Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-75

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दमयन्त्युवाच ।
न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥१॥
1. damayantyuvāca ,
na māmarhasi kalyāṇa pāpena pariśaṅkitum ,
mayā hi devānutsṛjya vṛtastvaṁ niṣadhādhipa.
1. damayantī uvāca na mām arhasi kalyāṇa pāpena pariśaṅkitum
mayā hi devān utsṛjya vṛtaḥ tvam niṣadhādhipa
1. Damayantī spoke: 'O auspicious one, you should not suspect me of sin. Indeed, O lord of Niṣadha, I chose you after abandoning the gods.'
तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।
वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥२॥
2. tavābhigamanārthaṁ tu sarvato brāhmaṇā gatāḥ ,
vākyāni mama gāthābhirgāyamānā diśo daśa.
2. tava abhigamanārtham tu sarvataḥ brāhmaṇāḥ
gatāḥ vākyāni mama gāthābhiḥ gāyamānā diśo daśa
2. Indeed, Brahmins went in all ten directions to find you, singing my words through songs (gāthā).
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥३॥
3. tatastvāṁ brāhmaṇo vidvānparṇādo nāma pārthiva ,
abhyagacchatkosalāyāmṛtuparṇaniveśane.
3. tataḥ tvām brāhmaṇaḥ vidvān parṇādaḥ nāma
pārthiva abhyagacchat kosalāyām ṛtuparṇaniveśane
3. Then, O king, a learned Brahmin named Parṇāda found you in the kingdom of Kośalā, at Ṛtuparṇa's residence.
तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते ।
उपायोऽयं मया दृष्टो नैषधानयने तव ॥४॥
4. tena vākye hṛte samyakprativākye tathāhṛte ,
upāyo'yaṁ mayā dṛṣṭo naiṣadhānayane tava.
4. tena vākye hṛte samyak prativākye tathā hṛte
upāyaḥ ayam mayā dṛṣṭaḥ naiṣadhānayane tava
4. When that message was properly delivered and the response was likewise received, I discerned this method for bringing the prince of Niṣadha to you.
त्वामृते न हि लोकेऽन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥५॥
5. tvāmṛte na hi loke'nya ekāhnā pṛthivīpate ,
samartho yojanaśataṁ gantumaśvairnarādhipa.
5. tvām ṛte na hi loke anyaḥ ekāhnā pṛthivīpate
samarthaḥ yojanaśatam gantum aśvaiḥ narādhipa
5. O lord of the earth, O king of men, truly there is no other in this world, besides you, capable of traveling a hundred yojanas by horse in a single day.
तथा चेमौ महीपाल भजेऽहं चरणौ तव ।
यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् ॥६॥
6. tathā cemau mahīpāla bhaje'haṁ caraṇau tava ,
yathā nāsatkṛtaṁ kiṁcinmanasāpi carāmyaham.
6. tathā ca imau mahīpāla bhaje aham caraṇau tava
yathā na asatkṛtam kiñcit manasā api carāmi aham
6. Therefore, O protector of the earth, I worship your feet so that I may not commit any improper act (or disrespect), even in my mind.
अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।
एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥७॥
7. ayaṁ carati loke'sminbhūtasākṣī sadāgatiḥ ,
eṣa muñcatu me prāṇānyadi pāpaṁ carāmyaham.
7. ayam carati loke asmin bhūtasākṣī sadāgatiḥ
eṣaḥ muñcatu me prāṇān yadi pāpam carāmi aham
7. This witness of all beings (bhūtasaākṣī) and the ever-moving (sadāgatiḥ) one (Vāyu) moves through this world. Let him take away my life-breaths (prāṇa) if I commit any sin.
तथा चरति तिग्मांशुः परेण भुवनं सदा ।
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥८॥
8. tathā carati tigmāṁśuḥ pareṇa bhuvanaṁ sadā ,
sa vimuñcatu me prāṇānyadi pāpaṁ carāmyaham.
8. tathā carati tigmāṃśuḥ pareṇa bhuvanam sadā
saḥ vimuñcatu me prāṇān yadi pāpam carāmi aham
8. Just as the sharp-rayed sun (tigmāṃśuḥ) always moves across the sky, may he take my life-breaths if I am committing a sin.
चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।
स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥९॥
9. candramāḥ sarvabhūtānāmantaścarati sākṣivat ,
sa vimuñcatu me prāṇānyadi pāpaṁ carāmyaham.
