Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-93

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नकुल उवाच ।
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् ।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥१॥
1. nakula uvāca ,
hanta vo vartayiṣyāmi dānasya paramaṁ phalam ,
nyāyalabdhasya sūkṣmasya vipradattasya yaddvijāḥ.
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥२॥
2. dharmakṣetre kurukṣetre dharmajñairbahubhirvṛte ,
uñchavṛttirdvijaḥ kaścitkāpotirabhavatpurā.
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः ।
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥३॥
3. sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ ,
vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ.
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः ।
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥४॥
4. ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ ,
ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate ,
bhuṅkte'nyasminkadācitsa ṣaṣṭhe kāle dvijottamaḥ.
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।
नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥५॥
5. kapotadharmiṇastasya durbhikṣe sati dāruṇe ,
nāvidyata tadā viprāḥ saṁcayastānnibodhata ,
kṣīṇauṣadhisamāvāyo dravyahīno'bhavattadā.
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् ।
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥६॥
6. kāle kāle'sya saṁprāpte naiva vidyeta bhojanam ,
kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te.
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे ।
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ।
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥७॥
7. uñchaṁstadā śuklapakṣe madhyaṁ tapati bhāskare ,
uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ ,
uñchamaprāptavāneva sārdhaṁ parijanena ha.
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि ।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥८॥
8. sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṁ yathāvidhi ,
kṣapayāmāsa taṁ kālaṁ kṛcchraprāṇo dvijottamaḥ.
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् ।
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥९॥
9. atha ṣaṣṭhe gate kāle yavaprasthamupārjayat ,
yavaprasthaṁ ca te saktūnakurvanta tapasvinaḥ.
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि ।
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥१०॥
10. kṛtajapyāhvikāste tu hutvā vahniṁ yathāvidhi ,
kuḍavaṁ kuḍavaṁ sarve vyabhajanta tapasvinaḥ.
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥११॥
11. athāgacchaddvijaḥ kaścidatithirbhuñjatāṁ tadā ,
te taṁ dṛṣṭvātithiṁ tatra prahṛṣṭamanaso'bhavan.
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥१२॥
12. te'bhivādya sukhapraśnaṁ pṛṣṭvā tamatithiṁ tadā ,
viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ.
अनसूयवो गतक्रोधाः साधवो गतमत्सराः ।
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥१३॥
13. anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ ,
tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ.
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् ।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥१४॥
14. sabrahmacaryaṁ svaṁ gotraṁ samākhyāya parasparam ,
kuṭīṁ praveśayāmāsuḥ kṣudhārtamatithiṁ tadā.
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ ।
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥१५॥
15. idamarghyaṁ ca pādyaṁ ca bṛsī ceyaṁ tavānagha ,
śucayaḥ saktavaśceme niyamopārjitāḥ prabho ,
pratigṛhṇīṣva bhadraṁ te mayā dattā dvijottama.
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः ।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥१६॥
16. ityuktaḥ pratigṛhyātha saktūnāṁ kuḍavaṁ dvijaḥ ,
bhakṣayāmāsa rājendra na ca tuṣṭiṁ jagāma saḥ.
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥१७॥
17. sa uñchavṛttiḥ taṁ prekṣya kṣudhāparigataṁ dvijam ,
āhāraṁ cintayāmāsa kathaṁ tuṣṭo bhavediti.
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति ।
गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥१८॥
18. tasya bhāryābravīdrājanmadbhāgo dīyatāmiti ,
gacchatveṣa yathākāmaṁ saṁtuṣṭo dvijasattamaḥ.
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः ।
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥१९॥
19. iti bruvantīṁ tāṁ sādhvīṁ dharmātmā sa dvijarṣabhaḥ ,
kṣudhāparigatāṁ jñātvā saktūṁstānnābhyanandata.
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् ।
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥२०॥
20. jānanvṛddhāṁ kṣudhārtāṁ ca śrāntāṁ glānāṁ tapasvinīm ,
tvagasthibhūtāṁ vepantīṁ tato bhāryāmuvāca tām.
अपि कीटपतंगानां मृगाणां चैव शोभने ।
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥२१॥
21. api kīṭapataṁgānāṁ mṛgāṇāṁ caiva śobhane ,
striyo rakṣyāśca poṣyāśca naivaṁ tvaṁ vaktumarhasi.
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च ।
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥२२॥
22. anukampito naro nāryā puṣṭo rakṣita eva ca ,
prapatedyaśaso dīptānna ca lokānavāpnuyāt.
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥२३॥
23. ityuktā sā tataḥ prāha dharmārthau nau samau dvija ,
saktuprasthacaturbhāgaṁ gṛhāṇemaṁ prasīda me.
