महाभारतः
mahābhārataḥ
-
book-8, chapter-65
संजय उवाच ।
तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् ॥१॥
तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् ॥१॥
1. saṁjaya uvāca ,
tau śaṅkhabherīninade samṛddhe; samīyatuḥ śvetahayau narāgryau ,
vaikartanaḥ sūtaputro'rjunaśca; durmantrite tava putrasya rājan.
tau śaṅkhabherīninade samṛddhe; samīyatuḥ śvetahayau narāgryau ,
vaikartanaḥ sūtaputro'rjunaśca; durmantrite tava putrasya rājan.
1.
saṃjayaḥ uvāca tau śaṅkhabherīninade
samṛddhe samīyatuḥ śvetahayau
narāgryau vaikartanaḥ sūtaputraḥ arjunaḥ
ca durmantrite tava putrasya rājan
samṛddhe samīyatuḥ śvetahayau
narāgryau vaikartanaḥ sūtaputraḥ arjunaḥ
ca durmantrite tava putrasya rājan
1.
saṃjayaḥ uvāca rājan tau narāgryau
śvetahayau samṛddhe śaṅkhabherīninade
samīyatuḥ vaikartanaḥ sūtaputraḥ
ca arjunaḥ tava putrasya durmantrite
śvetahayau samṛddhe śaṅkhabherīninade
samīyatuḥ vaikartanaḥ sūtaputraḥ
ca arjunaḥ tava putrasya durmantrite
1.
Sañjaya said: O King, those two foremost of men, riding white horses, met amidst the mighty roar of conches and kettledrums. They were Vaikartana (Karṇa), the son of Sūta, and Arjuna, (meeting) due to the evil counsel of your son.
यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दन्ताविव वाशितार्थे ।
तथा समाजग्मतुरुग्रवेगौ धनंजयश्चाधिरथिश्च वीरौ ॥२॥
तथा समाजग्मतुरुग्रवेगौ धनंजयश्चाधिरथिश्च वीरौ ॥२॥
2. yathā gajau haimavatau prabhinnau; pragṛhya dantāviva vāśitārthe ,
tathā samājagmaturugravegau; dhanaṁjayaścādhirathiśca vīrau.
tathā samājagmaturugravegau; dhanaṁjayaścādhirathiśca vīrau.
2.
yathā gajau haimavatau prabhinnau
pragṛhya dantau iva vāśita-arthe
tathā samājagmatuḥ ugravegau
dhanañjayaḥ ca adhirathiḥ ca vīrau
pragṛhya dantau iva vāśita-arthe
tathā samājagmatuḥ ugravegau
dhanañjayaḥ ca adhirathiḥ ca vīrau
2.
yathā haimavatau prabhinnau gajau vāśita-arthe dantau iva pragṛhya,
tathā ugravegau vīrau dhanañjayaḥ ca adhirathiḥ ca samājagmatuḥ
tathā ugravegau vīrau dhanañjayaḥ ca adhirathiḥ ca samājagmatuḥ
2.
Just as two infuriated Himalayan elephants, in rut, clash by seizing each other with their tusks, vying for a female, so too did the two intensely swift heroes, Dhanañjaya (Arjuna) and Adhirathi (Karṇa), confront each other.
बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा ।
तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ ॥३॥
तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ ॥३॥
3. balāhakeneva yathā balāhako; yadṛcchayā vā giriṇā giriryathā ,
tathā dhanurjyātalaneminisvanau; samīyatustāviṣuvarṣavarṣiṇau.
tathā dhanurjyātalaneminisvanau; samīyatustāviṣuvarṣavarṣiṇau.
3.
balāhakena iva yathā balāhakaḥ
yadṛcchayā vā giriṇā giriḥ yathā
tathā dhanur-jyā-tala-nemi-nisvanau
samīyatuḥ tau iṣu-varṣa-varṣiṇau
yadṛcchayā vā giriṇā giriḥ yathā
tathā dhanur-jyā-tala-nemi-nisvanau
samīyatuḥ tau iṣu-varṣa-varṣiṇau
3.
yathā ekaḥ balāhakena iva balāhakaḥ,
vā yadṛcchayā giriṇā giriḥ yathā,
tathā tau iṣu-varṣa-varṣiṇau dhanur-jyā-tala-nemi-nisvanau samīyatuḥ
vā yadṛcchayā giriṇā giriḥ yathā,
tathā tau iṣu-varṣa-varṣiṇau dhanur-jyā-tala-nemi-nisvanau samīyatuḥ
3.
Just as one cloud clashes with another cloud, or by chance one mountain clashes with another, similarly, those two, showering torrents of arrows and producing the sounds of bows, bowstrings, and the impact of sword-hilts (or hand-guards), came together.
प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ ।
यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः ॥४॥
यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः ॥४॥
4. pravṛddhaśṛṅgadrumavīrudoṣadhī; pravṛddhanānāvidhaparvataukasau ,
yathācalau vā galitau mahābalau; tathā mahāstrairitaretaraṁ ghnataḥ.
yathācalau vā galitau mahābalau; tathā mahāstrairitaretaraṁ ghnataḥ.
4.
pravṛddha-śṛṅga-druma-vīrud-oṣadhī
pravṛddha-nānā-vidha-parvata-okasau
yathā acalau vā galitau mahābalau
tathā mahāstraiḥ itaretaram ghnatas
pravṛddha-nānā-vidha-parvata-okasau
yathā acalau vā galitau mahābalau
tathā mahāstraiḥ itaretaram ghnatas
4.
yathā pravṛddha-śṛṅga-druma-vīrud-oṣadhī pravṛddha-nānā-vidha-parvata-okasau mahābalau galitau vā acalau,
tathā mahāstraiḥ itaretaram ghnatas
tathā mahāstraiḥ itaretaram ghnatas
4.
Just as two mighty mountains, with their peaks, trees, creepers, and herbs having grown abundantly, and housing numerous kinds of mountain dwellers, might be dislodged and collide, similarly, they (the two heroes) struck each other with great weapons.
स संनिपातस्तु तयोर्महानभूत्सुरेशवैरोचनयोर्यथा पुरा ।
शरैर्विभुग्नाङ्गनियन्तृवाहनः सुदुःसहोऽन्यैः पटुशोणितोदकः ॥५॥
शरैर्विभुग्नाङ्गनियन्तृवाहनः सुदुःसहोऽन्यैः पटुशोणितोदकः ॥५॥
5. sa saṁnipātastu tayormahānabhū;tsureśavairocanayoryathā purā ,
śarairvibhugnāṅganiyantṛvāhanaḥ; suduḥsaho'nyaiḥ paṭuśoṇitodakaḥ.
śarairvibhugnāṅganiyantṛvāhanaḥ; suduḥsaho'nyaiḥ paṭuśoṇitodakaḥ.
5.
sa sannipātaḥ tu tayoḥ mahān abhūt
sureśa-vairocanayoḥ yathā purā
śaraiḥ vibhugna-aṅga-niyantṛ-vāhanaḥ
sudussahaḥ anyaiḥ paṭu-śoṇita-udakः
sureśa-vairocanayoḥ yathā purā
śaraiḥ vibhugna-aṅga-niyantṛ-vāhanaḥ
sudussahaḥ anyaiḥ paṭu-śoṇita-udakः
5.
saḥ mahān sannipātaḥ tu tayoḥ sureśa-vairocanayoḥ yathā purā abhūt,
(saḥ) śaraiḥ vibhugna-aṅga-niyantṛ-vāhanaḥ,
anyaiḥ sudussahaḥ,
paṭu-śoṇita-udakaḥ (ca) abhūt
(saḥ) śaraiḥ vibhugna-aṅga-niyantṛ-vāhanaḥ,
anyaiḥ sudussahaḥ,
paṭu-śoṇita-udakaḥ (ca) abhūt
5.
And that great clash between them was like the one of old between Indra (Sureśa) and Virocana, characterized by bodies, charioteers, and steeds shattered by arrows, very difficult for others to endure, and marked by flowing, intense blood.
प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणानुनादितौ ।
सुसंनिकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥६॥
सुसंनिकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥६॥
6. prabhūtapadmotpalamatsyakacchapau; mahāhradau pakṣigaṇānunāditau ,
susaṁnikṛṣṭāvaniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ.
susaṁnikṛṣṭāvaniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ.
6.
prabhūtapadmotpalamatsyakacchapau
mahāhradau pakṣigaṇānunāditau
susaṃnikṛṣṭau anilauddhatau yathā
tathā rathau tau dhvajinau samīyatuḥ
mahāhradau pakṣigaṇānunāditau
susaṃnikṛṣṭau anilauddhatau yathā
tathā rathau tau dhvajinau samīyatuḥ
6.
yathā prabhūtapadmotpalamatsyakacchapau
pakṣigaṇānunāditau anilauddhatau
susaṃnikṛṣṭau mahāhradau
tathā tau dhvajinau rathau samīyatuḥ
pakṣigaṇānunāditau anilauddhatau
susaṃnikṛṣṭau mahāhradau
tathā tau dhvajinau rathau samīyatuḥ
6.
Just as two great lakes, abundant with lotuses, water lilies, fish, and tortoises, resounding with flocks of birds, and agitated by the wind, draw very close, so did those two banner-bearing chariots approach each other.
उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ ।
महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव संप्रजह्रतुः ॥७॥
महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव संप्रजह्रतुः ॥७॥
7. ubhau mahendrasya samānavikramā;vubhau mahendrapratimau mahārathau ,
mahendravajrapratimaiśca sāyakai;rmahendravṛtrāviva saṁprajahratuḥ.
mahendravajrapratimaiśca sāyakai;rmahendravṛtrāviva saṁprajahratuḥ.
7.
ubhau mahendrasya samānavikramau
ubhau mahendrapratimau mahārathau
mahendravajrapratimaiḥ ca sāyakaiḥ
mahendravṛtrau iva samprajahratuḥ
ubhau mahendrapratimau mahārathau
mahendravajrapratimaiḥ ca sāyakaiḥ
mahendravṛtrau iva samprajahratuḥ
7.
ubhau mahārathau mahendrasya
samānavikramau ubhau mahendrapratimau
ca mahendravajrapratimaiḥ sāyakaiḥ
mahendravṛtrau iva samprajahratuḥ
samānavikramau ubhau mahendrapratimau
ca mahendravajrapratimaiḥ sāyakaiḥ
mahendravṛtrau iva samprajahratuḥ
7.
Both of them, two great chariot-warriors, possessed valor equal to that of the great Indra and both were comparable to the great Indra himself. With arrows resembling Indra's thunderbolt (vajra), they attacked each other just like Indra and Vṛtra.
सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणाम्बरस्रजे ।
चकम्पतुश्चोन्नमतः स्म विस्मयाद्वियद्गताश्चार्जुनकर्णसंयुगे ॥८॥
चकम्पतुश्चोन्नमतः स्म विस्मयाद्वियद्गताश्चार्जुनकर्णसंयुगे ॥८॥
8. sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbarasraje ,
cakampatuśconnamataḥ sma vismayā;dviyadgatāścārjunakarṇasaṁyuge.
cakampatuśconnamataḥ sma vismayā;dviyadgatāścārjunakarṇasaṁyuge.
8.
sanāgapattiaśvarathe ubhe bale
vicitravarṇābharaṇāmbarasraje
cakampatuḥ ca unnamataḥ sma vismayāt
viyadgatāḥ ca arjunakarṇasaṃyuge
vicitravarṇābharaṇāmbarasraje
cakampatuḥ ca unnamataḥ sma vismayāt
viyadgatāḥ ca arjunakarṇasaṃyuge
8.
arjunakarṇasaṃyuge sanāgapattiaśvarathe
vicitravarṇābharaṇāmbarasraje
ubhe bale cakampatuḥ ca
viyadgatāḥ ca vismayāt unnamataḥ sma
vicitravarṇābharaṇāmbarasraje
ubhe bale cakampatuḥ ca
viyadgatāḥ ca vismayāt unnamataḥ sma
8.
Both armies, complete with elephants, infantry, horses, and chariots, and adorned with multi-colored ornaments, garments, and garlands, trembled. And the celestials in the sky, rising up in astonishment at the battle of Arjuna and Karṇa, also observed.
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः ।
यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया ॥९॥
यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया ॥९॥
9. bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṁhanādā hṛṣitairdidṛkṣubhiḥ ,
yadārjunaṁ mattamiva dvipo dvipaṁ; samabhyayādādhirathirjighāṁsayā.
yadārjunaṁ mattamiva dvipo dvipaṁ; samabhyayādādhirathirjighāṁsayā.
9.
bhujāḥ savajrāṅgulayaḥ samucchritāḥ
sasiṃhanādāḥ hṛṣitaiḥ didṛkṣubhiḥ
yat arjunam mattam iva dvipaḥ dvipam
samabhyayāt ādhirathiḥ jighāṃsayā
sasiṃhanādāḥ hṛṣitaiḥ didṛkṣubhiḥ
yat arjunam mattam iva dvipaḥ dvipam
samabhyayāt ādhirathiḥ jighāṃsayā
9.
yat hṛṣitaiḥ didṛkṣubhiḥ savajrāṅgulayaḥ
sasiṃhanādāḥ samucchritāḥ bhujāḥ
ādhirathiḥ jighāṃsayā arjunam
dvipaḥ mattam dvipam iva samabhyayāt
sasiṃhanādāḥ samucchritāḥ bhujāḥ
ādhirathiḥ jighāṃsayā arjunam
dvipaḥ mattam dvipam iva samabhyayāt
9.
The onlookers, thrilled and eager to witness the fight, raised their arms, which were like thunderbolt (vajra)-like fingers, and uttered lion-like roars, as Adhirathi's son (Karṇa), with a fierce desire to kill, advanced towards Arjuna, just as one intoxicated elephant charges another.
अभ्यक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन विध्य कर्णम् ।
छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥१०॥
छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥१०॥
10. abhyakrośansomakāstatra pārthaṁ; tvarasva yāhyarjuna vidhya karṇam ,
chindhyasya mūrdhānamalaṁ cireṇa; śraddhāṁ ca rājyāddhṛtarāṣṭrasūnoḥ.
chindhyasya mūrdhānamalaṁ cireṇa; śraddhāṁ ca rājyāddhṛtarāṣṭrasūnoḥ.
10.
abhyakrośan somakāḥ tatra pārtham
tvarasva yāhi arjuna vidhya karṇam
chindhi asya mūrdhānam alam cireṇa
śraddhām ca rājyāt dhṛtarāṣṭrasūnoḥ
tvarasva yāhi arjuna vidhya karṇam
chindhi asya mūrdhānam alam cireṇa
śraddhām ca rājyāt dhṛtarāṣṭrasūnoḥ
10.
tatra somakāḥ pārtham abhyakrośan,
"arjuna,
tvarasva,
yāhi,
karṇam vidhya,
asya mūrdhānam chindhicireṇa alamdhṛtarāṣṭrasūnoḥ rājyāt śraddhām ca (chindhi)।
"
"arjuna,
tvarasva,
yāhi,
karṇam vidhya,
asya mūrdhānam chindhicireṇa alamdhṛtarāṣṭrasūnoḥ rājyāt śraddhām ca (chindhi)।
"
10.
The Somakas then shouted to Partha, "Hurry, Arjuna! Go and strike Karna! Cut off his head! Enough of this delay! And destroy the hope (śraddhā) of Dhritarashtra's son for the kingdom."
तथास्माकं बहवस्तत्र योधाः कर्णं तदा याहि याहीत्यवोचन् ।
जह्यर्जुनं कर्ण ततः सचीराः पुनर्वनं यान्तु चिराय पार्थाः ॥११॥
जह्यर्जुनं कर्ण ततः सचीराः पुनर्वनं यान्तु चिराय पार्थाः ॥११॥
11. tathāsmākaṁ bahavastatra yodhāḥ; karṇaṁ tadā yāhi yāhītyavocan ,
jahyarjunaṁ karṇa tataḥ sacīrāḥ; punarvanaṁ yāntu cirāya pārthāḥ.
jahyarjunaṁ karṇa tataḥ sacīrāḥ; punarvanaṁ yāntu cirāya pārthāḥ.
11.
tathā asmākam bahavaḥ tatra yodhāḥ
karṇam tadā yāhi yāhi iti avocan
jahi arjunam karṇa tataḥ sacīrāḥ
punaḥ vanam yāntu cirāya pārthāḥ
karṇam tadā yāhi yāhi iti avocan
jahi arjunam karṇa tataḥ sacīrāḥ
punaḥ vanam yāntu cirāya pārthāḥ
11.
tathā,
tatra asmākam bahavaḥ yoḍhāḥ tadā karṇam iti avocan: "yāhi yāhikarṇa,
arjunam jahitataḥ sacīrāḥ pārthāḥ punaḥ cirāya vanam yāntu।
"
tatra asmākam bahavaḥ yoḍhāḥ tadā karṇam iti avocan: "yāhi yāhikarṇa,
arjunam jahitataḥ sacīrāḥ pārthāḥ punaḥ cirāya vanam yāntu।
"
11.
Similarly, many of our warriors there then said to Karna, "Go, go! Karna, slay Arjuna! Then let the sons of Pritha, clad in bark garments, return to the forest (vana) for a long time again!"
ततः कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः पर्यविध्यत् ।
तमर्जुनः प्रत्यविध्यच्छिताग्रैः कक्षान्तरे दशभिरतीव क्रुद्धः ॥१२॥
तमर्जुनः प्रत्यविध्यच्छिताग्रैः कक्षान्तरे दशभिरतीव क्रुद्धः ॥१२॥
12. tataḥ karṇaḥ prathamaṁ tatra pārthaṁ; maheṣubhirdaśabhiḥ paryavidhyat ,
tamarjunaḥ pratyavidhyacchitāgraiḥ; kakṣāntare daśabhiratīva kruddhaḥ.
tamarjunaḥ pratyavidhyacchitāgraiḥ; kakṣāntare daśabhiratīva kruddhaḥ.
12.
tataḥ karṇaḥ prathamam tatra pārtham
maheṣubhiḥ daśabhiḥ paryavidhyat
tam arjunaḥ pratyavidhyat śitāgraiḥ
kakṣāntare daśabhiḥ atīva kruddhaḥ
maheṣubhiḥ daśabhiḥ paryavidhyat
tam arjunaḥ pratyavidhyat śitāgraiḥ
kakṣāntare daśabhiḥ atīva kruddhaḥ
12.
tataḥ karṇaḥ prathamam tatra pārtham daśabhiḥ maheṣubhiḥ paryavidhyatatīva kruddhaḥ arjunaḥ tam daśabhiḥ śitāgraiḥ kakṣāntare pratyavidhyat।
12.