9. candramāḥ sarvabhūtānām antaḥ carati sākṣivat
saḥ vimuñcatu me prāṇān yadi pāpam carāmi aham
9. Just as the moon moves within all beings as a witness, may he take my life-breaths if I am committing a sin.
एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥१०॥
10. ete devāstrayaḥ kṛtsnaṁ trailokyaṁ dhārayanti vai ,
vibruvantu yathāsatyamete vādya tyajantu mām.
10. ete devāḥ trayaḥ kṛtsnam trailokyam dhārayanti vai
vibruvantu yathāsatyam ete vā adya tyajantu mām
10. These three gods indeed sustain the entire three worlds; therefore, let them declare the truth, or let them abandon me today.
एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।
नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥११॥
11. evamukte tato vāyurantarikṣādabhāṣata ,
naiṣā kṛtavatī pāpaṁ nala satyaṁ bravīmi te.
11. evam ukte tataḥ vāyuḥ antarikṣāt abhāṣata na
eṣā kṛtavatī pāpam nala satyam bravīmi te
11. When this was said, Vayu (the wind god) then spoke from the sky: 'This one has not committed a sin, Nala; I tell you the truth.'
राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥१२॥
12. rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ ,
sākṣiṇo rakṣiṇaścāsyā vayaṁ trīnparivatsarān.
12. rājan śīlanidhiḥ sphītaḥ damayantyā surakṣitaḥ
sākṣiṇaḥ rakṣiṇaḥ ca asyāḥ vayam trīn parivatsarān
12. O King, Damayantī's flourishing treasure of good character (śīlanidhi) has been well-protected by her. For three years, we have served as witnesses and protectors for her.
उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।
न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ॥१३॥
13. upāyo vihitaścāyaṁ tvadarthamatulo'nayā ,
na hyekāhnā śataṁ gantā tvadṛte'nyaḥ pumāniha.
13. upāyaḥ vihitaḥ ca ayam tvadartham atulaḥ anayā
na hi ekāhnā śatam gantā tvadṛte anyaḥ pumān iha
13. And this incomparable plan has been devised by her for your sake. Indeed, no other man in this world, except you, is capable of traveling a hundred [yojanas] in a single day.
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥१४॥
14. upapannā tvayā bhaimī tvaṁ ca bhaimyā mahīpate ,
nātra śaṅkā tvayā kāryā saṁgaccha saha bhāryayā.
14. upapannā tvayā bhaimī tvam ca bhaimyā mahīpate na
atra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā
14. Damayantī is suited to you, and you, O King, are suited to Damayantī. You should not entertain any doubt in this matter. Go and unite with your wife.
तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥१५॥
15. tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha ,
devadundubhayo nedurvavau ca pavanaḥ śivaḥ.
15. tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha
devadundubhayaḥ neduḥ vavau ca pavanaḥ śivaḥ
15. As Vāyu spoke thus, a shower of flowers fell. The divine drums resounded, and an auspicious breeze began to blow.
तदद्भुततमं दृष्ट्वा नलो राजाथ भारत ।
दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ॥१६॥
16. tadadbhutatamaṁ dṛṣṭvā nalo rājātha bhārata ,
damayantyāṁ viśaṅkāṁ tāṁ vyapākarṣadariṁdamaḥ.
16. tat adbhutatamam dṛṣṭvā nalaḥ rājā atha bhārata
damayantyām viśaṅkām tām vyapākarṣat ariṃdamaḥ
16. Then, O Bhārata, King Nala, the subduer of enemies, seeing that most wondrous phenomenon, dispelled that doubt from Damayantī.
ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।
संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥१७॥
17. tatastadvastramarajaḥ prāvṛṇodvasudhādhipaḥ ,
saṁsmṛtya nāgarājānaṁ tato lebhe vapuḥ svakam.
17. tataḥ tat vastram arajaḥ prāvṛṇot vasudhādhipaḥ
saṃsmṛtya nāgarājānam tataḥ lebhe vapuḥ svakam
17. Then the ruler of the earth (King Nala), remembering the king of serpents, put on that spotless garment. Consequently, he regained his own form.
स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।
प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥१८॥
18. svarūpiṇaṁ tu bhartāraṁ dṛṣṭvā bhīmasutā tadā ,
prākrośaduccairāliṅgya puṇyaślokamaninditā.
18. svarūpiṇam tu bhartāram dṛṣṭvā bhīmasutā tadā
prākrośat uccaiḥ āliṅgya puṇyaślokam aninditā
18. Then, the blameless daughter of Bhīma (Damayantī), upon seeing her husband (Nala) in his original form, embraced that one of sacred fame and cried out loudly.
भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥१९॥
19. bhaimīmapi nalo rājā bhrājamāno yathā purā ,
sasvaje svasutau cāpi yathāvatpratyanandata.
19. bhaimīm api nalaḥ rājā bhrājamānaḥ yathā purā
sasvaje svasutau ca api yathāvat pratyanandata
19. King Nala, resplendent as he was before, embraced Bhīmī (Damayantī). He also duly greeted his two children and rejoiced in them.
ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना ।
परीता तेन दुःखेन निशश्वासायतेक्षणा ॥२०॥
20. tataḥ svorasi vinyasya vaktraṁ tasya śubhānanā ,
parītā tena duḥkhena niśaśvāsāyatekṣaṇā.
20. tataḥ sva urasi vinyasya vaktram tasya śubhānanā
parītā tena duḥkhena niśaśvāsāyatekṣaṇā
20. Then, the beautiful-faced woman, overcome by that sorrow, placed his face upon her own chest, and with her long eyes expressing deep sighs.
तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता ।
सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥२१॥
21. tathaiva maladigdhāṅgī pariṣvajya śucismitā ,
suciraṁ puruṣavyāghraṁ tasthau sāśrupariplutā.
21. tathā eva maladigdhāṅgī pariṣvajya śucismitā
suciram puruṣavyāghram tasthau sāśrupariplutā
21. Similarly, the pure-smiling woman, whose limbs were smeared with dirt, embraced the tiger among men (puruṣa-vyāghra) and remained for a long time, completely bathed in tears.
ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥२२॥
22. tataḥ sarvaṁ yathāvṛttaṁ damayantyā nalasya ca ,
bhīmāyākathayatprītyā vaidarbhyā jananī nṛpa.
22. tataḥ sarvam yathāvṛttam damayantyāḥ nalasya ca
bhīmāya akathayat prītyā vaidarbhyāḥ jananī nṛpa
22. Then, O King, Damayantī's mother, the princess of Vidarbha (Vaidarbhī), lovingly narrated to Bhīma everything that had happened concerning Damayantī and Nala.
ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् ।
दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥२३॥
23. tato'bravīnmahārājaḥ kṛtaśaucamahaṁ nalam ,
damayantyā sahopetaṁ kālyaṁ draṣṭā sukhoṣitam.
23. tataḥ abravīt mahārājaḥ kṛtaśaucam aham nalam
damayantyā saha upetam kālyam draṣṭā sukhoṣitam
23. Then the great king (Mahārāja) said: 'Tomorrow morning I shall see Nala, who has performed his ablutions, is well-rested, and is accompanied by Damayantī.'
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥२४॥
24. tatastau sahitau rātriṁ kathayantau purātanam ,
vane vicaritaṁ sarvamūṣaturmuditau nṛpa.
24. tataḥ tau sahitau rātrim kathayantau purātanam
vane viceritam sarvam ūṣatuḥ muditau nṛpa
24. O King, then those two, happy and together, spent the night recounting all their past experiences wandering in the forest.
स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।
सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥२५॥
25. sa caturthe tato varṣe saṁgamya saha bhāryayā ,
sarvakāmaiḥ susiddhārtho labdhavānparamāṁ mudam.
25. saḥ caturthe tataḥ varṣe saṅgamya saha bhāryayā
sarvakāmaiḥ susiddhārthaḥ labdhavān paramām mudam
25. Then, in the fourth year, he, having reunited with his wife, and having all his desires perfectly fulfilled, attained supreme joy.
दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् ।
अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥२६॥
26. damayantyapi bhartāramavāpyāpyāyitā bhṛśam ,
ardhasaṁjātasasyeva toyaṁ prāpya vasuṁdharā.
26. damayantī api bhartāram avāpya āpyāyitā bhṛśam
ardhasaṃjātasasyā iva toyam prāpya vasundharā
26. Damayantī also, having obtained her husband, was greatly refreshed, just like the earth with half-grown crops, having received water.
सैवं समेत्य व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।
रराज भैमी समवाप्तकामा शीतांशुना रात्रिरिवोदितेन ॥२७॥
27. saivaṁ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā ,
rarāja bhaimī samavāptakāmā; śītāṁśunā rātririvoditena.
27. sā evam sametya vyapanītatandrī śāntajvarā harṣavivṛddhasattvā
rarāja bhaimī samavāptakāmā śītāṃśunā rātriḥ iva uditena
27. Thus, having reunited, Bhīmī (Damayantī), with her weariness removed, her fever calmed, and her spirit enhanced by joy, shone resplendently, having all her desires fulfilled, just like the night with the risen cool-rayed moon.