pondered the means of slaying (vadhopāyam) that very great soul (mahātmanaḥ).
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ।
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ॥२०॥
विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ॥२०॥
20. sa tūṣṇīṁ cintayanvīro devarājaḥ pratāpavān ,
viniścitamatirdhīmānvadhe triśiraso'bhavat.
viniścitamatirdhīmānvadhe triśiraso'bhavat.
20.
sa tūṣṇīm cintayan vīraḥ devarājaḥ pratāpavān |
viniścitamatiḥ dhīmān vadhe triśirasaḥ abhavat
viniścitamatiḥ dhīmān vadhe triśirasaḥ abhavat
20.
That valiant and powerful king of gods (devarāja), contemplating silently, then became resolute and intelligent concerning the slaying of Triśiras.
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति ।
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ॥२१॥
शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ॥२१॥
21. vajramasya kṣipāmyadya sa kṣipraṁ na bhaviṣyati ,
śatruḥ pravṛddho nopekṣyo durbalo'pi balīyasā.
śatruḥ pravṛddho nopekṣyo durbalo'pi balīyasā.
21.
vajram asya kṣipāmi adya sa kṣipram na bhaviṣyati |
śatruḥ pravṛddhaḥ na upekṣyaḥ durbalaḥ api balīyasā
śatruḥ pravṛddhaḥ na upekṣyaḥ durbalaḥ api balīyasā
21.
I shall now hurl my thunderbolt (vajra) at him; he will quickly cease to exist. An enemy, having grown powerful, should not be overlooked by a stronger individual, even if that enemy appears weak.
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ।
अथ वैश्वानरनिभं घोररूपं भयावहम् ।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥२२॥
अथ वैश्वानरनिभं घोररूपं भयावहम् ।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥२२॥
22. śāstrabuddhyā viniścitya kṛtvā buddhiṁ vadhe dṛḍhām ,
atha vaiśvānaranibhaṁ ghorarūpaṁ bhayāvaham ,
mumoca vajraṁ saṁkruddhaḥ śakrastriśirasaṁ prati.
atha vaiśvānaranibhaṁ ghorarūpaṁ bhayāvaham ,
mumoca vajraṁ saṁkruddhaḥ śakrastriśirasaṁ prati.
22.
śāstrabuddhyā viniścitya kṛtvā buddhim
vadhe dṛḍhām | atha vaiśvānanibham
ghorarūpam bhayāvaham | mumoca vajram
saṃkruddhaḥ śakraḥ triśirasam prati
vadhe dṛḍhām | atha vaiśvānanibham
ghorarūpam bhayāvaham | mumoca vajram
saṃkruddhaḥ śakraḥ triśirasam prati
22.
Having deliberated with scriptural wisdom (śāstra) and firmly resolved on the slaying, then Indra (Śakra), enraged, hurled his thunderbolt (vajra) at Triśiras – a thunderbolt that was like the cosmic fire (vaiśvānara), of terrifying appearance, and inspiring fear.
स पपात हतस्तेन वज्रेण दृढमाहतः ।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥२३॥
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥२३॥
23. sa papāta hatastena vajreṇa dṛḍhamāhataḥ ,
parvatasyeva śikharaṁ praṇunnaṁ medinītale.
parvatasyeva śikharaṁ praṇunnaṁ medinītale.
23.
sa papāta hataḥ tena vajreṇa dṛḍham āhataḥ |
parvatasya iva śikharam praṇunnam medinītale
parvatasya iva śikharam praṇunnam medinītale
23.
Struck hard by that thunderbolt (vajra), he fell, killed by it, like a mountain peak cast down onto the surface of the earth.
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ।
हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ॥२४॥
न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ।
हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ॥२४॥
24. taṁ tu vajrahataṁ dṛṣṭvā śayānamacalopamam ,
na śarma lebhe devendro dīpitastasya tejasā ,
hato'pi dīptatejāḥ sa jīvanniva ca dṛśyate.
na śarma lebhe devendro dīpitastasya tejasā ,
hato'pi dīptatejāḥ sa jīvanniva ca dṛśyate.
