महाभारतः
mahābhārataḥ
-
book-8, chapter-51
संजय उवाच ।
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।
कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः ॥१॥
ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।
कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः ॥१॥
1. saṁjaya uvāca ,
tataḥ punarameyātmā keśavo'rjunamabravīt ,
kṛtasaṁkalpamāyastaṁ vadhe karṇasya sarvaśaḥ.
tataḥ punarameyātmā keśavo'rjunamabravīt ,
kṛtasaṁkalpamāyastaṁ vadhe karṇasya sarvaśaḥ.
1.
sañjaya uvāca tataḥ punaḥ ameyātmā keśavaḥ arjunam
abravīt kṛtasaṅkalpam āyastam vadhe karṇasya sarvaśaḥ
abravīt kṛtasaṅkalpam āyastam vadhe karṇasya sarvaśaḥ
1.
sañjaya uvāca.
tataḥ punaḥ ameyātmā keśavaḥ karṇasya vadhe sarvaśaḥ kṛtasaṅkalpam āyastam arjunam abravīt.
tataḥ punaḥ ameyātmā keśavaḥ karṇasya vadhe sarvaśaḥ kṛtasaṅkalpam āyastam arjunam abravīt.
1.
Sañjaya said: Then, Keśava, whose nature (ātman) is immeasurable, spoke again to Arjuna, who was resolute and exhausted in every way concerning Karṇa's death.
अद्य सप्तदशाहानि वर्तमानस्य भारत ।
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥२॥
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥२॥
2. adya saptadaśāhāni vartamānasya bhārata ,
vināśasyātighorasya naravāraṇavājinām.
vināśasyātighorasya naravāraṇavājinām.
2.
adya saptadaśa ahāni vartamānasya bhārata
vināśasya atighorasya naravāraṇavājinām
vināśasya atighorasya naravāraṇavājinām
2.
bhārata! adya naravāraṇavājinām atighorasya vartamānasya vināśasya saptadaśa ahāni (santi).
2.
Today, O Dhṛtarāṣṭra, it is the seventeenth day of this exceedingly dreadful destruction of men, elephants, and horses.
भूत्वा हि विपुला सेना तावकानां परैः सह ।
अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते ॥३॥
अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते ॥३॥
3. bhūtvā hi vipulā senā tāvakānāṁ paraiḥ saha ,
anyonyaṁ samare prāpya kiṁciccheṣā viśāṁ pate.
anyonyaṁ samare prāpya kiṁciccheṣā viśāṁ pate.
3.
bhūtvā hi vipulā senā tāvakānām paraiḥ saha
anyonyam samare prāpya kiñcit śeṣā viśām pate
anyonyam samare prāpya kiñcit śeṣā viśām pate
3.
he viśām pate! hi vipulā tāvakānām senā paraiḥ saha anyonyam samare prāpya kiñcit śeṣā bhūtvā (vartate).
3.
For indeed, O lord of men, your vast army, along with the enemies, having met each other in battle, has become only a small remnant.
भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः ।
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥४॥
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥४॥
4. bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ ,
tvāṁ vai śatruṁ samāsādya vinaṣṭā raṇamūrdhani.
tvāṁ vai śatruṁ samāsādya vinaṣṭā raṇamūrdhani.
4.
bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ
tvām vai śatrum samāsādya vinaṣṭāḥ raṇamūrdhani
tvām vai śatrum samāsādya vinaṣṭāḥ raṇamūrdhani
4.
pārtha hi prabhūtagajavājinaḥ kauravāḥ tvām vai
śatrum samāsādya raṇamūrdhani bhūtvā vinaṣṭāḥ
śatrum samāsādya raṇamūrdhani bhūtvā vinaṣṭāḥ
4.
Indeed, O Pārtha, the Kauravas, despite possessing abundant elephants and horses, perished on the battlefield after encountering you as an enemy.
एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः ।
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥५॥
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥५॥
5. ete ca sarve pāñcālāḥ sṛñjayāśca sahānvayāḥ ,
tvāṁ samāsādya durdharṣaṁ pāṇḍavāśca vyavasthitāḥ.
tvāṁ samāsādya durdharṣaṁ pāṇḍavāśca vyavasthitāḥ.
5.
ete ca sarve pāñcālāḥ sṛñjayāḥ ca sahānvayāḥ tvām
samāsādya durdharṣam pāṇḍavāḥ ca vyavasthitāḥ
samāsādya durdharṣam pāṇḍavāḥ ca vyavasthitāḥ
5.
ca ete sarve pāñcālāḥ ca sahānvayāḥ sṛñjayāḥ ca
pāṇḍavāḥ durdharṣam tvām samāsādya vyavasthitāḥ
pāṇḍavāḥ durdharṣam tvām samāsādya vyavasthitāḥ
5.
And all these Pāñcālas, along with the Sṛñjayas and their followers, and the Pāṇḍavas, having approached you, the formidable one, remained steadfast.
पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः ।
त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ॥६॥
त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ॥६॥
6. pāñcālaiḥ pāṇḍavairmatsyaiḥ kārūṣaiścedikekayaiḥ ,
tvayā guptairamitraghna kṛtaḥ śatrugaṇakṣayaḥ.
tvayā guptairamitraghna kṛtaḥ śatrugaṇakṣayaḥ.
6.
pāñcālaiḥ pāṇḍavaiḥ matsyaiḥ kārūṣaiḥ ca cedikekayaiḥ
tvayā guptaiḥ amitraghna kṛtaḥ śatrugaṇakṣayaḥ
tvayā guptaiḥ amitraghna kṛtaḥ śatrugaṇakṣayaḥ
6.
amitraghna tvayā guptaiḥ pāñcālaiḥ pāṇḍavaiḥ matsyaiḥ
kārūṣaiḥ ca cedikekayaiḥ śatrugaṇakṣayaḥ kṛtaḥ
kārūṣaiḥ ca cedikekayaiḥ śatrugaṇakṣayaḥ kṛtaḥ
6.
O slayer of enemies (amitraghna), the destruction of the enemy hosts was accomplished by the Pāñcālas, Pāṇḍavas, Matsyas, Kārūṣas, and the Cedis and Kekayas, who were all protected by you.
को हि शक्तो रणे जेतुं कौरवांस्तात संगतान् ।
अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥७॥
अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥७॥
7. ko hi śakto raṇe jetuṁ kauravāṁstāta saṁgatān ,
anyatra pāṇḍavānyuddhe tvayā guptānmahārathān.
anyatra pāṇḍavānyuddhe tvayā guptānmahārathān.
7.
kaḥ hi śaktaḥ raṇe jetum kauravān tāta saṃgatān
anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
7.
tāta hi tvayā guptān mahārathān pāṇḍavān anyatra
kaḥ raṇe saṃgatān kauravān yuddhe jetum śaktaḥ
kaḥ raṇe saṃgatān kauravān yuddhe jetum śaktaḥ
7.
Indeed, dear one (tāta), who would be capable of conquering the assembled Kauravas in battle, except the great charioteers (mahārathān), the Pāṇḍavas, when protected by you in war?
त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् ।
त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ॥८॥
त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ॥८॥
8. tvaṁ hi śakto raṇe jetuṁ sasurāsuramānuṣān ,
trīँllokānsamamudyuktānkiṁ punaḥ kauravaṁ balam.
trīँllokānsamamudyuktānkiṁ punaḥ kauravaṁ balam.
8.
tvam hi śaktaḥ raṇe jetum sasurāsuramānuṣān trīn
lokān samamudyuktān kim punaḥ kauravam balam
lokān samamudyuktān kim punaḥ kauravam balam
8.
tvam hi raṇe sasurāsuramānuṣān samamudyuktān
trīn lokān jetum śaktaḥ punaḥ kauravam balam kim
trīn lokān jetum śaktaḥ punaḥ kauravam balam kim
8.
Indeed, you are capable of conquering in battle the three worlds, even if they were united with gods, asuras, and humans and fully arrayed for battle. What then (is the challenge of) the Kuru army?
भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना ।
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥९॥
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥९॥
9. bhagadattaṁ hi rājānaṁ ko'nyaḥ śaktastvayā vinā ,
jetuṁ puruṣaśārdūla yo'pi syādvāsavopamaḥ.
jetuṁ puruṣaśārdūla yo'pi syādvāsavopamaḥ.
9.
bhagadattam hi rājānam kaḥ anyaḥ śaktaḥ tvayā
vinā jetum puruṣaśārdūla yaḥ api syāt vāsavopamaḥ
vinā jetum puruṣaśārdūla yaḥ api syāt vāsavopamaḥ
9.
puruṣaśārdūla tvayā vinā kaḥ anyaḥ yaḥ api
vāsavopamaḥ syāt bhagadattam rājānam jetum hi śaktaḥ
vāsavopamaḥ syāt bhagadattam rājānam jetum hi śaktaḥ
9.
O best among men, indeed, who else apart from you would be capable of conquering King Bhagadatta, even if that person were equal to Indra (Vasava)?
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ ।
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ॥१०॥
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ॥१०॥
10. tathemāṁ vipulāṁ senāṁ guptāṁ pārtha tvayānagha ,
na śekuḥ pārthivāḥ sarve cakṣurbhirabhivīkṣitum.
na śekuḥ pārthivāḥ sarve cakṣurbhirabhivīkṣitum.
10.
tathā imām vipulām senām guptām pārtha tvayā anagha
na śekuḥ pārthivāḥ sarve cakṣurbhiḥ abhivīkṣitum
na śekuḥ pārthivāḥ sarve cakṣurbhiḥ abhivīkṣitum
10.
pārtha anagha tathā imām tvayā guptām vipulām senām
sarve pārthivāḥ cakṣurbhiḥ abhivīkṣitum na śekuḥ
sarve pārthivāḥ cakṣurbhiḥ abhivīkṣitum na śekuḥ
10.
O sinless Partha (Arjuna), thus, all the kings were not able to even gaze upon this vast army, which was protected by you.
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।
धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥११॥
धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥११॥
11. tathaiva satataṁ pārtha rakṣitābhyāṁ tvayā raṇe ,
dhṛṣṭadyumnaśikhaṇḍibhyāṁ bhīṣmadroṇau nipātitau.
dhṛṣṭadyumnaśikhaṇḍibhyāṁ bhīṣmadroṇau nipātitau.
11.
tathā eva satatam pārtha rakṣitābhyām tvayā raṇe
dhṛṣṭadyumnaśikhaṇḍibhyām bhīṣmadroṇau nipātitau
dhṛṣṭadyumnaśikhaṇḍibhyām bhīṣmadroṇau nipātitau
11.
pārtha tathā eva tvayā raṇe satatam rakṣitābhyām
dhṛṣṭadyumnaśikhaṇḍibhyām bhīṣmadroṇau nipātitau
dhṛṣṭadyumnaśikhaṇḍibhyām bhīṣmadroṇau nipātitau
11.
O Partha, in the same way, Bhishma and Drona were struck down in battle by Dhṛṣṭadyumna and Śikhaṇḍin, who were constantly protected by you.
को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ ।
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥१२॥
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥१२॥
12. ko hi śakto raṇe pārtha pāñcālānāṁ mahārathau ,
bhīṣmadroṇau yudhā jetuṁ śakratulyaparākramau.
bhīṣmadroṇau yudhā jetuṁ śakratulyaparākramau.
12.
kaḥ hi śaktaḥ raṇe pārtha pāñcālānām mahārathau
bhīṣmadroṇau yudhā jetum śakratulyaparākramau
bhīṣmadroṇau yudhā jetum śakratulyaparākramau
12.
pārtha,
pāñcālānām kaḥ hi śaktaḥ raṇe yudhā bhīṣmadroṇau mahārathau śakratulyaparākramau jetum
pāñcālānām kaḥ hi śaktaḥ raṇe yudhā bhīṣmadroṇau mahārathau śakratulyaparākramau jetum
12.
O Pārtha, who indeed among the Pāñcālas is capable of defeating in battle Bhīṣma and Droṇa, the two great charioteers whose valor equals that of Indra?
को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम् ।
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ।
सैन्धवं मद्रराजं च राजानं च सुयोधनम् ॥१३॥
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ।
सैन्धवं मद्रराजं च राजानं च सुयोधनम् ॥१३॥
13. ko hi śāṁtanavaṁ saṁkhye droṇaṁ vaikartanaṁ kṛpam ,
drauṇiṁ ca saumadattiṁ ca kṛtavarmāṇameva ca ,
saindhavaṁ madrarājaṁ ca rājānaṁ ca suyodhanam.
drauṇiṁ ca saumadattiṁ ca kṛtavarmāṇameva ca ,
saindhavaṁ madrarājaṁ ca rājānaṁ ca suyodhanam.
13.
kaḥ hi śāntanavam saṅkhye droṇam
vaikartanam kṛpam drauṇim ca saumadattim
ca kṛtavarmāṇam eva ca saindhavam
madrarājam ca rājānam ca suyodhanam
vaikartanam kṛpam drauṇim ca saumadattim
ca kṛtavarmāṇam eva ca saindhavam
madrarājam ca rājānam ca suyodhanam
13.
kaḥ hi saṅkhye śāntanavam droṇam
vaikartanam kṛpam ca drauṇim ca
saumadattim ca eva kṛtavarmāṇam saindhavam
ca madrarājam ca rājānam suyodhanam
vaikartanam kṛpam ca drauṇim ca
saumadattim ca eva kṛtavarmāṇam saindhavam
ca madrarājam ca rājānam suyodhanam
13.
Who indeed in battle [can conquer] the son of Śāntanu (Bhīṣma), Droṇa, the son of Vikartana (Karṇa), Kṛpa; and Drauṇi (Aśvatthāmā), and Saumadatti (Bhūriśravas), and also Kṛtavarmā; and Saindhava (Jayadratha), and the King of Madras (Śalya), and King Suyodhana (Duryodhana)?
वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः ।
अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ॥१४॥
अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ॥१४॥
14. vīrānkṛtāstrānsamare sarvānevānuvartinaḥ ,
akṣauhiṇīpatīnugrānsaṁrabdhānyuddhadurmadān.
akṣauhiṇīpatīnugrānsaṁrabdhānyuddhadurmadān.
14.
vīrān kṛtāstrān samare sarvān eva anuvartinaḥ
akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
14.
samare vīrān kṛtāstrān sarvān eva anuvartinaḥ
ugrān saṃrabdhān yuddhadurmadān akṣauhiṇīpatīn
ugrān saṃrabdhān yuddhadurmadān akṣauhiṇīpatīn
14.
[Who can conquer these] heroes, skilled in weaponry, all loyal followers in battle; the formidable commanders of akṣauhiṇī divisions, enraged and arrogant with the frenzy of war?
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥१५॥
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥१५॥
15. śreṇyaśca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ ,
nānājanapadāścogrāḥ kṣatriyāṇāmamarṣiṇām.
nānājanapadāścogrāḥ kṣatriyāṇāmamarṣiṇām.
15.
śreṇyaḥ ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
nānājanapadāḥ ca ugrāḥ kṣatriyāṇām amarṣiṇām
nānājanapadāḥ ca ugrāḥ kṣatriyāṇām amarṣiṇām
15.
ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ śreṇyaḥ;
ca kṣatriyāṇām amarṣiṇām nānājanapadāḥ ugrāḥ
ca kṣatriyāṇām amarṣiṇām nānājanapadāḥ ugrāḥ
15.
And there are also numerous depleted ranks, whose horses, chariots, and elephants are scattered; and fierce warriors from various regions, belonging to the angry Kṣatriyas.
गोवासदासमीयानां वसातीनां च भारत ।
व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ॥१६॥
व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ॥१६॥
16. govāsadāsamīyānāṁ vasātīnāṁ ca bhārata ,
vrātyānāṁ vāṭadhānānāṁ bhojānāṁ cāpi māninām.
vrātyānāṁ vāṭadhānānāṁ bhojānāṁ cāpi māninām.
16.
govāsadasamīyānām vasātīnām ca bhārata
vrātyānām vāṭadhānānām bhojānām ca api māninām
vrātyānām vāṭadhānānām bhojānām ca api māninām
16.
bhārata govāsadasamīyānām ca vasātīnām
vrātyānām vāṭadhānānām bhojānām ca api māninām
vrātyānām vāṭadhānānām bhojānām ca api māninām
16.
O Bhārata, (among those who met destruction were) also the Govāsadasamīyas, the Vasātis, the Vrātyas, the Vāṭadhānas, and the proud Bhojas.
उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत ।
त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ॥१७॥
त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ॥१७॥
17. udīrṇāśca mahāsenā brahmakṣatrasya bhārata ,
tvāṁ samāsādya nidhanaṁ gatāḥ sāśvarathadvipāḥ.
tvāṁ samāsādya nidhanaṁ gatāḥ sāśvarathadvipāḥ.
17.
udīrṇāḥ ca mahāsenāḥ brahmakṣatrasya bhārata tvām
samāsādya nidhanam gatāḥ sa-aśva-ratha-dvipāḥ
samāsādya nidhanam gatāḥ sa-aśva-ratha-dvipāḥ
17.
bhārata udīrṇāḥ ca brahmakṣatrasya mahāsenāḥ tvām
samāsādya sa-aśva-ratha-dvipāḥ nidhanam gatāḥ
samāsādya sa-aśva-ratha-dvipāḥ nidhanam gatāḥ
17.
O Bhārata, immense armies, even those consisting of Brahmins and Kṣatriyas, that had risen, found their end upon encountering you, along with their horses, chariots, and elephants.
उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः ।
दार्वाभिसारा दरदाः शका रमठतङ्गणाः ॥१८॥
दार्वाभिसारा दरदाः शका रमठतङ्गणाः ॥१८॥
18. ugrāśca krūrakarmāṇastukhārā yavanāḥ khaśāḥ ,
dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ.
dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ.
18.
ugrāḥ ca krūra-karmāṇaḥ tukhārāḥ yavanāḥ khaśāḥ
dārvābhisārāḥ daradāḥ śakāḥ ramaṭhāḥ taṅgaṇāḥ
dārvābhisārāḥ daradāḥ śakāḥ ramaṭhāḥ taṅgaṇāḥ
18.
ugrāḥ ca krūra-karmāṇaḥ tukhārāḥ yavanāḥ khaśāḥ
dārvābhisārāḥ daradāḥ śakāḥ ramaṭhāḥ taṅgaṇāḥ
dārvābhisārāḥ daradāḥ śakāḥ ramaṭhāḥ taṅgaṇāḥ
18.
Among them were also the fierce and cruel-acting Tukhāras, Yavanas, Khaśas, Dārvābhisāras, Daradas, Śakas, Ramaṭhas, and Taṅgaṇas.
अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः ।
म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ।
संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ॥१९॥
म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ।
संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ॥१९॥
19. andhrakāśca pulindāśca kirātāścogravikramāḥ ,
mlecchāśca pārvatīyāśca sāgarānūpavāsinaḥ ,
saṁrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ.
mlecchāśca pārvatīyāśca sāgarānūpavāsinaḥ ,
saṁrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ.
19.
andhrakāḥ ca pulindāḥ ca kirātāḥ ca
ugra-vikramāḥ mlecchāḥ ca pārvatīyāḥ
ca sāgarānūpavāsinaḥ saṃrambhiṇaḥ
yuddha-śauṇḍāḥ balinaḥ dṛbdha-pāṇayaḥ
ugra-vikramāḥ mlecchāḥ ca pārvatīyāḥ
ca sāgarānūpavāsinaḥ saṃrambhiṇaḥ
yuddha-śauṇḍāḥ balinaḥ dṛbdha-pāṇayaḥ
19.
andhrakāḥ ca pulindāḥ ca kirātāḥ ca
ugra-vikramāḥ mlecchāḥ ca pārvatīyāḥ
ca sāgarānūpavāsinaḥ saṃrambhiṇaḥ
yuddha-śauṇḍāḥ balinaḥ dṛbdha-pāṇayaḥ
ugra-vikramāḥ mlecchāḥ ca pārvatīyāḥ
ca sāgarānūpavāsinaḥ saṃrambhiṇaḥ
yuddha-śauṇḍāḥ balinaḥ dṛbdha-pāṇayaḥ
19.
Also, the Andhrakas, Pulindas, and Kirātas, who were of terrible prowess; and the Mlecchas, the mountain dwellers, and those residing in the coastal and marshy regions; all of them were wrathful, eager for battle, mighty, and held their weapons with a firm grip.
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ।
न शक्या युधि निर्जेतुं त्वदन्येन परंतप ॥२०॥
न शक्या युधि निर्जेतुं त्वदन्येन परंतप ॥२०॥
20. ete suyodhanasyārthe saṁrabdhāḥ kurubhiḥ saha ,
na śakyā yudhi nirjetuṁ tvadanyena paraṁtapa.
na śakyā yudhi nirjetuṁ tvadanyena paraṁtapa.
20.
ete suyodhanasya arthe saṃrabdhāḥ kurubhiḥ saha
na śakyā yudhi nirjetum tvat anyena paraṃtapa
na śakyā yudhi nirjetum tvat anyena paraṃtapa
20.
paraṃtapa ete suyodhanasya arthe kurubhiḥ saha
saṃrabdhāḥ yudhi tvat anyena na nirjetum śakyā
saṃrabdhāḥ yudhi tvat anyena na nirjetum śakyā
20.
O scorcher of foes, these warriors, who are fiercely resolute on behalf of Suyodhana and allied with the Kurus, cannot be defeated in battle by anyone other than you.
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् ।
यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥२१॥
यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥२१॥
21. dhārtarāṣṭramudagraṁ hi vyūḍhaṁ dṛṣṭvā mahābalam ,
yasya tvaṁ na bhavestrātā pratīyātko nu mānavaḥ.
yasya tvaṁ na bhavestrātā pratīyātko nu mānavaḥ.
21.
dhārtarāṣṭram udagram hi vyūḍham dṛṣṭvā mahābalam
yasya tvam na bhaveḥ trātā pratīyāt kaḥ nu mānavaḥ
yasya tvam na bhaveḥ trātā pratīyāt kaḥ nu mānavaḥ
21.
hi dhārtarāṣṭram udagram mahābalam vyūḍham dṛṣṭvā,
yasya tvam trātā na bhaveḥ,
kaḥ mānavaḥ nu pratīyāt?
yasya tvam trātā na bhaveḥ,
kaḥ mānavaḥ nu pratīyāt?
21.
Indeed, seeing the formidable and mighty army of Dhritarashtra's son arrayed, what human being would place faith (in victory) if you were not their protector?
तत्सागरमिवोद्धूतं रजसा संवृतं बलम् ।
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥२२॥
विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥२२॥
22. tatsāgaramivoddhūtaṁ rajasā saṁvṛtaṁ balam ,
vidārya pāṇḍavaiḥ kruddhaistvayā guptairhataṁ vibho.
vidārya pāṇḍavaiḥ kruddhaistvayā guptairhataṁ vibho.
22.
tat sāgaram iva uddhūtam rajasā saṃvṛtam balam
vidārya pāṇḍavaiḥ kruddhaiḥ tvayā guptaiḥ hatam vibho
vidārya pāṇḍavaiḥ kruddhaiḥ tvayā guptaiḥ hatam vibho
22.
vibho tat sāgaram iva uddhūtam rajasā saṃvṛtam balam,
tvayā गुप्तैः kruddhaiḥ pāṇḍavaiḥ vidārya hatam
tvayā गुप्तैः kruddhaiḥ pāṇḍavaiḥ vidārya hatam
22.
O lord, that army, agitated like an ocean and enveloped by dust, was first shattered and then destroyed by the furious Pāṇḍavas, who were protected by you.
मागधानामधिपतिर्जयत्सेनो महाबलः ।
अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना ॥२३॥
अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना ॥२३॥
23. māgadhānāmadhipatirjayatseno mahābalaḥ ,
adya saptaiva cāhāni hataḥ saṁkhye'bhimanyunā.
adya saptaiva cāhāni hataḥ saṁkhye'bhimanyunā.
23.
māgadhānām adhipatiḥ jayatsenaḥ mahābalaḥ adya
sapta eva ca ahāni hataḥ saṃkhye abhimanyunā
sapta eva ca ahāni hataḥ saṃkhye abhimanyunā
23.
māgadhānām अधिपतिः महाबलः जयत्सेनः अभिमन्युना संख्ये हतः,
च अद्य सप्त एव अहानि
च अद्य सप्त एव अहानि
23.
Jayatsena, the mighty ruler of the Magadhas, was slain in battle by Abhimanyu; and it has been only seven days (since that event).
ततो दश सहस्राणि गजानां भीमकर्मणाम् ।
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ।
ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ॥२४॥
जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ।
ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ॥२४॥
24. tato daśa sahasrāṇi gajānāṁ bhīmakarmaṇām ,
jaghāna gadayā bhīmastasya rājñaḥ paricchadam ,
tato'nye'pi hatā nāgā rathāśca śataśo balāt.
jaghāna gadayā bhīmastasya rājñaḥ paricchadam ,
tato'nye'pi hatā nāgā rathāśca śataśo balāt.
24.
tataḥ daśa sahasrāṇi gajānām
bhīmakarmaṇām jaghāna gadayā bhīmaḥ tasya
rājñaḥ paricchadam tataḥ anye api
hatāḥ nāgāḥ rathāḥ ca śataśaḥ balāt
bhīmakarmaṇām jaghāna gadayā bhīmaḥ tasya
rājñaḥ paricchadam tataḥ anye api
hatāḥ nāgāḥ rathāḥ ca śataśaḥ balāt
24.
tataḥ bhīmaḥ gadayā bhīmakarmaṇām
gajānām daśa sahasrāṇi tasya rājñaḥ
paricchadam jaghāna tataḥ anye api
nāgāḥ ca rathāḥ śataśaḥ balāt hatāḥ
gajānām daśa sahasrāṇi tasya rājñaḥ
paricchadam jaghāna tataḥ anye api
nāgāḥ ca rathāḥ śataśaḥ balāt hatāḥ
24.
Bhīma then, with his mace, killed ten thousand elephants of formidable power, which were part of that king's retinue. Subsequently, other elephants and hundreds of chariots were also forcibly destroyed.
तदेवं समरे तात वर्तमाने महाभये ।
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।
सवाजिरथनागाश्च मृत्युलोकमितो गताः ॥२५॥
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।
सवाजिरथनागाश्च मृत्युलोकमितो गताः ॥२५॥
25. tadevaṁ samare tāta vartamāne mahābhaye ,
bhīmasenaṁ samāsādya tvāṁ ca pāṇḍava kauravāḥ ,
savājirathanāgāśca mṛtyulokamito gatāḥ.
bhīmasenaṁ samāsādya tvāṁ ca pāṇḍava kauravāḥ ,
savājirathanāgāśca mṛtyulokamito gatāḥ.
25.
tat evam samare tāta vartamāne
mahābhaye bhīmasenam samāsādya tvām
ca pāṇḍava kauravāḥ savājirathanāgāḥ
ca mṛtyulokam itaḥ gatāḥ
mahābhaye bhīmasenam samāsādya tvām
ca pāṇḍava kauravāḥ savājirathanāgāḥ
ca mṛtyulokam itaḥ gatāḥ
25.
tāta tat evam samare mahābhaye
vartamāne bhīmasenam ca tvām
pāṇḍava samāsādya savājirathanāgāḥ
kauravāḥ itaḥ mṛtyulokam gatāḥ
vartamāne bhīmasenam ca tvām
pāṇḍava samāsādya savājirathanāgāḥ
kauravāḥ itaḥ mṛtyulokam gatāḥ
25.
O dear father (tāta), while such a terribly frightening battle (samare mahābhayāvartamāne) was raging, the Kauravas, having confronted Bhīmasena and you (O Pāṇḍava), along with their horses, chariots, and elephants, departed from this world to the realm of death.
