Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-57

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स मित्रसहमासाद्य त्वभिज्ञानमयाचत ।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥१॥
1. vaiśaṁpāyana uvāca ,
sa mitrasahamāsādya tvabhijñānamayācata ,
tasmai dadāvabhijñānaṁ sa cekṣvākuvarastadā.
सौदास उवाच ।
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः ।
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले ॥२॥
2. saudāsa uvāca ,
na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ ,
etanme matamājñāya prayaccha maṇikuṇḍale.
वैशंपायन उवाच ।
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् ।
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ॥३॥
3. vaiśaṁpāyana uvāca ,
ityuktastāmuttaṅkastu bharturvākyamathābravīt ,
śrutvā ca sā tataḥ prādāttasmai te maṇikuṇḍale.
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् ।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥४॥
4. avāpya kuṇḍale te tu rājānaṁ punarabravīt ,
kimetadguhyavacanaṁ śrotumicchāmi pārthiva.
सौदास उवाच ।
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह ।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥५॥
5. saudāsa uvāca ,
prajā nisargādviprānvai kṣatriyāḥ pūjayanti ha ,
viprebhyaścāpi bahavo doṣāḥ prādurbhavanti naḥ.
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् ।
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥६॥
6. so'haṁ dvijebhyaḥ praṇato viprāddoṣamavāptavān ,
gatimanyāṁ na paśyāmi madayantīsahāyavān ,
svargadvārasya gamane sthāne ceha dvijottama.
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः ।
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ॥७॥
7. na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ ,
śakyaṁ nṛloke saṁsthātuṁ pretya vā sukhamedhitum.
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले ।
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे ॥८॥
8. tadiṣṭe te mayaivaite datte sve maṇikuṇḍale ,
yaḥ kṛtaste'dya samayaḥ saphalaṁ taṁ kuruṣva me.
उत्तङ्क उवाच ।
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् ।
प्रश्नं तु कंचित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥९॥
9. uttaṅka uvāca ,
rājaṁstatheha kartāsmi punareṣyāmi te vaśam ,
praśnaṁ tu kaṁcitpraṣṭuṁ tvāṁ vyavasiṣye paraṁtapa.
सौदास उवाच ।
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।
छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥१०॥
10. saudāsa uvāca ,
brūhi vipra yathākāmaṁ prativaktāsmi te vacaḥ ,
chettāsmi saṁśayaṁ te'dya na me'trāsti vicāraṇā.
उत्तङ्क उवाच ।
प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः ।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥११॥
11. uttaṅka uvāca ,
prāhurvāksaṁgataṁ mitraṁ dharmanaipuṇyadarśinaḥ ,
mitreṣu yaśca viṣamaḥ stena ityeva taṁ viduḥ.
स भवान्मित्रतामद्य संप्राप्तो मम पार्थिव ।
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर ॥१२॥
12. sa bhavānmitratāmadya saṁprāpto mama pārthiva ,
sa me buddhiṁ prayacchasva samāṁ buddhimatāṁ vara.
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः ।
भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥१३॥
13. avāptārtho'hamadyeha bhavāṁśca puruṣādakaḥ ,
bhavatsakāśamāgantuṁ kṣamaṁ mama na veti vā.
सौदास उवाच ।
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम ।
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन ॥१४॥
14. saudāsa uvāca ,
kṣamaṁ cediha vaktavyaṁ mayā dvijavarottama ,
matsamīpaṁ dvijaśreṣṭha nāgantavyaṁ kathaṁcana.
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह ।
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥१५॥
15. evaṁ tava prapaśyāmi śreyo bhṛgukulodvaha ,
āgacchato hi te vipra bhavenmṛtyurasaṁśayam.
वैशंपायन उवाच ।
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् ।
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ॥१६॥
16. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tadā rājñā kṣamaṁ buddhimatā hitam ,
samanujñāpya rājānamahalyāṁ prati jagmivān.
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः ।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥१७॥
17. gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṁkaraḥ ,
javena mahatā prāyādgautamasyāśramaṁ prati.
यथा तयो रक्षणं च मदयन्त्याभिभाषितम् ।
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् ॥१८॥
18. yathā tayo rakṣaṇaṁ ca madayantyābhibhāṣitam ,
tathā te kuṇḍale baddhvā tathā kṛṣṇājine'nayat.
