महाभारतः
mahābhārataḥ
-
book-14, chapter-93
नकुल उवाच ।
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् ।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥१॥
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् ।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥१॥
1. nakula uvāca ,
hanta vo vartayiṣyāmi dānasya paramaṁ phalam ,
nyāyalabdhasya sūkṣmasya vipradattasya yaddvijāḥ.
hanta vo vartayiṣyāmi dānasya paramaṁ phalam ,
nyāyalabdhasya sūkṣmasya vipradattasya yaddvijāḥ.
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥२॥
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥२॥
2. dharmakṣetre kurukṣetre dharmajñairbahubhirvṛte ,
uñchavṛttirdvijaḥ kaścitkāpotirabhavatpurā.
uñchavṛttirdvijaḥ kaścitkāpotirabhavatpurā.
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः ।
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥३॥
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः ॥३॥
3. sabhāryaḥ saha putreṇa sasnuṣastapasi sthitaḥ ,
vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ.
vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ.
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः ।
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥४॥
षष्ठे काले कदाचिच्च तस्याहारो न विद्यते ।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥४॥
4. ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ ,
ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate ,
bhuṅkte'nyasminkadācitsa ṣaṣṭhe kāle dvijottamaḥ.
ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate ,
bhuṅkte'nyasminkadācitsa ṣaṣṭhe kāle dvijottamaḥ.
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।
नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥५॥
नाविद्यत तदा विप्राः संचयस्तान्निबोधत ।
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा ॥५॥
5. kapotadharmiṇastasya durbhikṣe sati dāruṇe ,
nāvidyata tadā viprāḥ saṁcayastānnibodhata ,
kṣīṇauṣadhisamāvāyo dravyahīno'bhavattadā.
nāvidyata tadā viprāḥ saṁcayastānnibodhata ,
kṣīṇauṣadhisamāvāyo dravyahīno'bhavattadā.
काले कालेऽस्य संप्राप्ते नैव विद्येत भोजनम् ।
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥६॥
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ॥६॥
6. kāle kāle'sya saṁprāpte naiva vidyeta bhojanam ,
kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te.
kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te.
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे ।
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ।
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥७॥
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः ।
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह ॥७॥
7. uñchaṁstadā śuklapakṣe madhyaṁ tapati bhāskare ,
uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ ,
uñchamaprāptavāneva sārdhaṁ parijanena ha.
uṣṇārtaśca kṣudhārtaśca sa viprastapasi sthitaḥ ,
uñchamaprāptavāneva sārdhaṁ parijanena ha.
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि ।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥८॥
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥८॥
8. sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṁ yathāvidhi ,
kṣapayāmāsa taṁ kālaṁ kṛcchraprāṇo dvijottamaḥ.
kṣapayāmāsa taṁ kālaṁ kṛcchraprāṇo dvijottamaḥ.
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् ।
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥९॥
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः ॥९॥
9. atha ṣaṣṭhe gate kāle yavaprasthamupārjayat ,
yavaprasthaṁ ca te saktūnakurvanta tapasvinaḥ.
yavaprasthaṁ ca te saktūnakurvanta tapasvinaḥ.
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि ।
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥१०॥
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः ॥१०॥
10. kṛtajapyāhvikāste tu hutvā vahniṁ yathāvidhi ,
kuḍavaṁ kuḍavaṁ sarve vyabhajanta tapasvinaḥ.
kuḍavaṁ kuḍavaṁ sarve vyabhajanta tapasvinaḥ.
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥११॥
ते तं दृष्ट्वातिथिं तत्र प्रहृष्टमनसोऽभवन् ॥११॥
11. athāgacchaddvijaḥ kaścidatithirbhuñjatāṁ tadā ,
te taṁ dṛṣṭvātithiṁ tatra prahṛṣṭamanaso'bhavan.
te taṁ dṛṣṭvātithiṁ tatra prahṛṣṭamanaso'bhavan.
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥१२॥
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥१२॥
12. te'bhivādya sukhapraśnaṁ pṛṣṭvā tamatithiṁ tadā ,
viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ.
viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ.
अनसूयवो गतक्रोधाः साधवो गतमत्सराः ।
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥१३॥
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः ॥१३॥
13. anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ ,
tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ.
tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ.