24.
tam tu vajrahatam dṛṣṭvā śayānam
acalopamam | na śarma lebhe devendraḥ
dīpitaḥ tasya tejasā | hataḥ api
dīptatejāḥ saḥ jīvan iva ca dṛśyate
acalopamam | na śarma lebhe devendraḥ
dīpitaḥ tasya tejasā | hataḥ api
dīptatejāḥ saḥ jīvan iva ca dṛśyate
24.
But having seen him, struck by the thunderbolt and lying like a mountain, Indra, the king of the gods, found no peace, for he was still inflamed by his radiance. Even though slain, he appeared to be of blazing splendor, as if alive.
अभितस्तत्र तक्षाणं घटमानं शचीपतिः ।
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥२५॥
अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥२५॥
25. abhitastatra takṣāṇaṁ ghaṭamānaṁ śacīpatiḥ ,
apaśyadabravīccainaṁ satvaraṁ pākaśāsanaḥ ,
kṣipraṁ chindhi śirāṁsyasya kuruṣva vacanaṁ mama.
apaśyadabravīccainaṁ satvaraṁ pākaśāsanaḥ ,
kṣipraṁ chindhi śirāṁsyasya kuruṣva vacanaṁ mama.
25.
abhitaḥ tatra takṣāṇam ghaṭamānam
śacīpatiḥ | apaśyat abravīt ca enam
satvaram pākaśāsanaḥ | kṣipram chindhi
śirāṃsi asya kuruṣva vacanam mama
śacīpatiḥ | apaśyat abravīt ca enam
satvaram pākaśāsanaḥ | kṣipram chindhi
śirāṃsi asya kuruṣva vacanam mama
25.
There, nearby, Indra (śacīpati) saw the carpenter diligently working. And Indra (pākaśāsana) quickly said to him: 'Swiftly cut off his heads and carry out my order!'
तक्षोवाच ।
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति ।
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥२६॥
महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति ।
कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥२६॥
26. takṣovāca ,
mahāskandho bhṛśaṁ hyeṣa paraśurna tariṣyati ,
kartuṁ cāhaṁ na śakṣyāmi karma sadbhirvigarhitam.
mahāskandho bhṛśaṁ hyeṣa paraśurna tariṣyati ,
kartuṁ cāhaṁ na śakṣyāmi karma sadbhirvigarhitam.
26.
takṣā uvāca | mahāskandhaḥ bhṛśam hi eṣa paraśuḥ na tariṣyati
| kartum ca aham na śakṣyāmi karma sadbhiḥ vigarhitam
| kartum ca aham na śakṣyāmi karma sadbhiḥ vigarhitam
26.
The carpenter said: 'Indeed, this axe (paraśu) is very heavy, and it will not suffice. Moreover, I will not be able to perform an action condemned by good people (sadbhiḥ).'
इन्द्र उवाच ।
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम ।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥२७॥
मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम ।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥२७॥
27. indra uvāca ,
mā bhaistvaṁ kṣiprametadvai kuruṣva vacanaṁ mama ,
matprasādāddhi te śastraṁ vajrakalpaṁ bhaviṣyati.
mā bhaistvaṁ kṣiprametadvai kuruṣva vacanaṁ mama ,
matprasādāddhi te śastraṁ vajrakalpaṁ bhaviṣyati.
27.
indraḥ uvāca | mā bhaiḥ tvam kṣipram etat vai kuruṣva vacanam
mama | matprasādāt hi te śastram vajrakalpam bhaviṣyati
mama | matprasādāt hi te śastram vajrakalpam bhaviṣyati
27.
Indra said: 'Do not fear! Quickly obey this command of mine. Indeed, by my grace (prasāda), your weapon will become like a thunderbolt (vajra).'
तक्षोवाच ।
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥२८॥
कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥२८॥
28. takṣovāca ,
kaṁ bhavantamahaṁ vidyāṁ ghorakarmāṇamadya vai ,
etadicchāmyahaṁ śrotuṁ tattvena kathayasva me.
kaṁ bhavantamahaṁ vidyāṁ ghorakarmāṇamadya vai ,
etadicchāmyahaṁ śrotuṁ tattvena kathayasva me.
