महाभारतः
mahābhārataḥ
-
book-12, chapter-125
युधिष्ठिर उवाच ।
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥१॥
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥१॥
1. yudhiṣṭhira uvāca ,
śīlaṁ pradhānaṁ puruṣe kathitaṁ te pitāmaha ,
kathamāśā samutpannā yā ca sā tadvadasva me.
śīlaṁ pradhānaṁ puruṣe kathitaṁ te pitāmaha ,
kathamāśā samutpannā yā ca sā tadvadasva me.
1.
Yudhiṣṭhira uvāca śīlam pradhānam puruṣe kathitam te
pitāmaha katham āśā samutpannā yā ca sā tat vadasva me
pitāmaha katham āśā samutpannā yā ca sā tat vadasva me
1.
pitāmaha te puruṣe śīlam pradhānam kathitam
katham āśā samutpannā yā ca sā tat me vadasva
katham āśā samutpannā yā ca sā tat me vadasva
1.
Yudhiṣṭhira said: "O Grandfather, you have declared that character (śīla) is paramount in a person (puruṣa). Please explain to me how hope (āśā) arises, and what its true nature is."
संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥२॥
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥२॥
2. saṁśayo me mahāneṣa samutpannaḥ pitāmaha ,
chettā ca tasya nānyo'sti tvattaḥ parapuraṁjaya.
chettā ca tasya nānyo'sti tvattaḥ parapuraṁjaya.
2.
saṃśayaḥ me mahān eṣaḥ samutpannaḥ pitāmaha chettā
ca tasya na anyaḥ asti tvattaḥ parapurajaya
ca tasya na anyaḥ asti tvattaḥ parapurajaya
2.
pitāmaha parapurajaya me eṣaḥ mahān saṃśayaḥ
samutpannaḥ ca tasya chettā na anyaḥ asti tvattaḥ
samutpannaḥ ca tasya chettā na anyaḥ asti tvattaḥ
2.
O Grandfather, this great doubt (saṃśaya) has arisen within me. And O Conqueror of hostile cities, there is no one else but you who can dispel it.
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥३॥
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥३॥
3. pitāmahāśā mahatī mamāsīddhi suyodhane ,
prāpte yuddhe tu yadyuktaṁ tatkartāyamiti prabho.
prāpte yuddhe tu yadyuktaṁ tatkartāyamiti prabho.
3.
pitāmaha āśā mahatī mama āsīt hi Suyodhane prāpte
yuddhe tu yat yuktam tat kartā ayam iti prabho
yuddhe tu yat yuktam tat kartā ayam iti prabho
3.
pitāmaha mama hi Suyodhane mahatī āśā āsīt tu yuddhe prāpte,
prabho ayam yat yuktam tat kartā iti
prabho ayam yat yuktam tat kartā iti
3.
O Grandfather, I indeed held great hope (āśā) for Suyodhana. (I thought) 'O Lord, when the battle arrives, he will certainly do what is appropriate (yuktam).'
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥४॥
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥४॥
4. sarvasyāśā sumahatī puruṣasyopajāyate ,
tasyāṁ vihanyamānāyāṁ duḥkho mṛtyurasaṁśayam.
tasyāṁ vihanyamānāyāṁ duḥkho mṛtyurasaṁśayam.
4.
sarvasya āśā sumahatī puruṣasya upajāyate
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
4.
sarvasya puruṣasya sumahatī āśā upajāyate
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
4.
A very great hope (āśā) arises in every person (puruṣa). When that hope is obstructed or shattered, death (mṛtyu) is undoubtedly a sorrowful experience.
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥५॥
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥५॥
5. so'haṁ hatāśo durbuddhiḥ kṛtastena durātmanā ,
dhārtarāṣṭreṇa rājendra paśya mandātmatāṁ mama.
dhārtarāṣṭreṇa rājendra paśya mandātmatāṁ mama.
5.
saḥ aham hatāśaḥ durbuddhiḥ kṛtaḥ tena durātmanā
dhārtarāṣṭreṇa rājendra paśya mandātmatām mama
dhārtarāṣṭreṇa rājendra paśya mandātmatām mama
5.
rājendra mama mandātmatām paśya saḥ aham hatāśaḥ
durbuddhiḥ tena durātmanā dhārtarāṣṭreṇa kṛtaḥ
durbuddhiḥ tena durātmanā dhārtarāṣṭreṇa kṛtaḥ
5.
