Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-8

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संवर्त उवाच ।
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः ।
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥१॥
1. saṁvarta uvāca ,
girerhimavataḥ pṛṣṭhe muñjavānnāma parvataḥ ,
tapyate yatra bhagavāṁstapo nityamumāpatiḥ.
वनस्पतीनां मूलेषु टङ्केषु शिखरेषु च ।
गुहासु शैलराजस्य यथाकामं यथासुखम् ॥२॥
2. vanaspatīnāṁ mūleṣu ṭaṅkeṣu śikhareṣu ca ,
guhāsu śailarājasya yathākāmaṁ yathāsukham.
उमासहायो भगवान्यत्र नित्यं महेश्वरः ।
आस्ते शूली महातेजा नानाभूतगणावृतः ॥३॥
3. umāsahāyo bhagavānyatra nityaṁ maheśvaraḥ ,
āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ.
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा ।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥४॥
4. tatra rudrāśca sādhyāśca viśve'tha vasavastathā ,
yamaśca varuṇaścaiva kuberaśca sahānugaḥ.
भूतानि च पिशाचाश्च नासत्यावश्विनावपि ।
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा ॥५॥
5. bhūtāni ca piśācāśca nāsatyāvaśvināvapi ,
gandharvāpsarasaścaiva yakṣā devarṣayastathā.
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः ।
उपासन्ते महात्मानं बहुरूपमुमापतिम् ॥६॥
6. ādityā marutaścaiva yātudhānāśca sarvaśaḥ ,
upāsante mahātmānaṁ bahurūpamumāpatim.
रमते भगवांस्तत्र कुबेरानुचरैः सह ।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ।
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥७॥
7. ramate bhagavāṁstatra kuberānucaraiḥ saha ,
vikṛtairvikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate ,
śriyā jvalandṛśyate vai bālādityasamadyutiḥ.
न रूपं दृश्यते तस्य संस्थानं वा कथंचन ।
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥८॥
8. na rūpaṁ dṛśyate tasya saṁsthānaṁ vā kathaṁcana ,
nirdeṣṭuṁ prāṇibhiḥ kaiścitprākṛtairmāṁsalocanaiḥ.
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः ।
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप ॥९॥
9. noṣṇaṁ na śiśiraṁ tatra na vāyurna ca bhāskaraḥ ,
na jarā kṣutpipāse vā na mṛtyurna bhayaṁ nṛpa.
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर ।
धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥१०॥
10. tasya śailasya pārśveṣu sarveṣu jayatāṁ vara ,
dhātavo jātarūpasya raśmayaḥ savituryathā.
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः ।
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः ॥११॥
11. rakṣyante te kuberasya sahāyairudyatāyudhaiḥ ,
cikīrṣadbhiḥ priyaṁ rājankuberasya mahātmanaḥ.
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे ।
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥१२॥
12. tasmai bhagavate kṛtvā namaḥ śarvāya vedhase ,
rudrāya śitikaṇṭhāya surūpāya suvarcase.
कपर्दिने करालाय हर्यक्ष्णे वरदाय च ।
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च ॥१३॥
13. kapardine karālāya haryakṣṇe varadāya ca ,
tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca.
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ।
क्षेम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥१४॥
14. yāmyāyāvyaktakeśāya sadvṛtte śaṁkarāya ca ,
kṣemyāya harinetrāya sthāṇave puruṣāya ca.
हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।
भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥१५॥
15. harikeśāya muṇḍāya kṛśāyottāraṇāya ca ,
bhāskarāya sutīrthāya devadevāya raṁhase.
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।
गिरिशाय प्रशान्ताय यतये चीरवाससे ॥१६॥
16. uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe ,
giriśāya praśāntāya yataye cīravāsase.
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ।
मृगव्याधाय महते धन्विनेऽथ भवाय च ॥१७॥
17. bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca ,
mṛgavyādhāya mahate dhanvine'tha bhavāya ca.
वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥१८॥
18. varāya saumyavaktrāya paśuhastāya varṣiṇe ,
hiraṇyabāhave rājannugrāya pataye diśām.
पशूनां पतये चैव भूतानां पतये तथा ।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥१९॥
19. paśūnāṁ pataye caiva bhūtānāṁ pataye tathā ,
vṛṣāya mātṛbhaktāya senānye madhyamāya ca.
