Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-125

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥१॥
1. yudhiṣṭhira uvāca ,
śīlaṁ pradhānaṁ puruṣe kathitaṁ te pitāmaha ,
kathamāśā samutpannā yā ca sā tadvadasva me.
1. Yudhiṣṭhira uvāca śīlam pradhānam puruṣe kathitam te
pitāmaha katham āśā samutpannā yā ca sā tat vadasva me
1. pitāmaha te puruṣe śīlam pradhānam kathitam
katham āśā samutpannā yā ca sā tat me vadasva
1. Yudhiṣṭhira said: "O Grandfather, you have declared that character (śīla) is paramount in a person (puruṣa). Please explain to me how hope (āśā) arises, and what its true nature is."
संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥२॥
2. saṁśayo me mahāneṣa samutpannaḥ pitāmaha ,
chettā ca tasya nānyo'sti tvattaḥ parapuraṁjaya.
2. saṃśayaḥ me mahān eṣaḥ samutpannaḥ pitāmaha chettā
ca tasya na anyaḥ asti tvattaḥ parapurajaya
2. pitāmaha parapurajaya me eṣaḥ mahān saṃśayaḥ
samutpannaḥ ca tasya chettā na anyaḥ asti tvattaḥ
2. O Grandfather, this great doubt (saṃśaya) has arisen within me. And O Conqueror of hostile cities, there is no one else but you who can dispel it.
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥३॥
3. pitāmahāśā mahatī mamāsīddhi suyodhane ,
prāpte yuddhe tu yadyuktaṁ tatkartāyamiti prabho.
3. pitāmaha āśā mahatī mama āsīt hi Suyodhane prāpte
yuddhe tu yat yuktam tat kartā ayam iti prabho
3. pitāmaha mama hi Suyodhane mahatī āśā āsīt tu yuddhe prāpte,
prabho ayam yat yuktam tat kartā iti
3. O Grandfather, I indeed held great hope (āśā) for Suyodhana. (I thought) 'O Lord, when the battle arrives, he will certainly do what is appropriate (yuktam).'
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥४॥
4. sarvasyāśā sumahatī puruṣasyopajāyate ,
tasyāṁ vihanyamānāyāṁ duḥkho mṛtyurasaṁśayam.
4. sarvasya āśā sumahatī puruṣasya upajāyate
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
4. sarvasya puruṣasya sumahatī āśā upajāyate
tasyām vihanyamānāyām duḥkhaḥ mṛtyuḥ asaṃśayam
4. A very great hope (āśā) arises in every person (puruṣa). When that hope is obstructed or shattered, death (mṛtyu) is undoubtedly a sorrowful experience.
सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥५॥
5. so'haṁ hatāśo durbuddhiḥ kṛtastena durātmanā ,
dhārtarāṣṭreṇa rājendra paśya mandātmatāṁ mama.
5. saḥ aham hatāśaḥ durbuddhiḥ kṛtaḥ tena durātmanā
dhārtarāṣṭreṇa rājendra paśya mandātmatām mama
5. rājendra mama mandātmatām paśya saḥ aham hatāśaḥ
durbuddhiḥ tena durātmanā dhārtarāṣṭreṇa kṛtaḥ
5. O King of kings, behold my dull-wittedness! I, foolish and deprived of hope, was made so by that wicked son of Dhṛtarāṣṭra.
आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥६॥
6. āśāṁ mahattarāṁ manye parvatādapi sadrumāt ,
ākāśādapi vā rājannaprameyaiva vā punaḥ.
6. āśām mahattarām manye parvatāt api sadrumāt
ākāśāt api vā rājan aprameyā eva vā punaḥ
6. rājan,
aham āśām sadrumāt parvatāt api vā ākāśāt api mahattarām manye.
punaḥ vā (sā) aprameyā eva.
6. O King, I consider this hope to be greater than even a mountain with fine trees, or even the sky. Indeed, it is immeasurable.
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥७॥
7. eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā ,
durlabhatvācca paśyāmi kimanyaddurlabhaṁ tataḥ.
