Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-10, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स एवं चिन्तयित्वा तु द्रोणपुत्रो विशां पते ।
अवतीर्य रथोपस्थाद्दध्यौ संप्रयतः स्थितः ॥१॥
1. saṁjaya uvāca ,
sa evaṁ cintayitvā tu droṇaputro viśāṁ pate ,
avatīrya rathopasthāddadhyau saṁprayataḥ sthitaḥ.
1. sañjaya uvāca saḥ evam cintayitvā tu droṇaputraḥ viśām
pate avatīrya rathopasthāt dadhyau saṃprayataḥ sthitaḥ
1. sañjaya uvāca he viśām pate droṇaputraḥ saḥ evam cintayitvā
tu rathopasthāt avatīrya saṃprayataḥ sthitaḥ dadhyau
1. Sañjaya said: "O Lord of the people, Drona's son, having thus pondered, indeed, descended from the chariot platform and stood composed, engaged in deep meditation (dhyāna)."
द्रौणिरुवाच ।
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।
गिरिशं वरदं देवं भवं भावनमव्ययम् ॥२॥
2. drauṇiruvāca ,
ugraṁ sthāṇuṁ śivaṁ rudraṁ śarvamīśānamīśvaram ,
giriśaṁ varadaṁ devaṁ bhavaṁ bhāvanamavyayam.
2. drauṇiḥ uvāca ugram sthāṇum śivam rudram śarvam īśānam
īśvaram giriśam varadam devam bhavam bhāvanam avyayam
2. drauṇiḥ uvāca ugram sthāṇum śivam rudram śarvam īśānam
īśvaram giriśam varadam devam bhavam bhāvanam avyayam
2. Droni said: "I invoke the formidable, immovable (Sthāṇu), auspicious (Śiva), Rudra, Śarva, the ruler (Īśāna), the Lord (Īśvara), the Lord of the Mountain (Giriśa), the giver of boons, the divine, the source of existence (Bhava), the creator, and the imperishable."
शितिकण्ठमजं शक्रं क्रथं क्रतुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥३॥
3. śitikaṇṭhamajaṁ śakraṁ krathaṁ kratuharaṁ haram ,
viśvarūpaṁ virūpākṣaṁ bahurūpamumāpatim.
3. śitikaṇṭham ajam śakram kratham kratuharam
haram viśvarūpam virūpākṣam bahurūpam umāpatim
3. śitikaṇṭham ajam śakram kratham kratuharam
haram viśvarūpam virūpākṣam bahurūpam umāpatim
3. The dark-throated (Śitikaṇṭha), the unborn (aja), the powerful (Śakra), the crusher (Kratha), the one who takes away sacrifices (Kratuhara), the remover (Hara); the one with a universal form (Viśvarūpa), the odd-eyed (Virūpākṣa), the multi-formed (Bahurūpa), and the husband of Uma (Umāpati).
श्मशानवासिनं दृप्तं महागणपतिं प्रभुम् ।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥४॥
4. śmaśānavāsinaṁ dṛptaṁ mahāgaṇapatiṁ prabhum ,
khaṭvāṅgadhāriṇaṁ muṇḍaṁ jaṭilaṁ brahmacāriṇam.
4. śmaśānavāsinam dṛptam mahāgaṇapatim prabhum
khaṭvāṅgadhāriṇam muṇḍam jaṭilam brahmacāriṇam
4. śmaśānavāsinam dṛptam mahāgaṇapatim prabhum
khaṭvāṅgadhāriṇam muṇḍam jaṭilam brahmacāriṇam
4. The dweller of cremation grounds (śmaśānavāsin), the proud, the great lord of the Gaṇas (Mahāgaṇapati), the supreme master; the one bearing a skull-staff (khaṭvāṅga), the shaven-headed, the matted-haired, and the celibate (brahmacārin).
मनसाप्यसुचिन्त्येन दुष्करेणाल्पचेतसा ।
सोऽहमात्मोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥५॥
5. manasāpyasucintyena duṣkareṇālpacetasā ,
so'hamātmopahāreṇa yakṣye tripuraghātinam.
5. manasā api asucintyena duṣkareṇa alpacetasā
saḥ aham ātmopahāreṇa yakṣye tripuraghātinam
5. saḥ aham alpacetasā api manasā asucintyena
duṣkareṇa ātmopahāreṇa tripuraghātinam yakṣye
5. Even by my mind (manasā), with an inconceivable and arduous act—for I am of little intellect—I will worship the destroyer of Tripura (Tripuraghātin) through the offering of my very self (ātman).
स्तुतं स्तुत्यं स्तूयमानममोघं चर्मवाससम् ।
विलोहितं नीलकण्ठमपृक्तं दुर्निवारणम् ॥६॥
6. stutaṁ stutyaṁ stūyamānamamoghaṁ carmavāsasam ,
vilohitaṁ nīlakaṇṭhamapṛktaṁ durnivāraṇam.
6. stutam stutyam stūyamānam amogham carmavāsasam
vilohitam nīlakaṇṭham apṛktam durnivāraṇam
6. stutam stutyam stūyamānam amogham carmavāsasam
vilohitam nīlakaṇṭham apṛktam durnivāraṇam
6. The praised one (stuta), the praiseworthy one (stutya), the one being praised (stūyamāna), the unfailing, and the one wearing a skin garment; the deep-red (Vilohita), the blue-throated (Nīlakaṇṭha), the unattached, and the irresistible.
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च ।
व्रतवन्तं तपोनित्यमनन्तं तपतां गतिम् ॥७॥
7. śukraṁ viśvasṛjaṁ brahma brahmacāriṇameva ca ,
vratavantaṁ taponityamanantaṁ tapatāṁ gatim.
7. śukram viśvasṛjam brahma brahmacāriṇam eva ca
| vratavantam taponityam anantam tapatām gatim
7. śukram viśvasṛjam brahma brahmacāriṇam eva ca
vratavantam taponityam anantam tapatām gatim
7. He who is pure, the creator of the universe, sacred (brahman), and indeed a celibate student (brahmacārin); who observes vows, is ever devoted to austerities (tapas), is endless, and is the ultimate goal (gati) for those performing austerities (tapas).
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् ।
गणाध्यक्षेक्षितमुखं गौरीहृदयवल्लभम् ॥८॥
8. bahurūpaṁ gaṇādhyakṣaṁ tryakṣaṁ pāriṣadapriyam ,
gaṇādhyakṣekṣitamukhaṁ gaurīhṛdayavallabham.