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् ।
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ॥१९॥
19. sa kasmiṁścitkṣudhāviṣṭaḥ phalabhārasamanvitam ,
bilvaṁ dadarśa kasmiṁścidāruroha kṣudhānvitaḥ.
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम ।
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ॥२०॥
20. śākhāsvāsajya tasyaiva kṛṣṇājinamariṁdama ,
yasmiṁste kuṇḍale baddhe tadā dvijavareṇa vai.
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ।
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ॥२१॥
21. viśīrṇabandhane tasmingate kṛṣṇājine mahīm ,
apaśyadbhujagaḥ kaścitte tatra maṇikuṇḍale.
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै ।
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ॥२२॥
22. airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai ,
vidaśyāsyena valmīkaṁ viveśātha sa kuṇḍale.
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ।
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ॥२३॥
23. hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha ,
papāta vṛkṣātsodvego duḥkhātparamakopanaḥ.
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ।
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुंगवः ॥२४॥
24. sa daṇḍakāṣṭhamādāya valmīkamakhanattadā ,
krodhāmarṣābhitaptāṅgastato vai dvijapuṁgavaḥ.
तस्य वेगमसह्यं तमसहन्ती वसुंधरा ।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ॥२५॥
25. tasya vegamasahyaṁ tamasahantī vasuṁdharā ,
daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśamāturā.
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् ।
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥२६॥
26. tataḥ khanata evātha viprarṣerdharaṇītalam ,
nāgalokasya panthānaṁ kartukāmasya niścayāt.
रथेन हरियुक्तेन तं देशमुपजग्मिवान् ।
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ॥२७॥
27. rathena hariyuktena taṁ deśamupajagmivān ,
vajrapāṇirmahātejā dadarśa ca dvijottamam.
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः ।
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै ॥२८॥
28. sa tu taṁ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ ,
uttaṅkamabravīttāta naitacchakyaṁ tvayeti vai.
इतो हि नागलोको वै योजनानि सहस्रशः ।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥२९॥
29. ito hi nāgaloko vai yojanāni sahasraśaḥ ,
na daṇḍakāṣṭhasādhyaṁ ca manye kāryamidaṁ tava.
उत्तङ्क उवाच ।
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया ।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥३०॥
30. uttaṅka uvāca ,
nāgaloke yadi brahmanna śakye kuṇḍale mayā ,
prāptuṁ prāṇānvimokṣyāmi paśyataste dvijottama.
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा ।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥३१॥
31. yadā sa nāśakattasya niścayaṁ kartumanyathā ,
vajrapāṇistadā daṇḍaṁ vajrāstreṇa yuyoja ha.
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुंधरा ।
नागलोकस्य पन्थानमकरोज्जनमेजय ॥३२॥
32. tato vajraprahāraistairdāryamāṇā vasuṁdharā ,
nāgalokasya panthānamakarojjanamejaya.
स तेन मार्गेण तदा नागलोकं विवेश ह ।
ददर्श नागलोकं च योजनानि सहस्रशः ॥३३॥
33. sa tena mārgeṇa tadā nāgalokaṁ viveśa ha ,
dadarśa nāgalokaṁ ca yojanāni sahasraśaḥ.
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलंकृतैः ।
उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥३४॥
34. prākāranicayairdivyairmaṇimuktābhyalaṁkṛtaiḥ ,
upapannaṁ mahābhāga śātakumbhamayaistathā.
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः ।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥३५॥
35. vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ ,
dadarśa vṛkṣāṁśca bahūnnānādvijagaṇāyutān.
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः ।
पञ्चयोजनविस्तारमायतं शतयोजनम् ॥३६॥
36. tasya lokasya ca dvāraṁ dadarśa sa bhṛgūdvahaḥ ,
pañcayojanavistāramāyataṁ śatayojanam.
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा ।
निराशश्चाभवत्तात कुण्डलाहरणे पुनः ॥३७॥
37. nāgalokamuttaṅkastu prekṣya dīno'bhavattadā ,
nirāśaścābhavattāta kuṇḍalāharaṇe punaḥ.
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ।
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ॥३८॥
38. tatra provāca turagastaṁ kṛṣṇaśvetavāladhiḥ ,
tāmrāsyanetraḥ kauravya prajvalanniva tejasā.