28.
takṣovāca kam bhavantam aham vidyām ghorakarmāṇam adya
vai etat icchāmi aham śrotum tattvena kathayasva me
vai etat icchāmi aham śrotum tattvena kathayasva me
28.
Takṣa said: "Who are you, who performs such dreadful deeds (karma)? I wish to know this today. Please tell me the truth about it."
इन्द्र उवाच ।
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ॥२९॥
अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।
कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ॥२९॥
29. indra uvāca ,
ahamindro devarājastakṣanviditamastu te ,
kuruṣvaitadyathoktaṁ me takṣanmā tvaṁ vicāraya.
ahamindro devarājastakṣanviditamastu te ,
kuruṣvaitadyathoktaṁ me takṣanmā tvaṁ vicāraya.
29.
indraḥ uvāca aham indraḥ devarājaḥ takṣan viditam astu
te kuruṣva etat yathā uktam me takṣan mā tvam vicāraya
te kuruṣva etat yathā uktam me takṣan mā tvam vicāraya
29.
Indra said: "I am Indra, the king of the gods, O Takṣa; let this be known to you. Do exactly as I have told you, O Takṣa; do not you ponder over it."
तक्षोवाच ।
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥३०॥
क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥३०॥
30. takṣovāca ,
krūreṇa nāpatrapase kathaṁ śakreha karmaṇā ,
ṛṣiputramimaṁ hatvā brahmahatyābhayaṁ na te.
krūreṇa nāpatrapase kathaṁ śakreha karmaṇā ,
ṛṣiputramimaṁ hatvā brahmahatyābhayaṁ na te.
30.
takṣovāca krūreṇa na apatrapase katham śakra iha
karmaṇā ṛṣiputram imam hatvā brahmahatyābhayām na te
karmaṇā ṛṣiputram imam hatvā brahmahatyābhayām na te
30.
Takṣa said: "O Indra, how are you not ashamed of this cruel deed (karma)? Having killed this son of a sage, do you have no fear of the sin of brahmin-killing?"
इन्द्र उवाच ।
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् ।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥३१॥
पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् ।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥३१॥
31. indra uvāca ,
paścāddharmaṁ cariṣyāmi pāvanārthaṁ suduścaram ,
śatrureṣa mahāvīryo vajreṇa nihato mayā.
paścāddharmaṁ cariṣyāmi pāvanārthaṁ suduścaram ,
śatrureṣa mahāvīryo vajreṇa nihato mayā.
31.
indraḥ uvāca paścāt dharmam cariṣyāmi pāvanārtham
suduścaram śatruḥ eṣaḥ mahāvīryaḥ vajreṇa nihataḥ mayā
suduścaram śatruḥ eṣaḥ mahāvīryaḥ vajreṇa nihataḥ mayā
31.
Indra said: "Afterward, I will undertake a very difficult act for purification, a righteous conduct (dharma). This mighty enemy was struck down by me with my thunderbolt."
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै ।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥३२॥
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥३२॥
32. adyāpi cāhamudvignastakṣannasmādbibhemi vai ,
kṣipraṁ chindhi śirāṁsi tvaṁ kariṣye'nugrahaṁ tava.
kṣipraṁ chindhi śirāṁsi tvaṁ kariṣye'nugrahaṁ tava.
32.
adya api ca aham udvignaḥ takṣan asmāt bibhemi vai
kṣipram chindhi śirāṃsi tvam kariṣye anugraham tava
kṣipram chindhi śirāṃsi tvam kariṣye anugraham tava
32.
Even now I am distressed, O craftsman, and I truly fear this (creature). Quickly cut off its heads! I will grant you a favor.
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥३३॥
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥३३॥
33. śiraḥ paśoste dāsyanti bhāgaṁ yajñeṣu mānavāḥ ,
eṣa te'nugrahastakṣankṣipraṁ kuru mama priyam.
eṣa te'nugrahastakṣankṣipraṁ kuru mama priyam.
33.
śiraḥ paśoḥ te dāsyanti bhāgam yajñeṣu mānavāḥ
eṣaḥ te anugrahaḥ takṣan kṣipram kuru mama priyam
eṣaḥ te anugrahaḥ takṣan kṣipram kuru mama priyam
33.