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् ।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥१४॥
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥१४॥
14. sabrahmacaryaṁ svaṁ gotraṁ samākhyāya parasparam ,
kuṭīṁ praveśayāmāsuḥ kṣudhārtamatithiṁ tadā.
kuṭīṁ praveśayāmāsuḥ kṣudhārtamatithiṁ tadā.
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ ।
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥१५॥
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम ॥१५॥
15. idamarghyaṁ ca pādyaṁ ca bṛsī ceyaṁ tavānagha ,
śucayaḥ saktavaśceme niyamopārjitāḥ prabho ,
pratigṛhṇīṣva bhadraṁ te mayā dattā dvijottama.
śucayaḥ saktavaśceme niyamopārjitāḥ prabho ,
pratigṛhṇīṣva bhadraṁ te mayā dattā dvijottama.
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः ।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥१६॥
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥१६॥
16. ityuktaḥ pratigṛhyātha saktūnāṁ kuḍavaṁ dvijaḥ ,
bhakṣayāmāsa rājendra na ca tuṣṭiṁ jagāma saḥ.
bhakṣayāmāsa rājendra na ca tuṣṭiṁ jagāma saḥ.
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥१७॥
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥१७॥
17. sa uñchavṛttiḥ taṁ prekṣya kṣudhāparigataṁ dvijam ,
āhāraṁ cintayāmāsa kathaṁ tuṣṭo bhavediti.
āhāraṁ cintayāmāsa kathaṁ tuṣṭo bhavediti.
तस्य भार्याब्रवीद्राजन्मद्भागो दीयतामिति ।
गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥१८॥
गच्छत्वेष यथाकामं संतुष्टो द्विजसत्तमः ॥१८॥
18. tasya bhāryābravīdrājanmadbhāgo dīyatāmiti ,
gacchatveṣa yathākāmaṁ saṁtuṣṭo dvijasattamaḥ.
gacchatveṣa yathākāmaṁ saṁtuṣṭo dvijasattamaḥ.
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः ।
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥१९॥
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत ॥१९॥
19. iti bruvantīṁ tāṁ sādhvīṁ dharmātmā sa dvijarṣabhaḥ ,
kṣudhāparigatāṁ jñātvā saktūṁstānnābhyanandata.
kṣudhāparigatāṁ jñātvā saktūṁstānnābhyanandata.
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् ।
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥२०॥
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् ॥२०॥
20. jānanvṛddhāṁ kṣudhārtāṁ ca śrāntāṁ glānāṁ tapasvinīm ,
tvagasthibhūtāṁ vepantīṁ tato bhāryāmuvāca tām.
tvagasthibhūtāṁ vepantīṁ tato bhāryāmuvāca tām.
अपि कीटपतंगानां मृगाणां चैव शोभने ।
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥२१॥
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि ॥२१॥
21. api kīṭapataṁgānāṁ mṛgāṇāṁ caiva śobhane ,
striyo rakṣyāśca poṣyāśca naivaṁ tvaṁ vaktumarhasi.
striyo rakṣyāśca poṣyāśca naivaṁ tvaṁ vaktumarhasi.
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च ।
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥२२॥
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥२२॥
22. anukampito naro nāryā puṣṭo rakṣita eva ca ,
prapatedyaśaso dīptānna ca lokānavāpnuyāt.
prapatedyaśaso dīptānna ca lokānavāpnuyāt.
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥२३॥
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥२३॥
23. ityuktā sā tataḥ prāha dharmārthau nau samau dvija ,
saktuprasthacaturbhāgaṁ gṛhāṇemaṁ prasīda me.
saktuprasthacaturbhāgaṁ gṛhāṇemaṁ prasīda me.
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥२४॥
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम ॥२४॥
24. satyaṁ ratiśca dharmaśca svargaśca guṇanirjitaḥ ,
strīṇāṁ patisamādhīnaṁ kāṅkṣitaṁ ca dvijottama.
strīṇāṁ patisamādhīnaṁ kāṅkṣitaṁ ca dvijottama.
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः ।
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥२५॥
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा ॥२५॥
25. ṛturmātuḥ piturbījaṁ daivataṁ paramaṁ patiḥ ,
bhartuḥ prasādātstrīṇāṁ vai ratiḥ putraphalaṁ tathā.
bhartuḥ prasādātstrīṇāṁ vai ratiḥ putraphalaṁ tathā.