स्रुवहस्ताय पतये धन्विने भार्गवाय च ।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥२०॥
20. sruvahastāya pataye dhanvine bhārgavāya ca ,
ajāya kṛṣṇanetrāya virūpākṣāya caiva ha.
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च ।
महाद्युतयेऽनङ्गाय सर्वाङ्गाय प्रजावते ॥२१॥
21. tīkṣṇadaṁṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca ,
mahādyutaye'naṅgāya sarvāṅgāya prajāvate.
तथा शुक्राधिपतये पृथवे कृत्तिवाससे ।
कपालमालिने नित्यं सुवर्णमुकुटाय च ॥२२॥
22. tathā śukrādhipataye pṛthave kṛttivāsase ,
kapālamāline nityaṁ suvarṇamukuṭāya ca.
महादेवाय कृष्णाय त्र्यम्बकायानघाय च ।
क्रोधनाय नृशंसाय मृदवे बाहुशालिने ॥२३॥
23. mahādevāya kṛṣṇāya tryambakāyānaghāya ca ,
krodhanāya nṛśaṁsāya mṛdave bāhuśāline.
दण्डिने तप्ततपसे तथैव क्रूरकर्मणे ।
सहस्रशिरसे चैव सहस्रचरणाय च ।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥२४॥
24. daṇḍine taptatapase tathaiva krūrakarmaṇe ,
sahasraśirase caiva sahasracaraṇāya ca ,
namaḥ svadhāsvarūpāya bahurūpāya daṁṣṭriṇe.
पिनाकिनं महादेवं महायोगिनमव्ययम् ।
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥२५॥
25. pinākinaṁ mahādevaṁ mahāyoginamavyayam ,
triśūlapāṇiṁ varadaṁ tryambakaṁ bhuvaneśvaram.
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥२६॥
26. tripuraghnaṁ trinayanaṁ trilokeśaṁ mahaujasam ,
prabhavaṁ sarvabhūtānāṁ dhāraṇaṁ dharaṇīdharam.
ईशानं शंकरं सर्वं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥२७॥
27. īśānaṁ śaṁkaraṁ sarvaṁ śivaṁ viśveśvaraṁ bhavam ,
umāpatiṁ paśupatiṁ viśvarūpaṁ maheśvaram.
विरूपाक्षं दशभुजं तिष्यगोवृषभध्वजम् ।
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥२८॥
28. virūpākṣaṁ daśabhujaṁ tiṣyagovṛṣabhadhvajam ,
ugraṁ sthāṇuṁ śivaṁ ghoraṁ śarvaṁ gaurīśamīśvaram.
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥२९॥
29. śitikaṇṭhamajaṁ śukraṁ pṛthuṁ pṛthuharaṁ haram ,
viśvarūpaṁ virūpākṣaṁ bahurūpamumāpatim.
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम् ।
शरण्यं शरणं याहि महादेवं चतुर्मुखम् ॥३०॥
30. praṇamya śirasā devamanaṅgāṅgaharaṁ haram ,
śaraṇyaṁ śaraṇaṁ yāhi mahādevaṁ caturmukham.
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे ।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ।
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥३१॥
31. evaṁ kṛtvā namastasmai mahādevāya raṁhase ,
mahātmane kṣitipate tatsuvarṇamavāpsyasi ,
suvarṇamāhariṣyantastatra gacchantu te narāḥ.
व्यास उवाच ।
इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ।
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ।
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥३२॥
32. vyāsa uvāca ,
ityuktaḥ sa vacastasya cakre kāraṁdhamātmajaḥ ,
tato'timānuṣaṁ sarvaṁ cakre yajñasya saṁvidhim ,
sauvarṇāni ca bhāṇḍāni saṁcakrustatra śilpinaḥ.
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः ।
समृद्धिमति देवेभ्यः संतापमकरोद्भृशम् ॥३३॥
33. bṛhaspatistu tāṁ śrutvā maruttasya mahīpateḥ ,
samṛddhimati devebhyaḥ saṁtāpamakarodbhṛśam.
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् ।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥३४॥
34. sa tapyamāno vaivarṇyaṁ kṛśatvaṁ cāgamatparam ,
bhaviṣyati hi me śatruḥ saṁvarto vasumāniti.
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् ।
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥३५॥
35. taṁ śrutvā bhṛśasaṁtaptaṁ devarājo bṛhaspatim ,
abhigamyāmaravṛtaḥ provācedaṁ vacastadā.