O King of kings, behold my dull-wittedness! I, foolish and deprived of hope, was made so by that wicked son of Dhṛtarāṣṭra.
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥६॥
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥६॥
6. āśāṁ mahattarāṁ manye parvatādapi sadrumāt ,
ākāśādapi vā rājannaprameyaiva vā punaḥ.
ākāśādapi vā rājannaprameyaiva vā punaḥ.
6.
āśām mahattarām manye parvatāt api sadrumāt
ākāśāt api vā rājan aprameyā eva vā punaḥ
ākāśāt api vā rājan aprameyā eva vā punaḥ
6.
rājan,
aham āśām sadrumāt parvatāt api vā ākāśāt api mahattarām manye.
punaḥ vā (sā) aprameyā eva.
aham āśām sadrumāt parvatāt api vā ākāśāt api mahattarām manye.
punaḥ vā (sā) aprameyā eva.
6.
O King, I consider this hope to be greater than even a mountain with fine trees, or even the sky. Indeed, it is immeasurable.
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥७॥
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥७॥
7. eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā ,
durlabhatvācca paśyāmi kimanyaddurlabhaṁ tataḥ.
durlabhatvācca paśyāmi kimanyaddurlabhaṁ tataḥ.
7.
eṣā ca eva kuruśreṣṭha durvicintyā sudurlabhā
durlabhatvāt ca paśyāmi kim anyat durlabham tataḥ
durlabhatvāt ca paśyāmi kim anyat durlabham tataḥ
7.
kuruśreṣṭha,
eṣā ca eva durvicintyā sudurlabhā.
ca durlabhatvāt,
tataḥ anyat kim durlabham (iti) paśyāmi.
eṣā ca eva durvicintyā sudurlabhā.
ca durlabhatvāt,
tataḥ anyat kim durlabham (iti) paśyāmi.
7.
And indeed, O best of Kurus, this (hope) is difficult to conceive and very rare. Due to its extreme rarity, I wonder what else could be rare beyond it.
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥८॥
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥८॥
8. bhīṣma uvāca ,
atra te vartayiṣyāmi yudhiṣṭhira nibodha tat ,
itihāsaṁ sumitrasya nirvṛttamṛṣabhasya ca.
atra te vartayiṣyāmi yudhiṣṭhira nibodha tat ,
itihāsaṁ sumitrasya nirvṛttamṛṣabhasya ca.
8.
bhīṣma uvāca atra te vartayiṣyāmi yudhiṣṭhira nibodha
tat itihāsam sumitrasya nirvṛttam ṛṣabhasya ca
tat itihāsam sumitrasya nirvṛttam ṛṣabhasya ca
8.
bhīṣma uvāca: yudhiṣṭhira,
atra te sumitrasya ca ṛṣabhasya nirvṛttam tat itihāsam vartayiṣyāmi.
nibodha.
atra te sumitrasya ca ṛṣabhasya nirvṛttam tat itihāsam vartayiṣyāmi.
nibodha.
8.
Bhīṣma said: 'O Yudhiṣṭhira, I will narrate to you in this context that ancient narrative (itihāsa) concerning Sumitra and Ṛṣabha. Listen to it.'
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥९॥
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥९॥
9. sumitro nāma rājarṣirhaihayo mṛgayāṁ gataḥ ,
sasāra sa mṛgaṁ viddhvā bāṇena nataparvaṇā.
sasāra sa mṛgaṁ viddhvā bāṇena nataparvaṇā.
9.
sumitraḥ nāma rājarṣiḥ haihayaḥ mṛgayām gataḥ
sasāra sa mṛgam viddhvā bāṇena nataparvaṇā
sasāra sa mṛgam viddhvā bāṇena nataparvaṇā
9.
haihayaḥ nāma rājarṣiḥ sumitraḥ mṛgayām gataḥ
sa nataparvaṇā bāṇena mṛgam viddhvā sasāra
sa nataparvaṇā bāṇena mṛgam viddhvā sasāra
9.
A royal sage named Sumitra, belonging to the Haihaya lineage, went hunting. Having wounded a deer with an arrow that had a bent shaft, he pursued it.
स मृगो बाणमादाय ययावमितविक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥१०॥
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥१०॥
10. sa mṛgo bāṇamādāya yayāvamitavikramaḥ ,
sa ca rājā balī tūrṇaṁ sasāra mṛgamantikāt.
sa ca rājā balī tūrṇaṁ sasāra mṛgamantikāt.