पालनाद्धि पतिस्त्वं मे भर्तासि भरणान्मम ।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥२६॥
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे ॥२६॥
26. pālanāddhi patistvaṁ me bhartāsi bharaṇānmama ,
putrapradānādvaradastasmātsaktūngṛhāṇa me.
putrapradānādvaradastasmātsaktūngṛhāṇa me.
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥२७॥
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥२७॥
27. jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam ,
upavāsapariśrānto yadā tvamapi karśitaḥ.
upavāsapariśrānto yadā tvamapi karśitaḥ.
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥२८॥
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥२८॥
28. ityuktaḥ sa tayā saktūnpragṛhyedaṁ vaco'bravīt ,
dvija saktūnimānbhūyaḥ pratigṛhṇīṣva sattama.
dvija saktūnimānbhūyaḥ pratigṛhṇīṣva sattama.
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥२९॥
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥२९॥
29. sa tānpragṛhya bhuktvā ca na tuṣṭimagamaddvijaḥ ,
tamuñchavṛttirālakṣya tataścintāparo'bhavat.
tamuñchavṛttirālakṣya tataścintāparo'bhavat.
पुत्र उवाच ।
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥३०॥
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥३०॥
30. putra uvāca ,
saktūnimānpragṛhya tvaṁ dehi viprāya sattama ,
ityevaṁ sukṛtaṁ manye tasmādetatkaromyaham.
saktūnimānpragṛhya tvaṁ dehi viprāya sattama ,
ityevaṁ sukṛtaṁ manye tasmādetatkaromyaham.
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम ।
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥३१॥
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् ॥३१॥
31. bhavānhi paripālyo me sarvayatnairdvijottama ,
sādhūnāṁ kāṅkṣitaṁ hyetatpiturvṛddhasya poṣaṇam.
sādhūnāṁ kāṅkṣitaṁ hyetatpiturvṛddhasya poṣaṇam.
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् ।
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥३२॥
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता ॥३२॥
32. putrārtho vihito hyeṣa sthāvirye paripālanam ,
śrutireṣā hi viprarṣe triṣu lokeṣu viśrutā.
śrutireṣā hi viprarṣe triṣu lokeṣu viśrutā.
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥३३॥
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥३३॥
33. prāṇadhāraṇamātreṇa śakyaṁ kartuṁ tapastvayā ,
prāṇo hi paramo dharmaḥ sthito deheṣu dehinām.
prāṇo hi paramo dharmaḥ sthito deheṣu dehinām.
पितोवाच ।
अपि वर्षसहस्री त्वं बाल एव मतो मम ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥३४॥
अपि वर्षसहस्री त्वं बाल एव मतो मम ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत ॥३४॥
34. pitovāca ,
api varṣasahasrī tvaṁ bāla eva mato mama ,
utpādya putraṁ hi pitā kṛtakṛtyo bhavatyuta.
api varṣasahasrī tvaṁ bāla eva mato mama ,
utpādya putraṁ hi pitā kṛtakṛtyo bhavatyuta.
बालानां क्षुद्बलवती जानाम्येतदहं विभो ।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥३५॥
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥३५॥
35. bālānāṁ kṣudbalavatī jānāmyetadahaṁ vibho ,
vṛddho'haṁ dhārayiṣyāmi tvaṁ balī bhava putraka.
vṛddho'haṁ dhārayiṣyāmi tvaṁ balī bhava putraka.
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च ।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥३६॥
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥३६॥
36. jīrṇena vayasā putra na mā kṣudbādhate'pi ca ,
dīrghakālaṁ tapastaptaṁ na me maraṇato bhayam.
dīrghakālaṁ tapastaptaṁ na me maraṇato bhayam.
पुत्र उवाच ।
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः ।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥३७॥
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः ।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥३७॥
37. putra uvāca ,
apatyamasmi te putrastrāṇātputro hi viśrutaḥ ,
ātmā putraḥ smṛtastasmāttrāhyātmānamihātmanā.
apatyamasmi te putrastrāṇātputro hi viśrutaḥ ,
ātmā putraḥ smṛtastasmāttrāhyātmānamihātmanā.
पितोवाच ।
रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥३८॥
रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः ॥३८॥
38. pitovāca ,
rūpeṇa sadṛśastvaṁ me śīlena ca damena ca ,
parīkṣitaśca bahudhā saktūnādadmi te tataḥ.
rūpeṇa sadṛśastvaṁ me śīlena ca damena ca ,
parīkṣitaśca bahudhā saktūnādadmi te tataḥ.
