Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-55

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
च्यवन उवाच ।
वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि ।
तं च ब्रूहि नरश्रेष्ठ सर्वं संपादयामि ते ॥१॥
1. cyavana uvāca ,
varaśca gṛhyatāṁ matto yaśca te saṁśayo hṛdi ,
taṁ ca brūhi naraśreṣṭha sarvaṁ saṁpādayāmi te.
कुशिक उवाच ।
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव ।
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥२॥
2. kuśika uvāca ,
yadi prīto'si bhagavaṁstato me vada bhārgava ,
kāraṇaṁ śrotumicchāmi madgṛhe vāsakāritam.
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् ।
अकिंचिदुक्त्वा गमनं बहिश्च मुनिपुंगव ॥३॥
3. śayanaṁ caikapārśvena divasānekaviṁśatim ,
akiṁciduktvā gamanaṁ bahiśca munipuṁgava.
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् ।
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥४॥
4. antardhānamakasmācca punareva ca darśanam ,
punaśca śayanaṁ vipra divasānekaviṁśatim.
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम ।
समुपानीय विविधं यद्दग्धं जातवेदसा ।
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥५॥
5. tailābhyaktasya gamanaṁ bhojanaṁ ca gṛhe mama ,
samupānīya vividhaṁ yaddagdhaṁ jātavedasā ,
niryāṇaṁ ca rathenāśu sahasā yatkṛtaṁ tvayā.
धनानां च विसर्गस्य वनस्यापि च दर्शनम् ।
प्रासादानां बहूनां च काञ्चनानां महामुने ॥६॥
6. dhanānāṁ ca visargasya vanasyāpi ca darśanam ,
prāsādānāṁ bahūnāṁ ca kāñcanānāṁ mahāmune.
मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् ।
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥७॥
7. maṇividrumapādānāṁ paryaṅkānāṁ ca darśanam ,
punaścādarśanaṁ tasya śrotumicchāmi kāraṇam.
अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् ।
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥८॥
8. atīva hyatra muhyāmi cintayāno divāniśam ,
na caivātrādhigacchāmi sarvasyāsya viniścayam ,
etadicchāmi kārtsnyena satyaṁ śrotuṁ tapodhana.
च्यवन उवाच ।
शृणु सर्वमशेषेण यदिदं येन हेतुना ।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥९॥
9. cyavana uvāca ,
śṛṇu sarvamaśeṣeṇa yadidaṁ yena hetunā ,
na hi śakyamanākhyātumevaṁ pṛṣṭena pārthiva.
पितामहस्य वदतः पुरा देवसमागमे ।
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥१०॥
10. pitāmahasya vadataḥ purā devasamāgame ,
śrutavānasmi yadrājaṁstanme nigadataḥ śṛṇu.
ब्रह्मक्षत्रविरोधेन भविता कुलसंकरः ।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥११॥
11. brahmakṣatravirodhena bhavitā kulasaṁkaraḥ ,
pautraste bhavitā rājaṁstejovīryasamanvitaḥ.
ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् ।
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥१२॥
12. tataḥ svakularakṣārthamahaṁ tvā samupāgamam ,
cikīrṣankuśikocchedaṁ saṁdidhakṣuḥ kulaṁ tava.
ततोऽहमागम्य पुरा त्वामवोचं महीपते ।
नियमं कंचिदारप्स्ये शुश्रूषा क्रियतामिति ॥१३॥
13. tato'hamāgamya purā tvāmavocaṁ mahīpate ,
niyamaṁ kaṁcidārapsye śuśrūṣā kriyatāmiti.
न च ते दुष्कृतं किंचिदहमासादयं गृहे ।
तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥१४॥
14. na ca te duṣkṛtaṁ kiṁcidahamāsādayaṁ gṛhe ,
tena jīvasi rājarṣe na bhavethāstato'nyathā.
एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् ।
सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥१५॥
15. etāṁ buddhiṁ samāsthāya divasānekaviṁśatim ,
supto'smi yadi māṁ kaścidbodhayediti pārthiva.
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः ।
अहं तदैव ते प्रीतो मनसा राजसत्तम ॥१६॥
16. yadā tvayā sabhāryeṇa saṁsupto na prabodhitaḥ ,
ahaṁ tadaiva te prīto manasā rājasattama.
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते ।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥१७॥
17. utthāya cāsmi niṣkrānto yadi māṁ tvaṁ mahīpate ,
pṛccheḥ kva yāsyasītyevaṁ śapeyaṁ tvāmiti prabho.
अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे ।
योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥१८॥
18. antarhitaścāsmi punaḥ punareva ca te gṛhe ,
yogamāsthāya saṁviṣṭo divasānekaviṁśatim.
क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप ।
एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥१९॥
19. kṣudhito māmasūyethāḥ śramādveti narādhipa ,
etāṁ buddhiṁ samāsthāya karśitau vāṁ mayā kṣudhā.
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव ।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥२०॥
20. na ca te'bhūtsusūkṣmo'pi manyurmanasi pārthiva ,
sabhāryasya naraśreṣṭha tena te prītimānaham.
भोजनं च समानाय्य यत्तदादीपितं मया ।
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥२१॥
21. bhojanaṁ ca samānāyya yattadādīpitaṁ mayā ,
krudhyethā yadi mātsaryāditi tanmarṣitaṁ ca te.
ततोऽहं रथमारुह्य त्वामवोचं नराधिप ।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥२२॥
22. tato'haṁ rathamāruhya tvāmavocaṁ narādhipa ,
sabhāryo māṁ vahasveti tacca tvaṁ kṛtavāṁstathā.
अविशङ्को नरपते प्रीतोऽहं चापि तेन ते ।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥२३॥
23. aviśaṅko narapate prīto'haṁ cāpi tena te ,
dhanotsarge'pi ca kṛte na tvāṁ krodhaḥ pradharṣayat.
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव ।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥२४॥
24. tataḥ prītena te rājanpunaretatkṛtaṁ tava ,
sabhāryasya vanaṁ bhūyastadviddhi manujādhipa.
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् ।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥२५॥
25. prītyarthaṁ tava caitanme svargasaṁdarśanaṁ kṛtam ,
yatte vane'sminnṛpate dṛṣṭaṁ divyaṁ nidarśanam.
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव ।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥२६॥
26. svargoddeśastvayā rājansaśarīreṇa pārthiva ,
muhūrtamanubhūto'sau sabhāryeṇa nṛpottama.
निदर्शनार्थं तपसो धर्मस्य च नराधिप ।
तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥२७॥
27. nidarśanārthaṁ tapaso dharmasya ca narādhipa ,
tatra yāsītspṛhā rājaṁstaccāpi viditaṁ mama.
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते ।
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥२८॥
28. brāhmaṇyaṁ kāṅkṣase hi tvaṁ tapaśca pṛthivīpate ,
avamanya narendratvaṁ devendratvaṁ ca pārthiva.
एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् ।
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥२९॥
29. evametadyathāttha tvaṁ brāhmaṇyaṁ tāta durlabham ,
brāhmaṇye sati carṣitvamṛṣitve ca tapasvitā.
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ।
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥३०॥
30. bhaviṣyatyeṣa te kāmaḥ kuśikātkauśiko dvijaḥ ,
tṛtīyaṁ puruṣaṁ prāpya brāhmaṇatvaṁ gamiṣyati.
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ।
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥३१॥
31. vaṁśaste pārthivaśreṣṭha bhṛgūṇāmeva tejasā ,
pautraste bhavitā vipra tapasvī pāvakadyutiḥ.
यः स देवमनुष्याणां भयमुत्पादयिष्यति ।
त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥३२॥
32. yaḥ sa devamanuṣyāṇāṁ bhayamutpādayiṣyati ,
trayāṇāṁ caiva lokānāṁ satyametadbravīmi te.
वरं गृहाण राजर्षे यस्ते मनसि वर्तते ।
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥३३॥
33. varaṁ gṛhāṇa rājarṣe yaste manasi vartate ,
tīrthayātrāṁ gamiṣyāmi purā kālo'tivartate.
कुशिक उवाच ।
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने ।
भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ।
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥३४॥
34. kuśika uvāca ,
eṣa eva varo me'dya yattvaṁ prīto mahāmune ,
bhavatvetadyathāttha tvaṁ tapaḥ pautre mamānagha ,
brāhmaṇyaṁ me kulasyāstu bhagavanneṣa me varaḥ.
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ।
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ।
कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥३५॥
35. punaścākhyātumicchāmi bhagavanvistareṇa vai ,
kathameṣyati vipratvaṁ kulaṁ me bhṛgunandana ,
kaścāsau bhavitā bandhurmama kaścāpi saṁmataḥ.