10.
sa mṛgaḥ bāṇam ādāya yayau amitavikramaḥ sa
ca rājā balī tūrṇam sasāra mṛgam antikāt
ca rājā balī tūrṇam sasāra mṛgam antikāt
10.
sa amitavikramaḥ mṛgaḥ bāṇam ādāya yayau ca
sa balī rājā tūrṇam antikāt mṛgam sasāra
sa balī rājā tūrṇam antikāt mṛgam sasāra
10.
That deer, bearing the arrow, departed with immense vigor. And that powerful king quickly pursued the deer from nearby.
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥११॥
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥११॥
11. tato nimnaṁ sthalaṁ caiva sa mṛgo'dravadāśugaḥ ,
muhūrtameva rājendra samena sa pathāgamat.
muhūrtameva rājendra samena sa pathāgamat.
11.
tataḥ nimnam sthalam ca eva sa mṛgaḥ adravat āśugaḥ
muhūrtam eva rājendra samena sa pathā agamat
muhūrtam eva rājendra samena sa pathā agamat
11.
tataḥ sa āśugaḥ mṛgaḥ nimnam sthalam ca eva adravat
rājendra sa samena pathā muhūrtam eva agamat
rājendra sa samena pathā muhūrtam eva agamat
11.
Then, that swift deer ran across both low and high ground. For just a moment, O best of kings, it went along a level path.
ततः स राजा तारुण्यादौरसेन बलेन च ।
ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥१२॥
ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥१२॥
12. tataḥ sa rājā tāruṇyādaurasena balena ca ,
sasāra bāṇāsanabhṛtsakhaḍgo haṁsavattadā.
sasāra bāṇāsanabhṛtsakhaḍgo haṁsavattadā.
12.
tataḥ sa rājā tāruṇyāt aurasena balena ca
sasāra bāṇāsanabhṛt sakhaḍgaḥ haṃsavat tadā
sasāra bāṇāsanabhṛt sakhaḍgaḥ haṃsavat tadā
12.
tataḥ tadā sa rājā tāruṇyāt aurasena balena
ca bāṇāsanabhṛt sakhaḍgaḥ haṃsavat sasāra
ca bāṇāsanabhṛt sakhaḍgaḥ haṃsavat sasāra
12.
Then, that king, bearing his bow and sword, pursued like a swan at that time, powered by his youth and natural strength.
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥१३॥
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥१३॥
13. tīrtvā nadānnadīścaiva palvalāni vanāni ca ,
atikramyābhyatikramya sasāraiva vane caran.
atikramyābhyatikramya sasāraiva vane caran.
13.
tīrtvā nadān nadīḥ ca eva palvalāni vanāni ca
atikramya abhyatikramya sasāra eva vane caran
atikramya abhyatikramya sasāra eva vane caran
13.
nadān nadīḥ ca eva palvalāni vanāni ca tīrtvā
atikramya abhyatikramya vane caran eva sasāra
atikramya abhyatikramya vane caran eva sasāra
13.
Having traversed rivers, streams, ponds, and forests, passing over and repeatedly overcoming obstacles, he continued to wander through the forest.
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥१४॥
पुनरभ्येति जवनो जवेन महता ततः ॥१४॥
14. sa tu kāmānmṛgo rājannāsādyāsādya taṁ nṛpam ,
punarabhyeti javano javena mahatā tataḥ.
punarabhyeti javano javena mahatā tataḥ.
14.
saḥ tu kāmān mṛgaḥ rājan āsādya āsādya tam
nṛpam punaḥ abhyeti javanaḥ javena mahatā tataḥ
nṛpam punaḥ abhyeti javanaḥ javena mahatā tataḥ
14.
rājan saḥ mṛgaḥ tu kāmān tam nṛpam āsādya āsādya
tataḥ mahatā javena javanaḥ punaḥ abhyeti
tataḥ mahatā javena javanaḥ punaḥ abhyeti
14.
But that deer, O King, driven by desire, repeatedly approaching the king, then swiftly came back again with great speed.
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥१५॥
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥१५॥
15. sa tasya bāṇairbahubhiḥ samabhyasto vanecaraḥ ,
prakrīḍanniva rājendra punarabhyeti cāntikam.
prakrīḍanniva rājendra punarabhyeti cāntikam.