8. bahurūpam gaṇādhyakṣam tryakṣam pāriṣadapriyam
| gaṇādhyakṣekṣitamukham gaurīhṛdayavallabham
8. bahurūpam gaṇādhyakṣam tryakṣam pāriṣadapriyam
gaṇādhyakṣekṣitamukham gaurīhṛdayavallabham
8. He who has many forms, the chief of the gaṇas, three-eyed, beloved by his attendants; whose face is gazed upon by Gaṇādhyakṣa (Gaṇeśa), and who is the darling of Gauri's heart.
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।
तनुवाससमत्युग्रमुमाभूषणतत्परम् ॥९॥
9. kumārapitaraṁ piṅgaṁ govṛṣottamavāhanam ,
tanuvāsasamatyugramumābhūṣaṇatatparam.
9. kumārapitaram piṅgam govṛṣottamavāhanam
| tanuvāsasam atyugram umābhūṣaṇatatparam
9. kumārapitaram piṅgam govṛṣottamavāhanam
tanuvāsasam atyugram umābhūṣaṇatatparam
9. He who is the father of Kumāra, tawny-colored, whose excellent bull is his vehicle; who wears a subtle (or thin) garment, is exceedingly fierce, and intent on adorning Uma.
परं परेभ्यः परमं परं यस्मान्न विद्यते ।
इष्वस्त्रोत्तमभर्तारं दिगन्तं चैव दक्षिणम् ॥१०॥
10. paraṁ parebhyaḥ paramaṁ paraṁ yasmānna vidyate ,
iṣvastrottamabhartāraṁ digantaṁ caiva dakṣiṇam.
10. param parebhyaḥ paramam param yasmāt na vidyate
| iṣvastrottamabhartāram digantam ca eva dakṣiṇam
10. param parebhyaḥ paramam param yasmāt na vidyate
iṣvastrottamabhartāram digantam ca eva dakṣiṇam
10. He who is supreme over the supreme, the highest supreme, beyond whom nothing exists; the lord of the best arrows and missiles, extending to the ends of the quarters (diganta), and indeed benevolent.
हिरण्यकवचं देवं चन्द्रमौलिविभूषितम् ।
प्रपद्ये शरणं देवं परमेण समाधिना ॥११॥
11. hiraṇyakavacaṁ devaṁ candramaulivibhūṣitam ,
prapadye śaraṇaṁ devaṁ parameṇa samādhinā.
11. hiraṇyakavacam devam candramaulivibhūṣitam
prapadye śaraṇam devam parameṇa samādhinā
11. aham parameṇa samādhinā hiraṇyakavacam
candramaulivibhūṣitam devam śaraṇam prapadye
11. I take refuge, with supreme concentration (samādhi), in the god who is adorned with a golden armor and the moon on his head.
इमां चाप्यापदं घोरां तराम्यद्य सुदुस्तराम् ।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥१२॥
12. imāṁ cāpyāpadaṁ ghorāṁ tarāmyadya sudustarām ,
sarvabhūtopahāreṇa yakṣye'haṁ śucinā śucim.
12. imām ca api āpadam ghorām tarāmi adya sudustarām
sarvabhūtopahāreṇa yakṣye aham śucinā śucim
12. aham ca adya imām ghorām sudustarām āpadam
tarāmi sarvabhūtopahāreṇa śucinā śucim yakṣye
12. And today, I shall overcome this dreadful and extremely difficult calamity. I will offer a sacrifice of all beings, worshipping the pure one as a pure sacrificer.
इति तस्य व्यवसितं ज्ञात्वा त्यागात्मकं मनः ।
पुरस्तात्काञ्चनी वेदिः प्रादुरासीन्महात्मनः ॥१३॥
13. iti tasya vyavasitaṁ jñātvā tyāgātmakaṁ manaḥ ,
purastātkāñcanī vediḥ prādurāsīnmahātmanaḥ.
13. iti tasya vyavasitam jñātvā tyāgātmakam manaḥ
purastāt kāñcanī vediḥ prāduḥ āsīt mahātmanaḥ
13. iti tasya tyāgātmakam manaḥ vyavasitam jñātvā
mahātmanaḥ purastāt kāñcanī vediḥ prāduḥ āsīt
13. Knowing his mind, which was a firm resolve characterized by renunciation or sacrifice, a golden altar appeared before that great soul (mahātman).
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत ।
द्यां दिशो विदिशः खं च ज्वालाभिरभिपूरयन् ॥१४॥
14. tasyāṁ vedyāṁ tadā rājaṁścitrabhānurajāyata ,
dyāṁ diśo vidiśaḥ khaṁ ca jvālābhirabhipūrayan.
14. tasyām vedyām tadā rājan citrabhānuḥ ajāyata
dyām diśaḥ vidiśaḥ kham ca jvālābhiḥ abhipūrayan
14. tadā rājan tasyām vedyām citrabhānuḥ ajāyata
dyām diśaḥ vidiśaḥ kham ca jvālābhiḥ abhipūrayan
14. Then, O king, on that altar, the fire god (Citrabhānu) appeared, filling the sky, the main directions, the intermediate directions, and the entire space with his flames.
दीप्तास्यनयनाश्चात्र नैकपादशिरोभुजाः ।
द्विपशैलप्रतीकाशाः प्रादुरासन्महाननाः ॥१५॥
15. dīptāsyanayanāścātra naikapādaśirobhujāḥ ,
dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ.
15. dīptāsyānanayanāḥ ca atra naikapādaśirobhujāḥ
dvipaśailapratīkāśāḥ prādur āsan mahānanāḥ
15. atra dīptāsyānanayanāḥ naikapādaśirobhujāḥ
dvipaśailapratīkāśāḥ mahānanāḥ ca prādur āsan
15. Here, beings appeared with blazing mouths and eyes, possessing not just one, but many feet, heads, and arms. They resembled elephants and mountains, and had enormous mouths.
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ।
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ॥१६॥
16. śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ ,
ṛkṣamārjāravadanā vyāghradvīpimukhāstathā.
16. śvavarāhoṣṭrarūpāḥ ca hayagomāyugomukhāḥ
ṛkṣamārjāravadanāḥ vyāghradvīpimukhāḥ tathā
16. śvavarāhoṣṭrarūpāḥ ca hayagomāyugomukhāḥ
ṛkṣamārjāravadanāḥ tathā vyāghradvīpimukhāḥ
16. They had the forms of dogs, boars, and camels, and faces like those of horses, jackals, and cows. Similarly, they possessed visages resembling bears, cats, tigers, and leopards.
