Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-138

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yugakṣayātparikṣīṇe dharme loke ca bhārata ,
dasyubhiḥ pīḍyamāne ca kathaṁ stheyaṁ pitāmaha.
1. yudhiṣṭhiraḥ uvāca yugakṣayāt parikṣīṇe dharme loke ca
bhārata dasyubhiḥ pīḍyamāne ca kathaṃ stheyam pitāmaha
1. bhārata pitāmaha yudhiṣṭhiraḥ uvāca yugakṣayāt dharme
ca loke parikṣīṇe ca dasyubhiḥ pīḍyamāne kathaṃ stheyam
1. Yudhishthira said: "O Bhārata, O Grandfather, when the natural law (dharma) and the world are diminished due to the decline of the age, and people are being oppressed by robbers, how should one conduct oneself?"
भीष्म उवाच ।
हन्त ते कथयिष्यामि नीतिमापत्सु भारत ।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥२॥
2. bhīṣma uvāca ,
hanta te kathayiṣyāmi nītimāpatsu bhārata ,
utsṛjyāpi ghṛṇāṁ kāle yathā varteta bhūmipaḥ.
2. bhīṣmaḥ uvāca hanta te kathayiṣyāmi nītim āpatsu
bhārata utsṛjya api ghṛṇām kāle yathā varteta bhūmipaḥ
2. bhīṣmaḥ uvāca hanta bhārata te āpatsu nītim kathayiṣyāmi
yathā bhūmipaḥ kāle ghṛṇām api utsṛjya varteta
2. Bhishma said: "Indeed, O Bhārata, I will tell you the proper conduct (nīti) for times of calamity, explaining how a king should behave, even abandoning compassion at the appropriate moment."
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च ॥३॥
3. atrāpyudāharantīmamitihāsaṁ purātanam ,
bharadvājasya saṁvādaṁ rājñaḥ śatruṁtapasya ca.
3. atra api udāharanti imam itihāsam purātanam
bharadvājasya saṃvādam rājñaḥ śatruṃtapasya ca
3. atra api imam purātanam itihāsam udāharanti
bharadvājasya ca rājñaḥ śatruṃtapasya saṃvādam
3. "Here, they also narrate this ancient legend, the dialogue between Bharadvāja and King Shatruntapa."
राजा शत्रुंतपो नाम सौवीराणां महारथः ।
कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम् ॥४॥
4. rājā śatruṁtapo nāma sauvīrāṇāṁ mahārathaḥ ,
kaṇiṅkamupasaṁgamya papracchārthaviniścayam.
4. rājā śatruṃtapaḥ nāma sauvīrāṇām mahārathaḥ
kaṇiṅkam upasaṃgamya papraccha arthaviniścayam
4. rājā śatruṃtapaḥ nāma sauvīrāṇām mahārathaḥ
kaṇiṅkam upasaṃgamya arthaviniścayam papraccha
4. "A king named Shatruntapa, a great warrior among the Sauvīras, approached Kaṇiṅka and asked for decisive counsel on matters."
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।
वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् ॥५॥
5. alabdhasya kathaṁ lipsā labdhaṁ kena vivardhate ,
vardhitaṁ pālayetkena pālitaṁ praṇayetkatham.
5. alabdhāsya katham lipsā labdham kena vivardhate
vardhitam pālayet kena pālitam praṇayet katham
5. alabdhāsya lipsā katham labdham kena vivardhate
vardhitam kena pālayet pālitam katham praṇayet
5. How is there a desire to acquire what has not been obtained? By what means is what has been acquired made to flourish? By what means should what has flourished be protected? And how should what has been protected be utilized?
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः ।
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् ॥६॥
6. tasmai viniścayārthaṁ sa paripṛṣṭārthaniścayaḥ ,
uvāca brāhmaṇo vākyamidaṁ hetumaduttaram.
6. tasmai viniścayārtham saḥ paripṛṣṭārthaniścayaḥ
uvāca brāhmaṇaḥ vākyam idam hetumat uttaram
6. saḥ brāhmaṇaḥ paripṛṣṭārthaniścayaḥ tasmai
viniścayārtham idam hetumat uttaram vākyam uvāca
6. To him, for clarity, that Brahmin—whose firm grasp of the subject had been thoroughly ascertained through questioning—gave this logical answer.
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥७॥
7. nityamudyatadaṇḍaḥ syānnityaṁ vivṛtapauruṣaḥ ,
acchidraśchidradarśī ca pareṣāṁ vivarānugaḥ.
7. nityam udyatadaṇḍaḥ syāt nityam vivṛtapauruṣaḥ
acchidraḥ chidradarśī ca pareṣām vivarānugaḥ
7. saḥ nityam udyatadaṇḍaḥ syāt nityam vivṛtapauruṣaḥ
acchidraḥ ca chidradarśī pareṣām vivarānugaḥ (syāt)
7. One should constantly be ready to enforce discipline, always demonstrate one's prowess, be without flaws oneself, and yet be observant of others' weaknesses and ready to exploit their vulnerabilities.
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् ॥८॥
8. nityamudyatadaṇḍasya bhṛśamudvijate janaḥ ,
tasmātsarvāṇi bhūtāni daṇḍenaiva prarodhayet.
8. nityam udyatadaṇḍasya bhṛśam udvijate janaḥ
tasmāt sarvāṇi bhūtāni daṇḍena eva prarodhayet
8. nityam udyatadaṇḍasya janaḥ bhṛśam udvijate.
tasmāt daṇḍena eva sarvāṇi bhūtāni prarodhayet
8. People are greatly intimidated by one who is always ready to wield the rod of punishment. Therefore, one should restrain all creatures solely through the use of force.
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः ।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥९॥
9. evameva praśaṁsanti paṇḍitāstattvadarśinaḥ ,
tasmāccatuṣṭaye tasminpradhāno daṇḍa ucyate.
9. evam eva praśaṃsanti paṇḍitāḥ tattvadarśinaḥ
tasmāt catuṣṭaye tasmin pradhānaḥ daṇḍaḥ ucyate
9. paṇḍitāḥ tattvadarśinaḥ evam eva praśaṃsanti
tasmāt tasmin catuṣṭaye daṇḍaḥ pradhānaḥ ucyate
9. In this very manner, the wise ones who perceive the truth (tattva) praise it. Therefore, among those four (means of policy), authority (daṇḍa) is declared to be the foremost.