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥२४॥
24. satyaṁ ratiśca dharmaśca svargaśca guṇanirjitaḥ ,
strīṇāṁ patisamādhīnaṁ kāṅkṣitaṁ ca dvijottama.
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः ।
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥२५॥
25. ṛturmātuḥ piturbījaṁ daivataṁ paramaṁ patiḥ ,
bhartuḥ prasādātstrīṇāṁ vai ratiḥ putraphalaṁ tathā.
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम ।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥२६॥
26. pālanāddhi patistvaṁ me bhartāsi bharaṇānmama ,
putrapradānādvaradastasmātsaktūngṛhāṇa me.
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥२७॥
27. jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam ,
upavāsapariśrānto yadā tvamapi karśitaḥ.
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥२८॥
28. ityuktaḥ sa tayā saktūnpragṛhyedaṁ vaco'bravīt ,
dvija saktūnimānbhūyaḥ pratigṛhṇīṣva sattama.
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥२९॥
29. sa tānpragṛhya bhuktvā ca na tuṣṭimagamaddvijaḥ ,
tamuñchavṛttirālakṣya tataścintāparo'bhavat.
पुत्र उवाच ।
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥३०॥
30. putra uvāca ,
saktūnimānpragṛhya tvaṁ dehi viprāya sattama ,
ityevaṁ sukṛtaṁ manye tasmādetatkaromyaham.
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम ।
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥३१॥
31. bhavānhi paripālyo me sarvayatnairdvijottama ,
sādhūnāṁ kāṅkṣitaṁ hyetatpiturvṛddhasya poṣaṇam.
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् ।
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥३२॥
32. putrārtho vihito hyeṣa sthāvirye paripālanam ,
śrutireṣā hi viprarṣe triṣu lokeṣu viśrutā.
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥३३॥
33. prāṇadhāraṇamātreṇa śakyaṁ kartuṁ tapastvayā ,
prāṇo hi paramo dharmaḥ sthito deheṣu dehinām.
पितोवाच ।
अपि वर्षसहस्री त्वं बाल एव मतो मम ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥३४॥
34. pitovāca ,
api varṣasahasrī tvaṁ bāla eva mato mama ,
utpādya putraṁ hi pitā kṛtakṛtyo bhavatyuta.
बालानां क्षुद्बलवती जानाम्येतदहं विभो ।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥३५॥
35. bālānāṁ kṣudbalavatī jānāmyetadahaṁ vibho ,
vṛddho'haṁ dhārayiṣyāmi tvaṁ balī bhava putraka.
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च ।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥३६॥
36. jīrṇena vayasā putra na mā kṣudbādhate'pi ca ,
dīrghakālaṁ tapastaptaṁ na me maraṇato bhayam.
पुत्र उवाच ।
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः ।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥३७॥
37. putra uvāca ,
apatyamasmi te putrastrāṇātputro hi viśrutaḥ ,
ātmā putraḥ smṛtastasmāttrāhyātmānamihātmanā.
पितोवाच ।
रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥३८॥
38. pitovāca ,
rūpeṇa sadṛśastvaṁ me śīlena ca damena ca ,
parīkṣitaśca bahudhā saktūnādadmi te tataḥ.
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥३९॥
39. ityuktvādāya tānsaktūnprītātmā dvijasattamaḥ ,
prahasanniva viprāya sa tasmai pradadau tadā.
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह ।
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥४०॥
40. bhuktvā tānapi saktūnsa naiva tuṣṭo babhūva ha ,
uñchavṛttistu savrīḍo babhūva dvijasattamaḥ.
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया ।
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥४१॥
41. taṁ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā ,
saktūnādāya saṁhṛṣṭā guruṁ taṁ vākyamabravīt.
संतानात्तव संतानं मम विप्र भविष्यति ।
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥४२॥
42. saṁtānāttava saṁtānaṁ mama vipra bhaviṣyati ,
saktūnimānatithaye gṛhītvā tvaṁ prayaccha me.
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः ।
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥४३॥
43. tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ ,
pautreṇa tānavāpnoti yatra gatvā na śocati.
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥४४॥
44. dharmādyā hi yathā tretā vahnitretā tathaiva ca ,
tathaiva putrapautrāṇāṁ svarge tretā kilākṣayā.
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम ।
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥४५॥
45. pitṝṁstrāṇāttārayati putra ityanuśuśruma ,
putrapautraiśca niyataṁ sādhulokānupāśnute.
श्वशुर उवाच ।
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥४६॥
46. śvaśura uvāca ,
vātātapaviśīrṇāṅgīṁ tvāṁ vivarṇāṁ nirīkṣya vai ,
karśitāṁ suvratācāre kṣudhāvihvalacetasam.