काकवक्त्राः प्लवमुखाः शुकवक्त्रास्तथैव च ।
महाजगरवक्त्राश्च हंसवक्त्राः सितप्रभाः ॥१७॥
17. kākavaktrāḥ plavamukhāḥ śukavaktrāstathaiva ca ,
mahājagaravaktrāśca haṁsavaktrāḥ sitaprabhāḥ.
17. kākavaktrāḥ plavamukhāḥ śukavaktrāḥ tathā eva ca
mahājagaravaktrāḥ ca haṃsavaktrāḥ sitaprabhāḥ
17. kākavaktrāḥ plavamukhāḥ śukavaktrāḥ tathā eva ca
mahājagaravaktrāḥ ca haṃsavaktrāḥ sitaprabhāḥ
17. And similarly, they had faces like crows, aquatic birds, and parrots. They also had faces like enormous pythons, and swans, appearing with a white radiance.
दार्वाघाटमुखाश्चैव चाषवक्त्राश्च भारत ।
कूर्मनक्रमुखाश्चैव शिशुमारमुखास्तथा ॥१८॥
18. dārvāghāṭamukhāścaiva cāṣavaktrāśca bhārata ,
kūrmanakramukhāścaiva śiśumāramukhāstathā.
18. dārvāghāṭamukhāḥ ca eva cāṣavaktrāḥ ca bhārata
kūrmanakramukhāḥ ca eva śiśumāramukhāḥ tathā
18. bhārata,
dārvāghāṭamukhāḥ ca eva cāṣavaktrāḥ ca kūrmanakramukhāḥ ca eva tathā śiśumāramukhāḥ
18. O Bhārata, they also had faces like woodpeckers and blue jays. And similarly, they possessed visages like tortoises, crocodiles, and dolphins.
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ।
हरिवक्त्राः क्रौञ्चमुखाः कपोतेभमुखास्तथा ॥१९॥
19. mahāmakaravaktrāśca timivaktrāstathaiva ca ,
harivaktrāḥ krauñcamukhāḥ kapotebhamukhāstathā.
19. mahāmakaravaktrāḥ ca timivaktrāḥ tathā eva ca
harivaktrāḥ krauñcamukhāḥ kapotebhamukhāḥ tathā
19. mahāmakaravaktrāḥ ca timivaktrāḥ tathā eva ca
harivaktrāḥ krauñcamukhāḥ kapotebhamukhāḥ tathā
19. They had faces like great crocodiles and whales, as well as faces like lions, curlews, pigeons, and elephants.
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ।
पाणिकर्णाः सहस्राक्षास्तथैव च शतोदराः ॥२०॥
20. pārāvatamukhāścaiva madguvaktrāstathaiva ca ,
pāṇikarṇāḥ sahasrākṣāstathaiva ca śatodarāḥ.
20. pārāvatamukhāḥ ca eva madguvaktrāḥ tathā eva ca
pāṇikarṇāḥ sahasrākṣāḥ tathā eva ca śatodarāḥ
20. pārāvatamukhāḥ ca eva madguvaktrāḥ tathā eva ca
pāṇikarṇāḥ sahasrākṣāḥ tathā eva ca śatodarāḥ
20. And indeed, they had faces like doves, and similarly faces like cormorants. They had hands for ears, a thousand eyes, and likewise a hundred bellies.
निर्मांसाः कोकवक्त्राश्च श्येनवक्त्राश्च भारत ।
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ॥२१॥
21. nirmāṁsāḥ kokavaktrāśca śyenavaktrāśca bhārata ,
tathaivāśiraso rājannṛkṣavaktrāśca bhīṣaṇāḥ.
21. nirmāṃsāḥ kokavaktrāḥ ca śyenavaktrāḥ ca bhārata
tathā eva aśirasaḥ rājan ṛkṣavaktrāḥ ca bhīṣaṇāḥ
21. bhārata rājan nirmāṃsāḥ kokavaktrāḥ ca śyenavaktrāḥ
ca tathā eva aśirasaḥ ṛkṣavaktrāḥ ca bhīṣaṇāḥ
21. O Bhārata, some were fleshless, with faces like ruddy geese and hawks. And similarly, O King, others were headless, terrifying, and had faces like bears.
प्रदीप्तनेत्रजिह्वाश्च ज्वालावक्त्रास्तथैव च ।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥२२॥
22. pradīptanetrajihvāśca jvālāvaktrāstathaiva ca ,
meṣavaktrāstathaivānye tathā chāgamukhā nṛpa.
22. pradīptanetrajihvāḥ ca jvālāvaktrāḥ tathā eva ca
meṣavaktrāḥ tathā eva anye tathā chāgamukhāḥ nṛpa
22. nṛpa pradīptanetrajihvāḥ ca jvālāvaktrāḥ tathā eva
ca anye meṣavaktrāḥ tathā eva tathā chāgamukhāḥ
22. O King, some had blazing eyes and tongues, and faces like flames. And likewise, others had faces like rams and goats.
शङ्खाभाः शङ्खवक्त्राश्च शङ्खकर्णास्तथैव च ।
शङ्खमालापरिकराः शङ्खध्वनिसमस्वनाः ॥२३॥
23. śaṅkhābhāḥ śaṅkhavaktrāśca śaṅkhakarṇāstathaiva ca ,
śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ.
23. śaṅkhābhāḥ śaṅkhavaktrāḥ ca śaṅkhakarṇāḥ tathā
eva ca śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ
23. śaṅkhābhāḥ śaṅkhavaktrāḥ ca śaṅkhakarṇāḥ tathā
eva ca śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ
23. They had the luster of conches, with conch-like faces and conch-like ears; they were adorned with garlands of conches and their voices resembled the sound of conches.
जटाधराः पञ्चशिखास्तथा मुण्डाः कृशोदराः ।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥२४॥
24. jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ ,
caturdaṁṣṭrāścaturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ.
24. jaṭādharāḥ pañcaśikhāḥ tathā muṇḍāḥ kṛśodarāḥ
caturdaṃṣṭrāḥ caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ
24. jaṭādharāḥ pañcaśikhāḥ tathā muṇḍāḥ kṛśodarāḥ
caturdaṃṣṭrāḥ caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ
24. Some wore matted locks, some had five top-knots, and some were shaven-headed with thin bellies. Others possessed four fangs, four tongues, cone-shaped ears, and wore crowns.
मौलीधराश्च राजेन्द्र तथाकुञ्चितमूर्धजाः ।
उष्णीषिणो मुकुटिनश्चारुवक्त्राः स्वलंकृताः ॥२५॥
25. maulīdharāśca rājendra tathākuñcitamūrdhajāḥ ,
uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṁkṛtāḥ.