Humans will offer you the head of the animal as a portion in the ritual Vedic rituals (yajña). This is the favor for you, O craftsman. Quickly fulfill my desire (priyam).
शल्य उवाच ।
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा ।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥३४॥
एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा ।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥३४॥
34. śalya uvāca ,
etacchrutvā tu takṣā sa mahendravacanaṁ tadā ,
śirāṁsyatha triśirasaḥ kuṭhāreṇācchinattadā.
etacchrutvā tu takṣā sa mahendravacanaṁ tadā ,
śirāṁsyatha triśirasaḥ kuṭhāreṇācchinattadā.
34.
śalyaḥ uvāca etat śrutvā tu takṣā sa mahendravacanam
tadā śirāṃsi atha triśirasaḥ kuṭhāreṇa acchinat tadā
tadā śirāṃsi atha triśirasaḥ kuṭhāreṇa acchinat tadā
34.
Shalya said: Then, having heard this command from Mahendra, that craftsman immediately cut off the heads of the three-headed one with an axe.
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥३५॥
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥३५॥
35. nikṛtteṣu tatasteṣu niṣkrāmaṁstriśirāstvatha ,
kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ.
kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ.
35.
nikṛtteṣu tataḥ teṣu niṣkrāman triśirāḥ tu atha
kapiñjalāḥ tittirāḥ ca kalaviṅkāḥ ca sarvaśaḥ
kapiñjalāḥ tittirāḥ ca kalaviṅkāḥ ca sarvaśaḥ
35.
When those [heads] were cut off, then the three-headed one emerged as partridges, francolins, and kalaviṅka birds of all kinds.
येन वेदानधीते स्म पिबते सोममेव च ।
तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ॥३६॥
तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ॥३६॥
36. yena vedānadhīte sma pibate somameva ca ,
tasmādvaktrānviniṣpetuḥ kṣipraṁ tasya kapiñjalāḥ.
tasmādvaktrānviniṣpetuḥ kṣipraṁ tasya kapiñjalāḥ.
36.
yena vedān adhīte sma pibate somam eva ca tasmāt
vaktrāt viniṣpetuḥ kṣipram tasya kapiñjalāḥ
vaktrāt viniṣpetuḥ kṣipram tasya kapiñjalāḥ
36.
From that very mouth of his, by which he used to study the Vedas and also drink Soma, partridges quickly emerged.
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते ।
तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ॥३७॥
तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ॥३७॥
37. yena sarvā diśo rājanpibanniva nirīkṣate ,
tasmādvaktrādviniṣpetustittirāstasya pāṇḍava.
tasmādvaktrādviniṣpetustittirāstasya pāṇḍava.
37.
yena sarvāḥ diśaḥ rājan piban iva nirīkṣate
tasmāt vaktrāt viniṣpetuḥ tittirāḥ tasya pāṇḍava
tasmāt vaktrāt viniṣpetuḥ tittirāḥ tasya pāṇḍava
37.
O king, O son of Pāṇḍu, from his mouth, by which he gazed upon all directions as if drinking them in, francoline partridges emerged.
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा ।
कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ॥३८॥
कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ॥३८॥
38. yatsurāpaṁ tu tasyāsīdvaktraṁ triśirasastadā ,
kalaviṅkā viniṣpetustenāsya bharatarṣabha.
kalaviṅkā viniṣpetustenāsya bharatarṣabha.
38.
yat surāpam tu tasya āsīt vaktram triśirasaḥ tadā
kalaviṅkāḥ viniṣpetuḥ tena asya bharatarṣabha
kalaviṅkāḥ viniṣpetuḥ tena asya bharatarṣabha
38.
O best among the Bhāratas (bharatarṣabha), from that mouth of Triśiras (triśiras), which was accustomed to drinking liquor, sparrows then emerged.
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् ।
जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ॥३९॥
जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ॥३९॥
39. tatasteṣu nikṛtteṣu vijvaro maghavānabhūt ,
jagāma tridivaṁ hṛṣṭastakṣāpi svagṛhānyayau.
jagāma tridivaṁ hṛṣṭastakṣāpi svagṛhānyayau.
