Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-5

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः ।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥१॥
1. dhṛtarāṣṭra uvāca ,
viditaṁ bhavatāmetadyathā vṛttaḥ kurukṣayaḥ ,
mamāparādhāttatsarvamiti jñeyaṁ tu kauravāḥ.
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् ।
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥२॥
2. yo'haṁ duṣṭamatiṁ mūḍhaṁ jñātīnāṁ bhayavardhanam ,
duryodhanaṁ kauravāṇāmādhipatye'bhyaṣecayam.
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् ।
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥३॥
3. yaccāhaṁ vāsudevasya vākyaṁ nāśrauṣamarthavat ,
vadhyatāṁ sādhvayaṁ pāpaḥ sāmātya iti durmatiḥ.
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः ।
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥४॥
4. putrasnehābhibhūtaśca hitamukto manīṣibhiḥ ,
vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca.
पदे पदे भगवता व्यासेन च महात्मना ।
संजयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् ॥५॥
5. pade pade bhagavatā vyāsena ca mahātmanā ,
saṁjayenātha gāndhāryā tadidaṁ tapyate'dya mām.
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु ।
न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥६॥
6. yaccāhaṁ pāṇḍuputreṣu guṇavatsu mahātmasu ,
na dattavāñśriyaṁ dīptāṁ pitṛpaitāmahīmimām.
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः ।
एतच्छ्रेयः स परमममन्यत जनार्दनः ॥७॥
7. vināśaṁ paśyamāno hi sarvarājñāṁ gadāgrajaḥ ,
etacchreyaḥ sa paramamamanyata janārdanaḥ.
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा ।
हृदये शल्यभूतानि धारयामि सहस्रशः ॥८॥
8. so'hametānyalīkāni nivṛttānyātmanaḥ sadā ,
hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ.
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै ।
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः ॥९॥
9. viśeṣatastu dahyāmi varṣaṁ pañcadaśaṁ hi vai ,
asya pāpasya śuddhyarthaṁ niyato'smi sudurmatiḥ.
चतुर्थे नियते काले कदाचिदपि चाष्टमे ।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥१०॥
10. caturthe niyate kāle kadācidapi cāṣṭame ,
tṛṣṇāvinayanaṁ bhuñje gāndhārī veda tanmama.
करोत्याहारमिति मां सर्वः परिजनः सदा ।
युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥११॥
11. karotyāhāramiti māṁ sarvaḥ parijanaḥ sadā ,
yudhiṣṭhirabhayādvetti bhṛśaṁ tapyati pāṇḍavaḥ.
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः ।
नियमव्यपदेशेन गान्धारी च यशस्विनी ॥१२॥
12. bhūmau śaye japyaparo darbheṣvajinasaṁvṛtaḥ ,
niyamavyapadeśena gāndhārī ca yaśasvinī.
हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम् ।
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ।
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥१३॥
13. hataṁ putraśataṁ śūraṁ saṁgrāmeṣvapalāyinam ,
nānutapyāmi taccāhaṁ kṣatradharmaṁ hi taṁ viduḥ ,
ityuktvā dharmarājānamabhyabhāṣata kauravaḥ.
भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे ।
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥१४॥
14. bhadraṁ te yādavīmātarvākyaṁ cedaṁ nibodha me ,
sukhamasmyuṣitaḥ putra tvayā suparipālitaḥ.
महादानानि दत्तानि श्राद्धानि च पुनः पुनः ।
प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥१५॥
15. mahādānāni dattāni śrāddhāni ca punaḥ punaḥ ,
prakṛṣṭaṁ me vayaḥ putra puṇyaṁ cīrṇaṁ yathābalam ,
gāndhārī hataputreyaṁ dhairyeṇodīkṣate ca mām.
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः ।
समतीता नृशंसास्ते धर्मेण निहता युधि ॥१६॥
16. draupadyā hyapakartārastava caiśvaryahāriṇaḥ ,
samatītā nṛśaṁsāste dharmeṇa nihatā yudhi.
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन ।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥१७॥
17. na teṣu pratikartavyaṁ paśyāmi kurunandana ,
sarve śastrajitāँllokāngatāste'bhimukhaṁ hatāḥ.
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे ।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥१८॥
18. ātmanastu hitaṁ mukhyaṁ pratikartavyamadya me ,
gāndhāryāścaiva rājendra tadanujñātumarhasi.
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः ।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥१९॥
19. tvaṁ hi dharmabhṛtāṁ śreṣṭhaḥ satataṁ dharmavatsalaḥ ,
rājā guruḥ prāṇabhṛtāṁ tasmādetadbravīmyaham.
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् ।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ।
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥२०॥
20. anujñātastvayā vīra saṁśrayeyaṁ vanānyaham ,
cīravalkalabhṛdrājangāndhāryā sahito'nayā ,
tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ.
उचितं नः कुले तात सर्वेषां भरतर्षभ ।
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥२१॥
21. ucitaṁ naḥ kule tāta sarveṣāṁ bharatarṣabha ,
putreṣvaiśvaryamādhāya vayaso'nte vanaṁ nṛpa.
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् ।
पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥२२॥
22. tatrāhaṁ vāyubhakṣo vā nirāhāro'pi vā vasan ,
patnyā sahānayā vīra cariṣyāmi tapaḥ param.
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि ।
फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥२३॥
23. tvaṁ cāpi phalabhāktāta tapasaḥ pārthivo hyasi ,
phalabhājo hi rājānaḥ kalyāṇasyetarasya vā.