15.
saḥ tasya bāṇaiḥ bahubhiḥ samabhyastaḥ vanecaraḥ
prakrīḍan iva rājendra punaḥ abhyeti ca antikam
prakrīḍan iva rājendra punaḥ abhyeti ca antikam
15.
rājendra saḥ vanecaraḥ tasya bahubhiḥ bāṇaiḥ
samabhyastaḥ prakrīḍan iva punaḥ antikam ca abhyeti
samabhyastaḥ prakrīḍan iva punaḥ antikam ca abhyeti
15.
That forest-dwelling deer, O king of kings, even though struck many times by his arrows, would again approach him closely as if playfully.
पुनश्च जवमास्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥१६॥
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥१६॥
16. punaśca javamāsthāya javano mṛgayūthapaḥ ,
atītyātītya rājendra punarabhyeti cāntikam.
atītyātītya rājendra punarabhyeti cāntikam.
16.
punaḥ ca javam āsthāya javanaḥ mṛgayūthapaḥ
atītya atītya rājendra punaḥ abhyeti ca antikam
atītya atītya rājendra punaḥ abhyeti ca antikam
16.
rājendra punaḥ ca javanaḥ mṛgayūthapaḥ javam
āsthāya atītya atītya punaḥ antikam ca abhyeti
āsthāya atītya atītya punaḥ antikam ca abhyeti
16.
And again, the swift leader of the deer herd, having gathered speed, O king of kings, would repeatedly outrun (him) and then approach him closely again.
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥१७॥
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥१७॥
17. tasya marmacchidaṁ ghoraṁ sumitro'mitrakarśanaḥ ,
samādāya śaraśreṣṭhaṁ kārmukānniravāsṛjat.
samādāya śaraśreṣṭhaṁ kārmukānniravāsṛjat.
17.
tasya marma-cchidam ghoram sumitraḥ amitra-karśanaḥ
samādāya śara-śreṣṭham kārmukāt niravāsṛjat
samādāya śara-śreṣṭham kārmukāt niravāsṛjat
17.
sumitraḥ amitra-karśanaḥ tasya marma-cchidam
ghoram śara-śreṣṭham samādāya kārmukāt niravāsṛjat
ghoram śara-śreṣṭham samādāya kārmukāt niravāsṛjat
17.
Sumitra, the destroyer of enemies, took up his terrible, vital-spot-piercing excellent arrow and released it from his bow.
ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥१८॥
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥१८॥
18. tato gavyūtimātreṇa mṛgayūthapayūthapaḥ ,
tasya bāṇapathaṁ tyaktvā tasthivānprahasanniva.
tasya bāṇapathaṁ tyaktvā tasthivānprahasanniva.
18.
tataḥ gavyūti-mātreṇa mṛga-yūthapa-yūthapaḥ
tasya bāṇa-patham tyaktvā tasthivān prahasan iva
tasya bāṇa-patham tyaktvā tasthivān prahasan iva
18.
tataḥ mṛga-yūthapa-yūthapaḥ tasya bāṇa-patham
tyaktvā gavyūti-mātreṇa prahasan iva tasthivān
tyaktvā gavyūti-mātreṇa prahasan iva tasthivān
18.
Then, at a distance of just one "gavyūti" (about two miles), the king of the deer herd stood as if laughing, having left the arrow's path.
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः ।
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥१९॥
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥१९॥
19. tasminnipatite bāṇe bhūmau prajvalite tataḥ ,
praviveśa mahāraṇyaṁ mṛgo rājāpyathādravat.
praviveśa mahāraṇyaṁ mṛgo rājāpyathādravat.
19.
tasmin nipatite bāṇe bhūmau prajvalite tataḥ
praviveśa mahā-araṇyam mṛgaḥ rājā api atha ādravat
praviveśa mahā-araṇyam mṛgaḥ rājā api atha ādravat
19.
tasmin bāṇe bhūmau nipatite prajvalite,
tataḥ mṛgaḥ rājā api atha mahā-araṇyam praviveśa ādravat
tataḥ mṛgaḥ rājā api atha mahā-araṇyam praviveśa ādravat
19.
When that blazing arrow fell to the ground, the deer king then entered the great forest and fled.