7. eṣā ca eva kuruśreṣṭha durvicintyā sudurlabhā
durlabhatvāt ca paśyāmi kim anyat durlabham tataḥ
7. kuruśreṣṭha,
eṣā ca eva durvicintyā sudurlabhā.
ca durlabhatvāt,
tataḥ anyat kim durlabham (iti) paśyāmi.
7. And indeed, O best of Kurus, this (hope) is difficult to conceive and very rare. Due to its extreme rarity, I wonder what else could be rare beyond it.
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥८॥
8. bhīṣma uvāca ,
atra te vartayiṣyāmi yudhiṣṭhira nibodha tat ,
itihāsaṁ sumitrasya nirvṛttamṛṣabhasya ca.
8. bhīṣma uvāca atra te vartayiṣyāmi yudhiṣṭhira nibodha
tat itihāsam sumitrasya nirvṛttam ṛṣabhasya ca
8. bhīṣma uvāca: yudhiṣṭhira,
atra te sumitrasya ca ṛṣabhasya nirvṛttam tat itihāsam vartayiṣyāmi.
nibodha.
8. Bhīṣma said: 'O Yudhiṣṭhira, I will narrate to you in this context that ancient narrative (itihāsa) concerning Sumitra and Ṛṣabha. Listen to it.'
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥९॥
9. sumitro nāma rājarṣirhaihayo mṛgayāṁ gataḥ ,
sasāra sa mṛgaṁ viddhvā bāṇena nataparvaṇā.
9. sumitraḥ nāma rājarṣiḥ haihayaḥ mṛgayām gataḥ
sasāra sa mṛgam viddhvā bāṇena nataparvaṇā
9. haihayaḥ nāma rājarṣiḥ sumitraḥ mṛgayām gataḥ
sa nataparvaṇā bāṇena mṛgam viddhvā sasāra
9. A royal sage named Sumitra, belonging to the Haihaya lineage, went hunting. Having wounded a deer with an arrow that had a bent shaft, he pursued it.
स मृगो बाणमादाय ययावमितविक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥१०॥
10. sa mṛgo bāṇamādāya yayāvamitavikramaḥ ,
sa ca rājā balī tūrṇaṁ sasāra mṛgamantikāt.
10. sa mṛgaḥ bāṇam ādāya yayau amitavikramaḥ sa
ca rājā balī tūrṇam sasāra mṛgam antikāt
10. sa amitavikramaḥ mṛgaḥ bāṇam ādāya yayau ca
sa balī rājā tūrṇam antikāt mṛgam sasāra
10. That deer, bearing the arrow, departed with immense vigor. And that powerful king quickly pursued the deer from nearby.
ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥११॥
11. tato nimnaṁ sthalaṁ caiva sa mṛgo'dravadāśugaḥ ,
muhūrtameva rājendra samena sa pathāgamat.
11. tataḥ nimnam sthalam ca eva sa mṛgaḥ adravat āśugaḥ
muhūrtam eva rājendra samena sa pathā agamat
11. tataḥ sa āśugaḥ mṛgaḥ nimnam sthalam ca eva adravat
rājendra sa samena pathā muhūrtam eva agamat
11. Then, that swift deer ran across both low and high ground. For just a moment, O best of kings, it went along a level path.
ततः स राजा तारुण्यादौरसेन बलेन च ।
ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥१२॥
12. tataḥ sa rājā tāruṇyādaurasena balena ca ,
sasāra bāṇāsanabhṛtsakhaḍgo haṁsavattadā.
12. tataḥ sa rājā tāruṇyāt aurasena balena ca
sasāra bāṇāsanabhṛt sakhaḍgaḥ haṃsavat tadā
12. tataḥ tadā sa rājā tāruṇyāt aurasena balena
ca bāṇāsanabhṛt sakhaḍgaḥ haṃsavat sasāra
12. Then, that king, bearing his bow and sword, pursued like a swan at that time, powered by his youth and natural strength.
तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥१३॥
13. tīrtvā nadānnadīścaiva palvalāni vanāni ca ,
atikramyābhyatikramya sasāraiva vane caran.