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥१०॥
10. chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ ,
kathaṁ hi śākhāstiṣṭheyuśchinnamūle vanaspatau.
10. chinna-mūle hi adhiṣṭhāne sarve tat-jīvinaḥ hatāḥ
katham hi śākhāḥ tiṣṭheyuḥ chinna-mūle vanaspatau
10. hi adhiṣṭhāne chinna-mūle sarve tat-jīvinaḥ hatāḥ
hi katham śākhāḥ chinna-mūle vanaspatau tiṣṭheyuḥ
10. Indeed, if the foundation (adhiṣṭhāna) is destroyed, all those who depend on it perish. How could branches possibly remain on a tree whose root has been cut?
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः ।
ततः सहायान्पक्षं च सर्वमेवानुसारयेत् ॥११॥
11. mūlamevāditaśchindyātparapakṣasya paṇḍitaḥ ,
tataḥ sahāyānpakṣaṁ ca sarvamevānusārayet.
11. mūlam eva āditaḥ chindyāt parapaksasya paṇḍitaḥ
tataḥ sahāyān paksam ca sarvam eva anusārayet
11. paṇḍitaḥ parapaksasya mūlam eva āditaḥ chindyāt
tataḥ sahāyān paksam ca sarvam eva anusārayet
11. A wise person (paṇḍita) should first cut the very root of the enemy's faction. Thereafter, he should cause all their allies and (even) the faction itself to follow (him).
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
आपदां पदकालेषु कुर्वीत न विचारयेत् ॥१२॥
12. sumantritaṁ suvikrāntaṁ suyuddhaṁ supalāyitam ,
āpadāṁ padakāleṣu kurvīta na vicārayet.
12. sumantritam suvikrāntam suyuddham supalāyitam
āpadām padakāleṣu kurvīta na vicārayet
12. āpadām padakāleṣu sumantritam suvikrāntam
suyuddham supalāyitam kurvīta na vicārayet
12. Well-advised deliberation, valiant action, a well-fought battle, and a strategic retreat – one should undertake these in times of calamity, without hesitation.
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥१३॥
13. vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ ,
ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet.
13. vāṅmātreṇa vinītaḥ syāt hṛdayena yathā kṣuraḥ
ślakṣṇapūrvābhāṣī ca kāmakrodhau vivarjayet
13. vāṅmātreṇa vinītaḥ syāt hṛdayena yathā kṣuraḥ
ca ślakṣṇapūrvābhāṣī kāmakrodhau vivarjayet
13. One should be outwardly polite, merely with words, yet inwardly sharp like a razor. And one should always speak gently first, while abandoning both desire and anger.
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् ।
अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः ॥१४॥
14. sapatnasahite kārye kṛtvā saṁdhiṁ na viśvaset ,
apakrāmettataḥ kṣipraṁ kṛtakāryo vicakṣaṇaḥ.
14. sapatnasahite kārye kṛtvā sandhiṃ na viśvaset
apakrāmet tataḥ kṣipraṃ kṛtakāryaḥ vicakṣaṇaḥ
14. vicakṣaṇaḥ sapatnasahite kārye sandhiṃ kṛtvā
na viśvaset kṛtakāryaḥ tataḥ kṣipraṃ apakrāmet
14. In any undertaking involving an adversary, one should not trust after making a temporary peace (sandhi). A wise person, once their objective is achieved, should swiftly withdraw from that situation.
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥१५॥
15. śatruṁ ca mitrarūpeṇa sāntvenaivābhisāntvayet ,
nityaśaścodvijettasmātsarpādveśmagatādiva.
15. śatruṃ ca mitrarūpeṇa sāntvena eva abhisāntvayet
nityaśaḥ ca udvijet tasmāt sarpāt veśmagatāt iva
15. śatruṃ ca mitrarūpeṇa sāntvena eva abhisāntvayet
ca nityaśaḥ tasmāt sarpāt veśmagatāt iva udvijet
15. And one should conciliate an enemy, treating him as a friend and only through gentle means. Yet, one should constantly be wary of him, just as one would be apprehensive of a snake that has entered one's home.
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥१६॥
16. yasya buddhiṁ paribhavettamatītena sāntvayet ,
anāgatena duṣprajñaṁ pratyutpannena paṇḍitam.
16. yasya buddhiṃ paribhavet taṃ atītena sāntvayet
anāgatena duṣprajñaṃ pratyutpannena paṇḍitam
16. taṃ sāntvayet yasya buddhiṃ paribhavet atītena
duṣprajñaṃ anāgatena paṇḍitam pratyutpannena
16. One should appease a person whose intellect is to be overcome by recalling past events. One should conciliate the foolish with discussions of future events, and the wise with present realities.
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥१७॥
17. añjaliṁ śapathaṁ sāntvaṁ praṇamya śirasā vadet ,
aśruprapātanaṁ caiva kartavyaṁ bhūtimicchatā.
17. añjalim śapatham sāntvam praṇamya śirasā vadet
aśruprapātanam ca eva kartavyam bhūtim icchatā
17. bhūtim icchatā sānntvam śapatham ca añjalim śirasā
praṇamya vadet aśruprapātanam eva kartavyam ca
17. One who desires prosperity should speak with conciliatory words, take an oath, and, bowing their head, offer obeisance (añjali) with folded hands. They should also shed tears.
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः ।
अथैनमागते काले भिन्द्याद्घटमिवाश्मनि ॥१८॥
18. vahedamitraṁ skandhena yāvatkālaviparyayaḥ ,
athainamāgate kāle bhindyādghaṭamivāśmani.
18. vahet amitram skandhena yāvat kālaviparyayaḥ
atha enam āgate kāle bhindyāt ghaṭam iva aśmani
18. yāvat kālaviparyayaḥ amitram skandhena vahet
atha kāle āgate enam ghaṭam iva aśmani bhindyāt
18. One should carry an enemy on one's shoulder as long as the circumstances are unfavorable. Then, when the opportune moment arrives, one should smash him like a pot upon a stone.