इत्युक्त्वादाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥३९॥
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥३९॥
39. ityuktvādāya tānsaktūnprītātmā dvijasattamaḥ ,
prahasanniva viprāya sa tasmai pradadau tadā.
prahasanniva viprāya sa tasmai pradadau tadā.
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह ।
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥४०॥
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः ॥४०॥
40. bhuktvā tānapi saktūnsa naiva tuṣṭo babhūva ha ,
uñchavṛttistu savrīḍo babhūva dvijasattamaḥ.
uñchavṛttistu savrīḍo babhūva dvijasattamaḥ.
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया ।
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥४१॥
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् ॥४१॥
41. taṁ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā ,
saktūnādāya saṁhṛṣṭā guruṁ taṁ vākyamabravīt.
saktūnādāya saṁhṛṣṭā guruṁ taṁ vākyamabravīt.
संतानात्तव संतानं मम विप्र भविष्यति ।
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥४२॥
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे ॥४२॥
42. saṁtānāttava saṁtānaṁ mama vipra bhaviṣyati ,
saktūnimānatithaye gṛhītvā tvaṁ prayaccha me.
saktūnimānatithaye gṛhītvā tvaṁ prayaccha me.
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः ।
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥४३॥
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥४३॥
43. tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ ,
pautreṇa tānavāpnoti yatra gatvā na śocati.
pautreṇa tānavāpnoti yatra gatvā na śocati.
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥४४॥
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया ॥४४॥
44. dharmādyā hi yathā tretā vahnitretā tathaiva ca ,
tathaiva putrapautrāṇāṁ svarge tretā kilākṣayā.
tathaiva putrapautrāṇāṁ svarge tretā kilākṣayā.
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम ।
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥४५॥
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते ॥४५॥
45. pitṝṁstrāṇāttārayati putra ityanuśuśruma ,
putrapautraiśca niyataṁ sādhulokānupāśnute.
putrapautraiśca niyataṁ sādhulokānupāśnute.
श्वशुर उवाच ।
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥४६॥
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥४६॥
46. śvaśura uvāca ,
vātātapaviśīrṇāṅgīṁ tvāṁ vivarṇāṁ nirīkṣya vai ,
karśitāṁ suvratācāre kṣudhāvihvalacetasam.
vātātapaviśīrṇāṅgīṁ tvāṁ vivarṇāṁ nirīkṣya vai ,
karśitāṁ suvratācāre kṣudhāvihvalacetasam.
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥४७॥
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि ॥४७॥
47. kathaṁ saktūngrahīṣyāmi bhūtvā dharmopaghātakaḥ ,
kalyāṇavṛtte kalyāṇi naivaṁ tvaṁ vaktumarhasi.
kalyāṇavṛtte kalyāṇi naivaṁ tvaṁ vaktumarhasi.
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् ।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥४८॥
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् ॥४८॥
48. ṣaṣṭhe kāle vratavatīṁ śīlaśaucasamanvitām ,
kṛcchravṛttiṁ nirāhārāṁ drakṣyāmi tvāṁ kathaṁ nvaham.
kṛcchravṛttiṁ nirāhārāṁ drakṣyāmi tvāṁ kathaṁ nvaham.
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥४९॥
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥४९॥
49. bālā kṣudhārtā nārī ca rakṣyā tvaṁ satataṁ mayā ,
upavāsapariśrāntā tvaṁ hi bāndhavanandinī.
upavāsapariśrāntā tvaṁ hi bāndhavanandinī.
स्नुषोवाच ।
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥५०॥
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो ॥५०॥
50. snuṣovāca ,
gurormama gurustvaṁ vai yato daivatadaivatam ,
devātidevastasmāttvaṁ saktūnādatsva me vibho.
gurormama gurustvaṁ vai yato daivatadaivatam ,
devātidevastasmāttvaṁ saktūnādatsva me vibho.
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥५१॥
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् ॥५१॥
51. dehaḥ prāṇaśca dharmaśca śuśrūṣārthamidaṁ guroḥ ,
tava vipra prasādena lokānprāpsyāmyabhīpsitān.
tava vipra prasādena lokānprāpsyāmyabhīpsitān.