Then, Karna first assailed Partha there with ten great arrows. Exceedingly enraged, Arjuna retaliated by piercing him (Karna) with ten sharp-pointed arrows in his armpit region.
परस्परं तौ विशिखैः सुतीक्ष्णैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च ।
परस्परस्यान्तरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ ॥१३॥
परस्परस्यान्तरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ ॥१३॥
13. parasparaṁ tau viśikhaiḥ sutīkṣṇai;statakṣatuḥ sūtaputro'rjunaśca ,
parasparasyāntarepsū vimarde; subhīmamabhyāyayatuḥ prahṛṣṭau.
parasparasyāntarepsū vimarde; subhīmamabhyāyayatuḥ prahṛṣṭau.
13.
parasparam tau viśikhaiḥ sutīkṣṇaiḥ
tatakṣatuḥ sūtaputraḥ arjunaḥ
ca parasparasya antarepsū vimarde
subhīmam abhyāyayatuḥ prahṛṣṭau
tatakṣatuḥ sūtaputraḥ arjunaḥ
ca parasparasya antarepsū vimarde
subhīmam abhyāyayatuḥ prahṛṣṭau
13.
tau sūtaputraḥ ca arjunaḥ parasparam sutīkṣṇaiḥ viśikhaiḥ tatakṣatuḥvimarde parasparasya antarepsū,
prahṛṣṭau (sūtaputraḥ ca arjunaḥ) su-bhīmam abhyāyayatuḥ।
prahṛṣṭau (sūtaputraḥ ca arjunaḥ) su-bhīmam abhyāyayatuḥ।
13.
Karna, the charioteer's son, and Arjuna, struck each other with very sharp arrows. Seeking each other's vulnerable spots in the fierce combat, the two greatly delighted warriors advanced dreadfully.
अमृष्यमाणश्च महाविमर्दे तत्राक्रुध्यद्भीमसेनो महात्मा ।
अथाब्रवीत्पाणिना पाणिमाघ्नन्संदष्टौष्ठो नृत्यति वादयन्निव ।
कथं नु त्वां सूतपुत्रः किरीटिन्महेषुभिर्दशभिरविध्यदग्रे ॥१४॥
अथाब्रवीत्पाणिना पाणिमाघ्नन्संदष्टौष्ठो नृत्यति वादयन्निव ।
कथं नु त्वां सूतपुत्रः किरीटिन्महेषुभिर्दशभिरविध्यदग्रे ॥१४॥
14. amṛṣyamāṇaśca mahāvimarde; tatrākrudhyadbhīmaseno mahātmā ,
athābravītpāṇinā pāṇimāghna;nsaṁdaṣṭauṣṭho nṛtyati vādayanniva ,
kathaṁ nu tvāṁ sūtaputraḥ kirīṭi;nmaheṣubhirdaśabhiravidhyadagre.
athābravītpāṇinā pāṇimāghna;nsaṁdaṣṭauṣṭho nṛtyati vādayanniva ,
kathaṁ nu tvāṁ sūtaputraḥ kirīṭi;nmaheṣubhirdaśabhiravidhyadagre.
14.
amṛṣyamāṇaḥ ca mahāvimarde tatra ākruudhyat bhīmasenaḥ
mahātmā | atha abravīt pāṇinā pāṇim āghnan
saṃdaṣṭauṣṭhaḥ nṛtyati vādayan iva | katham nu tvām
sūtaputraḥ kirīṭin mahāiṣubhiḥ daśabhiḥ avidhyat agre
mahātmā | atha abravīt pāṇinā pāṇim āghnan
saṃdaṣṭauṣṭhaḥ nṛtyati vādayan iva | katham nu tvām
sūtaputraḥ kirīṭin mahāiṣubhiḥ daśabhiḥ avidhyat agre
14.
mahāvimarde amṛṣyamāṇaḥ ca tatra mahātmā bhīmasenaḥ ākruudhyat atha pāṇinā pāṇim āghnan saṃdaṣṭauṣṭhaḥ vādayan iva nṛtyati (san) abravīt kirīṭin,
sūtaputraḥ daśabhiḥ mahāiṣubhiḥ tvām agre katham nu avidhyat?
sūtaputraḥ daśabhiḥ mahāiṣubhiḥ tvām agre katham nu avidhyat?
14.
Unable to tolerate the great conflict, the magnanimous Bhimasena became enraged there. Then, striking his hand with his hand, with bitten lips, and seeming to dance and play an instrument in his agitation, he said, "O crowned one, Arjuna, how then did the son of a charioteer (Karna) pierce you first with ten great arrows?"
यया धृत्या सर्वभूतान्यजैषीर्ग्रासं ददद्वह्नये खाण्डवे त्वम् ।
तया धृत्या सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये ॥१५॥
तया धृत्या सूतपुत्रं जहि त्वमहं वैनं गदया पोथयिष्ये ॥१५॥
15. yayā dhṛtyā sarvabhūtānyajaiṣī;rgrāsaṁ dadadvahnaye khāṇḍave tvam ,
tayā dhṛtyā sūtaputraṁ jahi tva;mahaṁ vainaṁ gadayā pothayiṣye.
tayā dhṛtyā sūtaputraṁ jahi tva;mahaṁ vainaṁ gadayā pothayiṣye.
15.
yayā dhṛtyā sarvabhūtāni ajaiṣīḥ
grāsam dadat vahnaye khāṇḍave tvam
| tayā dhṛtyā sūtaputram jahi
tvam aham vai enam gadayā pothayiṣye
grāsam dadat vahnaye khāṇḍave tvam
| tayā dhṛtyā sūtaputram jahi
tvam aham vai enam gadayā pothayiṣye
15.
tvam yayā dhṛtyā khāṇḍave vahnaye grāsam dadat sarvabhūtāni ajaiṣīḥ,
(tayā) tayā dhṛtyā sūtaputram jahi aham vai enam gadayā pothayiṣye.
(tayā) tayā dhṛtyā sūtaputram jahi aham vai enam gadayā pothayiṣye.
15.
You, by which resolve you conquered all beings while offering oblation (food) to Agni in the Khandava forest, by that very same resolve, slay the son of a charioteer (Karna)! If you don't, I will surely crush him with my mace.
अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् ।
अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥१६॥
अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ॥१६॥
16. athābravīdvāsudevo'pi pārthaṁ; dṛṣṭvā ratheṣūnpratihanyamānān ,
amīmṛdatsarvathā te'dya karṇo; hyastrairastrāṇi kimidaṁ kirīṭin.
amīmṛdatsarvathā te'dya karṇo; hyastrairastrāṇi kimidaṁ kirīṭin.
16.
atha abravīt vāsudevaḥ api pārtham
dṛṣṭvā ratheṣūn pratihanyamānān |
amīmṛdat sarvathā te adya karṇaḥ
hi astraiḥ astrāṇi kim idam kirīṭin
dṛṣṭvā ratheṣūn pratihanyamānān |
amīmṛdat sarvathā te adya karṇaḥ
hi astraiḥ astrāṇi kim idam kirīṭin
16.
atha vāsudevaḥ api ratheṣūn pratihanyamānān dṛṣṭvā pārtham abravīt kirīṭin,
adya karṇaḥ hi te astrāṇi astraiḥ sarvathā amīmṛdat idam kim?
adya karṇaḥ hi te astrāṇi astraiḥ sarvathā amīmṛdat idam kim?
16.
Then Vasudeva (Krishna) also spoke to Partha (Arjuna) after seeing his arrows being repelled from the chariot. "O crowned one, Arjuna, Karna has utterly crushed your weapons with his own weapons today. What is this?"
स वीर किं मुह्यसि नावधीयसे नदन्त्येते कुरवः संप्रहृष्टाः ।
कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥१७॥
कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ॥१७॥
17. sa vīra kiṁ muhyasi nāvadhīyase; nadantyete kuravaḥ saṁprahṛṣṭāḥ ,
karṇaṁ puraskṛtya vidurhi sarve; tvadastramastrairvinipātyamānam.
karṇaṁ puraskṛtya vidurhi sarve; tvadastramastrairvinipātyamānam.
17.
sa vīra kim muhyasi na avadhīyase
nadanti ete kuravaḥ samprahṛṣṭāḥ |
karṇam puraskṛtya viduḥ hi sarve
tvat astram astraiḥ vinipātyamānam
nadanti ete kuravaḥ samprahṛṣṭāḥ |
karṇam puraskṛtya viduḥ hi sarve
tvat astram astraiḥ vinipātyamānam
17.
sa vīra,
kim muhyasi? (kim) na avadhīyase? samprahṛṣṭāḥ ete kuravaḥ nadanti sarve hi karṇam puraskṛtya tvat astram astraiḥ vinipātyamānam viduḥ.
kim muhyasi? (kim) na avadhīyase? samprahṛṣṭāḥ ete kuravaḥ nadanti sarve hi karṇam puraskṛtya tvat astram astraiḥ vinipātyamānam viduḥ.
17.
O hero, why are you bewildered? Why are you not being attentive (or not prevailing)? These Kauravas, greatly delighted, are shouting! All of them, with Karna at the forefront, indeed know that your weapon (astra) is being vanquished by (his) weapons.
यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः ।
दम्भोद्भवाश्चासुराश्चाहवेषु तया धृत्या त्वं जहि सूतपुत्रम् ॥१८॥
दम्भोद्भवाश्चासुराश्चाहवेषु तया धृत्या त्वं जहि सूतपुत्रम् ॥१८॥
18. yayā dhṛtyā nihataṁ tāmasāstraṁ; yuge yuge rākṣasāścāpi ghorāḥ ,
dambhodbhavāścāsurāścāhaveṣu; tayā dhṛtyā tvaṁ jahi sūtaputram.
dambhodbhavāścāsurāścāhaveṣu; tayā dhṛtyā tvaṁ jahi sūtaputram.
18.
yayā dhṛtyā nihatam tāmasa-astram
yuge yuge rākṣasāḥ ca api ghorāḥ
dambha-udbhavāḥ ca asurāḥ ca āhaveṣu
tayā dhṛtyā tvam jahi sūta-putram
yuge yuge rākṣasāḥ ca api ghorāḥ
dambha-udbhavāḥ ca asurāḥ ca āhaveṣu
tayā dhṛtyā tvam jahi sūta-putram
18.
yayā dhṛtyā yuge yuge tāmasa-astram
nihatam ghorāḥ rākṣasāḥ ca api
dambha-udbhavāḥ asurāḥ ca āhaveṣu (nihatāḥ)
tayā dhṛtyā tvam sūta-putram jahi
nihatam ghorāḥ rākṣasāḥ ca api
dambha-udbhavāḥ asurāḥ ca āhaveṣu (nihatāḥ)
tayā dhṛtyā tvam sūta-putram jahi
18.
With that very same steadfastness (dhṛti) by which the Tāmasa weapon was destroyed repeatedly in every age, and by which fierce Rākṣasas and Asuras born of pride were vanquished in battles, with that steadfastness (dhṛti) you must now kill the son of Sūta.
अनेन वास्य क्षुरनेमिनाद्य संछिन्द्धि मूर्धानमरेः प्रसह्य ।
मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः ॥१९॥
मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः ॥१९॥
19. anena vāsya kṣuraneminādya; saṁchinddhi mūrdhānamareḥ prasahya ,
mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucerivāreḥ.
mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucerivāreḥ.
19.
anena vā asya kṣura-neminā adya
sam-cchindhi mūrdhānam areḥ
prasahya mayā nisṛṣṭena sudarśanena
vajreṇa śakraḥ namuceḥ iva areḥ
sam-cchindhi mūrdhānam areḥ
prasahya mayā nisṛṣṭena sudarśanena
vajreṇa śakraḥ namuceḥ iva areḥ
19.
adya anena asya kṣura-neminā areḥ mūrdhānam prasahya sam-cchindhi.
mayā nisṛṣṭena sudarśanena vajreṇa (yathā) śakraḥ areḥ namuceḥ iva (jahi).
mayā nisṛṣṭena sudarśanena vajreṇa (yathā) śakraḥ areḥ namuceḥ iva (jahi).
19.
Today, with this razor-sharp (weapon), forcibly sever the head of your enemy, just as Śakra (Indra) defeated his foe Namuci with the thunderbolt (vajra), and as if (you were using) the Sudarśana (chakra) which I have bestowed.
किरातरूपी भगवान्यया च त्वया महत्या परितोषितोऽभूत् ।
तां त्वं धृतिं वीर पुनर्गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ॥२०॥
तां त्वं धृतिं वीर पुनर्गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ॥२०॥
20. kirātarūpī bhagavānyayā ca; tvayā mahatyā paritoṣito'bhūt ,
tāṁ tvaṁ dhṛtiṁ vīra punargṛhītvā; sahānubandhaṁ jahi sūtaputram.
tāṁ tvaṁ dhṛtiṁ vīra punargṛhītvā; sahānubandhaṁ jahi sūtaputram.
20.
kirāta-rūpī bhagavān yayā ca
tvayā mahatyā paritoṣitaḥ abhūt
tām tvam dhṛtim vīra punaḥ gṛhītvā
sa-anubandham jahi sūta-putram
tvayā mahatyā paritoṣitaḥ abhūt
tām tvam dhṛtim vīra punaḥ gṛhītvā
sa-anubandham jahi sūta-putram
20.
vīra! tvayā yayā mahatyā (dhṛtyā) kirāta-rūpī bhagavān ca paritoṣitaḥ abhūt,
tām dhṛtim tvam punaḥ gṛhītvā,
sa-anubandham sūta-putram jahi.
tām dhṛtim tvam punaḥ gṛhītvā,
sa-anubandham sūta-putram jahi.
20.
O hero, take up again that great steadfastness (dhṛti) by which you pleased the Lord (Bhagavān) who was in the form of a Kirāta, and with it, kill the son of Sūta along with his associates.
ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् ।
प्रयच्छ राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वम् ॥२१॥
प्रयच्छ राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वम् ॥२१॥
21. tato mahīṁ sāgaramekhalāṁ tvaṁ; sapattanāṁ grāmavatīṁ samṛddhām ,
prayaccha rājñe nihatārisaṁghāṁ; yaśaśca pārthātulamāpnuhi tvam.
prayaccha rājñe nihatārisaṁghāṁ; yaśaśca pārthātulamāpnuhi tvam.
21.
tataḥ mahīm sāgara-mekhalām tvam
sa-pattanām grāma-vatīm samṛddhām
prayaccha rājñe nihata-ari-saṅghām
yaśaḥ ca pārtha atulam āpnuhi tvam
sa-pattanām grāma-vatīm samṛddhām
prayaccha rājñe nihata-ari-saṅghām
yaśaḥ ca pārtha atulam āpnuhi tvam
21.
tataḥ,
pārtha! tvam nihata-ari-saṅghām sāgara-mekhalām sa-pattanām grāma-vatīm samṛddhām mahīm rājñe prayaccha.
ca tvam atulam yaśaḥ āpnuhi.
pārtha! tvam nihata-ari-saṅghām sāgara-mekhalām sa-pattanām grāma-vatīm samṛddhām mahīm rājñe prayaccha.
ca tvam atulam yaśaḥ āpnuhi.
21.
Then, O Pārtha, you should bestow this prosperous earth, girdled by the oceans and filled with cities and villages, upon the king (Yudhiṣṭhira), having first destroyed the hosts of enemies. And you yourself will attain unequalled fame.
संचोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् ।
महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥२२॥
महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥२२॥
22. saṁcodito bhīmajanārdanābhyāṁ; smṛtvā tadātmānamavekṣya sattvam ,
mahātmanaścāgamane viditvā; prayojanaṁ keśavamityuvāca.
mahātmanaścāgamane viditvā; prayojanaṁ keśavamityuvāca.
22.
saṃcoditaḥ bhīma-janārdanābhyām
smṛtvā tadā ātmanam avekṣya
sattvam mahātmanaḥ ca āgamane
viditvā prayojanam keśavam iti uvāca
smṛtvā tadā ātmanam avekṣya
sattvam mahātmanaḥ ca āgamane
viditvā prayojanam keśavam iti uvāca
22.
bhīma-janārdanābhyām saṃcoditaḥ
tadā ātmanam sattvam avekṣya
smṛtvā ca mahātmanaḥ āgamane
prayojanam viditvā iti keśavam uvāca
tadā ātmanam sattvam avekṣya
smṛtvā ca mahātmanaḥ āgamane
prayojanam viditvā iti keśavam uvāca
22.
Urged by Bhīma and Janārdana (Kṛṣṇa), and reflecting upon his own intrinsic nature (ātman) and courage (sattvam), and having understood the purpose of the great soul's (Kṛṣṇa's) arrival, he then spoke to Keśava (Kṛṣṇa) thus.
प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः ।
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥२३॥
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे ॥२३॥
23. prāduṣkaromyeṣa mahāstramugraṁ; śivāya lokasya vadhāya sauteḥ ,
tanme'nujānātu bhavānsurāśca; brahmā bhavo brahmavidaśca sarve.
tanme'nujānātu bhavānsurāśca; brahmā bhavo brahmavidaśca sarve.
23.
prāduṣ karomi eṣa mahā-astram ugram
śivāya lokasya vadhāya sauteḥ
tat me anujānātu bhavān surāḥ ca
brahmā bhavaḥ brahma-vidaḥ ca sarve
śivāya lokasya vadhāya sauteḥ
tat me anujānātu bhavān surāḥ ca
brahmā bhavaḥ brahma-vidaḥ ca sarve
23.
eṣa ugram mahā-astram lokasya śivāya
sauteḥ vadhāya prāduṣ karomi
tat me bhavān surāḥ ca brahmā bhavaḥ
ca sarve brahma-vidaḥ anujānātu
sauteḥ vadhāya prāduṣ karomi
tat me bhavān surāḥ ca brahmā bhavaḥ
ca sarve brahma-vidaḥ anujānātu
23.
I shall now manifest this terrible, mighty weapon for the welfare of the world and for the destruction of Sauti (Aśvatthāman). Therefore, may you (revered one), the gods, Brahmā, Bhava (Śiva), and all the knowers of Brahman (brahman) permit me to do so.