39.
tataḥ teṣu nikṛtteṣu vijvaraḥ maghavān abhūt
jagāma tridivam hṛṣṭaḥ takṣā api svagṛhān ayayau
jagāma tridivam hṛṣṭaḥ takṣā api svagṛhān ayayau
39.
Then, when those (birds) were slain, Indra (Maghavan) became free from distress. He went to heaven, delighted, and Tvaṣṭā (takṣā) also returned to his own abodes.
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥४०॥
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥४०॥
40. tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṁ sutam ,
krodhasaṁraktanayana idaṁ vacanamabravīt.
krodhasaṁraktanayana idaṁ vacanamabravīt.
40.
tvaṣṭā prajāpatiḥ śrutvā śakreṇa atha hatam
sutam krodhasaṃraktanayanaḥ idam vacanam abravīt
sutam krodhasaṃraktanayanaḥ idam vacanam abravīt
40.
After hearing that his son had been killed by Indra, Prajāpati Tvaṣṭā, his eyes reddened with rage, then uttered these words.
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् ।
अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ॥४१॥
अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ॥४१॥
41. tapyamānaṁ tapo nityaṁ kṣāntaṁ dāntaṁ jitendriyam ,
anāparādhinaṁ yasmātputraṁ hiṁsitavānmama.
anāparādhinaṁ yasmātputraṁ hiṁsitavānmama.
41.
tapyamānam tapaḥ nityam kṣāntam dāntam jitendriyam
anāparādhinam yasmāt putram hiṃsitavān mama
anāparādhinam yasmāt putram hiṃsitavān mama
41.
...because he killed my innocent son who was constantly engaged in austerity (tapas), patient, self-controlled, and had conquered his senses.
तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् ।
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥४२॥
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥४२॥
42. tasmācchakravadhārthāya vṛtramutpādayāmyaham ,
lokāḥ paśyantu me vīryaṁ tapasaśca balaṁ mahat ,
sa ca paśyatu devendro durātmā pāpacetanaḥ.
lokāḥ paśyantu me vīryaṁ tapasaśca balaṁ mahat ,
sa ca paśyatu devendro durātmā pāpacetanaḥ.
42.
tasmāt śakravadhārthāya vṛtram
utpādayāmi aham lokāḥ paśyantu me vīryam
tapasaḥ ca balam mahat saḥ ca
paśyatu devendraḥ durātmā pāpacetanaḥ
utpādayāmi aham lokāḥ paśyantu me vīryam
tapasaḥ ca balam mahat saḥ ca
paśyatu devendraḥ durātmā pāpacetanaḥ
42.
Therefore, I will create Vṛtra to slay Indra. Let the worlds behold my prowess and the great power of my austerity (tapas). And let that wicked-souled, evil-minded lord of gods also witness it.
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।
अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ॥४३॥
अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।
इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ॥४३॥
43. upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ ,
agniṁ hutvā samutpādya ghoraṁ vṛtramuvāca ha ,
indraśatro vivardhasva prabhāvāttapaso mama.
agniṁ hutvā samutpādya ghoraṁ vṛtramuvāca ha ,
indraśatro vivardhasva prabhāvāttapaso mama.
43.
upaspṛśya tataḥ kruddhaḥ tapasvī
sumahāyaśāḥ agnim hutvā samutpādya
ghoram vṛtram uvāca ha indraśatro
vivardhasva prabhāvāt tapasaḥ mama
sumahāyaśāḥ agnim hutvā samutpādya
ghoram vṛtram uvāca ha indraśatro
vivardhasva prabhāvāt tapasaḥ mama
43.
Then, the angry, greatly renowned ascetic, after performing a ritual purification, offered an oblation into the fire. Having thus created the terrible Vṛtra, he said, "O enemy of Indra, increase your power through the might of my austerity (tapas)!"
सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ।
किं करोमीति चोवाच कालसूर्य इवोदितः ।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥४४॥
किं करोमीति चोवाच कालसूर्य इवोदितः ।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥४४॥
44. so'vardhata divaṁ stabdhvā sūryavaiśvānaropamaḥ ,
kiṁ karomīti covāca kālasūrya ivoditaḥ ,
śakraṁ jahīti cāpyukto jagāma tridivaṁ tataḥ.
kiṁ karomīti covāca kālasūrya ivoditaḥ ,
śakraṁ jahīti cāpyukto jagāma tridivaṁ tataḥ.