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज ।
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥५२॥
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि ॥५२॥
52. avekṣyā iti kṛtvā tvaṁ dṛḍhabhaktyeti vā dvija ,
cintyā mameyamiti vā saktūnādātumarhasi.
cintyā mameyamiti vā saktūnādātumarhasi.
श्वशुर उवाच ।
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥५३॥
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥५३॥
53. śvaśura uvāca ,
anena nityaṁ sādhvī tvaṁ śīlavṛttena śobhase ,
yā tvaṁ dharmavratopetā guruvṛttimavekṣase.
anena nityaṁ sādhvī tvaṁ śīlavṛttena śobhase ,
yā tvaṁ dharmavratopetā guruvṛttimavekṣase.
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् ।
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥५४॥
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा ॥५४॥
54. tasmātsaktūngrahīṣyāmi vadhūrnārhasi vañcanām ,
gaṇayitvā mahābhāge tvaṁ hi dharmabhṛtāṁ varā.
gaṇayitvā mahābhāge tvaṁ hi dharmabhṛtāṁ varā.
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥५५॥
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥५५॥
55. ityuktvā tānupādāya saktūnprādāddvijātaye ,
tatastuṣṭo'bhavadviprastasya sādhormahātmanaḥ.
tatastuṣṭo'bhavadviprastasya sādhormahātmanaḥ.
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥५६॥
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः ॥५६॥
56. prītātmā sa tu taṁ vākyamidamāha dvijarṣabham ,
vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ.
vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ.
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः ।
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥५७॥
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम ॥५७॥
57. śuddhena tava dānena nyāyopāttena yatnataḥ ,
yathāśakti vimuktena prīto'smi dvijasattama.
yathāśakti vimuktena prīto'smi dvijasattama.
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः ।
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥५८॥
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि ॥५८॥
58. aho dānaṁ ghuṣyate te svarge svarganivāsibhiḥ ,
gaganātpuṣpavarṣaṁ ca paśyasva patitaṁ bhuvi.
gaganātpuṣpavarṣaṁ ca paśyasva patitaṁ bhuvi.
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥५९॥
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥५९॥
59. surarṣidevagandharvā ye ca devapuraḥsarāḥ ,
stuvanto devadūtāśca sthitā dānena vismitāḥ.
stuvanto devadūtāśca sthitā dānena vismitāḥ.
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये ।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥६०॥
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ ॥६०॥
60. brahmarṣayo vimānasthā brahmalokagatāśca ye ,
kāṅkṣante darśanaṁ tubhyaṁ divaṁ gaccha dvijarṣabha.
kāṅkṣante darśanaṁ tubhyaṁ divaṁ gaccha dvijarṣabha.
पितृलोकगताः सर्वे तारिताः पितरस्त्वया ।
अनागताश्च बहवः सुबहूनि युगानि च ॥६१॥
अनागताश्च बहवः सुबहूनि युगानि च ॥६१॥
61. pitṛlokagatāḥ sarve tāritāḥ pitarastvayā ,
anāgatāśca bahavaḥ subahūni yugāni ca.
anāgatāśca bahavaḥ subahūni yugāni ca.
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा ।
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥६२॥
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज ॥६२॥
62. brahmacaryeṇa yajñena dānena tapasā tathā ,
agahvareṇa dharmeṇa tasmādgaccha divaṁ dvija.
agahvareṇa dharmeṇa tasmādgaccha divaṁ dvija.
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत ।
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥६३॥
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम ॥६३॥
63. śraddhayā parayā yastvaṁ tapaścarasi suvrata ,
tasmāddevāstavānena prītā dvijavarottama.
tasmāddevāstavānena prītā dvijavarottama.
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा ।
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥६४॥
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा ॥६४॥
64. sarvasvametadyasmātte tyaktaṁ śuddhena cetasā ,
kṛcchrakāle tataḥ svargo jito'yaṁ tava karmaṇā.
kṛcchrakāle tataḥ svargo jito'yaṁ tava karmaṇā.
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति ।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥६५॥
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥६५॥
65. kṣudhā nirṇudati prajñāṁ dharmyāṁ buddhiṁ vyapohati ,
kṣudhāparigatajñāno dhṛtiṁ tyajati caiva ha.
kṣudhāparigatajñāno dhṛtiṁ tyajati caiva ha.