इत्यूचिवान्ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा संविधेयम् ।
ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः ।
ससर्ज बाणान्भरतर्षभोऽपि शतंशतानेकवदाशुवेगान् ॥२४॥
ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः ।
ससर्ज बाणान्भरतर्षभोऽपि शतंशतानेकवदाशुवेगान् ॥२४॥
24. ityūcivānbrāhmamasahyamastraṁ; prāduścakre manasā saṁvidheyam ,
tato diśaśca pradiśaśca sarvāḥ; samāvṛṇotsāyakairbhūritejāḥ ,
sasarja bāṇānbharatarṣabho'pi; śataṁśatānekavadāśuvegān.
tato diśaśca pradiśaśca sarvāḥ; samāvṛṇotsāyakairbhūritejāḥ ,
sasarja bāṇānbharatarṣabho'pi; śataṁśatānekavadāśuvegān.
24.
iti ūcivān brāhmam asahyam astram prāduṣ cakre
manasā saṃvidheyam tataḥ diśaḥ ca pradiśaḥ ca sarvāḥ
samāvṛṇot sāyakaiḥ bhūri-tejāḥ sasarja bāṇān
bharata-ṛṣabhaḥ api śatam śatāni ekavat āśu-vegān
manasā saṃvidheyam tataḥ diśaḥ ca pradiśaḥ ca sarvāḥ
samāvṛṇot sāyakaiḥ bhūri-tejāḥ sasarja bāṇān
bharata-ṛṣabhaḥ api śatam śatāni ekavat āśu-vegān
24.
iti ūcivān manasā saṃvidheyam asahyam brāhmam
astram prāduṣ cakre tataḥ bhūri-tejāḥ sāyakaiḥ sarvāḥ
diśaḥ ca pradiśaḥ ca samāvṛṇot bharata-ṛṣabhaḥ
api śatam śatāni ekavat āśu-vegān bāṇān sasarja
astram prāduṣ cakre tataḥ bhūri-tejāḥ sāyakaiḥ sarvāḥ
diśaḥ ca pradiśaḥ ca samāvṛṇot bharata-ṛṣabhaḥ
api śatam śatāni ekavat āśu-vegān bāṇān sasarja
24.
Having spoken thus, he manifested the unbearable Brahma weapon, which could be controlled by the mind. Then, he of great splendor (Arjuna) covered all the cardinal and intermediate directions with arrows. The best of the Bharatas (Arjuna) also released hundreds upon hundreds of arrows, swiftly moving as if they were a single torrent.
वैकर्तनेनापि तथाजिमध्ये सहस्रशो बाणगणा विसृष्टाः ।
ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः ॥२५॥
ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः ॥२५॥
25. vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ ,
te ghoṣiṇaḥ pāṇḍavamabhyupeyuḥ; parjanyamuktā iva vāridhārāḥ.
te ghoṣiṇaḥ pāṇḍavamabhyupeyuḥ; parjanyamuktā iva vāridhārāḥ.
25.
vaikartanena api tathā aji-madhye
sahasraśaḥ bāṇa-gaṇāḥ visṛṣṭāḥ
te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ
parjanya-muktāḥ iva vāri-dhārāḥ
sahasraśaḥ bāṇa-gaṇāḥ visṛṣṭāḥ
te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ
parjanya-muktāḥ iva vāri-dhārāḥ
25.
tathā aji-madhye vaikartanena api
sahasraśaḥ bāṇa-gaṇāḥ visṛṣṭāḥ
te ghoṣiṇaḥ vāri-dhārāḥ
parjanya-muktāḥ iva pāṇḍavam abhyupeyuḥ
sahasraśaḥ bāṇa-gaṇāḥ visṛṣṭāḥ
te ghoṣiṇaḥ vāri-dhārāḥ
parjanya-muktāḥ iva pāṇḍavam abhyupeyuḥ
25.
Similarly, by the son of Vikartana (Karṇa) also, thousands of hosts of arrows were released in the midst of battle. Those roaring arrows approached the Pāṇḍava (Arjuna) like torrents of rain released by a thundercloud.
स भीमसेनं च जनार्दनं च किरीटिनं चाप्यमनुष्यकर्मा ।
त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण ॥२६॥
त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण ॥२६॥
26. sa bhīmasenaṁ ca janārdanaṁ ca; kirīṭinaṁ cāpyamanuṣyakarmā ,
tribhistribhirbhīmabalo nihatya; nanāda ghoraṁ mahatā svareṇa.
tribhistribhirbhīmabalo nihatya; nanāda ghoraṁ mahatā svareṇa.
26.
saḥ bhīmasenam ca janārdanam ca
kirīṭinam ca api amanuṣyakarmā
tribhiḥ tribhiḥ bhīmabalaḥ
nihatya nanāda ghoram mahatā svareṇa
kirīṭinam ca api amanuṣyakarmā
tribhiḥ tribhiḥ bhīmabalaḥ
nihatya nanāda ghoram mahatā svareṇa
26.
saḥ bhīmabalaḥ amanuṣyakarmā
bhīmasenam ca janārdanam ca kirīṭinam
ca api tribhiḥ tribhiḥ
nihatya mahatā ghoram svareṇa nanāda
bhīmasenam ca janārdanam ca kirīṭinam
ca api tribhiḥ tribhiḥ
nihatya mahatā ghoram svareṇa nanāda
26.
He, possessing terrible strength and performing superhuman feats, having struck Bhimasena, Janardana (Krishna), and Kirīṭin (Arjuna) with three (arrows) each, roared fiercely with a mighty sound.
स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च ।
अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह ॥२७॥
अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह ॥२७॥
27. sa karṇabāṇābhihataḥ kirīṭī; bhīmaṁ tathā prekṣya janārdanaṁ ca ,
amṛṣyamāṇaḥ punareva pārthaḥ; śarāndaśāṣṭau ca samudbabarha.
amṛṣyamāṇaḥ punareva pārthaḥ; śarāndaśāṣṭau ca samudbabarha.
27.
saḥ karṇabāṇābhihataḥ kirīṭī
bhīmam tathā prekṣya janārdanam ca
amṛṣyamāṇaḥ punaḥ eva pārthaḥ
śarān daśāṣṭau ca samudbabardha
bhīmam tathā prekṣya janārdanam ca
amṛṣyamāṇaḥ punaḥ eva pārthaḥ
śarān daśāṣṭau ca samudbabardha
27.
saḥ kirīṭī pārthaḥ karṇabāṇābhihataḥ
tathā bhīmam ca janārdanam
ca prekṣya amṛṣyamāṇaḥ punaḥ eva
daśāṣṭau śarān ca samudbabardha
tathā bhīmam ca janārdanam
ca prekṣya amṛṣyamāṇaḥ punaḥ eva
daśāṣṭau śarān ca samudbabardha
27.
Kirīṭin (Arjuna), struck by Karna's arrows, and seeing Bhima and Janardana (Krishna) in that state, Partha, unable to tolerate this, again shot forth eighteen arrows.
सुषेणमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ।
ततः सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् ॥२८॥
ततः सुमुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् ॥२८॥
28. suṣeṇamekena śareṇa viddhvā; śalyaṁ caturbhistribhireva karṇam ,
tataḥ sumuktairdaśabhirjaghāna; sabhāpatiṁ kāñcanavarmanaddham.
tataḥ sumuktairdaśabhirjaghāna; sabhāpatiṁ kāñcanavarmanaddham.
28.
suṣeṇam ekena śareṇa viddhvā śalyam
caturbhiḥ tribhiḥ eva karṇam
tataḥ sumuktaiḥ daśabhiḥ jaghāna
sabhāpatim kāñcanavarmanaddham
caturbhiḥ tribhiḥ eva karṇam
tataḥ sumuktaiḥ daśabhiḥ jaghāna
sabhāpatim kāñcanavarmanaddham
28.
ekena śareṇa suṣeṇam viddhvā caturbhiḥ
(śaraiḥ) śalyam tribhiḥ eva karṇam
(viddhvā) tataḥ daśabhiḥ sumuktaiḥ (śaraiḥ)
kāñcanavarmanaddham sabhāpatim jaghāna
(śaraiḥ) śalyam tribhiḥ eva karṇam
(viddhvā) tataḥ daśabhiḥ sumuktaiḥ (śaraiḥ)
kāñcanavarmanaddham sabhāpatim jaghāna
28.
Having pierced Sushena with one arrow, Shalya with four, and Karna with three, he then struck the assembly chief (sabhāpati), who was clad in golden armor, with ten well-shot arrows.
स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः ।
ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः ॥२९॥
ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः ॥२९॥
29. sa rājaputro viśirā vibāhu;rvivājisūto vidhanurviketuḥ ,
tato rathāgrādapatatprabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ.
tato rathāgrādapatatprabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ.
29.
saḥ rājaputraḥ viśirāḥ vibāhuḥ
vivājisūtaḥ vidhanuḥ viketuḥ
tataḥ rathāgrāt apatat prabhagnaḥ
paraśvadaiḥ śālaḥ iva abhikṛttaḥ
vivājisūtaḥ vidhanuḥ viketuḥ
tataḥ rathāgrāt apatat prabhagnaḥ
paraśvadaiḥ śālaḥ iva abhikṛttaḥ
29.
saḥ rājaputraḥ viśirāḥ vibāhuḥ
vivājisūtaḥ vidhanuḥ viketuḥ
tataḥ prabhagnaḥ śālaḥ paraśvadaiḥ
abhikṛttaḥ iva rathāgrāt apatat
vivājisūtaḥ vidhanuḥ viketuḥ
tataḥ prabhagnaḥ śālaḥ paraśvadaiḥ
abhikṛttaḥ iva rathāgrāt apatat
29.