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ।
भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥२६॥
भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥२६॥
26. tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ ,
bhīṣmaḥ prāsṛjadugrāṇi śaravarṣāṇi māriṣa.
bhīṣmaḥ prāsṛjadugrāṇi śaravarṣāṇi māriṣa.
26.
tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ
bhīṣmaḥ prāsṛjat ugrāṇi śaravarṣāṇi māriṣa
bhīṣmaḥ prāsṛjat ugrāṇi śaravarṣāṇi māriṣa
26.
pārtha māriṣa tathā tatra senāmukhe pāṇḍavaiḥ
nihate bhīṣmaḥ ugrāṇi śaravarṣāṇi prāsṛjat
nihate bhīṣmaḥ ugrāṇi śaravarṣāṇi prāsṛjat
26.
O Pārtha (Prince), O respected one, when the vanguard of the army was thus destroyed there by the Pāṇḍavas, Bhīṣma unleashed fierce torrents of arrows.
स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् ।
शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ॥२७॥
शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ॥२७॥
27. sa cedikāśipāñcālānkarūṣānmatsyakekayān ,
śaraiḥ pracchādya nidhanamanayatparuṣāstravit.
śaraiḥ pracchādya nidhanamanayatparuṣāstravit.
27.
saḥ cedikāśipāñcālān karūṣān matsyakekayān
śaraiḥ pracchādya nidhanam anayat paruṣāstravit
śaraiḥ pracchādya nidhanam anayat paruṣāstravit
27.
saḥ paruṣāstravit śaraiḥ cedikāśipāñcālān
karūṣān matsyakekayān pracchādya nidhanam anayat
karūṣān matsyakekayān pracchādya nidhanam anayat
27.
He (Bhīṣma), skilled in fierce weaponry, overwhelmed the Cedis, Kāśis, Pāñcālas, Karūṣas, Matsyas, and Kekayas with his arrows, leading them to their demise.
तस्य चापच्युतैर्बाणैः परदेहविदारणैः ।
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥२८॥
पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥२८॥
28. tasya cāpacyutairbāṇaiḥ paradehavidāraṇaiḥ ,
pūrṇamākāśamabhavadrukmapuṅkhairajihmagaiḥ.
pūrṇamākāśamabhavadrukmapuṅkhairajihmagaiḥ.
28.
tasya ca apacyutaiḥ bāṇaiḥ paradehavidāraṇaiḥ
pūrṇam ākāśam abhavat rukmapuṅkhaiḥ ajihmagaiḥ
pūrṇam ākāśam abhavat rukmapuṅkhaiḥ ajihmagaiḥ
28.
tasya ca apacyutaiḥ paradehavidāraṇaiḥ rukmapuṅkhaiḥ
ajihmagaiḥ bāṇaiḥ ākāśam pūrṇam abhavat
ajihmagaiḥ bāṇaiḥ ākāśam pūrṇam abhavat
28.
And the sky became filled with his arrows, which, shot from his bow, were piercing the bodies of foes, had golden shafts, and flew straight.
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ।
हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ॥२९॥
हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ॥२९॥
29. gatyā daśamyā te gatvā jaghnurvājirathadvipān ,
hitvā nava gatīrduṣṭāḥ sa bāṇānvyāyato'mucat.
hitvā nava gatīrduṣṭāḥ sa bāṇānvyāyato'mucat.
29.
gatyā daśamyā te gatvā jaghnuḥ vājirathadvipān
hitvā nava gatīḥ duṣṭāḥ saḥ bāṇān vyāyataḥ amucat
hitvā nava gatīḥ duṣṭāḥ saḥ bāṇān vyāyataḥ amucat
29.
te daśamyā gatyā gatvā vājirathadvipān jaghnuḥ.
saḥ nava duṣṭāḥ gatīḥ hitvā vyāyataḥ bāṇān amucat
saḥ nava duṣṭāḥ gatīḥ hitvā vyāyataḥ bāṇān amucat
29.
They, advancing with the tenth strategy, killed the horses, chariots, and elephants. He, having abandoned the nine faulty approaches, released arrows after drawing his bow.
दिनानि दश भीष्मेण निघ्नता तावकं बलम् ।
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥३०॥
शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥३०॥
30. dināni daśa bhīṣmeṇa nighnatā tāvakaṁ balam ,
śūnyāḥ kṛtā rathopasthā hatāśca gajavājinaḥ.
śūnyāḥ kṛtā rathopasthā hatāśca gajavājinaḥ.
30.
dināni daśa bhīṣmeṇa nighnatā tāvakam balam
śūnyāḥ kṛtāḥ rathopasthāḥ hatāḥ ca gajavājinaḥ
śūnyāḥ kṛtāḥ rathopasthāḥ hatāḥ ca gajavājinaḥ
30.
bhīṣmeṇa daśa dināni tāvakam balam nighnatā
rathopasthāḥ śūnyāḥ kṛtāḥ ca gajavājinaḥ hatāḥ
rathopasthāḥ śūnyāḥ kṛtāḥ ca gajavājinaḥ hatāḥ
30.
For ten days, as Bhishma was striking down your army, the chariot warriors were annihilated, and the elephants and horses were killed.
दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि ।
पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ॥३१॥
पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ॥३१॥
31. darśayitvātmano rūpaṁ rudropendrasamaṁ yudhi ,
pāṇḍavānāmanīkāni pravigāhya vyaśātayat.
pāṇḍavānāmanīkāni pravigāhya vyaśātayat.
31.
darśayitvā ātmanaḥ rūpam rudropendrasamam
yudhi pāṇḍavānām anīkāni pravigāhya vyaśātayat
yudhi pāṇḍavānām anīkāni pravigāhya vyaśātayat
31.
(saḥ) yudhi ātmanaḥ rudropendrasamam rūpam
darśayitvā pāṇḍavānām anīkāni pravigāhya vyaśātayat
darśayitvā pāṇḍavānām anīkāni pravigāhya vyaśātayat
31.
After displaying his own form (ātman), which was like that of Rudra and Upendra, in battle, he, having deeply penetrated the armies of the Pandavas, utterly scattered them.
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ।
व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम् ॥३२॥
व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम् ॥३२॥
32. vinighnanpṛthivīpālāṁścedipāñcālakekayān ,
vyadahatpāṇḍavīṁ senāṁ narāśvagajasaṁkulām.
vyadahatpāṇḍavīṁ senāṁ narāśvagajasaṁkulām.
32.
vini_ghnan pṛthivīpālān ca cedipāñcālakekayān
vyadahat pāṇḍavīm senām narāśvagajasaṃkulām
vyadahat pāṇḍavīm senām narāśvagajasaṃkulām
32.
vini_ghnan pṛthivīpālān ca cedipāñcālakekayān
pāṇḍavīm senām narāśvagajasaṃkulām vyadahat
pāṇḍavīm senām narāśvagajasaṃkulām vyadahat
32.
He struck down the kings of Chedi, Pañcāla, and Kekaya, and scorched the Pāṇḍava army, which was teeming with men, horses, and elephants.
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् ।
तथा चरन्तं समरे तपन्तमिव भास्करम् ।
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ॥३३॥
तथा चरन्तं समरे तपन्तमिव भास्करम् ।
न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ॥३३॥
33. majjantamaplave mandamujjihīrṣuḥ suyodhanam ,
tathā carantaṁ samare tapantamiva bhāskaram ,
na śekuḥ sṛñjayā draṣṭuṁ tathaivānye mahīkṣitaḥ.
tathā carantaṁ samare tapantamiva bhāskaram ,
na śekuḥ sṛñjayā draṣṭuṁ tathaivānye mahīkṣitaḥ.
33.
majjantam aplave mandam ujjihīrṣuḥ
suyodhanam tathā carantam samare
tapantam iva bhāskaram na śekuḥ sṛñjayāḥ
draṣṭum tathā eva anye mahīkṣitaḥ
suyodhanam tathā carantam samare
tapantam iva bhāskaram na śekuḥ sṛñjayāḥ
draṣṭum tathā eva anye mahīkṣitaḥ
33.
ujjihīrṣuḥ majjantam aplave mandam
suyodhanam tathā samare bhāskaram
iva tapantam carantam sṛñjayāḥ tathā
eva anye mahīkṣitaḥ draṣṭum na śekuḥ
suyodhanam tathā samare bhāskaram
iva tapantam carantam sṛñjayāḥ tathā
eva anye mahīkṣitaḥ draṣṭum na śekuḥ
33.
Desiring to rescue the disheartened Suyodhana, who was drowning in helplessness, and acting thus in battle, blazing like the sun, neither the Srinjayas nor other kings were able to look at him.
विचरन्तं तथा तं तु संग्रामे जितकाशिनम् ।
सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ॥३४॥
सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ॥३४॥
34. vicarantaṁ tathā taṁ tu saṁgrāme jitakāśinam ,
sarvodyogena sahasā pāṇḍavāḥ samupādravan.
sarvodyogena sahasā pāṇḍavāḥ samupādravan.
34.
vicarantam tathā tam tu saṃgrāme jitakāśinam
sarva udyogena sahasā pāṇḍavāḥ samupādravan
sarva udyogena sahasā pāṇḍavāḥ samupādravan
34.
tu pāṇḍavāḥ sarva udyogena sahasā tathā saṃgrāme
jitakāśinam vicarantam tam samupādravan
jitakāśinam vicarantam tam samupādravan
34.
But the Pāṇḍavas, with their full force, suddenly attacked him, who was thus moving about in battle and shining victoriously.
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि ।
एक एव रणे भीष्म एकवीरत्वमागतः ॥३५॥
एक एव रणे भीष्म एकवीरत्वमागतः ॥३५॥
35. sa tu vidrāvya samare pāṇḍavānsṛñjayānapi ,
eka eva raṇe bhīṣma ekavīratvamāgataḥ.
eka eva raṇe bhīṣma ekavīratvamāgataḥ.
35.
saḥ tu vidrāvya samare pāṇḍavān sṛñjayān
api ekaḥ eva raṇe bhīṣmaḥ ekavīratvam āgataḥ
api ekaḥ eva raṇe bhīṣmaḥ ekavīratvam āgataḥ
35.
saḥ tu bhīṣmaḥ samare pāṇḍavān sṛñjayān api
vidrāvya ekaḥ eva raṇe ekavīratvam āgataḥ
vidrāvya ekaḥ eva raṇe ekavīratvam āgataḥ
35.
But Bhishma, having routed the Pāṇḍavas and even the Srinjayas in battle, alone attained supreme heroism (ekavīratvam) in the fight.
तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् ।
जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥३६॥
जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥३६॥
36. taṁ śikhaṇḍī samāsādya tvayā gupto mahāratham ,
jaghāna puruṣavyāghraṁ śaraiḥ saṁnataparvabhiḥ.
jaghāna puruṣavyāghraṁ śaraiḥ saṁnataparvabhiḥ.
36.
tam śikhaṇḍī samāsādya tvayā guptaḥ mahāratham
jaghāna puruṣavyāghram śaraiḥ saṃnataparvabhiḥ
jaghāna puruṣavyāghram śaraiḥ saṃnataparvabhiḥ
36.
śikhaṇḍī tvayā guptaḥ tam puruṣavyāghram mahāratham
samāsādya saṃnataparvabhiḥ śaraiḥ jaghāna
samāsādya saṃnataparvabhiḥ śaraiḥ jaghāna
36.
Shikhandi, protected by you, having approached that great chariot-warrior (mahāratha), the tiger among men, struck him with arrows having well-aimed shafts.
स एष पतितः शेते शरतल्पे पितामहः ।
त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ॥३७॥
त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ॥३७॥
37. sa eṣa patitaḥ śete śaratalpe pitāmahaḥ ,
tvāṁ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam.
tvāṁ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam.
37.
saḥ eṣaḥ patitaḥ śete śaratālpe pitāmahaḥ tvām
prāpya puruṣavyāghra gṛdhraḥ prāpya iva vāyasam
prāpya puruṣavyāghra gṛdhraḥ prāpya iva vāyasam
37.
saḥ eṣaḥ pitāmahaḥ patitaḥ śaratālpe śete.
puruṣavyāghra,
tvām prāpya gṛdhraḥ vāyasam iva (śete).
puruṣavyāghra,
tvām prāpya gṛdhraḥ vāyasam iva (śete).
37.
That grandfather (Bhishma) lies fallen on a bed of arrows. O tiger among men, having encountered you, he is like a crow caught by a vulture.
द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः ।
कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ॥३८॥
कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ॥३८॥
38. droṇaḥ pañca dinānyugro vidhamya ripuvāhinīḥ ,
kṛtvā vyūhaṁ mahāyuddhe pātayitvā mahārathān.
kṛtvā vyūhaṁ mahāyuddhe pātayitvā mahārathān.
38.
droṇaḥ pañca dināni ugraḥ vidhamya ripuvāhinīḥ
kṛtvā vyūham mahāyuddhe pātayitvā mahārathān
kṛtvā vyūham mahāyuddhe pātayitvā mahārathān
38.
ugraḥ droṇaḥ pañca dināni ripuvāhinīḥ vidhamya
mahāyuddhe vyūham kṛtvā mahārathān pātayitvā
mahāyuddhe vyūham kṛtvā mahārathān pātayitvā
38.
Fierce Drona, for five days, having scattered the enemy armies, having formed battle arrays in the great battle, and having caused great chariot-warriors to fall...
जयद्रथस्य समरे कृत्वा रक्षां महारथः ।
अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ॥३९॥
अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ॥३९॥
39. jayadrathasya samare kṛtvā rakṣāṁ mahārathaḥ ,
antakapratimaścogrāṁ rātriṁ yuddhvādahatprajāḥ.
antakapratimaścogrāṁ rātriṁ yuddhvādahatprajāḥ.
39.
jayadrathasya samare kṛtvā rakṣām mahārathaḥ
antakaprātimaḥ ca ugrām rātrim yuddhvā adahāt prajāḥ
antakaprātimaḥ ca ugrām rātrim yuddhvā adahāt prajāḥ
39.
mahārathaḥ samare jayadrathasya rakṣām kṛtvā,
antakaprātimaḥ ca,
ugrām rātrim yuddhvā,
prajāḥ adahāt
antakaprātimaḥ ca,
ugrām rātrim yuddhvā,
prajāḥ adahāt
39.
