Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-70

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः ।
विकृष्य चापं समरे भारसाधनमुत्तमम् ॥१॥
1. saṁjaya uvāca ,
atha rājanmahābāhuḥ sātyakiryuddhadurmadaḥ ,
vikṛṣya cāpaṁ samare bhārasādhanamuttamam.
1. saṃjaya uvāca atha rājan mahābāhuḥ sātyakiḥ
yuddhadurmadaḥ vikṛṣya cāpam samare bhārasādhanam uttamam
1. saṃjaya uvāca atha rājan,
mahābāhuḥ yuddhadurmadaḥ sātyakiḥ,
samare uttamam bhārasādhanam cāpam vikṛṣya
1. Sanjaya said: Then, O King, the mighty-armed Satyaki, fierce in battle, on the battlefield, drew his excellent, powerful bow.
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ।
प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम् ॥२॥
2. prāmuñcatpuṅkhasaṁyuktāñśarānāśīviṣopamān ,
prakāśaṁ laghu citraṁ ca darśayannastralāghavam.
2. prāmuñcat puṅkhasaṃyuktān śarān āśīviṣopamān
prakāśam laghu citram ca darśayan astrālāghavam
2. saḥ puṅkhasaṃyuktān āśīviṣopamān śarān prāmuñcat,
prakāśam laghu citram ca astrālāghavam darśayan
2. …he released arrows, fitted with feathers and resembling venomous snakes, clearly, swiftly, and wonderfully demonstrating his skill in weaponry.
तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः ।
आददानस्य भूयश्च संदधानस्य चापरान् ॥३॥
3. tasya vikṣipataścāpaṁ śarānanyāṁśca muñcataḥ ,
ādadānasya bhūyaśca saṁdadhānasya cāparān.
3. tasya vikṣipataḥ ca cāpam śarān anyān ca muñcataḥ
ādadānasya bhūyaḥ ca saṃdadhānasya ca aparān
3. tasya cāpam vikṣipataḥ ca,
anyān śarān muñcataḥ ca,
bhūyaḥ aparān ādadānasya ca saṃdadhānasya ca
3. As he drew his bow, released other arrows, and repeatedly took up and aimed yet other arrows...
क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः ।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥४॥
4. kṣipataśca śarānasya raṇe śatrūnvinighnataḥ ,
dadṛśe rūpamatyarthaṁ meghasyeva pravarṣataḥ.
4. kṣipataḥ ca śarān asya raṇe śatrūn vinighnataḥ
dadṛśe rūpam atyartham meghasya iva pravarṣataḥ
4. asya raṇe śarān kṣipataḥ ca śatrūn vinighnataḥ ca,
rūpam meghasya iva atyartham pravarṣataḥ dadṛśe
4. ...and as he shot his arrows and struck down enemies on the battlefield, his form was seen to be exceedingly like a cloud showering rain.
तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः ।
रथानामयुतं तस्य प्रेषयामास भारत ॥५॥
5. tamudīryantamālokya rājā duryodhanastataḥ ,
rathānāmayutaṁ tasya preṣayāmāsa bhārata.
5. tam udīryantam ālokya rājā duryodhanaḥ tataḥ
rathānām ayutam tasya preṣayāmāsa bhārata
5. bhārata rājā duryodhanaḥ tataḥ tam udīryantam
ālokya tasya rathānām ayutam preṣayāmāsa
5. Having seen him (Arjuna) appearing, King Duryodhana then dispatched ten thousand chariots against him, O Bhārata (Dhṛtarāṣṭra).
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥६॥
6. tāṁstu sarvānmaheṣvāsānsātyakiḥ satyavikramaḥ ,
jaghāna parameṣvāso divyenāstreṇa vīryavān.
6. tān tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ
jaghāna parameṣvāsaḥ divyena astreṇa vīryavān
6. tu sātyakiḥ satyavikramaḥ vīryavān parameṣvāsaḥ
divyena astreṇa tān sarvān maheṣvāsān jaghāna
6. But Satyaki, a valiant man of true prowess and an excellent archer, struck down all those great archers with a divine weapon.
स कृत्वा दारुणं कर्म प्रगृहीतशरासनः ।
आससाद ततो वीरो भूरिश्रवसमाहवे ॥७॥
7. sa kṛtvā dāruṇaṁ karma pragṛhītaśarāsanaḥ ,
āsasāda tato vīro bhūriśravasamāhave.
7. saḥ kṛtvā dāruṇam karma pragṛhītaśarāsanaḥ
āsasāda tataḥ vīraḥ bhūriśravasam āhave
7. saḥ vīraḥ pragṛhītaśarāsanaḥ dāruṇam karma
kṛtvā tataḥ āhave bhūriśravasam āsasāda
7. Having performed that dreadful act, the hero (Satyaki), with his bow in hand, then confronted Bhūriśravas in battle.
स हि संदृश्य सेनां तां युयुधानेन पातिताम् ।
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥८॥
8. sa hi saṁdṛśya senāṁ tāṁ yuyudhānena pātitām ,
abhyadhāvata saṁkruddhaḥ kurūṇāṁ kīrtivardhanaḥ.