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् ॥१९॥
19. muhūrtamapi rājendra tindukālātavajjvalet ,
na tuṣāgnirivānarcirdhūmāyeta naraściram.
19. muhūrtam api rājendra tindukālātatvat jvalet
na tuṣāgniḥ iva anarciḥ dhūmāyeta naraḥ ciram
19. rājendra naraḥ muhūrtam api tindukālātatvat
jvalet na tu anarciḥ tuṣāgniḥ iva ciram dhūmāyeta
19. O king of kings, one should blaze forth even for a moment like a firebrand of tinduka wood. One should not, however, merely smolder without flame like a fire of chaff for a long time.
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् ।
अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥२०॥
20. nānarthakenārthavattvaṁ kṛtaghnena samācaret ,
arthe tu śakyate bhoktuṁ kṛtakāryo'vamanyate ,
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet.
20. na anarthakena arthavattvam kṛtaghnena
samācaret arthe tu śakyate
bhoktum kṛtakāryaḥ avamanyate tasmāt
sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
20. anarthakena kṛtaghnena (saha) arthavattvam
na samācaret tu arthe (janāḥ) bhoktum
śakyate kṛtakāryaḥ (janaḥ) avamanyate
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
20. One should not associate for any gain with a useless or ungrateful person. While one may be exploited for a specific purpose (artha), a person who has accomplished their task (karma) is then despised. Therefore, one should always ensure that all tasks are left incomplete (or that the person remains dependent).
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः ।
व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् ॥२१॥
21. kokilasya varāhasya meroḥ śūnyasya veśmanaḥ ,
vyāḍasya bhakticitrasya yacchreṣṭhaṁ tatsamācaret.
21. kokilasya varāhasya meroḥ śūnyasya veśmanaḥ
vyāḍasya bhakticitrasya yat śreṣṭham tat samācaret
21. yat śreṣṭham tat kokilasya varāhasya meroḥ śūnyasya
veśmanaḥ vyāḍasya bhakticitrasya samācaret
21. One should adopt whatever is best from a cuckoo, a boar, Mount Meru, an empty dwelling, a fierce animal, and a painting depicting devotion (bhakti).
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् ।
कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् ॥२२॥
22. utthāyotthāya gacchecca nityayukto riporgṛhān ,
kuśalaṁ cāpi pṛccheta yadyapyakuśalaṁ bhavet.
22. utthāya utthāya gacchet ca nityayuktaḥ ripoḥ gṛhān
kuśalam ca api pṛccheta yadyapi akuśalam bhavet
22. nityayuktaḥ utthāya utthāya ca ripoḥ gṛhān gacchet
ca api kuśalam pṛccheta yadyapi akuśalam bhavet
22. One should repeatedly go to the enemy's houses, ever vigilant, and inquire about their well-being, even if they are actually suffering misfortune.
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ।
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः ॥२३॥
23. nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ ,
na ca lokaravādbhītā na ca śaśvatpratīkṣiṇaḥ.
23. na alasāḥ prāpnuvanti arthān na klībāḥ na ca māninaḥ
na ca lokaravāt bhītāḥ na ca śaśvatpratīkṣiṇaḥ
23. alasāḥ na arthān prāpnuvanti klībāḥ na ca māninaḥ
na ca lokaravāt bhītāḥ na ca śaśvatpratīkṣiṇaḥ na
23. Lazy individuals do not achieve their goals, nor do cowards, nor the arrogant, nor those afraid of public opinion, nor those who are perpetually waiting.
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥२४॥
24. nāsya chidraṁ paro vidyādvidyācchidraṁ parasya tu ,
gūhetkūrma ivāṅgāni rakṣedvivaramātmanaḥ.
24. na asya chidram paraḥ vidyāt vidyāt chidram parasya
tu gūhet kūrmaḥ iva aṅgāni rakṣet vivaram ātmanaḥ
24. paraḥ asya chidram na vidyāt tu parasya chidram
vidyāt kūrmaḥ iva aṅgāni gūhet ātmanaḥ vivaram rakṣet
24. An enemy should not know one's weaknesses, but one should know the weaknesses of an enemy. One should conceal one's vulnerabilities like a tortoise withdraws its limbs, and protect one's own weak points (ātman).
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥२५॥
25. bakavaccintayedarthānsiṁhavacca parākramet ,
vṛkavaccāvalumpeta śaśavacca viniṣpatet.
25. bakavat ca cintayet arthān siṃhavat ca parākramet
vṛkavat ca avalumpeta śaśavat ca viniṣpatet
25. bakavat arthān cintayet siṃhavat ca parākramet
vṛkavat ca avalumpeta śaśavat ca viniṣpatet
25. One should contemplate objectives like a heron, act valiantly like a lion, seize opportunities like a wolf, and escape like a rabbit.
पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥२६॥
26. pānamakṣāstathā nāryo mṛgayā gītavāditam ,
etāni yuktyā seveta prasaṅgo hyatra doṣavān.
26. pānam akṣāḥ tathā nāryaḥ mṛgayā gītavāditam
etāni yuktyā seveta prasaṅgaḥ hi atra doṣavān
26. pānam akṣāḥ tathā nāryaḥ mṛgayā gītavāditam etāni yuktyā seveta,
hi atra prasaṅgaḥ doṣavān
26. One should indulge in drinking, gambling, women, hunting, and music with moderation, for excessive attachment (prasaṅga) to these is indeed harmful.
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥२७॥
27. kuryāttṛṇamayaṁ cāpaṁ śayīta mṛgaśāyikām ,
andhaḥ syādandhavelāyāṁ bādhiryamapi saṁśrayet.
27. kuryāt tṛṇamayam cāpam śayīta mṛgaśāyikām andhaḥ
syāt andhavelāyām bādhiryam api saṃśrayet
27. tṛṇamayam cāpam kuryāt,
mṛgaśāyikām śayīta,
andhavelāyām andhaḥ syāt,
api bādhiryam saṃśrayet
27. One should fashion a bow of grass, and sleep like an animal. One should appear blind in opportune moments, and even resort to feigning deafness.