That prince, headless, armless, without horses or a charioteer, without a bow, and without a standard, then fell from the front of the chariot, utterly broken (prabhagna), just like a Sala tree felled by battle-axes.
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा ।
चतुःशतान्द्विरदान्सायुधीयान्हत्वा रथानष्टशतं जघान ।
सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥३०॥
चतुःशतान्द्विरदान्सायुधीयान्हत्वा रथानष्टशतं जघान ।
सहस्रमश्वांश्च पुनश्च सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥३०॥
30. punaśca karṇaṁ tribhiraṣṭabhiśca; dvābhyāṁ caturbhirdaśabhiśca viddhvā ,
catuḥśatāndviradānsāyudhīyā;nhatvā rathānaṣṭaśataṁ jaghāna ,
sahasramaśvāṁśca punaśca sādī;naṣṭau sahasrāṇi ca pattivīrān.
catuḥśatāndviradānsāyudhīyā;nhatvā rathānaṣṭaśataṁ jaghāna ,
sahasramaśvāṁśca punaśca sādī;naṣṭau sahasrāṇi ca pattivīrān.
30.
punaḥ ca karṇam tribhiḥ aṣṭabhiḥ ca dvābhyām caturbhiḥ
daśabhiḥ ca viddhvā catuḥ-śatān dviradān sa-āyudhīyān
hatvā rathān aṣṭa-śatam jaghāna sahasram aśvān
ca punaḥ ca sādīn aṣṭau sahasrāṇi ca patti-vīrān
daśabhiḥ ca viddhvā catuḥ-śatān dviradān sa-āyudhīyān
hatvā rathān aṣṭa-śatam jaghāna sahasram aśvān
ca punaḥ ca sādīn aṣṭau sahasrāṇi ca patti-vīrān
30.
punaḥ ca karṇam tribhiḥ aṣṭabhiḥ ca dvābhyām caturbhiḥ
daśabhiḥ ca viddhvā catuḥ-śatān sa-āyudhīyān
dviradān hatvā aṣṭa-śatam rathān sahasram aśvān ca
sādīn aṣṭau sahasrāṇi ca patti-vīrān punaḥ ca jaghāna
daśabhiḥ ca viddhvā catuḥ-śatān sa-āyudhīyān
dviradān hatvā aṣṭa-śatam rathān sahasram aśvān ca
sādīn aṣṭau sahasrāṇi ca patti-vīrān punaḥ ca jaghāna
30.
Again, having pierced Karṇa with three, then eight, then two, then four, and then ten (arrows), he killed four hundred armed elephants, struck down eight hundred chariots, and again, a thousand horses with their riders, and eight thousand foot soldiers.
दृष्ट्वाजिमुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ ।
कर्णं च पार्थं च नियम्य वाहान्खस्था महीस्थाश्च जनावतस्थुः ॥३१॥
कर्णं च पार्थं च नियम्य वाहान्खस्था महीस्थाश्च जनावतस्थुः ॥३१॥
31. dṛṣṭvājimukhyāvatha yudhyamānau; didṛkṣavaḥ śūravarāvarighnau ,
karṇaṁ ca pārthaṁ ca niyamya vāhā;nkhasthā mahīsthāśca janāvatasthuḥ.
karṇaṁ ca pārthaṁ ca niyamya vāhā;nkhasthā mahīsthāśca janāvatasthuḥ.
31.
dṛṣṭvā aji-mukhyau atha yudhyamānau
didṛkṣavaḥ śūra-vara-ari-ghnau karṇam
ca pārtham ca niyamya vāhān
kha-sthāḥ mahī-sthāḥ ca janāḥ atastḥuḥ
didṛkṣavaḥ śūra-vara-ari-ghnau karṇam
ca pārtham ca niyamya vāhān
kha-sthāḥ mahī-sthāḥ ca janāḥ atastḥuḥ
31.
atha yudhyamānau aji-mukhyau didṛkṣavaḥ
śūra-vara-ari-ghnau karṇam ca
pārtham ca dṛṣṭvā kha-sthāḥ ca
mahī-sthāḥ ca janāḥ vāhān niyamya atastḥuḥ
śūra-vara-ari-ghnau karṇam ca
pārtham ca dṛṣṭvā kha-sthāḥ ca
mahī-sthāḥ ca janāḥ vāhān niyamya atastḥuḥ
31.
Then, seeing the two chief warriors, Karṇa and Pārtha (Arjuna), fighting, eager to behold these two heroes, destroyers of the best enemies, people, whether in the sky or on the ground, restrained their mounts and stood still.
ततो धनुर्ज्या सहसातिकृष्टा सुघोषमाच्छिद्यत पाण्डवस्य ।
तस्मिन्क्षणे सूतपुत्रस्तु पार्थं समाचिनोत्क्षुद्रकाणां शतेन ॥३२॥
तस्मिन्क्षणे सूतपुत्रस्तु पार्थं समाचिनोत्क्षुद्रकाणां शतेन ॥३२॥
32. tato dhanurjyā sahasātikṛṣṭā; sughoṣamācchidyata pāṇḍavasya ,
tasminkṣaṇe sūtaputrastu pārthaṁ; samācinotkṣudrakāṇāṁ śatena.
tasminkṣaṇe sūtaputrastu pārthaṁ; samācinotkṣudrakāṇāṁ śatena.
32.
tataḥ dhanur-jya sahsa ati-kṛṣṭā
su-ghoṣam ācchidyata pāṇḍavasya
tasmin kṣaṇe sūta-putraḥ tu
pārtham samācinot kṣudrakāṇām śatena
su-ghoṣam ācchidyata pāṇḍavasya
tasmin kṣaṇe sūta-putraḥ tu
pārtham samācinot kṣudrakāṇām śatena
32.
tataḥ pāṇḍavasya ati-kṛṣṭā dhanur-jyā su-ghoṣam sahasā ācchidyata.
tasmin kṣaṇe tu sūta-putraḥ pārtham kṣudrakāṇām śatena samācinot
tasmin kṣaṇe tu sūta-putraḥ pārtham kṣudrakāṇām śatena samācinot
32.
Then, the extremely taut bowstring of the Pāṇḍava (Arjuna) suddenly snapped with a loud twang. At that precise moment, the son of the charioteer (Karṇa) assailed Pārtha (Arjuna) with a hundred small arrows.
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस्तैलप्रधौतैः खगपत्रवाजैः ।
षष्ट्या नाराचैर्वासुदेवं बिभेद तदन्तरं सोमकाः प्राद्रवन्त ॥३३॥
षष्ट्या नाराचैर्वासुदेवं बिभेद तदन्तरं सोमकाः प्राद्रवन्त ॥३३॥
33. nirmuktasarpapratimaiśca tīkṣṇai;stailapradhautaiḥ khagapatravājaiḥ ,
ṣaṣṭyā nārācairvāsudevaṁ bibheda; tadantaraṁ somakāḥ prādravanta.
ṣaṣṭyā nārācairvāsudevaṁ bibheda; tadantaraṁ somakāḥ prādravanta.
33.
nirmukta-sarpa-pratimaiḥ ca tīkṣṇaiḥ
taila-pradhautaiḥ khaga-patra-vājaiḥ
ṣaṣṭyā nārācaiḥ vāsudevam bibheda
tat-anantaram somakāḥ prādravanta
taila-pradhautaiḥ khaga-patra-vājaiḥ
ṣaṣṭyā nārācaiḥ vāsudevam bibheda
tat-anantaram somakāḥ prādravanta
33.
(saḥ) nirmukta-sarpa-pratimaiḥ ca tīkṣṇaiḥ taila-pradhautaiḥ khaga-patra-vājaiḥ ṣaṣṭyā nārācaiḥ vāsudevam bibheda.
tat-anantaram somakāḥ prādravanta
tat-anantaram somakāḥ prādravanta
33.
(Karṇa) pierced Vāsudeva (Krishna) with sixty sharp nārāca arrows, which resembled shed snake-skins, were polished with oil, and feathered with bird wings. Immediately after this, the Somakas fled.
ततो धनुर्ज्यामवधम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य ।
सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः सोमकान्प्रत्यगृह्णात् ।
न पक्षिणः संपतन्त्यन्तरिक्षे क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥३४॥
सुसंरब्धः कर्णशरक्षताङ्गो रणे पार्थः सोमकान्प्रत्यगृह्णात् ।
न पक्षिणः संपतन्त्यन्तरिक्षे क्षेपीयसास्त्रेण कृतेऽन्धकारे ॥३४॥
34. tato dhanurjyāmavadhamya śīghraṁ; śarānastānādhirathervidhamya ,
susaṁrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakānpratyagṛhṇāt ,
na pakṣiṇaḥ saṁpatantyantarikṣe; kṣepīyasāstreṇa kṛte'ndhakāre.
susaṁrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakānpratyagṛhṇāt ,
na pakṣiṇaḥ saṁpatantyantarikṣe; kṣepīyasāstreṇa kṛte'ndhakāre.