25. maulīdharāḥ ca rājendra tathā ākuñcitamūrdhajāḥ
uṣṇīṣiṇaḥ mukuṭinaḥ cāruvaktrāḥ svalaṅkṛtāḥ
25. rājendra maulīdharāḥ ca tathā ākuñcitamūrdhajāḥ
uṣṇīṣiṇaḥ mukuṭinaḥ cāruvaktrāḥ svalaṅkṛtāḥ
25. O great king, they wore crests and also had curly hair; some wore turbans, others crowns, all had beautiful faces and were well-adorned.
पद्मोत्पलापीडधरास्तथा कुमुदधारिणः ।
माहात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥२६॥
26. padmotpalāpīḍadharāstathā kumudadhāriṇaḥ ,
māhātmyena ca saṁyuktāḥ śataśo'tha sahasraśaḥ.
26. padmotpalāpīḍadharāḥ tathā kumudadhāriṇaḥ
māhātmyena ca saṃyuktāḥ śataśaḥ atha sahasraśaḥ
26. padmotpalāpīḍadharāḥ tathā kumudadhāriṇaḥ ca
māhātmyena saṃyuktāḥ śataśaḥ atha sahasraśaḥ
26. They wore garlands of lotuses and water-lilies, and also bore kumuda flowers; endowed with great majesty (māhātmya), they were present in hundreds and thousands.
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।
भुशुण्डीपाशहस्ताश्च गदाहस्ताश्च भारत ॥२७॥
27. śataghnīcakrahastāśca tathā musalapāṇayaḥ ,
bhuśuṇḍīpāśahastāśca gadāhastāśca bhārata.
27. śataghnīcakrahastāḥ ca tathā musalapāṇayaḥ
bhuśuṇḍīpāśahastāḥ ca gadāhastāḥ ca bhārata
27. bhārata śataghnīcakrahastāḥ ca tathā
musalapāṇayaḥ ca bhuśuṇḍīpāśahastāḥ ca gadāhastāḥ
27. O Bhārata, some held `śataghnī` weapons and discuses in their hands, while others carried maces (musala) or `bhuśuṇḍīs` and nooses, and still others were armed with maces (gadā).
पृष्ठेषु बद्धेषुधयश्चित्रबाणा रणोत्कटाः ।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वधाः ॥२८॥
28. pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ ,
sadhvajāḥ sapatākāśca saghaṇṭāḥ saparaśvadhāḥ.
28. pṛṣṭheṣu baddheṣudhayaḥ citrabāṇāḥ raṇotkaṭāḥ
sadhvajāḥ sapatākāḥ ca saghaṇṭāḥ saparaśvadhāḥ
28. pṛṣṭheṣu baddheṣudhayaḥ citrabāṇāḥ raṇotkaṭāḥ
sadhvajāḥ sapatākāḥ ca saghaṇṭāḥ ca saparaśvadhāḥ
28. With quivers full of diverse arrows tied on their backs, fiercely eager for battle; they were also accompanied by banners, flags, bells, and battle-axes.
महापाशोद्यतकरास्तथा लगुडपाणयः ।
स्थूणाहस्ताः खड्गहस्ताः सर्पोच्छ्रितकिरीटिनः ।
महासर्पाङ्गदधराश्चित्राभरणधारिणः ॥२९॥
29. mahāpāśodyatakarāstathā laguḍapāṇayaḥ ,
sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ ,
mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ.
29. mahāpāśodyatakārāḥ tathā
laguḍapāṇayaḥ sthūṇāhastāḥ khaḍgahastāḥ
sarpochritakirīṭinaḥ
mahāsarpāṅgadadharāḥ citrābharaṇadhāriṇaḥ
29. tathā mahāpāśodyatakārāḥ
laguḍapāṇayaḥ sthūṇāhastāḥ khaḍgahastāḥ
sarpochritakirīṭinaḥ
mahāsarpāṅgadadharāḥ citrābharaṇadhāriṇaḥ
29. And also, they had great nooses held aloft in their hands, and some carried clubs (laguḍa) or heavy staves (sthūṇā), and others held swords. They wore crowns adorned with erect serpents, armlets fashioned from mighty serpents, and diverse, wondrous ornaments.
रजोध्वस्ताः पङ्कदिग्धाः सर्वे शुक्लाम्बरस्रजः ।
नीलाङ्गाः कमलाङ्गाश्च मुण्डवक्त्रास्तथैव च ॥३०॥
30. rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ ,
nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca.
30. rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ
nīlāṅgāḥ kamalāṅgāḥ ca muṇḍavaktrāḥ tathaiva ca
30. sarve rajodhvastāḥ paṅkadigdhāḥ śuklāmbarasrajaḥ
nīlāṅgāḥ ca kamalāṅgāḥ ca muṇḍavaktrāḥ tathaiva ca
30. All were covered in dust and smeared with mud, yet they wore white garments and garlands. Some had blue bodies, others bodies the color of lotuses, and likewise, some possessed shaved heads or faces.
भेरीशङ्खमृदङ्गांस्ते झर्झरानकगोमुखान् ।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥३१॥
31. bherīśaṅkhamṛdaṅgāṁste jharjharānakagomukhān ,
avādayanpāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ.
31. bherī-śaṅkha-mṛdaṅgān te jharjharā-ānaka-gomukhān
avādayan pāriṣadāḥ prahṛṣṭāḥ kanaka-prabhāḥ
31. pāriṣadāḥ prahṛṣṭāḥ kanaka-prabhāḥ bherī-śaṅkha-mṛdaṅgān
te jharjharā-ānaka-gomukhān avādayan
31. The delighted attendants, shining like gold, played drums, conchs, mridangas, jharjharas, anaka-drums, and gomukha horns.
गायमानास्तथैवान्ये नृत्यमानास्तथापरे ।
लङ्घयन्तः प्लवन्तश्च वल्गन्तश्च महाबलाः ॥३२॥
32. gāyamānāstathaivānye nṛtyamānāstathāpare ,
laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ.
32. gāyamānāḥ tathaiva anye nṛtyamānāḥ tathā apare
laṅghayantaḥ plavantaḥ ca valgantaḥ ca mahābalāḥ
32. anye gāyamānāḥ tathaiva apare nṛtyamānāḥ tathā
mahābalāḥ ca laṅghayantaḥ ca plavantaḥ ca valgantaḥ
32. While some others were singing and still others were dancing, mighty ones among them were leaping, jumping, and prancing.
धावन्तो जवनाश्चण्डाः पवनोद्धूतमूर्धजाः ।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥३३॥
33. dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ ,
mattā iva mahānāgā vinadanto muhurmuhuḥ.