देशं कालं समासाद्य विक्रमेत विचक्षणः ।
देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् ॥२८॥
28. deśaṁ kālaṁ samāsādya vikrameta vicakṣaṇaḥ ,
deśakālābhyatīto hi vikramo niṣphalo bhavet.
28. deśam kālam samāsādya vikrameta vicakṣaṇaḥ
deśakālābhyatītaḥ hi vikramaḥ niṣphalaḥ bhavet
28. vicakṣaṇaḥ deśam kālam samāsādya vikrameta hi
deśakālābhyatītaḥ vikramaḥ niṣphalaḥ bhavet
28. A wise person should act with prowess, having properly considered the place and time. For, indeed, valor that disregards place and time will prove fruitless.
कालाकालौ संप्रधार्य बलाबलमथात्मनः ।
परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् ॥२९॥
29. kālākālau saṁpradhārya balābalamathātmanaḥ ,
parasparabalaṁ jñātvā tathātmānaṁ niyojayet.
29. kāla akālau saṃpradhārya bala abalam atha ātmanaḥ
paraspara balam jñātvā tathā ātmānam niyojayet
29. ātmanaḥ kāla akālau atha bala abalam ca saṃpradhārya,
paraspara balam jñātvā ca,
tathā ātmānam niyojayet
29. Having carefully considered the opportune and inopportune moments, as well as one's own strengths and weaknesses, and having understood the strengths of others, one should then engage oneself (ātman) accordingly.
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।
स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा ॥३०॥
30. daṇḍenopanataṁ śatruṁ yo rājā na niyacchati ,
sa mṛtyumupagūhyāste garbhamaśvatarī yathā.
30. daṇḍena upanatam śatrum yaḥ rājā na niyacchati
saḥ mṛtyum upagūhya āste garbham aśvatarī yathā
30. yaḥ rājā daṇḍena upanatam śatrum na niyacchati,
saḥ aśvatarī yathā garbham (bibhratī),
(tathā) mṛtyum upagūhya āste.
30. A king who fails to control an enemy that has been brought to submission through force (daṇḍa) is, in effect, embracing death, much like a she-mule that carries a fetus (which ultimately leads to her own demise).
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित् ॥३१॥
31. supuṣpitaḥ syādaphalaḥ phalavānsyāddurāruhaḥ ,
āmaḥ syātpakvasaṁkāśo na ca śīryeta kasyacit.
31. supuṣpitaḥ syāt aphalaḥ phalavān syāt durāruhaḥ
āmaḥ syāt pakva saṃkāśaḥ na ca śīryeta kasyacit
31. supuṣpitaḥ aphalaḥ syāt,
phalavān (cet) durāruhaḥ syāt.
āmaḥ pakva saṃkāśaḥ syāt.
ca kasyacit na śīryeta.
31. One should appear well-flowered yet be fruitless. If fruitful, one should be difficult to approach. One should appear ripe while still being unripe, and never should one wither for anyone.
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ॥३२॥
32. āśāṁ kālavatīṁ kuryāttāṁ ca vighnena yojayet ,
vighnaṁ nimittato brūyānnimittaṁ cāpi hetutaḥ.
32. āśām kālavatīm kuryāt tām ca vighnena yojayet
vighnam nimittataḥ brūyāt nimittam ca api hetutaḥ
32. āśām kālavatīm kuryāt.
tām ca vighnena yojayet.
vighnam nimittataḥ brūyāt.
nimittam ca api hetutaḥ (brūyāt).
32. One should make a hope (āśā) time-bound and associate it with an obstacle (vighna). The obstacle should be presented under the guise of a pretext (nimitta), and that pretext, in turn, should be justified by a valid reason (hetu).
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥३३॥
33. bhītavatsaṁvidhātavyaṁ yāvadbhayamanāgatam ,
āgataṁ tu bhayaṁ dṛṣṭvā prahartavyamabhītavat.
33. bhītavat saṃvidhātavyam yāvat bhayam anāgatam
āgatam tu bhayam dṛṣṭvā prahartavyam abhītavat
33. yāvat bhayam anāgatam bhītavat saṃvidhātavyam
tu bhayam āgatam dṛṣṭvā abhītavat prahartavyam
33. One should make preparations as if afraid, as long as danger has not yet arrived. However, once danger is perceived as having arrived, one should strike fearlessly.
न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥३४॥
34. na saṁśayamanāruhya naro bhadrāṇi paśyati ,
saṁśayaṁ punarāruhya yadi jīvati paśyati.
34. na saṃśayam anāruhya naraḥ bhadrāṇi paśyati
saṃśayam punaḥ āruhya yadi jīvati paśyati
34. naraḥ saṃśayam anāruhya bhadrāṇi na paśyati
punaḥ saṃśayam āruhya yadi jīvati paśyati
34. A person does not achieve prosperity without undertaking risks. However, having undertaken a risk, if he survives, he then sees prosperity.
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् ।
पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत् ॥३५॥
35. anāgataṁ vijānīyādyacchedbhayamupasthitam ,
punarvṛddhikṣayātkiṁcidabhivṛttaṁ niśāmayet.
35. anāgatam vijānīyāt yat chidet bhayam upasthitam
punaḥ vṛddhikṣayāt kiñcit abhivṛttam niśāmayet
35. anāgatam vijānīyāt yat bhayam upasthitam chidet
ca punaḥ vṛddhikṣayāt kiñcit abhivṛttam niśāmayet
35. One should discern what is yet to come and avert the danger that is already present. Furthermore, one should carefully observe anything that has resulted from increase or decrease (growth and decay).
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैष बुद्धिमतां नयः ॥३६॥
36. pratyupasthitakālasya sukhasya parivarjanam ,
anāgatasukhāśā ca naiṣa buddhimatāṁ nayaḥ.
36. pratyupasthitakālasya sukhasya parivarjanam
anāgatasukhāśā ca na eṣaḥ buddhimatām nayaḥ
36. pratyupasthitakālasya sukhasya parivarjanam
ca anāgatasukhāśā eṣaḥ buddhimatām nayaḥ na
36. To forgo happiness available in the present and merely hope for future happiness is not the policy of the wise.
योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् ।
स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते ॥३७॥
37. yo'riṇā saha saṁdhāya sukhaṁ svapiti viśvasan ,
sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate.