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।
यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥६६॥
यदा दानरुचिर्भवति तदा धर्मो न सीदति ॥६६॥
66. bubhukṣāṁ jayate yastu sa svargaṁ jayate dhruvam ,
yadā dānarucirbhavati tadā dharmo na sīdati.
yadā dānarucirbhavati tadā dharmo na sīdati.
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥६७॥
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया ॥६७॥
67. anavekṣya sutasnehaṁ kalatrasnehameva ca ,
dharmameva guruṁ jñātvā tṛṣṇā na gaṇitā tvayā.
dharmameva guruṁ jñātvā tṛṣṇā na gaṇitā tvayā.
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥६८॥
कालः परतरो दानाच्छ्रद्धा चापि ततः परा ॥६८॥
68. dravyāgamo nṛṇāṁ sūkṣmaḥ pātre dānaṁ tataḥ param ,
kālaḥ parataro dānācchraddhā cāpi tataḥ parā.
kālaḥ parataro dānācchraddhā cāpi tataḥ parā.
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते ।
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥६९॥
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ॥६९॥
69. svargadvāraṁ susūkṣmaṁ hi narairmohānna dṛśyate ,
svargārgalaṁ lobhabījaṁ rāgaguptaṁ durāsadam.
svargārgalaṁ lobhabījaṁ rāgaguptaṁ durāsadam.
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः ।
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥७०॥
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः ॥७०॥
70. tattu paśyanti puruṣā jitakrodhā jitendriyāḥ ,
brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ.
brāhmaṇāstapasā yuktā yathāśaktipradāyinaḥ.
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥७१॥
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥७१॥
71. sahasraśaktiśca śataṁ śataśaktirdaśāpi ca ,
dadyādapaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ.
dadyādapaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ.
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥७२॥
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥७२॥
72. rantidevo hi nṛpatirapaḥ prādādakiṁcanaḥ ,
śuddhena manasā vipra nākapṛṣṭhaṁ tato gataḥ.
śuddhena manasā vipra nākapṛṣṭhaṁ tato gataḥ.
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥७३॥
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति ॥७३॥
73. na dharmaḥ prīyate tāta dānairdattairmahāphalaiḥ ,
nyāyalabdhairyathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati.
nyāyalabdhairyathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati.
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥७४॥
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् ॥७४॥
74. gopradānasahasrāṇi dvijebhyo'dānnṛgo nṛpaḥ ,
ekāṁ dattvā sa pārakyāṁ narakaṁ samavāptavān.
ekāṁ dattvā sa pārakyāṁ narakaṁ samavāptavān.
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥७५॥
प्राप्य पुण्यकृताँल्लोकान्मोदते दिवि सुव्रतः ॥७५॥
75. ātmamāṁsapradānena śibirauśīnaro nṛpaḥ ,
prāpya puṇyakṛtāँllokānmodate divi suvrataḥ.
prāpya puṇyakṛtāँllokānmodate divi suvrataḥ.
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् ।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥७६॥
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥७६॥
76. vibhave na nṛṇāṁ puṇyaṁ svaśaktyā svarjitaṁ satām ,
na yajñairvividhairvipra yathānyāyena saṁcitaiḥ.
na yajñairvividhairvipra yathānyāyena saṁcitaiḥ.
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥७७॥
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥७७॥
77. krodho dānaphalaṁ hanti lobhātsvargaṁ na gacchati ,
nyāyavṛttirhi tapasā dānavitsvargamaśnute.
nyāyavṛttirhi tapasā dānavitsvargamaśnute.
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः ।
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥७८॥
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥७८॥
78. na rājasūyairbahubhiriṣṭvā vipuladakṣiṇaiḥ ,
na cāśvamedhairbahubhiḥ phalaṁ samamidaṁ tava.
na cāśvamedhairbahubhiḥ phalaṁ samamidaṁ tava.
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयानघ ।
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥७९॥
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् ॥७९॥
79. saktuprasthena hi jito brahmalokastvayānagha ,
virajo brahmabhavanaṁ gaccha vipra yathecchakam.
virajo brahmabhavanaṁ gaccha vipra yathecchakam.
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् ।
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥८०॥
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् ॥८०॥
80. sarveṣāṁ vo dvijaśreṣṭha divyaṁ yānamupasthitam ,
ārohata yathākāmaṁ dharmo'smi dvija paśya mām.
ārohata yathākāmaṁ dharmo'smi dvija paśya mām.