33. dhāvantaḥ javanāḥ caṇḍāḥ pavana-uddhūta-mūrdhajāḥ
mattāḥ iva mahā-nāgāḥ vinadantaḥ muhuḥ muhuḥ
33. dhāvantaḥ javanāḥ caṇḍāḥ pavana-uddhūta-mūrdhajāḥ
mahā-nāgāḥ mattāḥ iva muhuḥ muhuḥ vinadantaḥ
33. Running swiftly and fiercely, their hair blown by the wind, they roared again and again like intoxicated great elephants.
सुभीमा घोररूपाश्च शूलपट्टिशपाणयः ।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥३४॥
34. subhīmā ghorarūpāśca śūlapaṭṭiśapāṇayaḥ ,
nānāvirāgavasanāścitramālyānulepanāḥ.
34. subhīmāḥ ghora-rūpāḥ ca śūla-paṭṭiśa-pāṇayaḥ
nānā-virāga-vasanāḥ citra-mālya-anulepanāḥ
34. (te) subhīmāḥ ca ghora-rūpāḥ śūla-paṭṭiśa-pāṇayaḥ (āsan)
nānā-virāga-vasanāḥ citra-mālya-anulepanāḥ (āsan)
34. They were exceedingly dreadful and of terrible appearance, carrying spears and paṭṭiśa weapons in their hands. They wore variously colored garments and were adorned with colorful garlands and unguents.
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा ।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥३५॥
35. ratnacitrāṅgadadharāḥ samudyatakarāstathā ,
hantāro dviṣatāṁ śūrāḥ prasahyāsahyavikramāḥ.
35. ratna-citrāṅgada-dharāḥ samudyata-karāḥ tathā
hantāraḥ dviṣatām śūrāḥ prasahya asahya-vikramāḥ
35. ratna-citrāṅgada-dharāḥ samudyata-karāḥ śūrāḥ
dviṣatām hantāraḥ tathā prasahya asahya-vikramāḥ
35. They wear armlets adorned with gems, have uplifted hands, are valiant heroes who slay enemies, and display irresistible might by force.
पातारोऽसृग्वसाद्यानां मांसान्त्रकृतभोजनाः ।
चूडालाः कर्णिकालाश्च प्रकृशाः पिठरोदराः ॥३६॥
36. pātāro'sṛgvasādyānāṁ māṁsāntrakṛtabhojanāḥ ,
cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ.
36. pātāraḥ asṛk-vasā-ādyānām māṃsa-antra-kṛta-bhojanāḥ
cūḍālāḥ karṇikālāḥ ca prakṛśāḥ piṭhara-udarāḥ
36. asṛk-vasā-ādyānām pātāraḥ māṃsa-antra-kṛta-bhojanāḥ
cūḍālāḥ karṇikālāḥ ca prakṛśāḥ piṭhara-udarāḥ
36. They devour blood, fat, and similar substances, making flesh and entrails their food. They possess top-knots and large ears, appearing very lean yet having pot-bellies.
अतिह्रस्वातिदीर्घाश्च प्रबलाश्चातिभैरवाः ।
विकटाः काललम्बोष्ठा बृहच्छेफास्थिपिण्डिकाः ॥३७॥
37. atihrasvātidīrghāśca prabalāścātibhairavāḥ ,
vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ.
37. ati-hrasva-ati-dīrghāḥ ca prabalāḥ ca ati-bhairavāḥ
vikaṭāḥ kāla-lamba-oṣṭhāḥ bṛhat-śepha-asthi-piṇḍikāḥ
37. ati-hrasva-ati-dīrghāḥ ca prabalāḥ ca ati-bhairavāḥ
vikaṭāḥ kāla-lamba-oṣṭhāḥ bṛhat-śepha-asthi-piṇḍikāḥ
37. They are either excessively short or exceedingly tall, and are very powerful and utterly terrifying. They appear monstrous, with dark, pendulous lips, and possess prominent male organs and bony protuberances.
महार्हनानामुकुटा मुण्डाश्च जटिलाः परे ।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युर्ये महीतले ॥३८॥
38. mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare ,
sārkendugrahanakṣatrāṁ dyāṁ kuryurye mahītale.
38. mahā-arha-nānā-mukuṭāḥ muṇḍāḥ ca jaṭilāḥ pare ye
sa-arka-indu-graha-nakṣatrām dyām kuryuḥ mahītale
38. ye mahā-arha-nānā-mukuṭāḥ muṇḍāḥ ca jaṭilāḥ pare
sa-arka-indu-graha-nakṣatrām dyām mahītale kuryuḥ
38. Some wear various crowns of great value, while others are shaven-headed or have matted hair. These are the beings who could make the sky, complete with its sun, moon, planets, and stars, appear on the surface of the earth.
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् ।
ये च वीतभया नित्यं हरस्य भ्रुकुटीभटाः ॥३९॥
39. utsaheraṁśca ye hantuṁ bhūtagrāmaṁ caturvidham ,
ye ca vītabhayā nityaṁ harasya bhrukuṭībhaṭāḥ.
39. utsatheran ca ye hantum bhūtagrāmam caturvidham
ye ca vītabhayāḥ nityam harasya bhrukuṭībhaṭāḥ
39. ye ca hantum caturvidham bhūtagrāmam utsatheran,
ye ca nityam vītabhayāḥ harasya bhrukuṭībhaṭāḥ
39. And those who would dare to kill the four-fold host of beings, and who are perpetually fearless warriors, serving the frown of Hara (Śiva).
कामकारकराः सिद्धास्त्रैलोक्यस्येश्वरेश्वराः ।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥४०॥
40. kāmakārakarāḥ siddhāstrailokyasyeśvareśvarāḥ ,
nityānandapramuditā vāgīśā vītamatsarāḥ.
40. kāmakārakarāḥ siddhāḥ trailokyasya īśvareśvarāḥ
nityānandapramuditāḥ vāgīśāḥ vītamatsarāḥ
40. (te) kāmakārakarāḥ siddhāḥ,
trailokyasya īśvareśvarāḥ,
nityānandapramuditāḥ,
vāgīśāḥ,
vītamatsarāḥ
40. They are perfected beings (Siddhas) who act according to their own will, supreme lords even of the rulers of the three worlds, perpetually delighted by eternal bliss, masters of speech, and free from envy.
प्राप्याष्टगुणमैश्वर्यं ये न यान्ति च विस्मयम् ।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥४१॥
41. prāpyāṣṭaguṇamaiśvaryaṁ ye na yānti ca vismayam ,
yeṣāṁ vismayate nityaṁ bhagavānkarmabhirharaḥ.