प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥२०॥
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥२०॥
20. praviśya tu mahāraṇyaṁ tāpasānāmathāśramam ,
āsasāda tato rājā śrāntaścopāviśatpunaḥ.
āsasāda tato rājā śrāntaścopāviśatpunaḥ.
20.
praviśya tu mahā-araṇyam tāpasānām atha āśramam
āsasāda tataḥ rājā śrāntaḥ ca upāviśat punaḥ
āsasāda tataḥ rājā śrāntaḥ ca upāviśat punaḥ
20.
praviśya tu mahā-araṇyam,
rājā tāpasānām āśramam atha āsasāda.
tataḥ śrāntaḥ ca punaḥ upāviśat
rājā tāpasānām āśramam atha āsasāda.
tataḥ śrāntaḥ ca punaḥ upāviśat
20.
Having entered the great forest, the king then reached the hermitage (āśrama) of the ascetics. Thereafter, exhausted, he sat down again.
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥२१॥
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥२१॥
21. taṁ kārmukadharaṁ dṛṣṭvā śramārtaṁ kṣudhitaṁ tadā ,
sametya ṛṣayastasminpūjāṁ cakruryathāvidhi.
sametya ṛṣayastasminpūjāṁ cakruryathāvidhi.
21.
tam kārmukadharam dṛṣṭvā śramārtam kṣudhitam tadā
sametya ṛṣayaḥ tasmin pūjām cakruḥ yathāvidhi
sametya ṛṣayaḥ tasmin pūjām cakruḥ yathāvidhi
21.
tadā (ṛṣayaḥ) tam kārmukadharam śramārtam kṣudhitam dṛṣṭvā,
sametya tasmin yathāvidhi pūjām cakruḥ
sametya tasmin yathāvidhi pūjām cakruḥ
21.
Seeing him, the bow-bearer, then tired and hungry, the sages approached him and performed worship according to the prescribed rituals.
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।
केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् ॥२२॥
केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् ॥२२॥
22. ṛṣayo rājaśārdūlamapṛcchansvaṁ prayojanam ,
kena bhadramukhārthena saṁprāpto'si tapovanam.
kena bhadramukhārthena saṁprāpto'si tapovanam.
22.
ṛṣayaḥ rājaśārdūlam apṛcchan svam prayojanam
kena bhadramukhārthena samprāptaḥ asi tapovanam
kena bhadramukhārthena samprāptaḥ asi tapovanam
22.
ṛṣayaḥ rājaśārdūlam svam prayojanam apṛcchan,
(ūcuśca) he bhadramukha,
kena arthena tapovanam samprāptaḥ asi?
(ūcuśca) he bhadramukha,
kena arthena tapovanam samprāptaḥ asi?
22.
The sages asked the foremost of kings, 'What is your purpose? O gentle one, for what auspicious reason have you arrived at this hermitage?'
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥२३॥
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥२३॥
23. padātirbaddhanistriṁśo dhanvī bāṇī nareśvara ,
etadicchāma vijñātuṁ kutaḥ prāpto'si mānada ,
kasminkule hi jātastvaṁ kiṁnāmāsi bravīhi naḥ.
etadicchāma vijñātuṁ kutaḥ prāpto'si mānada ,
kasminkule hi jātastvaṁ kiṁnāmāsi bravīhi naḥ.
23.
padātiḥ baddhanistriṃśaḥ dhanvī bāṇī
naraiśvara etat icchāma vijñātum
kutaḥ prāptaḥ asi mānada kasmin kule hi
jātaḥ tvam kim nāmā asi bravīhi naḥ
naraiśvara etat icchāma vijñātum
kutaḥ prāptaḥ asi mānada kasmin kule hi
jātaḥ tvam kim nāmā asi bravīhi naḥ
23.
he naraiśvara,
he mānada,
(tvam) padātiḥ baddhanistriṃśaḥ dhanvī bāṇī (asi); etat vijñātum icchāma: kutaḥ prāptaḥ asi? hi tvam kasmin kule jātaḥ? kim nāmā asi? naḥ bravīhi.
he mānada,
(tvam) padātiḥ baddhanistriṃśaḥ dhanvī bāṇī (asi); etat vijñātum icchāma: kutaḥ prāptaḥ asi? hi tvam kasmin kule jātaḥ? kim nāmā asi? naḥ bravīhi.
23.