13. tīrtvā nadān nadīḥ ca eva palvalāni vanāni ca
atikramya abhyatikramya sasāra eva vane caran
13. nadān nadīḥ ca eva palvalāni vanāni ca tīrtvā
atikramya abhyatikramya vane caran eva sasāra
13. Having traversed rivers, streams, ponds, and forests, passing over and repeatedly overcoming obstacles, he continued to wander through the forest.
स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥१४॥
14. sa tu kāmānmṛgo rājannāsādyāsādya taṁ nṛpam ,
punarabhyeti javano javena mahatā tataḥ.
14. saḥ tu kāmān mṛgaḥ rājan āsādya āsādya tam
nṛpam punaḥ abhyeti javanaḥ javena mahatā tataḥ
14. rājan saḥ mṛgaḥ tu kāmān tam nṛpam āsādya āsādya
tataḥ mahatā javena javanaḥ punaḥ abhyeti
14. But that deer, O King, driven by desire, repeatedly approaching the king, then swiftly came back again with great speed.
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥१५॥
15. sa tasya bāṇairbahubhiḥ samabhyasto vanecaraḥ ,
prakrīḍanniva rājendra punarabhyeti cāntikam.
15. saḥ tasya bāṇaiḥ bahubhiḥ samabhyastaḥ vanecaraḥ
prakrīḍan iva rājendra punaḥ abhyeti ca antikam
15. rājendra saḥ vanecaraḥ tasya bahubhiḥ bāṇaiḥ
samabhyastaḥ prakrīḍan iva punaḥ antikam ca abhyeti
15. That forest-dwelling deer, O king of kings, even though struck many times by his arrows, would again approach him closely as if playfully.
पुनश्च जवमास्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥१६॥
16. punaśca javamāsthāya javano mṛgayūthapaḥ ,
atītyātītya rājendra punarabhyeti cāntikam.
16. punaḥ ca javam āsthāya javanaḥ mṛgayūthapaḥ
atītya atītya rājendra punaḥ abhyeti ca antikam
16. rājendra punaḥ ca javanaḥ mṛgayūthapaḥ javam
āsthāya atītya atītya punaḥ antikam ca abhyeti
16. And again, the swift leader of the deer herd, having gathered speed, O king of kings, would repeatedly outrun (him) and then approach him closely again.
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥१७॥
17. tasya marmacchidaṁ ghoraṁ sumitro'mitrakarśanaḥ ,
samādāya śaraśreṣṭhaṁ kārmukānniravāsṛjat.
17. tasya marma-cchidam ghoram sumitraḥ amitra-karśanaḥ
samādāya śara-śreṣṭham kārmukāt niravāsṛjat
17. sumitraḥ amitra-karśanaḥ tasya marma-cchidam
ghoram śara-śreṣṭham samādāya kārmukāt niravāsṛjat
17. Sumitra, the destroyer of enemies, took up his terrible, vital-spot-piercing excellent arrow and released it from his bow.
ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।
तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥१८॥
18. tato gavyūtimātreṇa mṛgayūthapayūthapaḥ ,
tasya bāṇapathaṁ tyaktvā tasthivānprahasanniva.
18. tataḥ gavyūti-mātreṇa mṛga-yūthapa-yūthapaḥ
tasya bāṇa-patham tyaktvā tasthivān prahasan iva
18. tataḥ mṛga-yūthapa-yūthapaḥ tasya bāṇa-patham
tyaktvā gavyūti-mātreṇa prahasan iva tasthivān
18. Then, at a distance of just one "gavyūti" (about two miles), the king of the deer herd stood as if laughing, having left the arrow's path.
तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः ।
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥१९॥
19. tasminnipatite bāṇe bhūmau prajvalite tataḥ ,
praviveśa mahāraṇyaṁ mṛgo rājāpyathādravat.