37. yaḥ ariṇā saha saṃdhāya sukham svapiti viśvasan
saḥ vṛkṣāgraprasuptaḥ vā patitaḥ pratibudhyate
37. yaḥ ariṇā saha saṃdhāya viśvasan sukham svapiti
saḥ vṛkṣāgraprasuptaḥ vā patitaḥ pratibudhyate
37. Whoever makes peace with an enemy and sleeps comfortably, trusting them, will awaken only after they have fallen, much like someone who has slept at the very top of a tree and then fallen down.
कर्मणा येन तेनेह मृदुना दारुणेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥३८॥
38. karmaṇā yena teneha mṛdunā dāruṇena vā ,
uddhareddīnamātmānaṁ samartho dharmamācaret.
38. karmaṇā yena tena iha mṛdunā dāruṇena vā
uddharet dīnam ātmānam samarthaḥ dharmam ācaret
38. iha yena mṛdunā vā dāruṇena karmaṇā tena dīnam
ātmānam uddharet samarthaḥ dharmam ācaret
38. In this world, one should uplift their distressed self (ātman) by whatever action (karma), whether gentle or harsh. A capable person should always practice their duty (dharma).
ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् ।
आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः ॥३९॥
39. ye sapatnāḥ sapatnānāṁ sarvāṁstānapavatsayet ,
ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ.
39. ye sapatnāḥ sapatnānām sarvān tān apavatsayet
ātmanaḥ ca api boddhavyāḥ cārāḥ praṇihitāḥ paraiḥ
39. sapatnānām ye sapatnāḥ tān sarvān apavatsayet ca
api ātmanaḥ paraiḥ praṇihitāḥ cārāḥ boddhavyāḥ
39. He should expel all those who are enemies from among his foes. Also, one must identify the spies (cāra) dispatched by adversaries against one's own [state/interests].
चारः सुविहितः कार्य आत्मनोऽथ परस्य च ।
पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् ॥४०॥
40. cāraḥ suvihitaḥ kārya ātmano'tha parasya ca ,
pāṣaṇḍāṁstāpasādīṁśca pararāṣṭraṁ praveśayet.
40. cāraḥ suvihitaḥ kāryaḥ ātmanaḥ atha parasya ca
pāṣaṇḍān tāpasādīn ca pararāṣṭram praveśayet
40. ātmanaḥ atha parasya ca cāraḥ suvihitaḥ kāryaḥ
ca pāṣaṇḍān tāpasādīn pararāṣṭram praveśayet
40. A well-organized network of spies (cāra) should be established for both one's own state and that of the enemy. One should also send heretics (pāṣaṇḍa), ascetics (tāpasa), and others into hostile territory.
उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारेषु वेशेषु तीर्थेषु च सभासु च ॥४१॥
41. udyāneṣu vihāreṣu prapāsvāvasatheṣu ca ,
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca.
41. udyāneṣu vihāreṣu prapāsu āvasatheṣu ca
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca
41. udyāneṣu vihāreṣu prapāsu āvasatheṣu ca
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca
41. In gardens, pleasure grounds, water-sheds, and dwellings; and in taverns, houses of ill repute, sacred bathing places, and assemblies.
धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः ।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि ॥४२॥
42. dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ ,
samāgacchanti tānbuddhvā niyacchecchamayedapi.
42. dharma-abhicāriṇaḥ pāpāḥ cārāḥ lokasya kaṇṭakāḥ
samāgacchanti tān buddhvā niyacchet śamayet api
42. dharma-abhicāriṇaḥ pāpāḥ cārāḥ lokasya kaṇṭakāḥ
samāgacchanti tān buddhvā niyacchet api śamayet
42. Evildoers who violate natural law (dharma), wicked persons, spies, and thorns of society gather. Having understood them, one should restrain and even pacify them.
न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् ।
विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् ॥४३॥
43. na viśvasedaviśvaste viśvaste nāpi viśvaset ,
viśvastaṁ bhayamanveti nāparīkṣya ca viśvaset.
43. na viśvaset aviśvaste viśvaste na api viśvaset
viśvastaṃ bhayam anveti na aparīkṣya ca viśvaset
43. aviśvaste na viśvaset viśvaste api na viśvaset
viśvastaṃ bhayam anveti ca aparīkṣya na viśvaset
43. One should not trust the untrustworthy; one should not even trust the trustworthy too much. Fear follows trust, and one should not trust without examination.
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे ॥४४॥
44. viśvāsayitvā tu paraṁ tattvabhūtena hetunā ,
athāsya praharetkāle kiṁcidvicalite pade.
44. viśvāsāyitvā tu paraṃ tattva-bhūtena hetunā
atha asya praharet kāle kiñcit vicalite pade
44. tu tattva-bhūtena hetunā paraṃ viśvāsāyitvā
atha asya pade kiñcit vicalite kāle praharet
44. Having gained another's trust, indeed, by a genuine reason, then one should strike him at the opportune moment when his foot has somewhat faltered.
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् ।
भयं हि शङ्किताज्जातं समूलमपि कृन्तति ॥४५॥
45. aśaṅkyamapi śaṅketa nityaṁ śaṅketa śaṅkitāt ,
bhayaṁ hi śaṅkitājjātaṁ samūlamapi kṛntati.
45. aśaṅkyam api śaṅketa nityam śaṅketa śaṅkitāt
bhayam hi śaṅkitāt jātam samūlam api kṛntati
45. aśaṅkyam api śaṅketa nityam śaṅkitāt śaṅketa
hi śaṅkitāt jātam bhayam samūlam api kṛntati
45. One should always be wary even of that which seems beyond suspicion, and constantly suspicious of those who are themselves suspicious. Indeed, fear that arises from a suspicious person can destroy everything, even to its very roots.
अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥४६॥
46. avadhānena maunena kāṣāyeṇa jaṭājinaiḥ ,
viśvāsayitvā dveṣṭāramavalumpedyathā vṛkaḥ.