8. saḥ hi saṃdṛśya senām tām yuyudhānena pātitām
abhyadhāvata saṃkruddhaḥ kurūṇām kīrtivardhanaḥ
8. hi saḥ kurūṇām kīrtivardhanaḥ saṃkruddhaḥ
yuyudhānena pātitām tām senām saṃdṛśya abhyadhāvata
8. Indeed, having thoroughly seen that army devastated by Yuyudhāna (Satyaki), he (Bhūriśravas), the enhancer of the Kurus' glory, rushed forward in great fury.
इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः ।
व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान् ।
सहस्रशो महाराज दर्शयन्पाणिलाघवम् ॥९॥
9. indrāyudhasavarṇaṁ tatsa visphārya mahaddhanuḥ ,
vyasṛjadvajrasaṁkāśāñśarānāśīviṣopamān ,
sahasraśo mahārāja darśayanpāṇilāghavam.
9. indrāyudhasavarṇam tat saḥ visphārya
mahat dhanuḥ vyasṛjat vajrasaṃkāśān
śarān āśīviṣopamān sahasraśaḥ
mahārāja darśayan pāṇilāghavam
9. mahārāja saḥ indrāyudhasavarṇam
mahat dhanuḥ visphārya vajrasaṃkāśān
āśīviṣopamān śarān sahasraśaḥ
pāṇilāghavam darśayan vyasṛjat
9. Showing his quickness of hand, he released thousands of arrows, which were the color of a rainbow, resembled thunderbolts, and were like venomous snakes, from that great bow.
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः ।
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम् ॥१०॥
10. śarāṁstānmṛtyusaṁsparśānsātyakestu padānugāḥ ,
na viṣehustadā rājandudruvuste samantataḥ ,
vihāya samare rājansātyakiṁ yuddhadurmadam.
10. śarān tān mṛtyusaṃsparśān sātyakeḥ
tu padānugāḥ na viṣehuḥ tadā rājan
dudruvuḥ te samantataḥ vihāya
samare rājan sātyakim yuddhadurmadam
10. rājan he rājan tadā sātyakeḥ padānugāḥ
mṛtyusaṃsparśān tān śarān na
viṣehuḥ te samantataḥ yuddhadurmadam
sātyakim samare vihāya dudruvuḥ
10. O King, Sātyaki’s followers could not endure those arrows, which had the touch of death; they fled in all directions, abandoning the battle-furious Sātyaki on the battlefield.
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥११॥
11. taṁ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ ,
mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ.
11. tam dṛṣṭvā yuyudhānasya sutāḥ daśa mahābalāḥ
mahārathāḥ samākhyātāḥ citravarmāyudhadhvajāḥ
11. tam dṛṣṭvā yuyudhānasya daśa mahābalāḥ samākhyātāḥ
citravarmāyudhadhvajāḥ mahārathāḥ sutāḥ
11. Seeing him, ten exceedingly powerful sons of Yuyudhāna (Sātyaki), who were known as great charioteers and possessed brightly colored armor, weapons, and banners, (approached).
समासाद्य महेष्वासं भूरिश्रवसमाहवे ।
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥१२॥
12. samāsādya maheṣvāsaṁ bhūriśravasamāhave ,
ūcuḥ sarve susaṁrabdhā yūpaketuṁ mahāraṇe.
12. samāsādya mahāiṣvāsam bhūriśravasam āhave
ūcuḥ sarve susaṃrabdhāḥ yūpaketum mahāraṇe
12. āhave mahāraṇe mahāiṣvāsam yūpaketum
bhūriśravasam samāsādya susaṃrabdhāḥ sarve ūcuḥ
12. All of them, greatly enraged, having approached the great archer Bhūriśravas (also known as Yūpaketu) in the great battle, spoke (to him).
भो भो कौरवदायाद सहास्माभिर्महाबल ।
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥१३॥
13. bho bho kauravadāyāda sahāsmābhirmahābala ,
ehi yudhyasva saṁgrāme samastaiḥ pṛthageva vā.
13. bho bho kauravadāyāda saha asmābhiḥ mahābala
ehi yudhyasva saṃgrāme samastaiḥ pṛthak eva vā
13. bho bho kauravadāyāda mahābala asmābhiḥ saha
saṃgrāme ehi yudhyasva samastaiḥ pṛthak eva vā
13. O mighty descendant of Kuru! Come, fight with us in battle, either against all of us collectively or against us individually.
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः ॥१४॥
14. asmānvā tvaṁ parājitya yaśaḥ prāpnuhi saṁyuge ,
vayaṁ vā tvāṁ parājitya prītiṁ dāsyāmahe pituḥ.
14. asmān vā tvam parājitya yaśaḥ prāpnuhi saṃyuge
vayam vā tvām parājitya prītim dāsyāmahe pituḥ
14. tvam asmān parājitya saṃyuge yaśaḥ prāpnuhi vā
vayam tvām parājitya pituḥ prītim dāsyāmahe
14. Either you defeat us and achieve glory in battle, or we will defeat you and bring satisfaction to our father.
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान् ॥१५॥
15. evamuktastadā śūraistānuvāca mahābalaḥ ,
vīryaślāghī naraśreṣṭhastāndṛṣṭvā samupasthitān.