O lord of men (naraiśvara)! O giver of honor (mānada)! You are a foot-soldier, with a sword fastened, a bowman, and an archer. We wish to know this: From where have you come? In what lineage indeed are you born? What is your name? Tell us.
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥२४॥
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥२४॥
24. tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha ,
ācakhyau tadyathānyāyaṁ paricaryāṁ ca bhārata.
ācakhyau tadyathānyāyaṁ paricaryāṁ ca bhārata.
24.
tataḥ sa rājā sarvebhyaḥ dvijebhyaḥ puruṣarṣabha
ācakhyau tat yathānyāyam paricaryām ca bhārata
ācakhyau tat yathānyāyam paricaryām ca bhārata
24.
tataḥ saḥ rājā,
he puruṣarṣabha,
he bhārata,
sarvebhyaḥ dvijebhyaḥ tat (svam vṛttāntam) ca paricaryām yathānyāyam ācakhyau.
he puruṣarṣabha,
he bhārata,
sarvebhyaḥ dvijebhyaḥ tat (svam vṛttāntam) ca paricaryām yathānyāyam ācakhyau.
24.
Then that king, O best among men (puruṣarṣabha), recounted to all the twice-born (dvija) his story and the service (paricaryā) he received, O Bhārata, all in an appropriate manner.
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।
बलेन महता गुप्तः सामात्यः सावरोधनः ॥२५॥
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।
बलेन महता गुप्तः सामात्यः सावरोधनः ॥२५॥
25. haihayānāṁ kule jātaḥ sumitro mitranandanaḥ ,
carāmi mṛgayūthāni nighnanbāṇaiḥ sahasraśaḥ ,
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ.
carāmi mṛgayūthāni nighnanbāṇaiḥ sahasraśaḥ ,
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ.
25.
haihayānām kule jātaḥ sumitraḥ
mitranandanaḥ carāmi mṛgayūthāni
nighnan bāṇaiḥ sahasraśaḥ balena
mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ
mitranandanaḥ carāmi mṛgayūthāni
nighnan bāṇaiḥ sahasraśaḥ balena
mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ
25.
sumitraḥ mitranandanaḥ haihayānām
kule jātaḥ mṛgayūthāni sahasraśaḥ
bāṇaiḥ nighnan carāmi mahatā
balena guptaḥ sāmātyaḥ sāvarodhanaḥ
kule jātaḥ mṛgayūthāni sahasraśaḥ
bāṇaiḥ nighnan carāmi mahatā
balena guptaḥ sāmātyaḥ sāvarodhanaḥ
25.
I am Sumitra, born in the family of the Haihayas and a delight to my friends. I used to roam among herds of deer, striking them down with thousands of arrows. I was protected by great strength, accompanied by my ministers and the women of my royal retinue.
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥२६॥
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥२६॥
26. mṛgastu viddho bāṇena mayā sarati śalyavān ,
taṁ dravantamanu prāpto vanametadyadṛcchayā ,
bhavatsakāśe naṣṭaśrīrhatāśaḥ śramakarśitaḥ.
taṁ dravantamanu prāpto vanametadyadṛcchayā ,
bhavatsakāśe naṣṭaśrīrhatāśaḥ śramakarśitaḥ.
26.
mṛgaḥ tu viddhaḥ bāṇena mayā sarati
śalyavān tam dravantam anu prāptaḥ
vanam etat yadṛcchayā bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
śalyavān tam dravantam anu prāptaḥ
vanam etat yadṛcchayā bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
26.
mayā bāṇena viddhaḥ mṛgaḥ tu śalyavān
sarati tam dravantam anu etat
vanam yadṛcchayā prāptaḥ bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
sarati tam dravantam anu etat
vanam yadṛcchayā prāptaḥ bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
26.
But a deer, struck by my arrow, ran off carrying the shaft. Following that fleeing animal, I reached this forest by chance. Now I am in your presence, deprived of my former glory, disheartened, and exhausted by fatigue.
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥२७॥
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥२७॥
27. kiṁ nu duḥkhamato'nyadvai yadahaṁ śramakarśitaḥ ,
bhavatāmāśramaṁ prāpto hatāśo naṣṭalakṣaṇaḥ.
bhavatāmāśramaṁ prāpto hatāśo naṣṭalakṣaṇaḥ.