The great chariot-warrior (Drona), having provided protection for Jayadratha in battle, and fierce like the god of death (Antaka), having fought through the night, annihilated many warriors.
अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥४०॥
धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥४०॥
40. adyeti dve dine vīro bhāradvājaḥ pratāpavān ,
dhṛṣṭadyumnaṁ samāsādya sa gataḥ paramāṁ gatim.
dhṛṣṭadyumnaṁ samāsādya sa gataḥ paramāṁ gatim.
40.
adya iti dve dine vīraḥ bhāradvājaḥ pratāpavān
dhṛṣṭadyumnam samāsādya sa gataḥ paramām gatim
dhṛṣṭadyumnam samāsādya sa gataḥ paramām gatim
40.
vīraḥ pratāpavān bhāradvājaḥ adya iti dve dine
dhṛṣṭadyumnam samāsādya sa paramām gatim gataḥ
dhṛṣṭadyumnam samāsādya sa paramām gatim gataḥ
40.
Thus, for two days, the valiant and mighty Bharadvāja, Drona, after encountering Dhṛṣṭadyumna, attained the supreme state (paramāṃ gatim).
यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् ।
नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥४१॥
नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥४१॥
41. yadi caiva parānyuddhe sūtaputramukhānrathān ,
nāvārayiṣyaḥ saṁgrāme na sma droṇo vyanaṅkṣyata.
nāvārayiṣyaḥ saṁgrāme na sma droṇo vyanaṅkṣyata.
41.
yadi ca eva parān yuddhe sūtaputramukhān rathān
na avārayiṣyaḥ saṃgrāme na sma droṇaḥ vyanakṣyata
na avārayiṣyaḥ saṃgrāme na sma droṇaḥ vyanakṣyata
41.
yadi ca eva yuddhe sūtaputramukhān parān rathān
saṃgrāme na avārayiṣyaḥ na sma droṇaḥ vyanakṣyata
saṃgrāme na avārayiṣyaḥ na sma droṇaḥ vyanakṣyata
41.
If indeed you had not held back the enemy chariots, led by Karṇa, in battle, Drona would not have been killed in the war.
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ।
ततो द्रोणो हतो युद्धे पार्षतेन धनंजय ॥४२॥
ततो द्रोणो हतो युद्धे पार्षतेन धनंजय ॥४२॥
42. bhavatā tu balaṁ sarvaṁ dhārtarāṣṭrasya vāritam ,
tato droṇo hato yuddhe pārṣatena dhanaṁjaya.
tato droṇo hato yuddhe pārṣatena dhanaṁjaya.
42.
bhavatā tu balam sarvam dhārtarāṣṭrasya vāritam
tataḥ droṇaḥ hataḥ yuddhe pārṣatena dhanaṃjaya
tataḥ droṇaḥ hataḥ yuddhe pārṣatena dhanaṃjaya
42.
dhanaṃjaya bhavatā tu dhārtarāṣṭrasya sarvam
balam vāritam tataḥ droṇaḥ pārṣatena yuddhe hataḥ
balam vāritam tataḥ droṇaḥ pārṣatena yuddhe hataḥ
42.
But by you, the entire army of Dhṛtarāṣṭra's sons was held back. Therefore, Drona was killed in battle by Dhṛṣṭadyumna, O Dhanañjaya.
क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि ।
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥४३॥
यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥४३॥
43. ka ivānyo raṇe kuryāttvadanyaḥ kṣatriyo yudhi ,
yādṛśaṁ te kṛtaṁ pārtha jayadrathavadhaṁ prati.
yādṛśaṁ te kṛtaṁ pārtha jayadrathavadhaṁ prati.
43.
ka iva anyaḥ raṇe kuryāt tvat anyaḥ kṣatriyaḥ yudhi
yādṛśam te kṛtam pārtha jayadrathavadham prati
yādṛśam te kṛtam pārtha jayadrathavadham prati
43.
pārtha tvat anyaḥ ka anyaḥ kṣatriyaḥ raṇe yudhi
yādṛśam te jayadrathavadham prati kṛtam kuryāt iva
yādṛśam te jayadrathavadham prati kṛtam kuryāt iva
43.
What other warrior in battle, besides you, O Pārtha, could perform such an act as you did concerning the killing of Jayadratha?
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ।
निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ॥४४॥
निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ॥४४॥
44. nivārya senāṁ mahatīṁ hatvā śūrāṁśca pārthivān ,
nihataḥ saindhavo rājā tvayāstrabalatejasā.
nihataḥ saindhavo rājā tvayāstrabalatejasā.
44.
nivārya senām mahatīm hatvā śūrān ca pārthivān
nihataḥ saindhavaḥ rājā tvayā astrabalatejasā
nihataḥ saindhavaḥ rājā tvayā astrabalatejasā
44.
tvayā mahatīm senām nivārya,
śūrān ca pārthivān hatvā,
astrabalatejasā saindhavaḥ rājā nihataḥ
śūrān ca pārthivān hatvā,
astrabalatejasā saindhavaḥ rājā nihataḥ
44.
After checking the mighty army and killing the heroic kings, the king of Sindhu (Jayadratha) was slain by you through the power and brilliance of your weapons.
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ।
अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥४५॥
अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥४५॥
45. āścaryaṁ sindhurājasya vadhaṁ jānanti pārthivāḥ ,
anāścaryaṁ hi tattvattastvaṁ hi pārtha mahārathaḥ.
anāścaryaṁ hi tattvattastvaṁ hi pārtha mahārathaḥ.
45.
āścaryam sindhurājasya vadham jānanti pārthivāḥ
anāścaryam hi tat tvattaḥ tvam hi pārtha mahārathaḥ
anāścaryam hi tat tvattaḥ tvam hi pārtha mahārathaḥ
45.
pārthivāḥ sindhurājasya vadham āścaryam jānanti.
hi pārtha,
tat tvattaḥ anāścaryam.
hi tvam mahārathaḥ.
hi pārtha,
tat tvattaḥ anāścaryam.
hi tvam mahārathaḥ.
45.
Kings consider the slaying of the king of Sindhu to be a wonder. But that, from you, O Pārtha (Arjuna), is certainly not a wonder, for you are indeed a great warrior.
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ।
तप्यमानमसंयुक्तं न भवेदिति मे मतिः ॥४६॥
तप्यमानमसंयुक्तं न भवेदिति मे मतिः ॥४६॥
46. tvāṁ hi prāpya raṇe kṣatramekāhāditi bhārata ,
tapyamānamasaṁyuktaṁ na bhavediti me matiḥ.
tapyamānamasaṁyuktaṁ na bhavediti me matiḥ.
46.
tvām hi prāpya raṇe kṣatram ekāhāt iti bhārata
tapyamānam asaṃyuktam na bhavet iti me matiḥ
tapyamānam asaṃyuktam na bhavet iti me matiḥ
46.
hi bhārata,
raṇe tvām prāpya,
ekāhāt kṣatram tapyamānam asaṃyuktam na bhavet iti me matiḥ
raṇe tvām prāpya,
ekāhāt kṣatram tapyamānam asaṃyuktam na bhavet iti me matiḥ
46.
Indeed, my opinion, O Bhārata (Arjuna), is that having confronted you in battle, the warrior class (kṣatram) would not remain suffering and disunited for even a single day.
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे ।
हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ॥४७॥
हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ॥४७॥
47. seyaṁ pārtha camūrghorā dhārtarāṣṭrasya saṁyuge ,
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau.
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau.
47.
sā iyam pārtha camūḥ ghorā dhārtarāṣṭrasya saṃyuge
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau
hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau
47.
hi pārtha,
yadā bhīṣmadroṇau hatau,
(tadā) sā iyam dhārtarāṣṭrasya ghorā sasarvavīrā camūḥ saṃyuge hatā.
yadā bhīṣmadroṇau hatau,
(tadā) sā iyam dhārtarāṣṭrasya ghorā sasarvavīrā camūḥ saṃyuge hatā.
47.
O Pārtha (Arjuna), this dreadful army of Dhṛtarāṣṭra's sons was indeed destroyed along with all its warriors in battle, when Bhīṣma and Droṇa were slain.
शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा ।
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥४८॥
हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥४८॥
48. śīrṇapravarayodhādya hatavājinaradvipā ,
hīnā sūryendunakṣatrairdyaurivābhāti bhāratī.
hīnā sūryendunakṣatrairdyaurivābhāti bhāratī.
48.
śīrṇapravarayodhādya hatavājinaradvipā hīnā
sūryendunakṣatraiḥ dyauḥ iva ābhāti bhāratī
sūryendunakṣatraiḥ dyauḥ iva ābhāti bhāratī
48.
bhāratī śīrṇapravarayodhādya hatavājinaradvipā
sūryendunakṣatraiḥ hīnā dyauḥ iva ābhāti
sūryendunakṣatraiḥ hīnā dyauḥ iva ābhāti
48.
The Bhārata army, with its foremost warriors shattered and its horses, men, and elephants slain, appears like a sky devoid of the sun, moon, and stars.
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् ।
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ॥४९॥
आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ॥४९॥
49. vidhvastā hi raṇe pārtha seneyaṁ bhīmavikramāt ,
āsurīva purā senā śakrasyeva parākramaiḥ.
āsurīva purā senā śakrasyeva parākramaiḥ.
49.
vidhvastā hi raṇe pārtha senā iyam bhīmavikramāt
āsurī iva purā senā śakrasya iva parākramaiḥ
āsurī iva purā senā śakrasya iva parākramaiḥ
49.
pārtha hi iyam senā bhīmavikramāt raṇe vidhvastā,
purā āsurī senā śakrasya parākramaiḥ iva
purā āsurī senā śakrasya parākramaiḥ iva
49.
Indeed, O Pārtha, this army has been completely destroyed in battle by Bhīma's formidable valor, just as the asura army was formerly shattered by Indra's might.
तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः ।
अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ॥५०॥
अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ॥५०॥
50. teṣāṁ hatāvaśiṣṭāstu pañca santi mahārathāḥ ,
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ.
aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ.
50.
teṣām hataavaśiṣṭāḥ tu pañca santi mahārathāḥ
aśvatthāmā kṛtavarmā karṇaḥ madraādhipaḥ kṛpaḥ
aśvatthāmā kṛtavarmā karṇaḥ madraādhipaḥ kṛpaḥ
50.
tu teṣām hataavaśiṣṭāḥ pañca mahārathāḥ santi:
aśvatthāmā kṛtavarmā karṇaḥ madraādhipaḥ kṛpaḥ
aśvatthāmā kṛtavarmā karṇaḥ madraādhipaḥ kṛpaḥ
50.
But among them, there are five surviving great charioteers: Ashwatthama, Kṛtavarmā, Karṇa, the king of Madra, and Kṛpa.
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ।
हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ॥५१॥
हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ॥५१॥
51. tāṁstvamadya naravyāghra hatvā pañca mahārathān ,
hatāmitraḥ prayacchorvīṁ rājñaḥ sadvīpapattanām.
hatāmitraḥ prayacchorvīṁ rājñaḥ sadvīpapattanām.
51.
tān tvam adya naravyāghra hatvā pañca mahārathān
hataamitraḥ prayaccha urvīm rājñaḥ sadvīpapattanām
hataamitraḥ prayaccha urvīm rājñaḥ sadvīpapattanām
51.
naravyāghra tvam adya tān pañca mahārathān hatvā
hataamitraḥ rājñaḥ sadvīpapattanām urvīm prayaccha
hataamitraḥ rājñaḥ sadvīpapattanām urvīm prayaccha
51.
O tiger among men (naravyāghra), after you have slain these five great charioteers today, grant the earth—including its islands and cities—to the king, your enemies having been vanquished.
साकाशजलपातालां सपर्वतमहावनाम् ।
प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम् ॥५२॥
प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम् ॥५२॥
52. sākāśajalapātālāṁ saparvatamahāvanām ,
prāpnotvamitavīryaśrīradya pārtho vasuṁdharām.
prāpnotvamitavīryaśrīradya pārtho vasuṁdharām.
52.
sa-ākāśa-jala-pātālām sa-parvata-mahāvanām
prāpnotu amita-vīrya-śrīḥ adya pārthaḥ vasuṃdharām
prāpnotu amita-vīrya-śrīḥ adya pārthaḥ vasuṃdharām
52.
pārthaḥ amita-vīrya-śrīḥ adya sa-ākāśa-jala-pātālām
sa-parvata-mahāvanām vasuṃdharām prāpnotu
sa-parvata-mahāvanām vasuṃdharām prāpnotu
52.
May Arjuna, possessing immeasurable strength and splendor, today obtain the earth, along with its sky, waters, netherworlds, mountains, and vast forests.
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ।
प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥५३॥
प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥५३॥
53. etāṁ purā viṣṇuriva hatvā daiteyadānavān ,
prayaccha medinīṁ rājñe śakrāyeva yathā hariḥ.
prayaccha medinīṁ rājñe śakrāyeva yathā hariḥ.
53.
etām purā viṣṇuḥ iva hatvā daiteya-dānavān
prayaccha medinīm rājñe śakrāya iva yathā hariḥ
prayaccha medinīm rājñe śakrāya iva yathā hariḥ
53.
yathā hariḥ viṣṇuḥ iva purā daiteya-dānavān
hatvā śakrāya iva medinīm etām rājñe prayaccha
hatvā śakrāya iva medinīm etām rājñe prayaccha
53.
Just as Hari (Viṣṇu), formerly having slain the Daitya and Danava demons, gave this earth to Indra (Śakra), so should you bestow this land upon the king.
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया ।
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥५४॥
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥५४॥
54. adya modantu pāñcālā nihateṣvariṣu tvayā ,
viṣṇunā nihateṣveva dānaveyeṣu devatāḥ.
viṣṇunā nihateṣveva dānaveyeṣu devatāḥ.