34.
tataḥ dhanurjyām avadhamya śīghram śarān astān
ādhiratheḥ vidhamya susaṃrabdhaḥ karṇaśarakṣatāṅgaḥ
raṇe pārthaḥ somakān pratyagṛhṇāt na pakṣiṇaḥ
saṃpatanti antarikṣe kṣepīyasā astreṇa kṛte andhakāre
ādhiratheḥ vidhamya susaṃrabdhaḥ karṇaśarakṣatāṅgaḥ
raṇe pārthaḥ somakān pratyagṛhṇāt na pakṣiṇaḥ
saṃpatanti antarikṣe kṣepīyasā astreṇa kṛte andhakāre
34.
tataḥ pārthaḥ śīghram dhanurjyām avadhamya ādhiratheḥ astān śarān vidhamya karṇaśarakṣatāṅgaḥ susaṃrabdhaḥ raṇe somakān pratyagṛhṇāt.
kṣepīyasā astreṇa kṛte andhakāre antarikṣe pakṣiṇaḥ na saṃpatanti.
kṣepīyasā astreṇa kṛte andhakāre antarikṣe pakṣiṇaḥ na saṃpatanti.
34.
Then, quickly drawing his bowstring and destroying the arrows shot by Adhiratha's son (Karna), Partha (Arjuna), his body wounded by Karna's arrows, became greatly enraged. In battle, he engaged with the Somakas. So intense was the fight that no birds could fly in the sky, due to the darkness created by exceptionally swift weapons.
शल्यं च पार्थो दशभिः पृषत्कैर्भृशं तनुत्रे प्रहसन्नविध्यत् ।
ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ॥३५॥
ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ॥३५॥
35. śalyaṁ ca pārtho daśabhiḥ pṛṣatkai;rbhṛśaṁ tanutre prahasannavidhyat ,
tataḥ karṇaṁ dvādaśabhiḥ sumuktai;rviddhvā punaḥ saptabhirabhyavidhyat.
tataḥ karṇaṁ dvādaśabhiḥ sumuktai;rviddhvā punaḥ saptabhirabhyavidhyat.
35.
śalyam ca pārthaḥ daśabhiḥ pṛṣatkaiḥ
bhṛśam tanutre prahasan avidhyat
tataḥ karṇam dvādaśabhiḥ sumuktaiḥ
viddhvā punaḥ saptabhiḥ abhyavidhyat
bhṛśam tanutre prahasan avidhyat
tataḥ karṇam dvādaśabhiḥ sumuktaiḥ
viddhvā punaḥ saptabhiḥ abhyavidhyat
35.
ca pārthaḥ prahasan daśabhiḥ pṛṣatkaiḥ śalyam tanutre bhṛśam avidhyat.
tataḥ karṇam dvādaśabhiḥ sumuktaiḥ viddhvā punaḥ saptabhiḥ abhyavidhyat.
tataḥ karṇam dvādaśabhiḥ sumuktaiḥ viddhvā punaḥ saptabhiḥ abhyavidhyat.
35.
Partha (Arjuna), laughing, severely pierced Salya's armor with ten arrows. Then, having already pierced Karna with twelve well-shot arrows, he struck him again with seven more.
स पार्थबाणासनवेगनुन्नैर्दृढाहतः पत्रिभिरुग्रवेगैः ।
विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः ॥३६॥
विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः ॥३६॥
36. sa pārthabāṇāsanaveganunnai;rdṛḍhāhataḥ patribhirugravegaiḥ ,
vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ.
vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ.
36.
sa pārthabāṇāsanaveganunnaiḥ
dṛḍhāhataḥ patribhiḥ ugravegaiḥ
vibhinnagātraḥ kṣatajokṣitāṅgaḥ
karṇaḥ babhau rudraḥ iva ātateṣuḥ
dṛḍhāhataḥ patribhiḥ ugravegaiḥ
vibhinnagātraḥ kṣatajokṣitāṅgaḥ
karṇaḥ babhau rudraḥ iva ātateṣuḥ
36.
sa karṇaḥ pārthabāṇāsanaveganunnaiḥ ugravegaiḥ patribhiḥ dṛḍhāhataḥ,
vibhinnagātraḥ kṣatajokṣitāṅgaḥ ātateṣuḥ rudraḥ iva babhau.
vibhinnagātraḥ kṣatajokṣitāṅgaḥ ātateṣuḥ rudraḥ iva babhau.
36.
Karna, whose body was torn and soaked in blood, severely struck by swift and terrible arrows impelled by the force of Partha's (Arjuna's) bow, shone like Rudra (Shiva) with his bow drawn.
ततस्त्रिभिश्च त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनंजयम् ।
शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते ॥३७॥
शरांस्तु पञ्च ज्वलितानिवोरगान्प्रवीरयामास जिघांसुरच्युते ॥३७॥
37. tatastribhiśca tridaśādhipopamaṁ; śarairbibhedādhirathirdhanaṁjayam ,
śarāṁstu pañca jvalitānivoragā;npravīrayāmāsa jighāṁsuracyute.
śarāṁstu pañca jvalitānivoragā;npravīrayāmāsa jighāṁsuracyute.
37.
tataḥ tribhiḥ ca tridaśādhipopamam
śaraiḥ bibheda ādhirathiḥ dhanañjayam
śarān tu pañca jvalitān iva
uragān pravīrayāmāsa jighāṃsuḥ acyute
śaraiḥ bibheda ādhirathiḥ dhanañjayam
śarān tu pañca jvalitān iva
uragān pravīrayāmāsa jighāṃsuḥ acyute
37.
tataḥ ca ādhirathiḥ tribhiḥ śaraiḥ tridaśādhipopamam dhanañjayam bibheda.
jighāṃsuḥ tu acyute pañca śarān jvalitān iva uragān pravīrayāmāsa.
jighāṃsuḥ tu acyute pañca śarān jvalitān iva uragān pravīrayāmāsa.
37.
Then, Adhiratha's son (Karna) pierced Dhananjaya (Arjuna), who was comparable to the lord of the gods (Indra), with three arrows. And desiring to kill the immutable (acyuta) one (Krishna), he then launched five arrows that were like flaming snakes.
ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रं न्यपतन्सुमुक्ताः ।
वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥३८॥
वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः ॥३८॥
38. te varma bhittvā puruṣottamasya; suvarṇacitraṁ nyapatansumuktāḥ ,
vegena gāmāviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ.
vegena gāmāviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ.
38.
te varma bhittvā puruṣottamasya
suvarṇacitram nyapatan sumuktāḥ
vegena gām āvivisuḥ suvegāḥ
snātvā ca karṇābhimukhāḥ pratīyuḥ
suvarṇacitram nyapatan sumuktāḥ
vegena gām āvivisuḥ suvegāḥ
snātvā ca karṇābhimukhāḥ pratīyuḥ
38.
te sumuktāḥ suvegāḥ puruṣottamasya
suvarṇacitram varma bhittvā
vegena nyapatan gām āvivisuḥ ca
snātvā karṇābhimukhāḥ pratīyuḥ
suvarṇacitram varma bhittvā
vegena nyapatan gām āvivisuḥ ca
snātvā karṇābhimukhāḥ pratīyuḥ
38.
Those well-released arrows, piercing the golden-adorned armor of the best of men (puruṣottama), fell down. Extremely swift, they penetrated the earth with great speed, and having plunged (into it), they seemed to return towards Karna.
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त ।
धनंजयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः ॥३९॥
धनंजयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः ॥३९॥
39. tānpañcabhallaistvaritaiḥ sumuktai;stridhā tridhaikaikamathoccakarta ,
dhanaṁjayaste nyapatanpṛthivyāṁ; mahāhayastakṣakaputrapakṣāḥ.
dhanaṁjayaste nyapatanpṛthivyāṁ; mahāhayastakṣakaputrapakṣāḥ.
39.
tān pañcabhallaiḥ tvaritaiḥ
sumuktaiḥ tridhā ekaikam atha uccakart
dhanañjayaḥ te nyapatan pṛthivyām
mahāhayāḥ takṣakaputrapakṣāḥ
sumuktaiḥ tridhā ekaikam atha uccakart
dhanañjayaḥ te nyapatan pṛthivyām
mahāhayāḥ takṣakaputrapakṣāḥ
39.
dhanañjayaḥ tvaritaiḥ sumuktaiḥ
pañcabhallaiḥ tān ekaikam atha
tridhā uccakart te mahāhayāḥ
takṣakaputrapakṣāḥ pṛthivyām nyapatan
pañcabhallaiḥ tān ekaikam atha
tridhā uccakart te mahāhayāḥ
takṣakaputrapakṣāḥ pṛthivyām nyapatan
39.
With five swift, well-released bhalla-arrows, Arjuna (dhanañjaya) then cut each of them into three parts. And those great steeds, swift as the offspring of Takṣaka (takṣakaputrapakṣa), fell to the earth.
ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः ।
स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः ।
मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः ॥४०॥
स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः ।
मर्मस्वविध्यत्स चचाल दुःखाद्धैर्यात्तु तस्थावतिमात्रधैर्यः ॥४०॥
40. tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṁ pradahannivāgniḥ ,
sa karṇamākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarairjvaladbhiḥ ,
marmasvavidhyatsa cacāla duḥkhā;ddhairyāttu tasthāvatimātradhairyaḥ.
sa karṇamākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarairjvaladbhiḥ ,
marmasvavidhyatsa cacāla duḥkhā;ddhairyāttu tasthāvatimātradhairyaḥ.