44.
saḥ avardhata divam stabdhvā
sūryavaiśvānaro-opamaḥ kim karomi iti ca uvāca
kālasūryaḥ iva uditaḥ śakram jahi
iti ca api uktaḥ jagāma tridivam tataḥ
sūryavaiśvānaro-opamaḥ kim karomi iti ca uvāca
kālasūryaḥ iva uditaḥ śakram jahi
iti ca api uktaḥ jagāma tridivam tataḥ
44.
He grew, filling the sky, resembling the sun and the sacrificial fire (Vaiśvānara). He then asked, "What shall I do?", having arisen like the sun of ultimate destruction. And, having been instructed to "Kill Indra (Śakra)!", he proceeded to heaven (tridiva).
ततो युद्धं समभवद्वृत्रवासवयोस्तदा ।
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥४५॥
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥४५॥
45. tato yuddhaṁ samabhavadvṛtravāsavayostadā ,
saṁkruddhayormahāghoraṁ prasaktaṁ kurusattama.
saṁkruddhayormahāghoraṁ prasaktaṁ kurusattama.
45.
tataḥ yuddham samabhavat vṛtravāsavayoḥ tadā
saṃkruddhayoḥ mahāghoram prasaktam kurusattama
saṃkruddhayoḥ mahāghoram prasaktam kurusattama
45.
O best of Kurus, then an exceedingly dreadful and fierce battle (yuddha) ensued at that time between the two enraged adversaries, Vṛtra and Indra (Vāsava).
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।
अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ॥४६॥
अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ॥४६॥
46. tato jagrāha devendraṁ vṛtro vīraḥ śatakratum ,
apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ.
apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ.
46.
tataḥ jagrāha devendram vṛtraḥ vīraḥ śatakratum
apāvṛtya saḥ jagrāsa vṛtraḥ krodhasamanvitaḥ
apāvṛtya saḥ jagrāsa vṛtraḥ krodhasamanvitaḥ
46.
Then the heroic Vṛtra seized Indra (Devendra), who is known as Śatakratu (performer of a hundred sacrifices). Full of wrath, Vṛtra then opened his mouth and swallowed him.
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा ।
असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ॥४७॥
असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ॥४७॥
47. graste vṛtreṇa śakre tu saṁbhrāntāstridaśāstadā ,
asṛjaṁste mahāsattvā jṛmbhikāṁ vṛtranāśinīm.
asṛjaṁste mahāsattvā jṛmbhikāṁ vṛtranāśinīm.
47.
graste vṛtreṇa śakre tu saṃbhrāntāḥ tridaśāḥ tadā
asṛjan te mahāsattvāḥ jṛmbhikām vṛtranāśinīm
asṛjan te mahāsattvāḥ jṛmbhikām vṛtranāśinīm
47.
Indeed, when Indra (Śakra) was swallowed by Vṛtra, the gods (Tridaśās) became bewildered. Then those great beings created Jṛmbhikā, the power of yawning, which was destined to destroy Vṛtra.
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् ।
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः ।
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ॥४८॥
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः ।
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ॥४८॥
48. vijṛmbhamāṇasya tato vṛtrasyāsyādapāvṛtāt ,
svānyaṅgānyabhisaṁkṣipya niṣkrānto balasūdanaḥ ,
tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṁśritā.
svānyaṅgānyabhisaṁkṣipya niṣkrānto balasūdanaḥ ,
tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṁśritā.
48.
vijṛmbhamāṇasya tataḥ vṛtrasya āsyāt
apāvṛtāt svāni aṅgāni abhisaṃkṣipya
niṣkrāntaḥ balasūdanaḥ tataḥ
prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā
apāvṛtāt svāni aṅgāni abhisaṃkṣipya
niṣkrāntaḥ balasūdanaḥ tataḥ
prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā
48.
Then, from Vṛtra's widely opened, yawning mouth, Indra, the slayer of Bala, emerged, having contracted his own limbs. From that time onwards, yawning became associated with living beings throughout the worlds.
जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् ।
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥४९॥
ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥४९॥
49. jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṁ viniḥsṛtam ,
tataḥ pravavṛte yuddhaṁ vṛtravāsavayoḥ punaḥ ,
saṁrabdhayostadā ghoraṁ suciraṁ bharatarṣabha.
tataḥ pravavṛte yuddhaṁ vṛtravāsavayoḥ punaḥ ,
saṁrabdhayostadā ghoraṁ suciraṁ bharatarṣabha.
49.
jahṛṣuḥ ca surāḥ sarve dṛṣṭvā śakraṃ
viniḥsṛtam tataḥ pravavṛte yuddhaṃ
vṛtravāsavayoḥ punaḥ saṃrabdhayoḥ
tadā ghoraṃ suciraṃ bharatarṣabha
viniḥsṛtam tataḥ pravavṛte yuddhaṃ
vṛtravāsavayoḥ punaḥ saṃrabdhayoḥ
tadā ghoraṃ suciraṃ bharatarṣabha
49.
And all the gods rejoiced upon seeing Indra emerge. Then, O best of Bharatas, the terrible battle between Vṛtra and Vāsava (Indra), both enraged, recommenced and lasted for a long time.
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः ।
त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ॥५०॥
त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ॥५०॥
50. yadā vyavardhata raṇe vṛtro balasamanvitaḥ ,
tvaṣṭustapobalādvidvāṁstadā śakro nyavartata.
tvaṣṭustapobalādvidvāṁstadā śakro nyavartata.
50.
yadā vyavardhata raṇe vṛtraḥ balasamanvitaḥ
tvaṣṭuḥ tapobalāt vidvān tadā śakraḥ nyavartata
tvaṣṭuḥ tapobalāt vidvān tadā śakraḥ nyavartata
50.
When Vṛtra, endowed with great strength, continued to grow during the battle, then the wise Indra, influenced by the power of Tvaṣṭā's austerity (tapas), retreated.
निवृत्ते तु तदा देवा विषादमगमन्परम् ।
समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ।
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥५१॥
समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ।
अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥५१॥
51. nivṛtte tu tadā devā viṣādamagamanparam ,
sametya śakreṇa ca te tvaṣṭustejovimohitāḥ ,
amantrayanta te sarve munibhiḥ saha bhārata.
sametya śakreṇa ca te tvaṣṭustejovimohitāḥ ,
amantrayanta te sarve munibhiḥ saha bhārata.
51.
nivṛtte tu tadā devāḥ viṣādam
agaman param sametya śakreṇa ca te
tvaṣṭuḥ tejovimohitāḥ amantrayanta
te sarve munibhiḥ saha bhārata
agaman param sametya śakreṇa ca te
tvaṣṭuḥ tejovimohitāḥ amantrayanta
te sarve munibhiḥ saha bhārata
51.
But then, when Indra retreated, the gods fell into great despair. Bewildered by Tvaṣṭā's potent energy, they, along with Indra, all assembled and deliberated with the sages, O Bhārata.
किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः ।
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥५२॥
जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥५२॥
52. kiṁ kāryamiti te rājanvicintya bhayamohitāḥ ,
jagmuḥ sarve mahātmānaṁ manobhirviṣṇumavyayam ,
upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ.
jagmuḥ sarve mahātmānaṁ manobhirviṣṇumavyayam ,
upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ.
52.
kim kāryam iti te rājan vicintya
bhaya-mohitāḥ jagmuḥ sarve mahā-ātmānam
manobhiḥ viṣṇum avyayam upaviṣṭāḥ
mandarā agre sarve vṛtra-vadha-īpsavaḥ
bhaya-mohitāḥ jagmuḥ sarve mahā-ātmānam
manobhiḥ viṣṇum avyayam upaviṣṭāḥ
mandarā agre sarve vṛtra-vadha-īpsavaḥ
52.
"What is to be done?" —pondering this, O king, and bewildered by fear, all of them mentally sought the great, immutable Viṣṇu. Then, all those desirous of slaying Vṛtra sat down at the front of Mount Mandara.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9 (current chapter)
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47