46. avadhānena maunena kāṣāyeṇa jaṭājinaiḥ
viśvāsayitvā dveṣṭāram avalumpet yathā vṛkaḥ
46. yathā vṛkaḥ avadhānena maunena kāṣāyeṇa
jaṭājinaiḥ dveṣṭāram viśvāsayitvā avalumpet
46. Just as a wolf (vṛkaḥ) does, one should gain the trust of an enemy by employing careful attention, silence, a saffron robe, and matted hair with deerskins, and then seize them.
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् ।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः ॥४७॥
47. putro vā yadi vā bhrātā pitā vā yadi vā suhṛt ,
arthasya vighnaṁ kurvāṇā hantavyā bhūtivardhanāḥ.
47. putraḥ vā yadi vā bhrātā pitā vā yadi vā suhṛt
arthasya vighnam kurvāṇāḥ hantavyāḥ bhūtivardhanāḥ
47. yadi putraḥ vā bhrātā vā pitā vā vā suhṛt arthasya vighnam kurvāṇāḥ,
te bhūtivardhanāḥ hantavyāḥ
47. Whether it be one's son, brother, father, or friend, if they create an obstacle to one's purpose or wealth (artha), they should be killed, for such actions contribute to the increase of prosperity (bhūti).
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् ॥४८॥
48. gurorapyavaliptasya kāryākāryamajānataḥ ,
utpathapratipannasya daṇḍo bhavati śāsanam.
48. guroḥ api avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya daṇḍaḥ bhavati śāsanam
48. api avaliptasya kāryākāryam ajānataḥ
utpathapratipannasya guroḥ daṇḍaḥ śāsanam bhavati
48. Even for a guru who is arrogant, who does not discern right from wrong (kāryākāryam), and who has strayed onto a wrong path, punishment (daṇḍa) serves as discipline (śāsanam).
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्यचित् ।
प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ॥४९॥
49. pratyutthānābhivādābhyāṁ saṁpradānena kasyacit ,
pratipuṣkalaghātī syāttīkṣṇatuṇḍa iva dvijaḥ.
49. pratyutthānābhivādābhyām saṃpradānena kasyacit
pratipuṣkalaghātī syāt tīkṣṇatuṇḍaḥ iva dvijaḥ
49. kasyacit pratyutthānābhivādābhyām saṃpradānena
tīkṣṇatuṇḍaḥ dvijaḥ iva (yaḥ) pratipuṣkalaghātī syāt
49. One should achieve great results by rising to greet and showing respect, and by giving to others, just like a sharp-beaked bird (dvija) effectively uses its beak.
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥५०॥
50. nācchittvā paramarmāṇi nākṛtvā karma dāruṇam ,
nāhatvā matsyaghātīva prāpnoti paramāṁ śriyam.
50. na achittvā paramarmāṇi na akṛtvā karma dāruṇam
na ahatvā matsyaghātī iva prāpnoti paramām śriyam
50. matsyaghātī iva,
(janaḥ) paramarmāṇi na achittvā,
dāruṇam karma na akṛtvā,
na ahatvā,
paramām śriyam na prāpnoti.
50. A person does not attain supreme prosperity without cutting the vital spots [of others], without performing cruel deeds (karma), and without killing, just as a fisherman does not.
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥५१॥
51. nāsti jātyā ripurnāma mitraṁ nāma na vidyate ,
sāmarthyayogājjāyante mitrāṇi ripavastathā.
51. na asti jātyā ripuḥ nāma mitram nāma na vidyate
sāmarthya-yogāt jāyante mitrāṇi ripavaḥ tathā
51. jātyā ripuḥ nāma na asti,
nāma mitram na vidyate (ca).
tathā,
sāmarthya-yogāt mitrāṇi (ca) ripavaḥ jāyante.
51. There is no enemy by birth, nor does a friend exist by [that] name. Rather, friends and enemies arise from the connection (yoga) of capabilities.
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् ॥५२॥
52. amitraṁ naiva muñceta bruvantaṁ karuṇānyapi ,
duḥkhaṁ tatra na kurvīta hanyātpūrvāpakāriṇam.
52. amitram na eva muñceta bruvantam karuṇāni api
duḥkham tatra na kurvīta hanyāt pūrva-apakāriṇam
52. (janaḥ) amitram bruvantam karuṇāni api na eva muñceta.
tatra duḥkham na kurvīta.
pūrva-apakāriṇam hanyāt (ca).
52. One should never release an enemy, even if he speaks piteous words. One should not feel sorrow for such a one, but rather kill the one who has previously caused harm.
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥५३॥
53. saṁgrahānugrahe yatnaḥ sadā kāryo'nasūyatā ,
nigrahaścāpi yatnena kartavyo bhūtimicchatā.
53. saṃgrahānugrahe yatnaḥ sadā kāryaḥ anasūyatā |
nigrahaḥ ca api yatnena kartavyaḥ bhūtim icchatā
53. anasūyatā saṃgrahānugrahe yatnaḥ sadā kāryaḥ
api ca bhūtim icchatā yatnena nigrahaḥ kartavyaḥ
53. A person free from envy should always strive for acquisition and extending favors. Furthermore, one who desires prosperity should also diligently practice self-restraint.
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।
अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा ॥५४॥
54. prahariṣyanpriyaṁ brūyātprahṛtyāpi priyottaram ,
api cāsya śiraśchittvā rudyācchocedathāpi vā.
54. prahariṣyan priyam brūyāt prahṛtyā api priyottaram
| api ca asya śiraḥ chittvā rudyāt śocet atha api vā
54. prahariṣyan priyam brūyāt prahṛtyā api priyottaram [brūyāt]
api ca asya śiraḥ chittvā [api] rudyāt atha api vā śocet
54. One who is about to strike should speak pleasantly, and even after striking, should offer a kind response. Moreover, even after cutting off someone's head, one should weep or lament.
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया ।
आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता ॥५५॥
55. nimantrayeta sāntvena saṁmānena titikṣayā ,
āśākāraṇamityetatkartavyaṁ bhūtimicchatā.