54.
adya modantu pāñcālāḥ nihateṣu ariṣu tvayā
viṣṇunā nihateṣu eva dānaveyeṣu devatāḥ
viṣṇunā nihateṣu eva dānaveyeṣu devatāḥ
54.
adya tvayā ariṣu nihateṣu pāñcālāḥ modantu viṣṇunā
dānaveyeṣu nihateṣu eva (yathā) devatāḥ (modantu)
dānaveyeṣu nihateṣu eva (yathā) devatāḥ (modantu)
54.
Today, may the Panchalas rejoice when the enemies are slain by you, just as the gods rejoiced when the Danaveya demons were slain by Viṣṇu.
यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् ।
अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ॥५५॥
अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ॥५५॥
55. yadi vā dvipadāṁ śreṣṭha droṇaṁ mānayato gurum ,
aśvatthāmni kṛpā te'sti kṛpe cācāryagauravāt.
aśvatthāmni kṛpā te'sti kṛpe cācāryagauravāt.
55.
yadi vā dvipadām śreṣṭha droṇam mānayataḥ gurum
aśvatthāmni kṛpā te asti kṛpe ca ācārya-gauravāt
aśvatthāmni kṛpā te asti kṛpe ca ācārya-gauravāt
55.
dvipadām śreṣṭha,
yadi vā (tava) droṇam mānayataḥ gurum aśvatthāmni te kṛpā asti ca ācārya-gauravāt kṛpe (saṃjāte)
yadi vā (tava) droṇam mānayataḥ gurum aśvatthāmni te kṛpā asti ca ācārya-gauravāt kṛpe (saṃjāte)
55.
If, O best among two-footed beings, your two compassions — one for Droṇa, the revered (guru) whom you honor, and the other for Ashvatthaman — exist, and these (compassions) are based on reverence for the preceptor (guru).
अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् ।
कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥५६॥
कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥५६॥
56. atyantopacitānvā tvaṁ mānayanbhrātṛbāndhavān ,
kṛtavarmāṇamāsādya na neṣyasi yamakṣayam.
kṛtavarmāṇamāsādya na neṣyasi yamakṣayam.
56.
atyanta upacitān vā tvam mānayan bhrātṛbāndhavān
kṛtavarmāṇam āsādya na neṣyasi yamakṣayam
kṛtavarmāṇam āsādya na neṣyasi yamakṣayam
56.
tvam atyantopacitān bhrātṛbāndhavān mānayan
vā kṛtavarmāṇam āsādya yamakṣayam na neṣyasi
vā kṛtavarmāṇam āsādya yamakṣayam na neṣyasi
56.
Even if you honor your exceedingly powerful brothers and kinsmen, or resort to Kṛtavarman, you will still be led to the abode of Yama (destruction).
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥५७॥
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥५७॥
57. bhrātaraṁ māturāsādya śalyaṁ madrajanādhipam ,
yadi tvamaravindākṣa dayāvānna jighāṁsasi.
yadi tvamaravindākṣa dayāvānna jighāṁsasi.
57.
bhrātaram mātuḥ āsādya śalyam madrajanādhipam
yadi tvam aravindākṣa dayāvān na jighāṃsasi
yadi tvam aravindākṣa dayāvān na jighāṃsasi
57.
yadi tvam aravindākṣa dayāvān mātuḥ bhrātaram
śalyam madrajanādhipam āsādya na jighāṃsasi
śalyam madrajanādhipam āsādya na jighāṃsasi
57.
O lotus-eyed one, if you, being compassionate, do not wish to kill your maternal uncle Śalya, the lord of the Madras, even after having obtained him [as an ally]...
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।
कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ॥५८॥
कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ॥५८॥
58. imaṁ pāpamatiṁ kṣudramatyantaṁ pāṇḍavānprati ,
karṇamadya naraśreṣṭha jahyāśu niśitaiḥ śaraiḥ.
karṇamadya naraśreṣṭha jahyāśu niśitaiḥ śaraiḥ.
58.
imam pāpamatim kṣudram atyantam pāṇḍavān prati
karṇam adya naraśreṣṭha jahi āśu niśitaiḥ śaraiḥ
karṇam adya naraśreṣṭha jahi āśu niśitaiḥ śaraiḥ
58.
naraśreṣṭha! adya tvam āśu niśitaiḥ śaraiḥ pāṇḍavān
prati atyantam imam pāpamatim kṣudram karṇam jahi
prati atyantam imam pāpamatim kṣudram karṇam jahi
58.
O best of men, today quickly strike down with sharp arrows this Karṇa, who is exceedingly evil-minded and mean towards the Pāṇḍavas.
एतत्ते सुकृतं कर्म नात्र किंचिन्न युज्यते ।
वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ॥५९॥
वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ॥५९॥
59. etatte sukṛtaṁ karma nātra kiṁcinna yujyate ,
vayamapyatra jānīmo nātra doṣo'sti kaścana.
vayamapyatra jānīmo nātra doṣo'sti kaścana.
59.
etat te sukṛtam karma na atra kiṃcit na yujyate
vayam api atra jānīmaḥ na atra doṣaḥ asti kaścana
vayam api atra jānīmaḥ na atra doṣaḥ asti kaścana
59.
etat karma te sukṛtam (bhavet).
atra kiṃcit na na yujyate.
vayam api atra jānīmaḥ (yat) atra kaścana doṣaḥ na asti.
atra kiṃcit na na yujyate.
vayam api atra jānīmaḥ (yat) atra kaścana doṣaḥ na asti.
59.
This would be a virtuous action (karma) for you; nothing here is inappropriate. We too know that there is no fault (doṣa) whatsoever in this matter.
दहने यत्सपुत्राया निशि मातुस्तवानघ ।
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ।
तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ॥६०॥
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ।
तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ॥६०॥
60. dahane yatsaputrāyā niśi mātustavānagha ,
dyūtārthe yacca yuṣmāsu prāvartata suyodhanaḥ ,
tatra sarvatra duṣṭātmā karṇo mūlamihārjuna.
dyūtārthe yacca yuṣmāsu prāvartata suyodhanaḥ ,
tatra sarvatra duṣṭātmā karṇo mūlamihārjuna.
60.
dahane yat sāputrāyāḥ niśi mātuḥ
tava anagha dyūtārthe yat ca yuṣmāsu
prāvartata suyodhanaḥ tatra sarvatra
duṣṭātmā karṇaḥ mūlam iha arjuna
tava anagha dyūtārthe yat ca yuṣmāsu
prāvartata suyodhanaḥ tatra sarvatra
duṣṭātmā karṇaḥ mūlam iha arjuna
60.
anagha arjuna,
niśi sāputrāyāḥ tava mātuḥ dahane yat,
ca suyodhanaḥ yuṣmāsu dyūtārthe yat prāvartata,
tatra sarvatra duṣṭātmā karṇaḥ iha mūlam
niśi sāputrāyāḥ tava mātuḥ dahane yat,
ca suyodhanaḥ yuṣmāsu dyūtārthe yat prāvartata,
tatra sarvatra duṣṭātmā karṇaḥ iha mūlam
60.
O sinless Arjuna, regarding the incident of setting ablaze your mother (Kunti) and her sons at night, and what Duryodhana initiated among you all for the sake of gambling, in all these instances, the evil-minded Karna is the root cause here.
कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः ।
ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ॥६१॥
ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ॥६१॥
61. karṇāddhi manyate trāṇaṁ nityameva suyodhanaḥ ,
tato māmapi saṁrabdho nigrahītuṁ pracakrame.
tato māmapi saṁrabdho nigrahītuṁ pracakrame.
61.
karṇāt hi manyate trāṇam nityam eva suyodhanaḥ
tataḥ mām api saṃrabdhaḥ nigrahītum pracakrame
tataḥ mām api saṃrabdhaḥ nigrahītum pracakrame
61.
suyodhanaḥ karṇāt hi nityam eva trāṇam manyate.
tataḥ saṃrabdhaḥ mām api nigrahītum प्रचक्रमे
tataḥ saṃrabdhaḥ mām api nigrahītum प्रचक्रमे
61.
Duryodhana indeed always considers Karna his sole protection. Therefore, enraged, he even began to seize me.
स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद ।
कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ॥६२॥
कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ॥६२॥
62. sthirā buddhirnarendrasya dhārtarāṣṭrasya mānada ,
karṇaḥ pārthānraṇe sarvānvijeṣyati na saṁśayaḥ.
karṇaḥ pārthānraṇe sarvānvijeṣyati na saṁśayaḥ.
62.
sthirā buddhiḥ narendrasya dhārtarāṣṭrasya mānada
karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
62.
mānada,
dhārtarāṣṭrasya narendrasya buddhiḥ sthirā (asti yat) karṇaḥ raṇe sarvān pārthān विजेष्यति,
saṃśayaḥ na
dhārtarāṣṭrasya narendrasya buddhiḥ sthirā (asti yat) karṇaḥ raṇe sarvān pārthān विजेष्यति,
saṃśayaḥ na
62.
O giver of honor (mānada), the resolve (buddhi) of Dhṛtarāṣṭra's son (Duryodhana) is firm, thinking: 'Karna will certainly conquer all the Pārthas (Pandavas) in battle, there is no doubt.'
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः ।
रोचितो भवता सार्धं जानतापि बलं तव ॥६३॥
रोचितो भवता सार्धं जानतापि बलं तव ॥६३॥
63. karṇamāśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ ,
rocito bhavatā sārdhaṁ jānatāpi balaṁ tava.
rocito bhavatā sārdhaṁ jānatāpi balaṁ tava.
63.
karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
rocitaḥ bhavatā sārdham jānatā api balam tava
rocitaḥ bhavatā sārdham jānatā api balam tava
63.
kaunteya,
dhārtarāṣṭreṇa karṇam āśritya,
tava balam jānatā api,
bhavatā sārdham,
vigrahaḥ rocitaḥ
dhārtarāṣṭreṇa karṇam āśritya,
tava balam jānatā api,
bhavatā sārdham,
vigrahaḥ rocitaḥ
63.
O son of Kunti (Kaunteya), Dhṛtarāṣṭra's son (Duryodhana), relying on Karna, initiated this conflict, even though he (Duryodhana) knew your (Arjuna's) strength, and did so in your (Krishna's) presence.
कर्णो हि भाषते नित्यमहं पार्थान्समागतान् ।
वासुदेवं सराजानं विजेष्यामि महारणे ॥६४॥
वासुदेवं सराजानं विजेष्यामि महारणे ॥६४॥
64. karṇo hi bhāṣate nityamahaṁ pārthānsamāgatān ,
vāsudevaṁ sarājānaṁ vijeṣyāmi mahāraṇe.
vāsudevaṁ sarājānaṁ vijeṣyāmi mahāraṇe.
64.
karṇaḥ hi bhāṣate nityam aham pārthān samāgatān
vāsudevam sa-rājānam vijeshyāmi mahā-raṇe
vāsudevam sa-rājānam vijeshyāmi mahā-raṇe
64.
hi karṇaḥ nityam bhāṣate – aham samāgatān
pārthān vāsudevam sa-rājānam mahā-raṇe vijeshyāmi
pārthān vāsudevam sa-rājānam mahā-raṇe vijeshyāmi
64.
Indeed, Karna constantly boasts, saying, 'I will conquer the assembled Pārthas, along with Vāsudeva and their kings, in a great battle.'
प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः ।
समितौ गर्जते कर्णस्तमद्य जहि भारत ॥६५॥
समितौ गर्जते कर्णस्तमद्य जहि भारत ॥६५॥
65. protsāhayandurātmānaṁ dhārtarāṣṭraṁ sudurmatiḥ ,
samitau garjate karṇastamadya jahi bhārata.
samitau garjate karṇastamadya jahi bhārata.
65.
prôtsāhayan dur-ātmānam dhārtarāṣṭram su-dur-matiḥ
samitau garjate karṇaḥ tam adya jahi bhārata
samitau garjate karṇaḥ tam adya jahi bhārata
65.
su-dur-matiḥ karṇaḥ dur-ātmānam dhārtarāṣṭram prôtsāhayan samitau garjate bhārata,
adya tam jahi.
adya tam jahi.
65.
Encouraging the wicked Dhārtarāṣṭra (Duryodhana), Karna, who is exceedingly ill-minded, roars in the assembly. Therefore, O Bhārata (Arjuna), slay him today!
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ।
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ॥६६॥
तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ॥६६॥
66. yacca yuṣmāsu pāpaṁ vai dhārtarāṣṭraḥ prayuktavān ,
tatra sarvatra duṣṭātmā karṇaḥ pāpamatirmukham.
tatra sarvatra duṣṭātmā karṇaḥ pāpamatirmukham.
66.
yat ca yuṣmāsu pāpam vai dhārtarāṣṭraḥ prayukta-vān
tatra sarvatra duṣṭa-ātmā karṇaḥ pāpa-matiḥ mukham
tatra sarvatra duṣṭa-ātmā karṇaḥ pāpa-matiḥ mukham
66.
ca vai yat pāpam dhārtarāṣṭraḥ yuṣmāsu prayukta-vān,
tatra sarvatra duṣṭa-ātmā pāpa-matiḥ karṇaḥ mukham.
tatra sarvatra duṣṭa-ātmā pāpa-matiḥ karṇaḥ mukham.
66.
And whatever wrong the Dhārtarāṣṭra (Duryodhana) has indeed inflicted upon you, in all those matters, the wicked-minded Karna, having evil intentions, was the principal figure.
यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः ।
अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ॥६७॥
अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ॥६७॥
67. yacca taddhārtarāṣṭrāṇāṁ krūraiḥ ṣaḍbhirmahārathaiḥ ,
apaśyaṁ nihataṁ vīraṁ saubhadramṛṣabhekṣaṇam.
apaśyaṁ nihataṁ vīraṁ saubhadramṛṣabhekṣaṇam.
