Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-15

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम ।
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनंजयौ ॥१॥
1. janamejaya uvāca ,
vijite pāṇḍaveyaistu praśānte ca dvijottama ,
rāṣṭre kiṁ cakraturvīrau vāsudevadhanaṁjayau.
वैशंपायन उवाच ।
विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ ॥२॥
2. vaiśaṁpāyana uvāca ,
vijite pāṇḍaveyaistu praśānte ca viśāṁ pate ,
rāṣṭre babhūvaturhṛṣṭau vāsudevadhanaṁjayau.
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव ।
तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥३॥
3. vijahrāte mudā yuktau divi deveśvarāviva ,
tau vaneṣu vicitreṣu parvatānāṁ ca sānuṣu.
शैलेषु रमणीयेषु पल्वलेषु नदीषु च ।
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥४॥
4. śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca ,
caṅkramyamāṇau saṁhṛṣṭāvaśvināviva nandane.
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥५॥
5. indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau ,
praviśya tāṁ sabhāṁ ramyāṁ vijahrāte ca bhārata.
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव ।
कथायोगे कथायोगे कथयामासतुस्तदा ॥६॥
6. tatra yuddhakathāścitrāḥ parikleśāṁśca pārthiva ,
kathāyoge kathāyoge kathayāmāsatustadā.
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा ।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥७॥
7. ṛṣīṇāṁ devatānāṁ ca vaṁśāṁstāvāhatustadā ,
prīyamāṇau mahātmānau purāṇāvṛṣisattamau.
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः ।
निश्चयज्ञः स पार्थाय कथयामास केशवः ॥८॥
8. madhurāstu kathāścitrāścitrārthapadaniścayāḥ ,
niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ.
पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः ।
कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥९॥
9. putraśokābhisaṁtaptaṁ jñātīnāṁ ca sahasraśaḥ ,
kathābhiḥ śamayāmāsa pārthaṁ śaurirjanārdanaḥ.
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः ।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥१०॥
10. sa tamāśvāsya vidhivadvidhānajño mahātapāḥ ,
apahṛtyātmano bhāraṁ viśaśrāmeva sātvataḥ.
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह ।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥११॥
11. tataḥ kathānte govindo guḍākeśamuvāca ha ,
sāntvayañślakṣṇayā vācā hetuyuktamidaṁ vacaḥ.
विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप ।
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ॥१२॥
12. vijiteyaṁ dharā kṛtsnā savyasācinparaṁtapa ,
tvadbāhubalamāśritya rājñā dharmasutena ha.
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः ।
भीमसेनप्रभावेन यमयोश्च नरोत्तम ॥१३॥
13. asapatnāṁ mahīṁ bhuṅkte dharmarājo yudhiṣṭhiraḥ ,
bhīmasenaprabhāvena yamayośca narottama.
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम् ।
धर्मेण निहतः संख्ये स च राजा सुयोधनः ॥१४॥
14. dharmeṇa rājñā dharmajña prāptaṁ rājyamakaṇṭakam ,
dharmeṇa nihataḥ saṁkhye sa ca rājā suyodhanaḥ.
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः ।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥१५॥
15. adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ ,
dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ.
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः ।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥१६॥
16. praśāntāmakhilāṁ pārtha pṛthivīṁ pṛthivīpatiḥ ,
bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha.
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव ।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥१७॥
17. rame cāhaṁ tvayā sārdhamaraṇyeṣvapi pāṇḍava ,
kimu yatra jano'yaṁ vai pṛthā cāmitrakarśana.
यत्र धर्मसुतो राजा यत्र भीमो महाबलः ।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥१८॥
18. yatra dharmasuto rājā yatra bhīmo mahābalaḥ ,
yatra mādravatīputrau ratistatra parā mama.
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत ।
रमणीयेषु पुण्येषु सहितस्य त्वयानघ ॥१९॥
19. tathaiva svargakalpeṣu sabhoddeśeṣu bhārata ,
ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha.
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः ।
बलदेवं च कौरव्य तथान्यान्वृष्णिपुंगवान् ॥२०॥
20. kālo mahāṁstvatīto me śūraputramapaśyataḥ ,
baladevaṁ ca kauravya tathānyānvṛṣṇipuṁgavān.
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति ।
रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥२१॥
21. so'haṁ gantumabhīpsāmi purīṁ dvāravatīṁ prati ,
rocatāṁ gamanaṁ mahyaṁ tavāpi puruṣarṣabha.
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः ।
स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥२२॥
22. ukto bahuvidhaṁ rājā tatra tatra yudhiṣṭhiraḥ ,
sa ha bhīṣmeṇa yadyuktamasmābhiḥ śokakārite.
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः ।
तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥२३॥
23. śiṣṭo yudhiṣṭhiro'smābhiḥ śāstā sannapi pāṇḍavaḥ ,
tena tacca vacaḥ samyaggṛhītaṁ sumahātmanā.
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि ।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥२४॥
24. dharmaputre hi dharmajñe kṛtajñe satyavādini ,
satyaṁ dharmo matiścāgryā sthitiśca satataṁ sthirā.
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन ।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥२५॥
25. tadgatvā taṁ mahātmānaṁ yadi te rocate'rjuna ,
asmadgamanasaṁyuktaṁ vaco brūhi janādhipam.
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते ।
कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥२६॥
26. na hi tasyāpriyaṁ kuryāṁ prāṇatyāge'pyupasthite ,
kuto gantuṁ mahābāho purīṁ dvāravatīṁ prati.
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया ।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथंचन ॥२७॥
27. sarvaṁ tvidamahaṁ pārtha tvatprītihitakāmyayā ,
bravīmi satyaṁ kauravya na mithyaitatkathaṁcana.
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन ।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥२८॥
28. prayojanaṁ ca nirvṛttamiha vāse mamārjuna ,
dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ.
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः ।
स्थिता समुद्रवसना सशैलवनकानना ।
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥२९॥
29. pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ ,
sthitā samudravasanā saśailavanakānanā ,
citā ratnairbahuvidhaiḥ kururājasya pāṇḍava.
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुंधराम् ।
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥३०॥
30. dharmeṇa rājā dharmajñaḥ pātu sarvāṁ vasuṁdharām ,
upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ ,
stūyamānaśca satataṁ bandibhirbharatarṣabha.
तन्मया सह गत्वाद्य राजानं कुरुवर्धनम् ।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥३१॥
31. tanmayā saha gatvādya rājānaṁ kuruvardhanam ,
āpṛccha kuruśārdūla gamanaṁ dvārakāṁ prati.
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे ।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः ॥३२॥
32. idaṁ śarīraṁ vasu yacca me gṛhe; niveditaṁ pārtha sadā yudhiṣṭhire ,
priyaśca mānyaśca hi me yudhiṣṭhiraḥ; sadā kurūṇāmadhipo mahāmatiḥ.
प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते महाभुज ।
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥३३॥
33. prayojanaṁ cāpi nivāsakāraṇe; na vidyate me tvadṛte mahābhuja ,
sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha.
इतीदमुक्तं स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः ।
तथेति कृच्छ्रादिव वाचमीरयज्जनार्दनं संप्रतिपूज्य पार्थिव ॥३४॥
34. itīdamuktaṁ sa tadā mahātmanā; janārdanenāmitavikramo'rjunaḥ ,
tatheti kṛcchrādiva vācamīraya;jjanārdanaṁ saṁpratipūjya pārthiva.