55. nimantrayeta sāntvena saṃmānena titikṣayā |
āśākāraṇam iti etat kartavyam bhūtim icchatā
55. sāntvena saṃmānena titikṣayā nimantrayeta
bhūtim icchatā etat āśākāraṇam iti kartavyam
55. One should invite or persuade with conciliation, with honor, and with patience. This, which is a source of hope, should be performed by a person desiring prosperity.
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् ।
अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ॥५६॥
56. na śuṣkavairaṁ kurvīta na bāhubhyāṁ nadīṁ taret ,
apārthakamanāyuṣyaṁ goviṣāṇasya bhakṣaṇam ,
dantāśca parighṛṣyante rasaścāpi na labhyate.
56. na śuṣkavairam kurvīta na bāhubhyām
nadīm taret | apārthakam anāyuṣyam
goviṣāṇasya bhakṣaṇam | dantāḥ ca
parighṛṣyante rasaḥ ca api na labhyate
56. na śuṣkavairam kurvīta na bāhubhyām
nadīm taret goviṣāṇasya bhakṣaṇam
apārthakam anāyuṣyam [bhavati] dantāḥ ca
parighṛṣyante ca api rasaḥ na labhyate
56. One should not engage in futile enmity, nor should one attempt to cross a river merely with one's arms. Eating a cow's horn is pointless and detrimental to one's lifespan. The teeth are ground down, and no taste is even obtained.
त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च ।
अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् ॥५७॥
57. trivarge trividhā pīḍānubandhāstraya eva ca ,
anubandhavadhau jñātvā pīḍāṁ hi parivarjayet.
57. trivarge trividhā pīḍā anubandhāḥ trayaḥ eva ca
anubandhavadhau jñātvā pīḍām hi parivarjayet
57. trivarge trividhā pīḍā ca trayaḥ anubandhāḥ eva
(bhavanti) anubandhavadhau jñātvā hi pīḍām parivarjayet
57. In the three pursuits of life (trivarga) (dharma, artha, and kāma), there are three kinds of afflictions and also three kinds of implications. Having understood these implications and the means to suppress them, one should certainly avoid suffering.
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ॥५८॥
58. ṛṇaśeṣo'gniśeṣaśca śatruśeṣastathaiva ca ,
punaḥ punarvivardheta svalpo'pyanivāritaḥ.
58. ṛṇaśeṣaḥ agniśeṣaḥ ca śatruśeṣaḥ tathā eva ca
punaḥ punaḥ vivardheta svalpaḥ api anivāritaḥ
58. ṛṇaśeṣaḥ agniśeṣaḥ ca śatruśeṣaḥ ca tathā eva
svalpaḥ api anivāritaḥ (san) punaḥ punaḥ vivardheta
58. A remnant of debt, a lingering ember of fire, and a remaining enemy – similarly, even if small and unchecked, these repeatedly grow.
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः ।
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥५९॥
59. vardhamānamṛṇaṁ tiṣṭhatparibhūtāśca śatravaḥ ,
āvahantyanayaṁ tīvraṁ vyādhayaścāpyupekṣitāḥ.
59. vardhamānam ṛṇam tiṣṭhat paribhūtāḥ ca śatravaḥ
āvahanti anayam tīvram vyādhayaḥ ca api upekṣitāḥ
59. vardhamānam tiṣṭhat ṛṇam ca paribhūtāḥ śatravaḥ ca api
upekṣitāḥ vyādhayaḥ (ete sarve) tīvram anayam āvahanti
59. A growing, outstanding debt, enemies who are disregarded, and also diseases that are neglected – all bring about severe misfortune.
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् ।
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥६०॥
60. nāsamyakkṛtakārī syādapramattaḥ sadā bhavet ,
kaṇṭako'pi hi duśchinno vikāraṁ kurute ciram.
60. na asamyakkṛtakārī syāt apramattaḥ sadā bhavet
kaṇṭakaḥ api hi duśchinnaḥ vikāram kurute ciram
60. (janaḥ) asamyakkṛtakārī na syāt sadā apramattaḥ bhavet
hi duśchinnaḥ api kaṇṭakaḥ ciram vikāram kurute
60. One should not be someone who performs tasks improperly or incompletely; one should always be vigilant. For even a thorn, if poorly extracted, causes trouble for a long time.
वधेन च मनुष्याणां मार्गाणां दूषणेन च ।
आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥६१॥
61. vadhena ca manuṣyāṇāṁ mārgāṇāṁ dūṣaṇena ca ,
ākarāṇāṁ vināśaiśca pararāṣṭraṁ vināśayet.
61. vadhēna ca manuṣyāṇām mārgāṇām dūṣaṇēna ca
ākarāṇām vināśaiḥ ca pararāṣṭram vināśayēt
61. vadhēna ca manuṣyāṇām mārgāṇām dūṣaṇēna ca
ākarāṇām vināśaiḥ ca pararāṣṭram vināśayēt
61. One should destroy an enemy kingdom by killing its people, polluting its roads, and destroying its mines and resources.
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत् ॥६२॥
62. gṛdhradṛṣṭirbakālīnaḥ śvaceṣṭaḥ siṁhavikramaḥ ,
anudvignaḥ kākaśaṅkī bhujaṁgacaritaṁ caret.
62. gṛdhradṛṣṭiḥ bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ
anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret
62. gṛdhradṛṣṭiḥ bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ
anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret
62. A king should adopt the keen sight of a vulture, the patience of a heron, the agility of a dog, the valor of a lion; he should remain undisturbed, be suspicious like a crow, and act with the secretive nature of a snake.
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च ।
अमात्यान्परिरक्षेत भेदसंघातयोरपि ॥६३॥
63. śreṇimukhyopajāpeṣu vallabhānunayeṣu ca ,
amātyānparirakṣeta bhedasaṁghātayorapi.
63. śreṇimukhyopajāpeṣu vallabhānunayeṣu ca
amātyān parirakṣēta bhēdasaṃghātayoḥ api
63. śreṇimukhyopajāpeṣu vallabhānunayeṣu ca
bhēdasaṃghātayoḥ api amātyān parirakṣēta
63. A king should protect his ministers (amātya) from secret plots among guild leaders, from enticements by royal favorites, and from both internal division and external alliances (that might compromise them).