27.
kim nu duḥkham ataḥ anyat vai yat aham śramakarśitaḥ
bhavatām āśramam prāptaḥ hatāśaḥ naṣṭalakṣaṇaḥ
bhavatām āśramam prāptaḥ hatāśaḥ naṣṭalakṣaṇaḥ
27.
kim ataḥ anyat duḥkham nu vai yat aham śramakarśitaḥ
hatāśaḥ naṣṭalakṣaṇaḥ bhavatām āśramam prāptaḥ
hatāśaḥ naṣṭalakṣaṇaḥ bhavatām āśramam prāptaḥ
27.
What sorrow could be greater than this: that I, exhausted by fatigue, disheartened, and having lost all auspicious signs, have come to your hermitage (āśrama).
न राजलक्षणत्यागो न पुरस्य तपोधनाः ।
दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥२८॥
दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥२८॥
28. na rājalakṣaṇatyāgo na purasya tapodhanāḥ ,
duḥkhaṁ karoti tattīvraṁ yathāśā vihatā mama.
duḥkhaṁ karoti tattīvraṁ yathāśā vihatā mama.
28.
na rājalakṣaṇatyāgaḥ na purasya tapodhanāḥ
duḥkham karoti tat tīvram yathā āśā vihatā mama
duḥkham karoti tat tīvram yathā āśā vihatā mama
28.
tapodhanāḥ rājalakṣaṇatyāgaḥ na purasya na
duḥkham karoti tat tīvram yathā mama āśā vihatā
duḥkham karoti tat tīvram yathā mama āśā vihatā
28.
O ascetics (tapodhanāḥ), neither the renunciation of royal insignia nor the abandonment of the city causes me such intense sorrow as the frustration of my hope.
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥२९॥
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥२९॥
29. himavānvā mahāśailaḥ samudro vā mahodadhiḥ ,
mahattvānnānvapadyetāṁ rodasyorantaraṁ yathā ,
āśāyāstapasi śreṣṭhāstathā nāntamahaṁ gataḥ.
mahattvānnānvapadyetāṁ rodasyorantaraṁ yathā ,
āśāyāstapasi śreṣṭhāstathā nāntamahaṁ gataḥ.
29.
himavān vā mahāśailaḥ samudraḥ vā
mahodadhiḥ mahatvāt na anvapadyetām
rodasyoḥ antaram yathā āśāyāḥ tapasi
śreṣṭhāḥ tathā na antam aham gataḥ
mahodadhiḥ mahatvāt na anvapadyetām
rodasyoḥ antaram yathā āśāyāḥ tapasi
śreṣṭhāḥ tathā na antam aham gataḥ
29.
yathā himavān mahāśailaḥ vā samudraḥ
vā mahodadhiḥ mahatvāt rodasyoḥ
antaram na anvapadyetām tathā tapasi
śreṣṭhāḥ aham āśāyāḥ antam na gataḥ
vā mahodadhiḥ mahatvāt rodasyoḥ
antaram na anvapadyetām tathā tapasi
śreṣṭhāḥ aham āśāyāḥ antam na gataḥ
29.
Just as neither the great mountain Himalaya nor the vast ocean, despite their immensity, could fill the space between heaven and earth, similarly, O best among those engaged in asceticism (tapas), I have not reached the end of hope.
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥३०॥
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥३०॥
30. bhavatāṁ viditaṁ sarvaṁ sarvajñā hi tapodhanāḥ ,
bhavantaḥ sumahābhāgāstasmātprakṣyāmi saṁśayam.
bhavantaḥ sumahābhāgāstasmātprakṣyāmi saṁśayam.
30.
bhavatām viditam sarvam sarvajñāḥ hi tapodhanāḥ
bhavantaḥ sumahābhāgāḥ tasmāt prakṣyāmi saṃśayam
bhavantaḥ sumahābhāgāḥ tasmāt prakṣyāmi saṃśayam
30.
hi tapodhanāḥ bhavantaḥ sarvajñāḥ sarvam bhavatām
viditam bhavantaḥ sumahābhāgāḥ tasmāt saṃśayam prakṣyāmi
viditam bhavantaḥ sumahābhāgāḥ tasmāt saṃśayam prakṣyāmi
30.
Indeed, O you whose wealth is asceticism (tapas), you are all-knowing; everything is known to you. You are most highly blessed. Therefore, I will ask my question.