67.
yat ca tat dhārtarāṣṭrāṇām krūraiḥ ṣaḍbhiḥ mahā-rathaiḥ
apaśyam nihitam vīram saubhadram ṛṣabha-īkṣaṇam
apaśyam nihitam vīram saubhadram ṛṣabha-īkṣaṇam
67.
ca yat tat apaśyam dhārtarāṣṭrāṇām krūraiḥ ṣaḍbhiḥ mahā-rathaiḥ nihitam vīram saubhadram ṛṣabha-īkṣaṇam.
67.
And I saw that valiant hero, Abhimanyu (son of Subhadrā), whose eyes were like a bull's, slain by those six cruel great charioteers belonging to the Dhārtarāṣṭras.
द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् ।
निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ॥६८॥
निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ॥६८॥
68. droṇadrauṇikṛpānvīrānkampayanto mahārathān ,
nirmanuṣyāṁśca mātaṅgānvirathāṁśca mahārathān.
nirmanuṣyāṁśca mātaṅgānvirathāṁśca mahārathān.
68.
droṇadrauṇikṛpān vīrān kampayantam mahārathān
nirmanuṣyān ca mātaṅgān virathān ca mahārathān
nirmanuṣyān ca mātaṅgān virathān ca mahārathān
68.
droṇadrauṇikṛpān vīrān mahārathān kampayantam
nirmanuṣyān ca mātaṅgān virathān ca mahārathān
nirmanuṣyān ca mātaṅgān virathān ca mahārathān
68.
Making Drona, Ashvatthama, Kripa, and other great charioteer heroes tremble; rendering great charioteers chariot-less; and causing elephants to be without riders.
व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् ।
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ॥६९॥
कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ॥६९॥
69. vyaśvārohāṁśca turagānpattīnvyāyudhajīvitān ,
kurvantamṛṣabhaskandhaṁ kuruvṛṣṇiyaśaskaram.
kurvantamṛṣabhaskandhaṁ kuruvṛṣṇiyaśaskaram.
69.
vyaśvārohān ca turagān pattīn vyāyudhajīvitān
kurvantam ṛṣabhaskandham kuruvṛṣṇiyaśaskaram
kurvantam ṛṣabhaskandham kuruvṛṣṇiyaśaskaram
69.
turagān vyaśvārohān ca pattīn vyāyudhajīvitān
kurvantam ṛṣabhaskandham kuruvṛṣṇiyaśaskaram
kurvantam ṛṣabhaskandham kuruvṛṣṇiyaśaskaram
69.
Causing horses to be without horsemen, and foot-soldiers to be deprived of their weapons and lives; (that) bull-shouldered (warrior) who brings fame to the Kurus and Vrishnis.
विधमन्तमनीकानि व्यथयन्तं महारथान् ।
मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ॥७०॥
मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ॥७०॥
70. vidhamantamanīkāni vyathayantaṁ mahārathān ,
manuṣyavājimātaṅgānprahiṇvantaṁ yamakṣayam.
manuṣyavājimātaṅgānprahiṇvantaṁ yamakṣayam.
70.
vidhamantam anīkāni vyathayantam mahārathān
manuṣyavājimātaṅgān prahiṇvantam yamakṣayam
manuṣyavājimātaṅgān prahiṇvantam yamakṣayam
70.
anīkāni vidhamantam mahārathān vyathayantam
manuṣyavājimātaṅgān yamakṣayam prahiṇvantam
manuṣyavājimātaṅgān yamakṣayam prahiṇvantam
70.
Scattering armies and afflicting great charioteers; sending men, horses, and elephants to the abode of Yama (the god of death).
शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् ।
तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥७१॥
तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥७१॥
71. śaraiḥ saubhadramāyastaṁ dahantamiva vāhinīm ,
tanme dahati gātrāṇi sakhe satyena te śape.
tanme dahati gātrāṇi sakhe satyena te śape.
71.
śaraiḥ saubhadram āyastam dahantam iva vāhinīm
tat me dahati gātrāṇi sakhe satyena te śape
tat me dahati gātrāṇi sakhe satyena te śape
71.
sakhe śaraiḥ āyastam vāhinīm iva dahantam
saubhadram tat me gātrāṇi dahati te satyena śape
saubhadram tat me gātrāṇi dahati te satyena śape
71.
That very son of Subhadra (Abhimanyu), intense and as if burning the entire army with his arrows—that spectacle burns my own limbs, O friend; I swear to you by the truth.
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो ।
अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ॥७२॥
अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ॥७२॥
72. yattatrāpi ca duṣṭātmā karṇo'bhyadruhyata prabho ,
aśaknuvaṁścābhimanyoḥ karṇaḥ sthātuṁ raṇe'grataḥ.
aśaknuvaṁścābhimanyoḥ karṇaḥ sthātuṁ raṇe'grataḥ.
72.
yat tatra api ca duṣṭātmā karṇaḥ abhyadruhyata prabho
| aśaknuvan ca abhimanyoḥ karṇaḥ sthātum raṇe agrataḥ
| aśaknuvan ca abhimanyoḥ karṇaḥ sthātum raṇe agrataḥ
72.
prabho yat tatra api ca duṣṭātmā karṇaḥ abhyadruhyata
karṇaḥ abhimanyoḥ agrataḥ raṇe sthātum ca aśaknuvan
karṇaḥ abhimanyoḥ agrataḥ raṇe sthātum ca aśaknuvan
72.
O Lord, the evil-minded (ātman) Karṇa also attacked there. Yet Karṇa, being unable to stand in front of Abhimanyu in battle,
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ।
निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ॥७३॥
निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ॥७३॥
73. saubhadraśaranirbhinno visaṁjñaḥ śoṇitokṣitaḥ ,
niḥśvasankrodhasaṁdīpto vimukhaḥ sāyakārditaḥ.
niḥśvasankrodhasaṁdīpto vimukhaḥ sāyakārditaḥ.
73.
saubhadra-śara-nirbhinnaḥ visaṁjñaḥ śoṇita-ukṣitaḥ
| niḥśvasan krodha-saṃdīptaḥ vimukhaḥ sāyaka-arditaḥ
| niḥśvasan krodha-saṃdīptaḥ vimukhaḥ sāyaka-arditaḥ
73.
saubhadra-śara-nirbhinnaḥ visaṁjñaḥ śoṇita-ukṣitaḥ
niḥśvasan krodha-saṃdīptaḥ vimukhaḥ sāyaka-arditaḥ
niḥśvasan krodha-saṃdīptaḥ vimukhaḥ sāyaka-arditaḥ
73.
Pierced by Abhimanyu's arrows, he became unconscious, drenched in blood. Sighing, ablaze with anger, his face averted, and afflicted by arrows,
अपयानकृतोत्साहो निराशश्चापि जीविते ।
तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः ॥७४॥
तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः ॥७४॥
74. apayānakṛtotsāho nirāśaścāpi jīvite ,
tasthau suvihvalaḥ saṁkhye prahārajanitaśramaḥ.
tasthau suvihvalaḥ saṁkhye prahārajanitaśramaḥ.
74.
apayāna-kṛta-utsāhaḥ nirāśaḥ ca api jīvite |
tasthau su-vihvalaḥ saṅkhye prahāra-janita-śramaḥ
tasthau su-vihvalaḥ saṅkhye prahāra-janita-śramaḥ
74.
apayāna-kṛta-utsāhaḥ jīvite ca api nirāśaḥ
prahāra-janita-śramaḥ saṅkhye su-vihvalaḥ tasthau
prahāra-janita-śramaḥ saṅkhye su-vihvalaḥ tasthau
74.
With his resolve set on retreating, and despairing even of his life, he stood utterly bewildered on the battlefield, exhausted by the blows.
अथ द्रोणस्य समरे तत्कालसदृशं तदा ।
श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥७५॥
श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥७५॥
75. atha droṇasya samare tatkālasadṛśaṁ tadā ,
śrutvā karṇo vacaḥ krūraṁ tataściccheda kārmukam.
śrutvā karṇo vacaḥ krūraṁ tataściccheda kārmukam.
75.
atha droṇasya samare tatkāla-sadṛśam tadā | śrutvā
karṇaḥ vacaḥ krūram tataḥ ciccheda kārmukam
karṇaḥ vacaḥ krūram tataḥ ciccheda kārmukam
75.
atha samare droṇasya tatkāla-sadṛśam krūram
vacaḥ tadā śrutvā karṇaḥ tataḥ kārmukam ciccheda
vacaḥ tadā śrutvā karṇaḥ tataḥ kārmukam ciccheda
75.
Then, having heard Droṇa's cruel words—words that were appropriate for that very moment in battle—Karṇa then cut his bow (string).
ततश्छिन्नायुधं तेन रणे पञ्च महारथाः ।
स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ॥७६॥
स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ॥७६॥
76. tataśchinnāyudhaṁ tena raṇe pañca mahārathāḥ ,
sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ.
sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ.
76.
tataḥ chinnāyudham tena raṇe pañca mahārathāḥ
saḥ ca eva nikṛtiprajñaḥ prāvadīt śaravṛṣṭibhiḥ
saḥ ca eva nikṛtiprajñaḥ prāvadīt śaravṛṣṭibhiḥ
76.
tataḥ raṇe tena pañca mahārathāḥ chinnāyudham
saḥ ca eva nikṛtiprajñaḥ śaravṛṣṭibhiḥ prāvadīt
saḥ ca eva nikṛtiprajñaḥ śaravṛṣṭibhiḥ prāvadīt
76.
Then, in battle, five great charioteers, whose weapons had been severed by him, were struck down by that very person (Karṇa), who had a deceitful intellect, with showers of arrows.
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।
प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ॥७७॥
प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ॥७७॥
77. yacca karṇo'bravītkṛṣṇāṁ sabhāyāṁ paruṣaṁ vacaḥ ,
pramukhe pāṇḍaveyānāṁ kurūṇāṁ ca nṛśaṁsavat.
pramukhe pāṇḍaveyānāṁ kurūṇāṁ ca nṛśaṁsavat.
77.
yat ca karṇaḥ abravīt kṛṣṇām sabhāyām paruṣam
vacaḥ pramukhe pāṇḍaveyānām kurūṇām ca nṛśaṃsavat
vacaḥ pramukhe pāṇḍaveyānām kurūṇām ca nṛśaṃsavat
77.
ca yat karṇaḥ kṛṣṇām sabhāyām pāṇḍaveyānām kurūṇām
ca pramukhe paruṣam vacaḥ nṛśaṃsavat abravīt
ca pramukhe paruṣam vacaḥ nṛśaṃsavat abravīt
77.
And what harsh words Karṇa spoke to Kṛṣṇā (Draupadī) in the assembly, in the presence of the Pāṇḍavas and the Kurus, in a cruel manner.
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ॥७८॥
पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ॥७८॥
78. vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṁ narakaṁ gatāḥ ,
patimanyaṁ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi.
patimanyaṁ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi.
78.
vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvatam narakam gatāḥ
patim anyam pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi
patim anyam pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi
78.
kṛṣṇe pāṇḍavāḥ vinaṣṭāḥ śāśvatam narakam gatāḥ
pṛthuśroṇi mitabhāṣiṇi anyam patim vṛṇīṣva
pṛthuśroṇi mitabhāṣiṇi anyam patim vṛṇīṣva
78.
O Kṛṣṇā (Draupadī), the Pāṇḍavas are destroyed, having gone to eternal hell. O broad-hipped one, O soft-spoken one, choose another husband.
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् ।
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥७९॥
प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥७९॥
79. lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam ,
praviśārālapakṣmākṣi na santi patayastava.
praviśārālapakṣmākṣi na santi patayastava.
79.
lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
praviśa aralapakṣmākṣi na santi patayaḥ tava
praviśa aralapakṣmākṣi na santi patayaḥ tava
79.
lekhābhru aralapakṣmākṣi dhṛtarāṣṭrasya dāsī
bhūtvā niveśanam praviśa tava patayaḥ na santi
bhūtvā niveśanam praviśa tava patayaḥ na santi
79.
O beautifully-browed one, having become Dhṛtarāṣṭra's maidservant, enter his dwelling, O one with straight eyelashes. You have no husbands.
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः ।
पापः पापं वचः कर्णः शृण्वतस्तव भारत ॥८०॥
पापः पापं वचः कर्णः शृण्वतस्तव भारत ॥८०॥
80. ityuktavānadharmajñastadā paramadurmatiḥ ,
pāpaḥ pāpaṁ vacaḥ karṇaḥ śṛṇvatastava bhārata.
pāpaḥ pāpaṁ vacaḥ karṇaḥ śṛṇvatastava bhārata.
80.
iti uktavān adharmajñaḥ tadā paramadurmatiḥ
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvataḥ tava bhārata
pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvataḥ tava bhārata
80.
bhārata tadā adharmajñaḥ paramadurmatiḥ pāpaḥ
karṇaḥ tava śṛṇvataḥ iti pāpaṃ vacaḥ uktavān
karṇaḥ tava śṛṇvataḥ iti pāpaṃ vacaḥ uktavān
80.
O descendant of Bharata, at that time, Karna, the sinful one, extremely evil-minded and ignorant of natural law (dharma), spoke such evil words, while you were listening.
तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ।
शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ॥८१॥
शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ॥८१॥
81. tasya pāpasya tadvākyaṁ suvarṇavikṛtāḥ śarāḥ ,
śamayantu śilādhautāstvayāstā jīvitacchidaḥ.
śamayantu śilādhautāstvayāstā jīvitacchidaḥ.
81.
tasya pāpasya tat vākyaṃ suvarṇavikṛtāḥ śarāḥ
śamayantu śilādhautāḥ tvayā āstā jīvitacchidaḥ
śamayantu śilādhautāḥ tvayā āstā jīvitacchidaḥ
81.
tvayā āstāḥ śilādhautāḥ suvarṇavikṛtāḥ jīvitacchidaḥ
śarāḥ tasya pāpasya tat vākyaṃ śamayantu
śarāḥ tasya pāpasya tat vākyaṃ śamayantu
81.
May those life-destroying arrows, shot by you, polished on stone and adorned with gold, silence that sinful one's words.