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् ॥६४॥
64. mṛdurityavamanyante tīkṣṇa ityudvijanti ca ,
tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdurbhavet.
64. mṛduḥ iti avamanyante tīkṣṇaḥ iti udvijanti ca
tīkṣṇakāle ca tīkṣṇaḥ syāt mṛdukāle mṛduḥ bhavēt
64. mṛduḥ iti avamanyante tīkṣṇaḥ iti udvijanti ca
tīkṣṇakāle ca tīkṣṇaḥ syāt mṛdukāle mṛduḥ bhavēt
64. People disrespect a ruler who is perceived as gentle, and they become agitated or fearful if he is perceived as harsh. Therefore, a ruler should be harsh when the situation demands harshness, and gentle when the situation requires gentleness.
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु ॥६५॥
65. mṛdunā sumṛduṁ hanti mṛdunā hanti dāruṇam ,
nāsādhyaṁ mṛdunā kiṁcittasmāttīkṣṇataraṁ mṛdu.
65. mṛdunā sumṛdum hanti mṛdunā hanti dāruṇam na
asādhyam mṛdunā kiṃcit tasmāt tīkṣṇataram mṛdu
65. mṛdunā sumṛdum hanti mṛdunā dāruṇam hanti mṛdunā
kiṃcit asādhyam na tasmāt mṛdu tīkṣṇataram
65. Softness overcomes even the very gentle, and by softness one also conquers the harsh. There is nothing that cannot be achieved by softness. Therefore, softness is more potent than sharpness.
काले मृदुर्यो भवति काले भवति दारुणः ।
स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥६६॥
66. kāle mṛduryo bhavati kāle bhavati dāruṇaḥ ,
sa sādhayati kṛtyāni śatrūṁścaivādhitiṣṭhati.
66. kāle mṛduḥ yaḥ bhavati kāle bhavati dāruṇaḥ saḥ
sādhayati kṛtyāni śatrūn ca eva adhitiṣṭhati
66. yaḥ kāle mṛduḥ bhavati kāle dāruṇaḥ bhavati saḥ
kṛtyāni sādhayati ca eva śatrūn adhitiṣṭhati
66. The person who is gentle at the appropriate time and harsh at the appropriate time, that individual accomplishes their tasks and, moreover, stands victorious over their enemies.
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥६७॥
67. paṇḍitena viruddhaḥ sandūre'smīti na viśvaset ,
dīrghau buddhimato bāhū yābhyāṁ hiṁsati hiṁsitaḥ.
67. paṇḍitena viruddhaḥ san dūre asmi iti na viśvaset
dīrghau buddhimataḥ bāhū yābhyām hiṃsati hiṃsitaḥ
67. paṇḍitena viruddhaḥ san dūre asmi iti na viśvaset
buddhimataḥ bāhū dīrghau yābhyām hiṃsitaḥ hiṃsati
67. If one has antagonized a wise person, one should not trust (that one is safe), thinking, "I am far away." The intelligent person possesses long arms, and by these, even if harmed, he retaliates.
न तत्तरेद्यस्य न पारमुत्तरेन्न तद्धरेद्यत्पुनराहरेत्परः ।
न तत्खनेद्यस्य न मूलमुत्खनेन्न तं हन्याद्यस्य शिरो न पातयेत् ॥६८॥
68. na tattaredyasya na pāramuttare;nna taddharedyatpunarāharetparaḥ ,
na tatkhanedyasya na mūlamutkhane;nna taṁ hanyādyasya śiro na pātayet.
68. na tat taret yasya na pāram uttaret
na tat haret yat punaḥ āharet paraḥ
na tat khanet yasya na mūlam utkhanet
na tam hanyāt yasya śiraḥ na pātayet
68. yasya pāram na uttaret tat na taret
yat paraḥ punaḥ āharet tat na haret
yasya mūlam na utkhanet tat na khanet
yasya śiraḥ na pātayet tam na hanyāt
68. One should not attempt to cross what cannot be fully traversed to the other side. One should not seize something that another person would reclaim. One should not dig up what cannot be entirely uprooted. One should not kill someone if one cannot completely sever their head.
इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।
परप्रयुक्तं तु कथं निशामयेदतो मयोक्तं भवतो हितार्थिना ॥६९॥
69. itīdamuktaṁ vṛjinābhisaṁhitaṁ; na caitadevaṁ puruṣaḥ samācaret ,
paraprayuktaṁ tu kathaṁ niśāmaye;dato mayoktaṁ bhavato hitārthinā.
69. iti idam uktam vṛjina-abhisamhitam
na ca etat evam puruṣaḥ samācaret
para-prayuktam tu katham niśāmayet
ataḥ mayā uktam bhavataḥ hita-arthinā
69. idam iti vṛjina-abhisamhitam uktam
ca puruṣaḥ etat evam na samācaret tu
katham para-prayuktam niśāmayet
ataḥ mayā bhavataḥ hita-arthinā uktam
69. Thus, this has been spoken of as being associated with wrongdoing, and a person should not act in such a way. But how can one discern what is instigated by others? Therefore, I have spoken this, desiring your welfare.
यथावदुक्तं वचनं हितं तदा निशम्य विप्रेण सुवीरराष्ट्रियः ।
तथाकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥७०॥
70. yathāvaduktaṁ vacanaṁ hitaṁ tadā; niśamya vipreṇa suvīrarāṣṭriyaḥ ,
tathākarodvākyamadīnacetanaḥ; śriyaṁ ca dīptāṁ bubhuje sabāndhavaḥ.
70. yathāvat uktam vacanam hitam tadā
niśamya vipreṇa suvīra-rāṣṭriyaḥ
tathā akarot vākyam adīna-cetanaḥ
śriyam ca dīptām bubhuje sa-bāndhavaḥ
70. tadā suvīra-rāṣṭriyaḥ vipreṇa yathāvat
uktam hitam vacanam niśamya
adīna-cetanaḥ tathā vākyam akarot ca
dīptām śriyam sa-bāndhavaḥ bubhuje
70. Then, the king of Suvīra, having heard the beneficial words spoken appropriately by the Brahmin, acted according to that advice with a resolute mind. And he enjoyed splendid prosperity (śrī) together with his relatives.