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥३१॥
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥३१॥
31. āśāvānpuruṣo yaḥ syādantarikṣamathāpi vā ,
kiṁ nu jyāyastaraṁ loke mahattvātpratibhāti vaḥ ,
etadicchāmi tattvena śrotuṁ kimiha durlabham.
kiṁ nu jyāyastaraṁ loke mahattvātpratibhāti vaḥ ,
etadicchāmi tattvena śrotuṁ kimiha durlabham.
31.
āśāvān puruṣaḥ yaḥ syāt antarikṣam
atha api vā kim nu jyāyastaram loke
mahatvāt pratibhāti vaḥ etat icchāmi
tattvena śrotum kim iha durlabham
atha api vā kim nu jyāyastaram loke
mahatvāt pratibhāti vaḥ etat icchāmi
tattvena śrotum kim iha durlabham
31.
yaḥ puruṣaḥ āśāvān syāt atha api vā
antarikṣam kim nu loke mahatvāt
jyāyastaram vaḥ pratibhāti aham etat
tattvena śrotum icchāmi kim iha durlabham
antarikṣam kim nu loke mahatvāt
jyāyastaram vaḥ pratibhāti aham etat
tattvena śrotum icchāmi kim iha durlabham
31.
Whether it be a hopeful person, or even space (antarikṣa), what, pray, appears to you in this world to be greater than (mere) magnitude (mahatva)? I wish to hear this truly: what is difficult to obtain (durlabham) here?
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः ॥३२॥
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः ॥३२॥
32. yadi guhyaṁ taponityā na vo brūteha māciram ,
na hi guhyamataḥ śrotumicchāmi dvijapuṁgavāḥ.
na hi guhyamataḥ śrotumicchāmi dvijapuṁgavāḥ.
32.
yadi guhyam taponityāḥ na vaḥ brūta iha mā ciram
na hi guhyam ataḥ śrotum icchāmi dvijapuṅgavāḥ
na hi guhyam ataḥ śrotum icchāmi dvijapuṅgavāḥ
32.
yadi taponityāḥ iha vaḥ guhyam na brūta mā ciram hi
dvijapuṅgavāḥ aham ataḥ guhyam śrotum na icchāmi
dvijapuṅgavāḥ aham ataḥ guhyam śrotum na icchāmi
32.
If you, O you who are constant in asceticism (tapas), do not tell me this secret here without delay, then (know that), O best among the twice-born (brāhmaṇas), I do not wish to hear it as a secret from this matter.
भवत्तपोविघातो वा येन स्याद्विरमे ततः ।
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥३३॥
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥३३॥
33. bhavattapovighāto vā yena syādvirame tataḥ ,
yadi vāsti kathāyogo yo'yaṁ praśno mayeritaḥ.
yadi vāsti kathāyogo yo'yaṁ praśno mayeritaḥ.
33.
bhavat tapas vighātaḥ vā yena syāt virame tataḥ yadi
vā asti kathā yogaḥ yaḥ ayam praśnaḥ mayā īritaḥ
vā asti kathā yogaḥ yaḥ ayam praśnaḥ mayā īritaḥ
33.
yena bhavat tapas vighātaḥ syāt vā tataḥ virame yadi
vā kathā yogaḥ asti yaḥ ayam praśnaḥ mayā īritaḥ
vā kathā yogaḥ asti yaḥ ayam praśnaḥ mayā īritaḥ
33.
Desist from anything that might cause an obstruction to your spiritual austerities (tapas). Or, if there is an appropriate occasion for a narrative, then this question has been posed by me.
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥३४॥
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥३४॥
34. etatkāraṇasāmagryaṁ śrotumicchāmi tattvataḥ ,
bhavanto hi taponityā brūyuretatsamāhitāḥ.
bhavanto hi taponityā brūyuretatsamāhitāḥ.
34.
etat kāraṇasāmagryam śrotum icchāmi tattvataḥ
bhavantaḥ hi tapasnityāḥ brūyuḥ etat samāhitāḥ
bhavantaḥ hi tapasnityāḥ brūyuḥ etat samāhitāḥ
34.
icchāmi etat kāraṇasāmagryam tattvataḥ śrotum
hi bhavantaḥ tapasnityāḥ samāhitāḥ etat brūyuḥ
hi bhavantaḥ tapasnityāḥ samāhitāḥ etat brūyuḥ
34.
I truly wish to hear the complete reason for this. You, who are constantly devoted to spiritual austerities (tapas), should narrate this with full attention.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125 (current chapter)
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47