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि ।
तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ॥८२॥
तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ॥८२॥
82. yāni cānyāni duṣṭātmā pāpāni kṛtavāṁstvayi ,
tānyadya jīvitaṁ cāsya śamayantu śarāstava.
tānyadya jīvitaṁ cāsya śamayantu śarāstava.
82.
yāni ca anyāni duṣṭātmā pāpāni kṛtavān tvayi
tāni adya jīvitaṃ ca asya śamayantu śarāḥ tava
tāni adya jīvitaṃ ca asya śamayantu śarāḥ tava
82.
duṣṭātmā tvayi yāni anyāni pāpāni kṛtavān adya
tava śarāḥ tāni ca asya jīvitaṃ ca śamayantu
tava śarāḥ tāni ca asya jīvitaṃ ca śamayantu
82.
And whatever other evil deeds that wicked person committed against you, may your arrows destroy both those actions and his life (jīvita) today.
गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् ।
कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ॥८३॥
कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ॥८३॥
83. gāṇḍīvaprahitānghorānadya gātraiḥ spṛśañśarān ,
karṇaḥ smaratu duṣṭātmā vacanaṁ droṇabhīṣmayoḥ.
karṇaḥ smaratu duṣṭātmā vacanaṁ droṇabhīṣmayoḥ.
83.
gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśan śarān
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ
karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ
83.
adya duṣṭātmā karṇaḥ gāṇḍīvaprahitān ghorān śarān
gātraiḥ spṛśan droṇabhīṣmayoḥ vacanaṃ smaratu
gātraiḥ spṛśan droṇabhīṣmayoḥ vacanaṃ smaratu
83.
May that wicked person, Karna, as he feels the dreadful arrows shot from the Gaṇḍīva bow with his own body today, remember the counsel (vacana) of Drona and Bhishma.
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः ।
त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ॥८४॥
त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ॥८४॥
84. suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ ,
tvayāstāstasya marmāṇi bhittvā pāsyanti śoṇitam.
tvayāstāstasya marmāṇi bhittvā pāsyanti śoṇitam.
84.
suvarṇapuṅkhāḥ nārācāḥ śatrughnāḥ vaidyutaprabhāḥ |
tvayā astāḥ tasya marmāṇi bhittvā pāsyanti śoṇitam
tvayā astāḥ tasya marmāṇi bhittvā pāsyanti śoṇitam
84.
tvayā astāḥ suvarṇapuṅkhāḥ śatrughnāḥ vaidyutaprabhāḥ nārācāḥ tasya marmāṇi bhittvā śoṇitam pāsyanti.
84.
The golden-shafted iron arrows, enemy-killing and as brilliant as lightning, shot by you, will pierce his vital spots and drink his blood.
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः ।
अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ॥८५॥
अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ॥८५॥
85. ugrāstvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ ,
adya karṇaṁ mahāvegāḥ preṣayantu yamakṣayam.
adya karṇaṁ mahāvegāḥ preṣayantu yamakṣayam.
85.
ugrāḥ tvadbhujanirmuktāḥ marma bhittvā śitāḥ śarāḥ
| adya karṇam mahāvegāḥ preṣayantu yamakṣayam
| adya karṇam mahāvegāḥ preṣayantu yamakṣayam
85.
adya tvadbhujanirmuktāḥ ugrāḥ śitāḥ mahāvegāḥ śarāḥ marma bhittvā karṇam yamakṣayam preṣayantu.
85.
Today, may these terrible, sharp, swift arrows, released from your arm, pierce Karna's vital spot and send him to the abode of Yama.
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः ।
प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ॥८६॥
प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ॥८६॥
86. adya hāhākṛtā dīnā viṣaṇṇāstvaccharārditāḥ ,
prapatantaṁ rathātkarṇaṁ paśyantu vasudhādhipāḥ.
prapatantaṁ rathātkarṇaṁ paśyantu vasudhādhipāḥ.
86.
adya hāhākṛtāḥ dīnāḥ viṣaṇṇāḥ tvaccharārditāḥ |
prapatantam rathāt karṇam paśyantu vasudhādhipāḥ
prapatantam rathāt karṇam paśyantu vasudhādhipāḥ
86.
adya vasudhādhipāḥ hāhākṛtāḥ dīnāḥ viṣaṇṇāḥ tvaccharārditāḥ rathāt prapatantam karṇam paśyantu.
86.
Today, may the kings, crying out 'hā hā' in distress, miserable, dejected, and tormented by your arrows, see Karna falling from his chariot.
अद्य स्वशोणिते मग्नं शयानं पतितं भुवि ।
अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ॥८७॥
अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ॥८७॥
87. adya svaśoṇite magnaṁ śayānaṁ patitaṁ bhuvi ,
apaviddhāyudhaṁ karṇaṁ paśyantu suhṛdo nijāḥ.
apaviddhāyudhaṁ karṇaṁ paśyantu suhṛdo nijāḥ.
87.
adya svaśoṇite magnam śayānam patitam bhuvi |
apaviddhāyudham karṇam paśyantu suhṛdaḥ nijāḥ
apaviddhāyudham karṇam paśyantu suhṛdaḥ nijāḥ
87.
adya nijāḥ suhṛdaḥ svaśoṇite magnam bhuvi śayānam patitam apaviddhāyudham karṇam paśyantu.
87.
Today, may Karna's own friends see him lying fallen on the ground, immersed in his own blood, and with his weapons cast aside.
हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया ।
प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ॥८८॥
प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ॥८८॥
88. hastikakṣyo mahānasya bhallenonmathitastvayā ,
prakampamānaḥ patatu bhūmāvādhiratherdhvajaḥ.
prakampamānaḥ patatu bhūmāvādhiratherdhvajaḥ.
88.
hastikakṣyaḥ mahān asya bhallena unmathitaḥ tvayā
prakampamānaḥ patatu bhūmau ādhiratheḥ dhvajaḥ
prakampamānaḥ patatu bhūmau ādhiratheḥ dhvajaḥ
88.
tvayā bhallena asya ādhiratheḥ mahān hastikakṣyaḥ
dhvajaḥ unmathitaḥ prakampamānaḥ bhūmau patatu
dhvajaḥ unmathitaḥ prakampamānaḥ bhūmau patatu
88.
Let that great elephant banner of Adhiratha's son (Karṇa), shattered by your spear, fall trembling to the ground.
त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् ।
हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ॥८९॥
हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ॥८९॥
89. tvayā śaraśataiśchinnaṁ rathaṁ hemavibhūṣitam ,
hatayodhaṁ samutsṛjya bhītaḥ śalyaḥ palāyatām.
hatayodhaṁ samutsṛjya bhītaḥ śalyaḥ palāyatām.
89.
tvayā śaraśataiḥ chinnam ratham hemavibhūṣitam
hatayodham samutsṛjya bhītaḥ śalyaḥ palāyatām
hatayodham samutsṛjya bhītaḥ śalyaḥ palāyatām
89.
bhītaḥ śalyaḥ tvayā śaraśataiḥ chinnam hemavibhūṣitam
hatayodham ratham samutsṛjya palāyatām
hatayodham ratham samutsṛjya palāyatām
89.
Let the frightened Śalya abandon the gold-adorned chariot, its warrior slain and shattered by hundreds of your arrows, and let him flee.
ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया ।
निराशो जीविते त्वद्य राज्ये चैव धनंजय ॥९०॥
निराशो जीविते त्वद्य राज्ये चैव धनंजय ॥९०॥
90. tataḥ suyodhano dṛṣṭvā hatamādhirathiṁ tvayā ,
nirāśo jīvite tvadya rājye caiva dhanaṁjaya.
nirāśo jīvite tvadya rājye caiva dhanaṁjaya.
90.
tataḥ suyodhanaḥ dṛṣṭvā hatam ādhirathim tvayā
nirāśaḥ jīvite tu adya rājye ca eva dhanañjaya
nirāśaḥ jīvite tu adya rājye ca eva dhanañjaya
90.
dhanañjaya tataḥ tvayā hatam ādhirathim dṛṣṭvā
suyodhanaḥ tu adya jīvite ca eva rājye nirāśaḥ
suyodhanaḥ tu adya jīvite ca eva rājye nirāśaḥ
90.
Then, O Dhanañjaya (Arjuna), after seeing Adhiratha's son (Karṇa) killed by you, Duryodhana will be without hope for his life and indeed for his kingdom now.
एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः ।
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥९१॥
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥९१॥
91. ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ ,
karṇena bharataśreṣṭha pāṇḍavānujjihīrṣavaḥ.
karṇena bharataśreṣṭha pāṇḍavānujjihīrṣavaḥ.
91.
ete dravanti pāñcālāḥ vadhyamānāḥ śitaiḥ śaraiḥ
karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
91.
bharataśreṣṭha karṇena śitaiḥ śaraiḥ vadhyamānāḥ
pāṇḍavān ujjihīrṣavaḥ ete pāñcālāḥ dravanti
pāṇḍavān ujjihīrṣavaḥ ete pāñcālāḥ dravanti
91.
O best of Bhāratas (Arjuna), these Pañcālas, desiring to rescue the Pāṇḍavas, are fleeing as they are being struck down by Karṇa with sharp arrows.
पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ ।
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥९२॥
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥९२॥
92. pāñcālāndraupadeyāṁśca dhṛṣṭadyumnaśikhaṇḍinau ,
dhṛṣṭadyumnatanūjāṁśca śatānīkaṁ ca nākulim.
dhṛṣṭadyumnatanūjāṁśca śatānīkaṁ ca nākulim.
92.
pāñcālān draupadeyān ca dhṛṣṭadyumnaśikhaṇḍinau
dhṛṣṭadyumnatanūjān ca śatānīkam ca nākulim
dhṛṣṭadyumnatanūjān ca śatānīkam ca nākulim
92.
pāñcālān draupadeyān ca dhṛṣṭadyumnaśikhaṇḍinau
dhṛṣṭadyumnatanūjān ca śatānīkam ca nākulim
dhṛṣṭadyumnatanūjān ca śatānīkam ca nākulim
92.
The Pañcālas, the sons of Draupadī, Dhṛṣṭadyumna and Śikhaṇḍin, the sons of Dhṛṣṭadyumna, and Śatānīka, who is Nakula's son.
नकुलं सहदेवं च दुर्मुखं जनमेजयम् ।
सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥९३॥
सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥९३॥
93. nakulaṁ sahadevaṁ ca durmukhaṁ janamejayam ,
suvarmāṇaṁ sātyakiṁ ca viddhi karṇavaśaṁ gatān.
suvarmāṇaṁ sātyakiṁ ca viddhi karṇavaśaṁ gatān.
93.
nakulam sahadevam ca durmukham janamejayam
suvarmāṇam sātyakim ca viddhi karṇavaśam gatān
suvarmāṇam sātyakim ca viddhi karṇavaśam gatān
93.
nakulam sahadevam ca durmukham janamejayam
suvarmāṇam sātyakim ca karṇavaśam gatān viddhi
suvarmāṇam sātyakim ca karṇavaśam gatān viddhi
93.
Know that Nakula, Sahadeva, Durmukha, Janamejaya, Suvarman, and Sātyaki have all fallen under Karṇa's control.
अभ्याहतानां कर्णेन पाञ्चालानां महारणे ।
श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप ॥९४॥
श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप ॥९४॥
94. abhyāhatānāṁ karṇena pāñcālānāṁ mahāraṇe ,
śrūyate ninado ghorastvadbandhūnāṁ paraṁtapa.
śrūyate ninado ghorastvadbandhūnāṁ paraṁtapa.
94.
abhyāhatānām karṇena pāñcālānām mahāraṇe
śrūyate ninadaḥ ghoraḥ tvadbandhūnām paraṃtapa
śrūyate ninadaḥ ghoraḥ tvadbandhūnām paraṃtapa
94.
paraṃtapa mahāraṇe karṇena abhyāhatānām
tvadbandhūnām pāñcālānām ghoraḥ ninadaḥ śrūyate
tvadbandhūnām pāñcālānām ghoraḥ ninadaḥ śrūyate
94.
O tormentor of foes, a terrible cry is heard from your kinsmen, the Pañcālas, who have been assailed by Karṇa in the great battle.
न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः ।
न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥९५॥
न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥९५॥
95. na tveva bhītāḥ pāñcālāḥ kathaṁcitsyuḥ parāṅmukhāḥ ,
na hi mṛtyuṁ maheṣvāsā gaṇayanti mahārathāḥ.
na hi mṛtyuṁ maheṣvāsā gaṇayanti mahārathāḥ.
95.
na tu eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ
na hi mṛtyum maheṣvāsāḥ gaṇayanti mahārathāḥ
na hi mṛtyum maheṣvāsāḥ gaṇayanti mahārathāḥ
95.
tu eva bhītāḥ pāñcālāḥ kathaṃcit parāṅmukhāḥ na
syuḥ hi maheṣvāsāḥ mahārathāḥ mṛtyum na gaṇayanti
syuḥ hi maheṣvāsāḥ mahārathāḥ mṛtyum na gaṇayanti
95.
However, even if frightened, the Pañcālas would certainly not turn their backs in any way. For truly, great archers and great charioteers do not regard death.
य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् ।
तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ॥९६॥
तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ॥९६॥
96. ya ekaḥ pāṇḍavīṁ senāṁ śaraughaiḥ samaveṣṭayat ,
taṁ samāsādya pāñcālā bhīṣmaṁ nāsanparāṅmukhāḥ.
taṁ samāsādya pāñcālā bhīṣmaṁ nāsanparāṅmukhāḥ.
96.
yaḥ ekaḥ pāṇḍavīm senām śaraughaiḥ samaveṣṭayat
tam samāsādya pāñcālāḥ bhīṣmam na āsan parāṅmukhāḥ
tam samāsādya pāñcālāḥ bhīṣmam na āsan parāṅmukhāḥ
96.
pāñcālāḥ tam bhīṣmam samāsādya na āsan parāṅmukhāḥ
yaḥ ekaḥ śaraughaiḥ pāṇḍavīm senām samaveṣṭayat
yaḥ ekaḥ śaraughaiḥ pāṇḍavīm senām samaveṣṭayat
96.