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे ।
ऐरावतसुतेनेह तवानीते हि कुण्डले ॥३९॥
39. dhamasvāpānametanme tatastvaṁ vipra lapsyase ,
airāvatasuteneha tavānīte hi kuṇḍale.
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथंचन ।
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥४०॥
40. mā jugupsāṁ kṛthāḥ putra tvamatrārthe kathaṁcana ,
tvayaitaddhi samācīrṇaṁ gautamasyāśrame tadā.
उत्तङ्क उवाच ।
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति ।
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ॥४१॥
41. uttaṅka uvāca ,
kathaṁ bhavantaṁ jānīyāmupādhyāyāśramaṁ prati ,
yanmayā cīrṇapūrvaṁ ca śrotumicchāmi taddhyaham.
अश्व उवाच ।
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् ।
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ॥४२॥
42. aśva uvāca ,
gurorguruṁ māṁ jānīhi jvalitaṁ jātavedasam ,
tvayā hyahaṁ sadā vatsa gurorarthe'bhipūjitaḥ.
सततं पूजितो विप्र शुचिना भृगुनन्दन ।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् ॥४३॥
43. satataṁ pūjito vipra śucinā bhṛgunandana ,
tasmācchreyo vidhāsyāmi tavaivaṁ kuru mā ciram.
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना ।
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥४४॥
44. ityuktaḥ sa tathākārṣīduttaṅkaścitrabhānunā ,
ghṛtārciḥ prītimāṁścāpi prajajvāla didhakṣayā.
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत ।
घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥४५॥
45. tato'sya romakūpebhyo dhmāyamānasya bhārata ,
ghanaḥ prādurabhūddhūmo nāgalokabhayāvahaḥ.
तेन धूमेन सहसा वर्धमानेन भारत ।
नागलोके महाराज न प्रज्ञायत किंचन ॥४६॥
46. tena dhūmena sahasā vardhamānena bhārata ,
nāgaloke mahārāja na prajñāyata kiṁcana.
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् ।
वासुकिप्रमुखानां च नागानां जनमेजय ॥४७॥
47. hāhākṛtamabhūtsarvamairāvataniveśanam ,
vāsukipramukhānāṁ ca nāgānāṁ janamejaya.
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत ।
नीहारसंवृतानीव वनानि गिरयस्तथा ॥४८॥
48. na prakāśanta veśmāni dhūmaruddhāni bhārata ,
nīhārasaṁvṛtānīva vanāni girayastathā.
ते धूमरक्तनयना वह्नितेजोभितापिताः ।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः ॥४९॥
49. te dhūmaraktanayanā vahnitejobhitāpitāḥ ,
ājagmurniścayaṁ jñātuṁ bhārgavasyātitejasaḥ.
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः ।
संभ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि ॥५०॥
50. śrutvā ca niścayaṁ tasya maharṣestigmatejasaḥ ,
saṁbhrāntamanasaḥ sarve pūjāṁ cakruryathāvidhi.
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः ।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥५१॥
51. sarve prāñjalayo nāgā vṛddhabālapurogamāḥ ,
śirobhiḥ praṇipatyocuḥ prasīda bhagavanniti.
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च ।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥५२॥
52. prasādya brāhmaṇaṁ te tu pādyamarghyaṁ nivedya ca ,
prāyacchankuṇḍale divye pannagāḥ paramārcite.
ततः संपूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् ।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥५३॥
53. tataḥ saṁpūjito nāgaistatrottaṅkaḥ pratāpavān ,
agniṁ pradakṣiṇaṁ kṛtvā jagāma gurusadma tat.
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् ।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदानघ ॥५४॥
54. sa gatvā tvarito rājangautamasya niveśanam ,
prāyacchatkuṇḍale divye gurupatnyai tadānagha.
एवं महात्मना तेन त्रीँल्लोकाञ्जनमेजय ।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥५५॥
55. evaṁ mahātmanā tena trīँllokāñjanamejaya ,
parikramyāhṛte divye tataste maṇikuṇḍale.
एवंप्रभावः स मुनिरुत्तङ्को भरतर्षभ ।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥५६॥
56. evaṁprabhāvaḥ sa muniruttaṅko bharatarṣabha ,
pareṇa tapasā yukto yanmāṁ tvaṁ paripṛcchasi.