41. prāpya aṣṭaguṇam aiśvaryam ye na yānti ca vismayam
yeṣām vismayate nityam bhagavān karmabhiḥ haraḥ
41. ye aṣṭaguṇam aiśvaryam prāpya ca vismayam na yānti,
yeṣām karmabhiḥ bhagavān haraḥ nityam vismayate
41. Having attained the eight-fold divine power (aiśvarya), they do not fall into amazement, while the venerable Lord Hara (Śiva) Himself is constantly amazed by their (karma) deeds.
मनोवाक्कर्मभिर्भक्तैर्नित्यमाराधितश्च यैः ।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥४२॥
42. manovākkarmabhirbhaktairnityamārādhitaśca yaiḥ ,
manovākkarmabhirbhaktānpāti putrānivaurasān.
42. manovākkarmabhiḥ bhaktaiḥ nityam ārādhitaḥ ca yaiḥ
manovākkarmabhiḥ bhaktān pāti putrān iva aurasān
42. yaiḥ ca manovākkarmabhiḥ bhaktaiḥ (saḥ) nityam ārādhitaḥ,
(saḥ) manovākkarmabhiḥ bhaktān aurasān putrān iva pāti
42. And by whom (these perfected beings) Hara is constantly worshipped through mind, speech, and action (karma); He protects these devotees (bhaktas), just like His own legitimate sons, through mind, speech, and action (karma).
पिबन्तोऽसृग्वसास्त्वन्ये क्रुद्धा ब्रह्मद्विषां सदा ।
चतुर्विंशात्मकं सोमं ये पिबन्ति च नित्यदा ॥४३॥
43. pibanto'sṛgvasāstvanye kruddhā brahmadviṣāṁ sadā ,
caturviṁśātmakaṁ somaṁ ye pibanti ca nityadā.
43. pibantaḥ asṛk vasāḥ tu anye kruddhāḥ brahmadvṣām
sadā caturviṃśātmakaṃ somam ye pibanti ca nityadā
43. ye anye asṛk vasāḥ pibantaḥ ca sadā brahmadvṣām
kruddhāḥ caturviṃśātmakaṃ somam nityadā pibanti ca
43. And others, who drink blood and fat, and are always enraged at those hostile to sacred knowledge (brahman), are the very ones who continuously partake of the twenty-four-fold soma (soma).
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥४४॥
44. śrutena brahmacaryeṇa tapasā ca damena ca ,
ye samārādhya śūlāṅkaṁ bhavasāyujyamāgatāḥ.
44. śrutena brahmacaryeṇa tapasā ca damena ca
ye samārādhya śūlāṅkam bhavasāyujyam āgatāḥ
44. ye śrutena brahmacaryeṇa tapasā ca damena
ca śūlāṅkam samārādhya bhavasāyujyam āgatāḥ
44. Those who, by means of Vedic knowledge, celibacy (brahmacarya), austerity (tapas), and self-control, have profoundly worshipped Śūlāṅka (Shiva) and thereby achieved intimate union (sāyujya) with Bhava (Shiva).
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः ।
सह भूतगणान्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥४५॥
45. yairātmabhūtairbhagavānpārvatyā ca maheśvaraḥ ,
saha bhūtagaṇānbhuṅkte bhūtabhavyabhavatprabhuḥ.
45. yaiḥ ātmabhūtaiḥ bhagavān pārvatyā ca maheśvaraḥ
saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ
45. yaiḥ ātmabhūtaiḥ bhūtabhavyabhavatprabhuḥ bhagavān
maheśvaraḥ ca pārvatyā saha bhūtagaṇān bhuṅkte
45. Through whom, having become identical with the divine self (ātman), the venerable Maheśvara (Shiva) — the Lord of all past, present, and future beings — enjoys together with Pārvatī and the hordes of attendant spirits.
नानाविचित्रहसितक्ष्वेडितोत्क्रुष्टगर्जितैः ।
संनादयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥४६॥
46. nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ ,
saṁnādayantaste viśvamaśvatthāmānamabhyayuḥ.
46. nānāvicittrahāsitakṣveḍitotkruṣṭagarjitaiḥ
saṃnādayantaḥ te viśvam aśvatthāmānam abhyayuḥ
46. te nānāvicittrahāsitakṣveḍitotkruṣṭagarjitaiḥ
viśvam saṃnādayantaḥ aśvatthāmānam abhyayuḥ
46. With their varied, wondrous laughter, shouts, loud cries, and roars, they, making the entire world resound, approached Aśvatthāmā.
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः ।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥४७॥
47. saṁstuvanto mahādevaṁ bhāḥ kurvāṇāḥ suvarcasaḥ ,
vivardhayiṣavo drauṇermahimānaṁ mahātmanaḥ.
47. saṃstu_vantaḥ mahādevam bhāḥ kurvāṇāḥ suvarcasaḥ
vivardhayiṣavaḥ drauṇeḥ mahimānam mahātmanaḥ
47. mahādevam saṃstu_vantaḥ suvarcasaḥ bhāḥ kurvāṇāḥ
mahātmanaḥ drauṇeḥ mahimānam vivardhayiṣavaḥ
47. They, praising Mahadeva, possessing great splendor and manifesting light, were desirous of augmenting the glory of the great-souled Drona's son (Ashvatthama).
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः ।
भीमोग्रपरिघालातशूलपट्टिशपाणयः ।
घोररूपाः समाजग्मुर्भूतसंघाः समन्ततः ॥४८॥
48. jijñāsamānāstattejaḥ sauptikaṁ ca didṛkṣavaḥ ,
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ ,
ghorarūpāḥ samājagmurbhūtasaṁghāḥ samantataḥ.
48. jijñāsamānāḥ tat tejaḥ sauptikam
ca didṛkṣavaḥ
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ ghorarūpāḥ
samājagmuḥ bhūtasaṃghāḥ samantataḥ
48. tat tejaḥ jijñāsamānāḥ ca sauptikam
didṛkṣavaḥ
bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ ghorarūpāḥ
bhūtasaṃghāḥ samantataḥ samājagmuḥ
48. They, inquisitive about that (Ashvatthama's) power, and eager to witness the (carnage of the) Souptika (attack on the sleepers), arrived from all sides. These hosts of spirits (bhūtas) were of terrifying forms, with formidable and fierce iron maces, burning brands, lances, and sharp spears in their hands.
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् ।
तान्प्रेक्षमाणोऽपि व्यथां न चकार महाबलः ॥४९॥
49. janayeyurbhayaṁ ye sma trailokyasyāpi darśanāt ,
tānprekṣamāṇo'pi vyathāṁ na cakāra mahābalaḥ.