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥४७॥
47. kathaṁ saktūngrahīṣyāmi bhūtvā dharmopaghātakaḥ ,
kalyāṇavṛtte kalyāṇi naivaṁ tvaṁ vaktumarhasi.
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् ।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥४८॥
48. ṣaṣṭhe kāle vratavatīṁ śīlaśaucasamanvitām ,
kṛcchravṛttiṁ nirāhārāṁ drakṣyāmi tvāṁ kathaṁ nvaham.
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥४९॥
49. bālā kṣudhārtā nārī ca rakṣyā tvaṁ satataṁ mayā ,
upavāsapariśrāntā tvaṁ hi bāndhavanandinī.
स्नुषोवाच ।
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥५०॥
50. snuṣovāca ,
gurormama gurustvaṁ vai yato daivatadaivatam ,
devātidevastasmāttvaṁ saktūnādatsva me vibho.
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥५१॥
51. dehaḥ prāṇaśca dharmaśca śuśrūṣārthamidaṁ guroḥ ,
tava vipra prasādena lokānprāpsyāmyabhīpsitān.
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज ।
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥५२॥
52. avekṣyā iti kṛtvā tvaṁ dṛḍhabhaktyeti vā dvija ,
cintyā mameyamiti vā saktūnādātumarhasi.
श्वशुर उवाच ।
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥५३॥
53. śvaśura uvāca ,
anena nityaṁ sādhvī tvaṁ śīlavṛttena śobhase ,
yā tvaṁ dharmavratopetā guruvṛttimavekṣase.
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् ।
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥५४॥
54. tasmātsaktūngrahīṣyāmi vadhūrnārhasi vañcanām ,
gaṇayitvā mahābhāge tvaṁ hi dharmabhṛtāṁ varā.
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥५५॥
55. ityuktvā tānupādāya saktūnprādāddvijātaye ,
tatastuṣṭo'bhavadviprastasya sādhormahātmanaḥ.
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥५६॥
56. prītātmā sa tu taṁ vākyamidamāha dvijarṣabham ,
vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ.
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः ।
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥५७॥
57. śuddhena tava dānena nyāyopāttena yatnataḥ ,
yathāśakti vimuktena prīto'smi dvijasattama.
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः ।
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥५८॥
58. aho dānaṁ ghuṣyate te svarge svarganivāsibhiḥ ,
gaganātpuṣpavarṣaṁ ca paśyasva patitaṁ bhuvi.
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥५९॥
59. surarṣidevagandharvā ye ca devapuraḥsarāḥ ,
stuvanto devadūtāśca sthitā dānena vismitāḥ.
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये ।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥६०॥
60. brahmarṣayo vimānasthā brahmalokagatāśca ye ,
kāṅkṣante darśanaṁ tubhyaṁ divaṁ gaccha dvijarṣabha.
पितृलोकगताः सर्वे तारिताः पितरस्त्वया ।
अनागताश्च बहवः सुबहूनि युगानि च ॥६१॥
61. pitṛlokagatāḥ sarve tāritāḥ pitarastvayā ,
anāgatāśca bahavaḥ subahūni yugāni ca.
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा ।
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥६२॥
62. brahmacaryeṇa yajñena dānena tapasā tathā ,
agahvareṇa dharmeṇa tasmādgaccha divaṁ dvija.
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत ।
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥६३॥
63. śraddhayā parayā yastvaṁ tapaścarasi suvrata ,
tasmāddevāstavānena prītā dvijavarottama.
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा ।
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥६४॥
64. sarvasvametadyasmātte tyaktaṁ śuddhena cetasā ,
kṛcchrakāle tataḥ svargo jito'yaṁ tava karmaṇā.
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति ।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥६५॥
65. kṣudhā nirṇudati prajñāṁ dharmyāṁ buddhiṁ vyapohati ,
kṣudhāparigatajñāno dhṛtiṁ tyajati caiva ha.
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।
यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥६६॥
66. bubhukṣāṁ jayate yastu sa svargaṁ jayate dhruvam ,
yadā dānarucirbhavati tadā dharmo na sīdati.
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥६७॥
67. anavekṣya sutasnehaṁ kalatrasnehameva ca ,
dharmameva guruṁ jñātvā tṛṣṇā na gaṇitā tvayā.
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥६८॥
68. dravyāgamo nṛṇāṁ sūkṣmaḥ pātre dānaṁ tataḥ param ,
kālaḥ parataro dānācchraddhā cāpi tataḥ parā.
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते ।
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥६९॥
69. svargadvāraṁ susūkṣmaṁ hi narairmohānna dṛśyate ,
svargārgalaṁ lobhabījaṁ rāgaguptaṁ durāsadam.
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः ।
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥७०॥
70. tattu paśyanti puruṣā jitakrodhā jitendriyāḥ ,
brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ.