The Panchalas, upon confronting Bhishma – who single-handedly enveloped the Pandava army with torrents of arrows – did not turn away.
तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् ।
निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ॥९७॥
निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ॥९७॥
97. tathā jvalantamastrāgniṁ guruṁ sarvadhanuṣmatām ,
nirdahantaṁ samārohandurdharṣaṁ droṇamojasā.
nirdahantaṁ samārohandurdharṣaṁ droṇamojasā.
97.
tathā jvalantam astrāgnim gurum sarvadhanuṣmatām
nirdahantam samārohan durdharṣam droṇam ojasā
nirdahantam samārohan durdharṣam droṇam ojasā
97.
tathā ojasā (te) durdharṣam sarvadhanuṣmatām gurum
jvalantam astrāgnim nirdahantam droṇam samārohan
jvalantam astrāgnim nirdahantam droṇam samārohan
97.
Similarly, with their might, they assailed the invincible Drona, the (guru) teacher of all archers, who was blazing forth like a fire of weapons and consuming (all foes).
ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः ।
न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥९८॥
न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥९८॥
98. te nityamuditā jetuṁ yuddhe śatrūnariṁdamāḥ ,
na jātvādhiratherbhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ.
na jātvādhiratherbhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ.
98.
te nityam uditāḥ jetum yuddhe śatrūn arindamāḥ na
jātu ādhīratheḥ bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
jātu ādhīratheḥ bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
98.
te arindamāḥ pāñcālāḥ nityam yuddhe śatrūn jetum uditāḥ,
(ataḥ) ādhīratheḥ bhītāḥ parāṅmukhāḥ jātu na syuḥ
(ataḥ) ādhīratheḥ bhītāḥ parāṅmukhāḥ jātu na syuḥ
98.
Those Panchalas, always eager to conquer their enemies in battle and renowned as subduers of foes, would certainly never be afraid of Adhiratha's son (Karṇa) and turn away from battle.
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् ।
आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः ॥९९॥
आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः ॥९९॥
99. teṣāmāpatatāṁ śūraḥ pāñcālānāṁ tarasvinām ,
ādatte'sūñśaraiḥ karṇaḥ pataṁgānāmivānalaḥ.
ādatte'sūñśaraiḥ karṇaḥ pataṁgānāmivānalaḥ.
99.
teṣām āpatatām śūraḥ pāñcālānām tarasvinām
ādatte asūn śaraiḥ karṇaḥ pataṅgānām iva analaḥ
ādatte asūn śaraiḥ karṇaḥ pataṅgānām iva analaḥ
99.
śūraḥ karṇaḥ śaraiḥ āpatatām tarasvinām teṣām pāñcālānām asūn ādatte,
iva analaḥ pataṅgānām (asūn)
iva analaḥ pataṅgānām (asūn)
99.
Just as fire consumes the lives (asu) of moths, so brave Karṇa, with his arrows, took away the lives of those mighty Panchalas who were advancing.
तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् ।
क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ॥१००॥
क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ॥१००॥
100. tāṁstathābhimukhānvīrānmitrārthe tyaktajīvitān ,
kṣayaṁ nayati rādheyaḥ pāñcālāñśataśo raṇe.
kṣayaṁ nayati rādheyaḥ pāñcālāñśataśo raṇe.
100.
tān tathā abhimukhān vīrān mitra-arthe tyakta-jīvitān
kṣayam nayati rādheyaḥ pāñcālān śataśaḥ raṇe
kṣayam nayati rādheyaḥ pāñcālān śataśaḥ raṇe
100.
rādheyaḥ raṇe mitra-arthe tyakta-jīvitān tathā
abhimukhān tān vīrān śataśaḥ pāñcālān kṣayam nayati
abhimukhān tān vīrān śataśaḥ pāñcālān kṣayam nayati
100.
The son of Rādhā (Rādheya) brings to ruin those brave heroes who stand facing him and have abandoned their lives for the sake of their friend, slaying the Pañcālas in hundreds in battle.
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् ।
यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ॥१०१॥
यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ॥१०१॥
101. astraṁ hi rāmātkarṇena bhārgavādṛṣisattamāt ,
yadupāttaṁ purā ghoraṁ tasya rūpamudīryate.
yadupāttaṁ purā ghoraṁ tasya rūpamudīryate.
101.
astram hi rāmāt karṇena bhārgavāt ṛṣi-sattamāt
yat upāttam purā ghoram tasya rūpam udīryate
yat upāttam purā ghoram tasya rūpam udīryate
101.
hi yat ghoram astram purā karṇena rāmāt bhārgavāt ṛṣi-sattamāt upāttam,
tasya rūpam udīryate
tasya rūpam udīryate
101.
Indeed, the dreadful weapon which was formerly acquired by Karna from Rāma (Bhārgava), the foremost of sages, its form is now being described.
तापनं सर्वसैन्यानां घोररूपं सुदारुणम् ।
समावृत्य महासेनां ज्वलति स्वेन तेजसा ॥१०२॥
समावृत्य महासेनां ज्वलति स्वेन तेजसा ॥१०२॥
102. tāpanaṁ sarvasainyānāṁ ghorarūpaṁ sudāruṇam ,
samāvṛtya mahāsenāṁ jvalati svena tejasā.
samāvṛtya mahāsenāṁ jvalati svena tejasā.
102.
tāpanam sarva-sainyānām ghora-rūpam sudāruṇam
samāvṛtya mahā-senām jvalati svena tejasā
samāvṛtya mahā-senām jvalati svena tejasā
102.
sarva-sainyānām tāpanam ghora-rūpam su-dāruṇam
mahā-senām samāvṛtya svena tejasā jvalati
mahā-senām samāvṛtya svena tejasā jvalati
102.
Scorching all armies, dreadful in form, and exceedingly terrible, it blazes with its own radiance, having surrounded the great army.
एते चरन्ति संग्रामे कर्णचापच्युताः शराः ।
भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ॥१०३॥
भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ॥१०३॥
103. ete caranti saṁgrāme karṇacāpacyutāḥ śarāḥ ,
bhramarāṇāmiva vrātāstāpayantaḥ sma tāvakān.
bhramarāṇāmiva vrātāstāpayantaḥ sma tāvakān.
103.
ete caranti saṃgrāme karṇa-cāpa-cyutāḥ śarāḥ
bhramarāṇām iva vrātāḥ tāpayantaḥ sma tāvakān
bhramarāṇām iva vrātāḥ tāpayantaḥ sma tāvakān
103.
karṇa-cāpa-cyutāḥ ete śarāḥ saṃgrāme bhramarāṇām
vrātāḥ iva tāvakān tāpayantaḥ sma caranti
vrātāḥ iva tāvakān tāpayantaḥ sma caranti
103.
These arrows, released from Karna's bow, move about in battle like swarms of bees, continually scorching your men.
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत ।
कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ॥१०४॥
कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ॥१०४॥
104. ete caranti pāñcālā dikṣu sarvāsu bhārata ,
karṇāstraṁ samare prāpya durnivāramanātmabhiḥ.
karṇāstraṁ samare prāpya durnivāramanātmabhiḥ.
104.
ete caranti pāñcālāḥ dikṣu sarvāsu bhārata
karṇāstram samare prāpya durnivāram anātmabhiḥ
karṇāstram samare prāpya durnivāram anātmabhiḥ
104.
bhārata,
ete pāñcālāḥ sarvāsu dikṣu caranti.
(Te) karṇāstram samare prāpya anātmabhiḥ durnivāram (bhavanti).
ete pāñcālāḥ sarvāsu dikṣu caranti.
(Te) karṇāstram samare prāpya anātmabhiḥ durnivāram (bhavanti).
104.
O Bhārata, these Pañcālas wander in all directions, as Karṇa's weapon, having been obtained in battle, is irresistible by those lacking self-control (ātman).
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।
सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ॥१०५॥
सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ॥१०५॥
105. eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ ,
sṛñjayairyodhayankarṇaṁ pīḍyate sma śitaiḥ śaraiḥ.
sṛñjayairyodhayankarṇaṁ pīḍyate sma śitaiḥ śaraiḥ.
105.
eṣaḥ bhīmaḥ dṛḍhakrodhaḥ vṛtaḥ pārtha samantataḥ
sṛñjayaiḥ yodhayann karṇam pīḍyate sma śitaiḥ śaraiḥ
sṛñjayaiḥ yodhayann karṇam pīḍyate sma śitaiḥ śaraiḥ
105.
pārtha,
eṣaḥ dṛḍhakrodhaḥ bhīmaḥ samantataḥ vṛtaḥ.
(Saḥ) sṛñjayaiḥ karṇam yodhayann śitaiḥ śaraiḥ pīḍyate sma.
eṣaḥ dṛḍhakrodhaḥ bhīmaḥ samantataḥ vṛtaḥ.
(Saḥ) sṛñjayaiḥ karṇam yodhayann śitaiḥ śaraiḥ pīḍyate sma.
105.
O Pārtha, this Bhīma, firm in anger, is surrounded on all sides. While fighting Karṇa with the Sṛñjayas, he is being tormented by sharp arrows.
पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत ।
हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ॥१०६॥
हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ॥१०६॥
106. pāṇḍavānsṛñjayāṁścaiva pāñcālāṁścaiva bhārata ,
hanyādupekṣitaḥ karṇo rogo dehamivātataḥ.
hanyādupekṣitaḥ karṇo rogo dehamivātataḥ.
106.
pāṇḍavān sṛñjayān ca eva pāñcālān ca eva bhārata
hanyāt upekṣitaḥ karṇaḥ rogaḥ deham iva ātataḥ
hanyāt upekṣitaḥ karṇaḥ rogaḥ deham iva ātataḥ
106.
bhārata,
upekṣitaḥ karṇaḥ pāṇḍavān sṛñjayān ca eva pāñcālān ca eva hanyāt,
ātataḥ rogaḥ deham iva.
upekṣitaḥ karṇaḥ pāṇḍavān sṛñjayān ca eva pāñcālān ca eva hanyāt,
ātataḥ rogaḥ deham iva.
106.
O Bhārata, if Karṇa is neglected, he would destroy the Pāṇḍavas, the Sṛñjayas, and the Pañcālas, just as an unchecked disease destroys the body.
नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले ।
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥१०७॥
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥१०७॥
107. nānyaṁ tvatto'bhipaśyāmi yodhaṁ yaudhiṣṭhire bale ,
yaḥ samāsādya rādheyaṁ svastimānāvrajedgṛham.
yaḥ samāsādya rādheyaṁ svastimānāvrajedgṛham.
107.
na anyam tvattaḥ abhipaśyāmi yodham yaudhiṣṭhire
bale yaḥ samāsādya rādheyam svastimān āvrajet gṛham
bale yaḥ samāsādya rādheyam svastimān āvrajet gṛham
107.
yaudhiṣṭhire bale tvattaḥ anyam yodham na abhipaśyāmi,
yaḥ rādheyam samāsādya svastimān gṛham āvrajet.
yaḥ rādheyam samāsādya svastimān gṛham āvrajet.
107.
In Yudhiṣṭhira's army, I do not see any other warrior besides you who, having encountered Rādhā's son (Karṇa), would return home safely.
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ ।
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥१०८॥
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥१०८॥
108. tamadya niśitairbāṇairnihatya bharatarṣabha ,
yathāpratijñaṁ pārtha tvaṁ kṛtvā kīrtimavāpnuhi.
yathāpratijñaṁ pārtha tvaṁ kṛtvā kīrtimavāpnuhi.
108.
tam adya niśitaiḥ bāṇaiḥ nihatya bharatarṣabha
yathāpratijñam pārtha tvam kṛtvā kīrtim avāpnuhi
yathāpratijñam pārtha tvam kṛtvā kīrtim avāpnuhi
108.
bharatarṣabha pārtha tvam adya niśitaiḥ bāṇaiḥ
tam nihatya yathāpratijñam kṛtvā kīrtim avāpnuhi
tam nihatya yathāpratijñam kṛtvā kīrtim avāpnuhi
108.
O best among the Bharatas (bharatarṣabha), O son of Pṛthā (pārtha), having killed him today with sharp arrows and having fulfilled your vow, may you achieve great renown.
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् ।
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥१०९॥
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥१०९॥
109. tvaṁ hi śakto raṇe jetuṁ sakarṇānapi kauravān ,
nānyo yudhi yudhāṁ śreṣṭha satyametadbravīmi te.
nānyo yudhi yudhāṁ śreṣṭha satyametadbravīmi te.
109.
tvam hi śaktaḥ raṇe jetum sakarṇān api kauravān na
anyaḥ yudhi yudhām śreṣṭha satyam etat bravīmi te
anyaḥ yudhi yudhām śreṣṭha satyam etat bravīmi te
109.
yudhām śreṣṭha,
tvam hi raṇe sakarṇān kauravān api jetum śaktaḥ.
yudhi anyaḥ na.
etat satyam te bravīmi.
tvam hi raṇe sakarṇān kauravān api jetum śaktaḥ.
yudhi anyaḥ na.
etat satyam te bravīmi.
109.
Indeed, you are capable of conquering the Kauravas, even including Karna, in battle. There is no other warrior in battle (yudhi yudhām śreṣṭha), O best of warriors; I tell you this truth.
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् ।
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥११०॥
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥११०॥
110. etatkṛtvā mahatkarma hatvā karṇaṁ mahāratham ,
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama.
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama.
110.
etat kṛtvā mahat karma hatvā karṇam mahāratham
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama
kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama
110.
pārtha narottama,
etat mahat karma,
mahāratham karṇam hatvā kṛtvā,
kṛtārthaḥ saphalaḥ sukhī bhava
etat mahat karma,
mahāratham karṇam hatvā kṛtvā,
kṛtārthaḥ saphalaḥ sukhī bhava
110.
Having performed this great action (karma) by killing Karna, the great warrior, O son of Pṛthā (pārtha), be successful, fulfilled, and happy, O best among men (narottama).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51 (current chapter)
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47