49. janayeyuḥ bhayam ye sma trailokyasya api darśanāt
tān prekṣamāṇaḥ api vyathām na cakāra mahābalaḥ
49. ye darśanāt api trailokyasya bhayam janayeyuḥ sma
tān prekṣamāṇaḥ api mahābalaḥ vyathām na cakāra
49. These (ghostly) hosts, whose mere sight would instill fear even in the three worlds, yet the mighty Ashvatthama (mahābalaḥ), even observing them, felt no distress.
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् ।
स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥५०॥
50. atha drauṇirdhanuṣpāṇirbaddhagodhāṅgulitravān ,
svayamevātmanātmānamupahāramupāharat.
50. atha drauṇiḥ dhanuṣpāṇiḥ baddhagodhāṅgulitravān
svayam eva ātmanā ātmānam upahāram upāharat
50. atha drauṇiḥ dhanuṣpāṇiḥ baddhagodhāṅgulitravān
svayam eva ātmanā ātmānam upahāram upāharat
50. Then Ashvatthama (drauṇiḥ), with bow in hand and having fastened his leather finger-guard (for archery), truly offered himself as a sacrifice (upahāra) with his own (ātman).
धनूंषि समिधस्तत्र पवित्राणि शिताः शराः ।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥५१॥
51. dhanūṁṣi samidhastatra pavitrāṇi śitāḥ śarāḥ ,
havirātmavataścātmā tasminbhārata karmaṇi.
51. dhanūṃṣi samidhaḥ tatra pavitrāṇi śitāḥ śarāḥ
haviḥ ātmavataḥ ca ātmā tasmin bhārata karmaṇi
51. bhārata tasmin karmaṇi dhanūṃṣi samidhaḥ
śitāḥ śarāḥ pavitrāṇi ātmavataḥ ātmā ca haviḥ
51. O Bhārata, in that action (karma), bows are the sacrificial fuel, sharpened arrows are the purifiers, and the self (ātman) of the self-controlled person is the oblation.
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् ।
उपहारं महामन्युरथात्मानमुपाहरत् ॥५२॥
52. tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān ,
upahāraṁ mahāmanyurathātmānamupāharat.
52. tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān
upahāram mahāmanyuḥ atha ātmānam upāharat
52. tataḥ pratāpavān mahāmanyuḥ droṇaputraḥ saumyena
mantreṇa upahāram atha ātmānam upāharat
52. Then, the mighty son of Droṇa, filled with great wrath, offered himself (ātman) as an oblation, using a gentle sacred formula (mantra).
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् ।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥५३॥
53. taṁ rudraṁ raudrakarmāṇaṁ raudraiḥ karmabhiracyutam ,
abhiṣṭutya mahātmānamityuvāca kṛtāñjaliḥ.
53. tam rudram raudrakarmāṇam raudraiḥ karmabhiḥ
acyutam abhiṣṭutya mahātmānam iti uvāca kṛtāñjaliḥ
53. kṛtāñjaliḥ tam raudrakarmāṇam raudraiḥ karmabhiḥ
acyutam mahātmānam rudram abhiṣṭutya iti uvāca
53. Having praised that Rudra, the great soul (ātman), who is unchanging (acyuta) and whose terrible deeds are performed with fierce actions, Aśvatthāmā spoke thus with folded hands.
इममात्मानमद्याहं जातमाङ्गिरसे कुले ।
अग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥५४॥
54. imamātmānamadyāhaṁ jātamāṅgirase kule ,
agnau juhomi bhagavanpratigṛhṇīṣva māṁ balim.
54. imam ātmānam adya aham jātam āṅgirase kule
agnau juhomi bhagavan pratigṛhṇīṣva mām balim
54. bhagavan adya aham āṅgirase kule jātam imam
ātmānam agnau juhomi mām balim pratigṛhṇīṣva
54. O Lord (Bhagavan), today I offer this very self (ātman) of mine, born in the Angirasa lineage, into the fire. Please accept me as an offering.
भवद्भक्त्या महादेव परमेण समाधिना ।
अस्यामापदि विश्वात्मन्नुपाकुर्मि तवाग्रतः ॥५५॥
55. bhavadbhaktyā mahādeva parameṇa samādhinā ,
asyāmāpadi viśvātmannupākurmi tavāgrataḥ.
55. bhavadbhaktyā mahādeva parameṇa samādhinā
asyām āpadi viśvātman upākurmi tava agrataḥ
55. mahādeva viśvātman asyām āpadi tava
bhavadbhaktyā parameṇa samādhinā agrataḥ upākurmi
55. O Great God (mahādeva), O Soul of the Universe (viśvātman), in this calamity, I offer myself before you with supreme concentration (samādhi) and devotion (bhakti) to you.
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै ।
गुणानां हि प्रधानानामेकत्वं त्वयि तिष्ठति ॥५६॥
56. tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai ,
guṇānāṁ hi pradhānānāmekatvaṁ tvayi tiṣṭhati.
56. tvayi sarvāṇi bhūtāni sarvabhūteṣu ca asi vai
guṇānām hi pradhānānām ekatvam tvayi tiṣṭhati
56. sarvāṇi bhūtāni tvayi ca asi vai sarvabhūteṣu
hi pradhānānām guṇānām ekatvam tvayi tiṣṭhati
56. All beings reside in you, and indeed, you are present in all beings. The unity of the primary qualities (guṇas) truly exists within you.
सर्वभूताशय विभो हविर्भूतमुपस्थितम् ।
प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥५७॥
57. sarvabhūtāśaya vibho havirbhūtamupasthitam ,
pratigṛhāṇa māṁ deva yadyaśakyāḥ pare mayā.
57. sarvabhūtāśaya vibho havirbhūtam upasthitam
pratigṛhāṇa mām deva yat aśakyāḥ pare mayā
57. vibho sarvabhūtāśaya havirbhūtam upasthitam
deva mām pratigṛhāṇa yat mayā pare aśakyāḥ
57. O all-pervading Lord (vibho), O abode within all beings (sarvabhūtāśaya), I stand before you, having become an oblation. O God, accept me, for my enemies are impossible for me to overcome.
इत्युक्त्वा द्रौणिरास्थाय तां वेदीं दीप्तपावकाम् ।
संत्यक्तात्मा समारुह्य कृष्णवर्त्मन्युपाविशत् ॥५८॥
58. ityuktvā drauṇirāsthāya tāṁ vedīṁ dīptapāvakām ,
saṁtyaktātmā samāruhya kṛṣṇavartmanyupāviśat.