40.
tataḥ prajajvāla kirīṭamālī krodhena kakṣam pradahan
iva agniḥ saḥ karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ
śarīrāntakaraiḥ jvaladbhiḥ marmasu avidhyat saḥ
cacāla duḥkhāt dhairyāt tu tasthau atimātradairyaḥ
iva agniḥ saḥ karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ
śarīrāntakaraiḥ jvaladbhiḥ marmasu avidhyat saḥ
cacāla duḥkhāt dhairyāt tu tasthau atimātradairyaḥ
40.
tataḥ kirīṭamālī krodhena kakṣam pradahan agniḥ iva
prajajvāla saḥ ākarṇavikṛṣṭasṛṣṭaiḥ śarīrāntakaraiḥ
jvaladbhiḥ śaraiḥ karṇam marmasu avidhyat saḥ
duḥkhāt cacāla tu dhairyāt atimātradairyaḥ tasthau
prajajvāla saḥ ākarṇavikṛṣṭasṛṣṭaiḥ śarīrāntakaraiḥ
jvaladbhiḥ śaraiḥ karṇam marmasu avidhyat saḥ
duḥkhāt cacāla tu dhairyāt atimātradairyaḥ tasthau
40.
Then Arjuna (kirīṭamālī), adorned with a crown, blazed forth with anger like a fire consuming a dry forest. He (Arjuna) pierced Karna in his vital spots with blazing arrows, drawn fully to the ear and capable of ending life. Karna trembled from the pain, but due to his immense fortitude, he stood firm.
ततः शरौघैः प्रदिशो दिशश्च रविप्रभा कर्णरथश्च राजन् ।
अदृश्य आसीत्कुपिते धनंजये तुषारनीहारवृतं यथा नभः ॥४१॥
अदृश्य आसीत्कुपिते धनंजये तुषारनीहारवृतं यथा नभः ॥४१॥
41. tataḥ śaraughaiḥ pradiśo diśaśca; raviprabhā karṇarathaśca rājan ,
adṛśya āsītkupite dhanaṁjaye; tuṣāranīhāravṛtaṁ yathā nabhaḥ.
adṛśya āsītkupite dhanaṁjaye; tuṣāranīhāravṛtaṁ yathā nabhaḥ.
41.
tataḥ śaraughaiḥ pradiśaḥ diśaḥ
ca raviprabhā karṇarathaḥ ca rājan
adṛśyaḥ āsīt kupite dhanañjaye
tuṣāranīhāravṛtam yathā nabhaḥ
ca raviprabhā karṇarathaḥ ca rājan
adṛśyaḥ āsīt kupite dhanañjaye
tuṣāranīhāravṛtam yathā nabhaḥ
41.
rājan tataḥ kupite dhanañjaye
śaraughaiḥ pradiśaḥ ca diśaḥ ca
raviprabhā ca karṇarathaḥ ca adṛśyaḥ
āsīt yathā tuṣāranīhāravṛtam nabhaḥ
śaraughaiḥ pradiśaḥ ca diśaḥ ca
raviprabhā ca karṇarathaḥ ca adṛśyaḥ
āsīt yathā tuṣāranīhāravṛtam nabhaḥ
41.
O King, then, when Arjuna (dhanañjaya) was enraged, the cardinal directions, the intermediate directions, the sun's brilliance, and even Karna's chariot became invisible due to the torrents of arrows, just as the sky is enveloped by frost and mist.
स चक्ररक्षानथ पादरक्षान्पुरःसरान्पृष्ठगोपांश्च सर्वान् ।
दुर्योधनेनानुमतानरिघ्नान्समुच्चितान्सुरथान्सारभूतान् ॥४२॥
दुर्योधनेनानुमतानरिघ्नान्समुच्चितान्सुरथान्सारभूतान् ॥४२॥
42. sa cakrarakṣānatha pādarakṣā;npuraḥsarānpṛṣṭhagopāṁśca sarvān ,
duryodhanenānumatānarighnā;nsamuccitānsurathānsārabhūtān.
duryodhanenānumatānarighnā;nsamuccitānsurathānsārabhūtān.
42.
saḥ cakrarakṣān atha pādarakṣān
puraḥsarān pṛṣṭhagopān ca sarvān
duryodhanena anumatān arighnān
samuccitān surathān sārabhūtān
puraḥsarān pṛṣṭhagopān ca sarvān
duryodhanena anumatān arighnān
samuccitān surathān sārabhūtān
42.
saḥ atha sarvān cakrarakṣān
pādarakṣān puraḥsarān ca pṛṣṭhagopān
duryodhanena anumatān arighnān
samuccitān surathān sārabhūtān
pādarakṣān puraḥsarān ca pṛṣṭhagopān
duryodhanena anumatān arighnān
samuccitān surathān sārabhūtān
42.
He [Arjuna] faced all those wheel-guards and foot-guards, the vanguard and the rear-guards, who were approved by Duryodhana, skilled in slaying enemies, well-assembled, possessing excellent chariots, and truly valiant.
द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम् ।
क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन्क्षयमेकवीरः ॥४३॥
क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन्क्षयमेकवीरः ॥४३॥
43. dvisāhasrānsamare savyasācī; kurupravīrānṛṣabhaḥ kurūṇām ,
kṣaṇena sarvānsarathāśvasūtā;nnināya rājankṣayamekavīraḥ.
kṣaṇena sarvānsarathāśvasūtā;nnināya rājankṣayamekavīraḥ.
43.
dvisāhasrān samare savyasācī kurupravīrān ṛṣabhaḥ kurūṇām
kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ
kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ
43.
rājan savyasācī kurūṇām ṛṣabhaḥ ekavīraḥ samare dvīśahasrān
kurupravīrān sarvān sarathāśvasūtān kṣaṇena kṣayam nināya
kurupravīrān sarvān sarathāśvasūtān kṣaṇena kṣayam nināya
43.
O King, the ambidextrous Arjuna (savyasācī), the foremost hero (ṛṣabhaḥ) among the Kurus, the unrivaled warrior (ekavīraḥ), instantly led all two thousand valiant Kuru heroes, along with their chariots, horses, and charioteers, to destruction in battle.
अथापलायन्त विहाय कर्णं तवात्मजाः कुरवश्चावशिष्टाः ।
हतानवाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान्पितॄंश्च ॥४४॥
हतानवाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान्पितॄंश्च ॥४४॥
44. athāpalāyanta vihāya karṇaṁ; tavātmajāḥ kuravaścāvaśiṣṭāḥ ,
hatānavākīrya śarakṣatāṁśca; lālapyamānāṁstanayānpitṝṁśca.
hatānavākīrya śarakṣatāṁśca; lālapyamānāṁstanayānpitṝṁśca.
44.
atha apalāyanta vihāya karṇam
tava ātmajāḥ kuravaḥ ca avaśiṣṭāḥ
hatān avākīrya śarakṣatān
ca lālapyamānān tanayān pitṝn ca
tava ātmajāḥ kuravaḥ ca avaśiṣṭāḥ
hatān avākīrya śarakṣatān
ca lālapyamānān tanayān pitṝn ca
44.
atha tava ātmajāḥ ca kuravaḥ
avaśiṣṭāḥ karṇam vihāya apalāyanta
hatān ca śarakṣatān tanayān
ca pitṝn avākīrya lālapyamānān
avaśiṣṭāḥ karṇam vihāya apalāyanta
hatān ca śarakṣatān tanayān
ca pitṝn avākīrya lālapyamānān
44.
Then, your [Dhṛtarāṣṭra's] remaining sons and the Kurus fled, abandoning Karṇa. Lamenting their own sons and fathers who were slain or wounded by arrows, they left them scattered [on the battlefield].
स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीर्णैः कुरुभिर्विहीनः ।
न विव्यथे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत् ॥४५॥
न विव्यथे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत् ॥४५॥
45. sa sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhirvihīnaḥ ,
na vivyathe bhārata tatra karṇaḥ; pratīpamevārjunamabhyadhāvat.
na vivyathe bhārata tatra karṇaḥ; pratīpamevārjunamabhyadhāvat.
45.
saḥ sarvataḥ prekṣya diśaḥ viśūnyāḥ
bhayāvadīrṇaiḥ kurubhiḥ vihīnaḥ
na vivyathe bhārata tatra karṇaḥ
pratīpam eva arjunam abhyadhāvat
bhayāvadīrṇaiḥ kurubhiḥ vihīnaḥ
na vivyathe bhārata tatra karṇaḥ
pratīpam eva arjunam abhyadhāvat
45.
bhārata saḥ karṇaḥ sarvataḥ diśaḥ
viśūnyāḥ prekṣya bhayāvadīrṇaiḥ
kurubhiḥ vihīnaḥ api na vivyathe tatra
arjunam pratīpam eva abhyadhāvat
viśūnyāḥ prekṣya bhayāvadīrṇaiḥ
kurubhiḥ vihīnaḥ api na vivyathe tatra
arjunam pratīpam eva abhyadhāvat
45.
O Bhārata, having observed the directions utterly deserted everywhere, and abandoned by the Kurus who were torn apart by fear, Karṇa was not distressed. Instead, he charged directly towards Arjuna there.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65 (current chapter)
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47