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥८१॥
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥८१॥
81. pāvito hi tvayā deho loke kīrtiḥ sthirā ca te ,
sabhāryaḥ sahaputraśca sasnuṣaśca divaṁ vraja.
sabhāryaḥ sahaputraśca sasnuṣaśca divaṁ vraja.
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः ।
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥८२॥
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ ॥८२॥
82. ityuktavākyo dharmeṇa yānamāruhya sa dvijaḥ ,
sabhāryaḥ sasutaścāpi sasnuṣaśca divaṁ yayau.
sabhāryaḥ sasutaścāpi sasnuṣaśca divaṁ yayau.
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा ।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥८३॥
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥८३॥
83. tasminvipre gate svargaṁ sasute sasnuṣe tadā ,
bhāryācaturthe dharmajñe tato'haṁ niḥsṛto bilāt.
bhāryācaturthe dharmajñe tato'haṁ niḥsṛto bilāt.
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥८४॥
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः ।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ॥८४॥
84. tatastu saktugandhena kledena salilasya ca ,
divyapuṣpāvamardācca sādhordānalavaiśca taiḥ ,
viprasya tapasā tasya śiro me kāñcanīkṛtam.
divyapuṣpāvamardācca sādhordānalavaiśca taiḥ ,
viprasya tapasā tasya śiro me kāñcanīkṛtam.
तस्य सत्याभिसंधस्य सूक्ष्मदानेन चैव ह ।
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥८५॥
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् ।
पश्यतेदं सुविपुलं तपसा तस्य धीमतः ॥८५॥
85. tasya satyābhisaṁdhasya sūkṣmadānena caiva ha ,
śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kṛtam ,
paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ.
śarīrārdhaṁ ca me viprāḥ śātakumbhamayaṁ kṛtam ,
paśyatedaṁ suvipulaṁ tapasā tasya dhīmataḥ.
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः ।
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥८६॥
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः ॥८६॥
86. kathamevaṁvidhaṁ me syādanyatpārśvamiti dvijāḥ ,
tapovanāni yajñāṁśca hṛṣṭo'bhyemi punaḥ punaḥ.
tapovanāni yajñāṁśca hṛṣṭo'bhyemi punaḥ punaḥ.
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः ।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥८७॥
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥८७॥
87. yajñaṁ tvahamimaṁ śrutvā kururājasya dhīmataḥ ,
āśayā parayā prāpto na cāhaṁ kāñcanīkṛtaḥ.
āśayā parayā prāpto na cāhaṁ kāñcanīkṛtaḥ.
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः ।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥८८॥
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥८८॥
88. tato mayoktaṁ tadvākyaṁ prahasya dvijasattamāḥ ,
saktuprasthena yajño'yaṁ saṁmito neti sarvathā.
saktuprasthena yajño'yaṁ saṁmito neti sarvathā.
सक्तुप्रस्थलवैस्तैर्हि तदाहं काञ्चनीकृतः ।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥८९॥
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥८९॥
89. saktuprasthalavaistairhi tadāhaṁ kāñcanīkṛtaḥ ,
na hi yajño mahāneṣa sadṛśastairmato mama.
na hi yajño mahāneṣa sadṛśastairmato mama.
वैशंपायन उवाच ।
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥९०॥
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् ॥९०॥
90. vaiśaṁpāyana uvāca ,
ityuktvā nakulaḥ sarvānyajñe dvijavarāṁstadā ,
jagāmādarśanaṁ rājanviprāste ca yayurgṛhān.
ityuktvā nakulaḥ sarvānyajñe dvijavarāṁstadā ,
jagāmādarśanaṁ rājanviprāste ca yayurgṛhān.
एतत्ते सर्वमाख्यातं मया परपुरंजय ।
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥९१॥
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ ॥९१॥
91. etatte sarvamākhyātaṁ mayā parapuraṁjaya ,
yadāścaryamabhūttasminvājimedhe mahākratau.
yadāścaryamabhūttasminvājimedhe mahākratau.
न विस्मयस्ते नृपते यज्ञे कार्यः कथंचन ।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥९२॥
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥९२॥
92. na vismayaste nṛpate yajñe kāryaḥ kathaṁcana ,
ṛṣikoṭisahasrāṇi tapobhirye divaṁ gatāḥ.
ṛṣikoṭisahasrāṇi tapobhirye divaṁ gatāḥ.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93 (current chapter)
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47