58. iti uktvā drauṇiḥ āsthāya tām vedīm dīptapāvakām
saṃtyaktātmā samāruhya kṛṣṇavartmani upāviśat
58. iti uktvā drauṇiḥ tām dīptapāvakām vedīm āsthāya
saṃtyaktātmā samāruhya kṛṣṇavartmani upāviśat
58. Having spoken thus, Droṇi (Aśvatthāman) approached and mounted that altar with blazing fire. Having given up his self (ātman), he climbed onto it and sat down upon the path of the fire (kṛṣṇavartman).
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् ।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥५९॥
59. tamūrdhvabāhuṁ niśceṣṭaṁ dṛṣṭvā havirupasthitam ,
abravīdbhagavānsākṣānmahādevo hasanniva.
59. tam ūrdhvabāhum niśceṣṭam dṛṣṭvā haviḥ upasthitam
abravīt bhagavān sākṣāt mahādevaḥ hasan iva
59. tam ūrdhvabāhum niśceṣṭam haviḥ upasthitam dṛṣṭvā
bhagavān sākṣāt mahādevaḥ hasan iva abravīt
59. Having seen him standing motionless with uplifted arms, and the offering presented, the divine Mahadeva himself spoke, as if smiling.
सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।
क्षान्त्या भक्त्या च धृत्या च बुद्ध्या च वचसा तथा ॥६०॥
60. satyaśaucārjavatyāgaistapasā niyamena ca ,
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā.
60. satyaśauca-ārjava-tyāgaiḥ tapasā niyamena ca
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā
60. satyaśauca-ārjava-tyāgaiḥ tapasā niyamena ca kṣāntyā
ca bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā
60. By means of truth, purity, sincerity, and renunciation; by means of austerity (tapas) and self-discipline; and by means of patience, devotion (bhakti), fortitude, intelligence, and also by speech.
यथावदहमाराद्धः कृष्णेनाक्लिष्टकर्मणा ।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥६१॥
61. yathāvadahamārāddhaḥ kṛṣṇenākliṣṭakarmaṇā ,
tasmādiṣṭatamaḥ kṛṣṇādanyo mama na vidyate.
61. yathāvat aham ārāddhaḥ kṛṣṇena akliṣṭakarmaṇā
tasmāt iṣṭatamaḥ kṛṣṇāt anyaḥ mama na vidyate
61. akliṣṭakarmaṇā kṛṣṇena aham yathāvat ārāddhaḥ
tasmāt kṛṣṇāt anyaḥ iṣṭatamaḥ mama na vidyate
61. I have been duly worshipped by Krishna, whose deeds are effortless. Therefore, no one else is dearer to me than Krishna.
कुर्वता तस्य संमानं त्वां च जिज्ञासता मया ।
पाञ्चालाः सहसा गुप्ता मायाश्च बहुशः कृताः ॥६२॥
62. kurvatā tasya saṁmānaṁ tvāṁ ca jijñāsatā mayā ,
pāñcālāḥ sahasā guptā māyāśca bahuśaḥ kṛtāḥ.
62. kurvatā tasya saṃmānam tvām ca jijñāsatā mayā
pāñcālāḥ sahasā guptāḥ māyāḥ ca bahuśaḥ kṛtāḥ
62. tasya saṃmānam kurvatā tvām ca jijñāsatā mayā,
pāñcālāḥ sahasā guptāḥ,
ca bahuśaḥ māyāḥ kṛtāḥ
62. While honoring him and wishing to understand you, I suddenly protected the Pañcālas and created many illusions (māyā).
कृतस्तस्यैष संमानः पाञ्चालान्रक्षता मया ।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥६३॥
63. kṛtastasyaiṣa saṁmānaḥ pāñcālānrakṣatā mayā ,
abhibhūtāstu kālena naiṣāmadyāsti jīvitam.
63. kṛtaḥ tasya eṣaḥ sammānaḥ pāñcālān rakṣatā mayā
| abhibhūtāḥ tu kālena na eṣām adya asti jīvitam
63. mayā pāñcālān rakṣatā tasya eṣaḥ sammānaḥ kṛtaḥ
tu kālena abhibhūtāḥ eṣām adya jīvitam na asti
63. This honor (sammānaḥ) has been performed for him by me, the protector of the Pañcālas. But now they (the Pañcālas) are overcome by time; their life (jīvitam) no longer exists.
एवमुक्त्वा महेष्वासं भगवानात्मनस्तनुम् ।
आविवेश ददौ चास्मै विमलं खड्गमुत्तमम् ॥६४॥
64. evamuktvā maheṣvāsaṁ bhagavānātmanastanum ,
āviveśa dadau cāsmai vimalaṁ khaḍgamuttamam.
64. evam uktvā maheṣvāsam bhagavān ātmanaḥ tanum |
āviveśa dadau ca asmai vimalam khaḍgam uttamam
64. bhagavān evam uktvā maheṣvāsam ātmanaḥ tanum
āviveśa ca asmai vimalam uttamam khaḍgam dadau
64. Having thus spoken to the great archer, the divine one (bhagavān) entered his (the archer's) body (ātman). And he gave to him an excellent, stainless sword.
अथाविष्टो भगवता भूयो जज्वाल तेजसा ।
वर्ष्मवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥६५॥
65. athāviṣṭo bhagavatā bhūyo jajvāla tejasā ,
varṣmavāṁścābhavadyuddhe devasṛṣṭena tejasā.
65. atha āviṣṭaḥ bhagavatā bhūyaḥ jajvāla tejasā |
varṣmavān ca abhavat yuddhe devasṛṣṭena tejasā
65. atha bhagavatā āviṣṭaḥ bhūyaḥ tejasā jajvāla
ca yuddhe devasṛṣṭena tejasā varṣmavān abhavat
65. Then, possessed by the divine one (bhagavān), he blazed forth again with splendor. And in battle, he became mighty with the god-created splendor.
तमदृश्यानि भूतानि रक्षांसि च समाद्रवन् ।
अभितः शत्रुशिबिरं यान्तं साक्षादिवेश्वरम् ॥६६॥
66. tamadṛśyāni bhūtāni rakṣāṁsi ca samādravan ,
abhitaḥ śatruśibiraṁ yāntaṁ sākṣādiveśvaram.
66. tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan |
abhitaḥ śatruśibiram yāntam sākṣāt iva īśvaram
66. adṛśyāni bhūtāni ca rakṣāṃsi abhitaḥ śatruśibiram
yāntam tam sākṣāt īśvaram iva samādravan
66. Invisible beings (bhūtāni) and Rākṣasas rushed towards him as he moved around the enemy camp, as if he were the Lord (īśvara) himself, manifest.