19. tasmin nipatite bāṇe bhūmau prajvalite tataḥ
praviveśa mahā-araṇyam mṛgaḥ rājā api atha ādravat
19. tasmin bāṇe bhūmau nipatite prajvalite,
tataḥ mṛgaḥ rājā api atha mahā-araṇyam praviveśa ādravat
19. When that blazing arrow fell to the ground, the deer king then entered the great forest and fled.
प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥२०॥
20. praviśya tu mahāraṇyaṁ tāpasānāmathāśramam ,
āsasāda tato rājā śrāntaścopāviśatpunaḥ.
20. praviśya tu mahā-araṇyam tāpasānām atha āśramam
āsasāda tataḥ rājā śrāntaḥ ca upāviśat punaḥ
20. praviśya tu mahā-araṇyam,
rājā tāpasānām āśramam atha āsasāda.
tataḥ śrāntaḥ ca punaḥ upāviśat
20. Having entered the great forest, the king then reached the hermitage (āśrama) of the ascetics. Thereafter, exhausted, he sat down again.
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥२१॥
21. taṁ kārmukadharaṁ dṛṣṭvā śramārtaṁ kṣudhitaṁ tadā ,
sametya ṛṣayastasminpūjāṁ cakruryathāvidhi.
21. tam kārmukadharam dṛṣṭvā śramārtam kṣudhitam tadā
sametya ṛṣayaḥ tasmin pūjām cakruḥ yathāvidhi
21. tadā (ṛṣayaḥ) tam kārmukadharam śramārtam kṣudhitam dṛṣṭvā,
sametya tasmin yathāvidhi pūjām cakruḥ
21. Seeing him, the bow-bearer, then tired and hungry, the sages approached him and performed worship according to the prescribed rituals.
ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।
केन भद्रमुखार्थेन संप्राप्तोऽसि तपोवनम् ॥२२॥
22. ṛṣayo rājaśārdūlamapṛcchansvaṁ prayojanam ,
kena bhadramukhārthena saṁprāpto'si tapovanam.
22. ṛṣayaḥ rājaśārdūlam apṛcchan svam prayojanam
kena bhadramukhārthena samprāptaḥ asi tapovanam
22. ṛṣayaḥ rājaśārdūlam svam prayojanam apṛcchan,
(ūcuśca) he bhadramukha,
kena arthena tapovanam samprāptaḥ asi?
22. The sages asked the foremost of kings, 'What is your purpose? O gentle one, for what auspicious reason have you arrived at this hermitage?'
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥२३॥
23. padātirbaddhanistriṁśo dhanvī bāṇī nareśvara ,
etadicchāma vijñātuṁ kutaḥ prāpto'si mānada ,
kasminkule hi jātastvaṁ kiṁnāmāsi bravīhi naḥ.
23. padātiḥ baddhanistriṃśaḥ dhanvī bāṇī
naraiśvara etat icchāma vijñātum
kutaḥ prāptaḥ asi mānada kasmin kule hi
jātaḥ tvam kim nāmā asi bravīhi naḥ
23. he naraiśvara,
he mānada,
(tvam) padātiḥ baddhanistriṃśaḥ dhanvī bāṇī (asi); etat vijñātum icchāma: kutaḥ prāptaḥ asi? hi tvam kasmin kule jātaḥ? kim nāmā asi? naḥ bravīhi.
23. O lord of men (naraiśvara)! O giver of honor (mānada)! You are a foot-soldier, with a sword fastened, a bowman, and an archer. We wish to know this: From where have you come? In what lineage indeed are you born? What is your name? Tell us.
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥२४॥
24. tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha ,
ācakhyau tadyathānyāyaṁ paricaryāṁ ca bhārata.
24. tataḥ sa rājā sarvebhyaḥ dvijebhyaḥ puruṣarṣabha
ācakhyau tat yathānyāyam paricaryām ca bhārata
24. tataḥ saḥ rājā,
he puruṣarṣabha,
he bhārata,
sarvebhyaḥ dvijebhyaḥ tat (svam vṛttāntam) ca paricaryām yathānyāyam ācakhyau.
24. Then that king, O best among men (puruṣarṣabha), recounted to all the twice-born (dvija) his story and the service (paricaryā) he received, O Bhārata, all in an appropriate manner.
हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।
बलेन महता गुप्तः सामात्यः सावरोधनः ॥२५॥
25. haihayānāṁ kule jātaḥ sumitro mitranandanaḥ ,
carāmi mṛgayūthāni nighnanbāṇaiḥ sahasraśaḥ ,
balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ.
25. haihayānām kule jātaḥ sumitraḥ
mitranandanaḥ carāmi mṛgayūthāni
nighnan bāṇaiḥ sahasraśaḥ balena
mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ
25. sumitraḥ mitranandanaḥ haihayānām
kule jātaḥ mṛgayūthāni sahasraśaḥ
bāṇaiḥ nighnan carāmi mahatā
balena guptaḥ sāmātyaḥ sāvarodhanaḥ
25. I am Sumitra, born in the family of the Haihayas and a delight to my friends. I used to roam among herds of deer, striking them down with thousands of arrows. I was protected by great strength, accompanied by my ministers and the women of my royal retinue.
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥२६॥
26. mṛgastu viddho bāṇena mayā sarati śalyavān ,
taṁ dravantamanu prāpto vanametadyadṛcchayā ,
bhavatsakāśe naṣṭaśrīrhatāśaḥ śramakarśitaḥ.
26. mṛgaḥ tu viddhaḥ bāṇena mayā sarati
śalyavān tam dravantam anu prāptaḥ
vanam etat yadṛcchayā bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
26. mayā bāṇena viddhaḥ mṛgaḥ tu śalyavān
sarati tam dravantam anu etat
vanam yadṛcchayā prāptaḥ bhavatsakāśe
naṣṭaśrīḥ hatāśaḥ śramakarśitaḥ
26. But a deer, struck by my arrow, ran off carrying the shaft. Following that fleeing animal, I reached this forest by chance. Now I am in your presence, deprived of my former glory, disheartened, and exhausted by fatigue.
किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥२७॥
27. kiṁ nu duḥkhamato'nyadvai yadahaṁ śramakarśitaḥ ,
bhavatāmāśramaṁ prāpto hatāśo naṣṭalakṣaṇaḥ.
27. kim nu duḥkham ataḥ anyat vai yat aham śramakarśitaḥ
bhavatām āśramam prāptaḥ hatāśaḥ naṣṭalakṣaṇaḥ
27. kim ataḥ anyat duḥkham nu vai yat aham śramakarśitaḥ
hatāśaḥ naṣṭalakṣaṇaḥ bhavatām āśramam prāptaḥ
27. What sorrow could be greater than this: that I, exhausted by fatigue, disheartened, and having lost all auspicious signs, have come to your hermitage (āśrama).
न राजलक्षणत्यागो न पुरस्य तपोधनाः ।
दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥२८॥
28. na rājalakṣaṇatyāgo na purasya tapodhanāḥ ,
duḥkhaṁ karoti tattīvraṁ yathāśā vihatā mama.
28. na rājalakṣaṇatyāgaḥ na purasya tapodhanāḥ
duḥkham karoti tat tīvram yathā āśā vihatā mama
28. tapodhanāḥ rājalakṣaṇatyāgaḥ na purasya na
duḥkham karoti tat tīvram yathā mama āśā vihatā
28. O ascetics (tapodhanāḥ), neither the renunciation of royal insignia nor the abandonment of the city causes me such intense sorrow as the frustration of my hope.
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥२९॥
29. himavānvā mahāśailaḥ samudro vā mahodadhiḥ ,
mahattvānnānvapadyetāṁ rodasyorantaraṁ yathā ,
āśāyāstapasi śreṣṭhāstathā nāntamahaṁ gataḥ.
29. himavān vā mahāśailaḥ samudraḥ vā
mahodadhiḥ mahatvāt na anvapadyetām
rodasyoḥ antaram yathā āśāyāḥ tapasi
śreṣṭhāḥ tathā na antam aham gataḥ
29. yathā himavān mahāśailaḥ vā samudraḥ
vā mahodadhiḥ mahatvāt rodasyoḥ
antaram na anvapadyetām tathā tapasi
śreṣṭhāḥ aham āśāyāḥ antam na gataḥ
29. Just as neither the great mountain Himalaya nor the vast ocean, despite their immensity, could fill the space between heaven and earth, similarly, O best among those engaged in asceticism (tapas), I have not reached the end of hope.