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥७१॥
71. sahasraśaktiśca śataṁ śataśaktirdaśāpi ca ,
dadyādapaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ.
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥७२॥
72. rantidevo hi nṛpatirapaḥ prādādakiṁcanaḥ ,
śuddhena manasā vipra nākapṛṣṭhaṁ tato gataḥ.
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥७३॥
73. na dharmaḥ prīyate tāta dānairdattairmahāphalaiḥ ,
nyāyalabdhairyathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati.
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥७४॥
74. gopradānasahasrāṇi dvijebhyo'dānnṛgo nṛpaḥ ,
ekāṁ dattvā sa pārakyāṁ narakaṁ samavāptavān.
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥७५॥
75. ātmamāṁsapradānena śibirauśīnaro nṛpaḥ ,
prāpya puṇyakṛtāँllokānmodate divi suvrataḥ.
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् ।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥७६॥
76. vibhave na nṛṇāṁ puṇyaṁ svaśaktyā svarjitaṁ satām ,
na yajñairvividhairvipra yathānyāyena saṁcitaiḥ.
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥७७॥
77. krodho dānaphalaṁ hanti lobhātsvargaṁ na gacchati ,
nyāyavṛttirhi tapasā dānavitsvargamaśnute.
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः ।
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥७८॥
78. na rājasūyairbahubhiriṣṭvā vipuladakṣiṇaiḥ ,
na cāśvamedhairbahubhiḥ phalaṁ samamidaṁ tava.
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ ।
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥७९॥
79. saktuprasthena hi jito brahmalokastvayānagha ,
virajo brahmabhavanaṁ gaccha vipra yathecchakam.
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् ।
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥८०॥
80. sarveṣāṁ vo dvijaśreṣṭha divyaṁ yānamupasthitam ,
ārohata yathākāmaṁ dharmo'smi dvija paśya mām.
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥८१॥
81. pāvito hi tvayā deho loke kīrtiḥ sthirā ca te ,
sabhāryaḥ sahaputraśca sasnuṣaśca divaṁ vraja.
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः ।
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥८२॥
82. ityuktavākyo dharmeṇa yānamāruhya sa dvijaḥ ,
sabhāryaḥ sasutaścāpi sasnuṣaśca divaṁ yayau.
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा ।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥८३॥
83. tasminvipre gate svargaṁ sasute sasnuṣe tadā ,
bhāryācaturthe dharmajñe tato'haṁ niḥsṛto bilāt.
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥८४॥
84. tatastu saktugandhena kledena salilasya ca ,
divyapuṣpāvamardācca sādhordānalavaiśca taiḥ ,
viprasya tapasā tasya śiro me kāñcanīkṛtam.
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह ।
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥८५॥
85. tasya satyābhisaṁdhasya sūkṣmadānena caiva ha ,
śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kṛtam ,
paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ.
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः ।
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥८६॥
86. kathamevaṁvidhaṁ me syādanyatpārśvamiti dvijāḥ ,
tapovanāni yajñāṁśca hṛṣṭo'bhyemi punaḥ punaḥ.
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः ।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥८७॥
87. yajñaṁ tvahamimaṁ śrutvā kururājasya dhīmataḥ ,
āśayā parayā prāpto na cāhaṁ kāñcanīkṛtaḥ.
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः ।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥८८॥
88. tato mayoktaṁ tadvākyaṁ prahasya dvijasattamāḥ ,
saktuprasthena yajño'yaṁ saṁmito neti sarvathā.
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः ।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥८९॥
89. saktuprasthalavaistairhi tadāhaṁ kāñcanīkṛtaḥ ,
na hi yajño mahāneṣa sadṛśastairmato mama.
वैशंपायन उवाच ।
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥९०॥
90. vaiśaṁpāyana uvāca ,
ityuktvā nakulaḥ sarvānyajñe dvijavarāṁstadā ,
jagāmādarśanaṁ rājanviprāste ca yayurgṛhān.
एतत्ते सर्वमाख्यातं मया परपुरंजय ।
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥९१॥
91. etatte sarvamākhyātaṁ mayā parapuraṁjaya ,
yadāścaryamabhūttasminvājimedhe mahākratau.
न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन ।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥९२॥
92. na vismayaste nṛpate yajñe kāryaḥ kathaṁcana ,
ṛṣikoṭisahasrāṇi tapobhirye divaṁ gatāḥ.
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् ।
तपो दमश्च सत्यं च दानं चेति समं मतम् ॥९३॥
93. adrohaḥ sarvabhūteṣu saṁtoṣaḥ śīlamārjavam ,
tapo damaśca satyaṁ ca dānaṁ ceti samaṁ matam.