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥३०॥
30. bhavatāṁ viditaṁ sarvaṁ sarvajñā hi tapodhanāḥ ,
bhavantaḥ sumahābhāgāstasmātprakṣyāmi saṁśayam.
30. bhavatām viditam sarvam sarvajñāḥ hi tapodhanāḥ
bhavantaḥ sumahābhāgāḥ tasmāt prakṣyāmi saṃśayam
30. hi tapodhanāḥ bhavantaḥ sarvajñāḥ sarvam bhavatām
viditam bhavantaḥ sumahābhāgāḥ tasmāt saṃśayam prakṣyāmi
30. Indeed, O you whose wealth is asceticism (tapas), you are all-knowing; everything is known to you. You are most highly blessed. Therefore, I will ask my question.
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥३१॥
31. āśāvānpuruṣo yaḥ syādantarikṣamathāpi vā ,
kiṁ nu jyāyastaraṁ loke mahattvātpratibhāti vaḥ ,
etadicchāmi tattvena śrotuṁ kimiha durlabham.
31. āśāvān puruṣaḥ yaḥ syāt antarikṣam
atha api vā kim nu jyāyastaram loke
mahatvāt pratibhāti vaḥ etat icchāmi
tattvena śrotum kim iha durlabham
31. yaḥ puruṣaḥ āśāvān syāt atha api vā
antarikṣam kim nu loke mahatvāt
jyāyastaram vaḥ pratibhāti aham etat
tattvena śrotum icchāmi kim iha durlabham
31. Whether it be a hopeful person, or even space (antarikṣa), what, pray, appears to you in this world to be greater than (mere) magnitude (mahatva)? I wish to hear this truly: what is difficult to obtain (durlabham) here?
यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुंगवाः ॥३२॥
32. yadi guhyaṁ taponityā na vo brūteha māciram ,
na hi guhyamataḥ śrotumicchāmi dvijapuṁgavāḥ.
32. yadi guhyam taponityāḥ na vaḥ brūta iha mā ciram
na hi guhyam ataḥ śrotum icchāmi dvijapuṅgavāḥ
32. yadi taponityāḥ iha vaḥ guhyam na brūta mā ciram hi
dvijapuṅgavāḥ aham ataḥ guhyam śrotum na icchāmi
32. If you, O you who are constant in asceticism (tapas), do not tell me this secret here without delay, then (know that), O best among the twice-born (brāhmaṇas), I do not wish to hear it as a secret from this matter.
भवत्तपोविघातो वा येन स्याद्विरमे ततः ।
यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥३३॥
33. bhavattapovighāto vā yena syādvirame tataḥ ,
yadi vāsti kathāyogo yo'yaṁ praśno mayeritaḥ.
33. bhavat tapas vighātaḥ vā yena syāt virame tataḥ yadi
vā asti kathā yogaḥ yaḥ ayam praśnaḥ mayā īritaḥ
33. yena bhavat tapas vighātaḥ syāt vā tataḥ virame yadi
vā kathā yogaḥ asti yaḥ ayam praśnaḥ mayā īritaḥ
33. Desist from anything that might cause an obstruction to your spiritual austerities (tapas). Or, if there is an appropriate occasion for a narrative, then this question has been posed by me.
एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥३४॥
34. etatkāraṇasāmagryaṁ śrotumicchāmi tattvataḥ ,
bhavanto hi taponityā brūyuretatsamāhitāḥ.
34. etat kāraṇasāmagryam śrotum icchāmi tattvataḥ
bhavantaḥ hi tapasnityāḥ brūyuḥ etat samāhitāḥ
34. icchāmi etat kāraṇasāmagryam tattvataḥ śrotum
hi bhavantaḥ tapasnityāḥ samāhitāḥ etat brūyuḥ
34. I truly wish to hear the complete reason for this. You, who are constantly devoted to spiritual austerities (tapas), should narrate this with full attention.