15. evam uktaḥ tadā śūraiḥ tān uvāca mahābalaḥ
vīryaślāghī naraśreṣṭhaḥ tān dṛṣṭvā samupasthitān
15. tadā śūraiḥ evam uktaḥ vīryaślāghī naraśreṣṭhaḥ
mahābalaḥ tān samupasthitān dṛṣṭvā tān uvāca
15. When addressed in this manner by the heroes, that mighty warrior, who boasted of his prowess and was the foremost among men, seeing them standing before him, replied to them.
साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः ।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥१६॥
16. sādhvidaṁ kathyate vīrā yadevaṁ matiradya vaḥ ,
yudhyadhvaṁ sahitā yattā nihaniṣyāmi vo raṇe.
16. sādhu idam kathyate vīrāḥ yat evam matiḥ adya vaḥ
yudhyadhvam sahitāḥ yattāḥ nihaniṣyāmi vaḥ raṇe
16. vīrāḥ adya vaḥ matiḥ evam yat idam sādhu kathyate
sahitāḥ yattāḥ yudhyadhvam raṇe vaḥ nihaniṣyāmi
16. This is well said, O heroes, that such is your resolve today. Fight, united and prepared! I shall surely strike you down in battle.
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
महता शरवर्षेण अभ्यवर्षन्नरिंदमम् ॥१७॥
17. evamuktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ ,
mahatā śaravarṣeṇa abhyavarṣannariṁdamam.
17. evam uktāḥ mahā-īṣāḥ te vīrāḥ kṣipra-kāriṇaḥ
mahatā śara-varṣeṇa abhyavarṣan arim-damam
17. uktāḥ te kṣipra-kāriṇaḥ mahā-īṣāḥ vīrāḥ evam
mahatā śara-varṣeṇa arim-damam abhyavarṣan
17. Thus addressed, those swift-acting heroes, who were mighty archers, showered the subduer of enemies with a great volley of arrows.
अपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।
एकस्य च बहूनां च समेतानां रणाजिरे ॥१८॥
18. aparāhṇe mahārāja saṁgrāmastumulo'bhavat ,
ekasya ca bahūnāṁ ca sametānāṁ raṇājire.
18. aparāhṇe mahā-rāja saṃgrāmaḥ tumulaḥ abhavat
ekasya ca bahūnām ca sametānām raṇa-ajire
18. mahā-rāja aparāhṇe raṇa-ajire ekasya ca
bahūnām ca sametānām tumulaḥ saṃgrāmaḥ abhavat
18. O great king, in the afternoon, a tumultuous battle took place in the battleground between one and many who had gathered.
तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन् ।
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप ॥१९॥
19. tamekaṁ rathināṁ śreṣṭhaṁ śaravarṣairavākiran ,
prāvṛṣīva mahāśailaṁ siṣicurjaladā nṛpa.
19. tam ekam rathinām śreṣṭham śara-varṣaiḥ avākiran
prāvṛṣi iva mahā-śailam siṣicuḥ jaladā nṛpa
19. nṛpa,
jaladā prāvṛṣi iva mahā-śailam,
tam ekam rathinām śreṣṭham śara-varṣaiḥ avākiran siṣicuḥ
19. O king, they showered that one, the best among charioteers, with volleys of arrows, just as clouds in the rainy season drench a great mountain.
तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान् ।
असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः ॥२०॥
20. taistu muktāñśaraughāṁstānyamadaṇḍāśaniprabhān ,
asaṁprāptānasaṁprāptāṁścicchedāśu mahārathaḥ.
20. taiḥ tu muktān śara-oghān tān yama-daṇḍa-aśani-prabhān
asaṃprāptān ca asaṃprāptān ca ciccheda āśu mahā-rathaḥ
20. mahā-rathaḥ tu taiḥ muktān yama-daṇḍa-aśani-prabhān tān
śara-oghān asaṃprāptān ca asaṃprāptān ca āśu ciccheda
20. But the great charioteer swiftly cut down those showers of arrows, released by them, which resembled Yama's staff and thunderbolts – some before they reached him, and some even as they were still being launched.
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।
यदेको बहुभिर्युद्धे समसज्जदभीतवत् ॥२१॥
21. tatrādbhutamapaśyāma saumadatteḥ parākramam ,
yadeko bahubhiryuddhe samasajjadabhītavat.
21. tatra adbhutam apaśyāma saumadatteḥ parākramam
yat ekaḥ bahubhiḥ yuddhe samasajjat abhītavat
21. tatra adbhutam saumadatteḥ parākramam apaśyāma
yat ekaḥ bahubhiḥ yuddhe abhītavat samasajjat
21. There we witnessed the astonishing valor of Saumadatti (Bhurishravas), who, though alone, fearlessly engaged in battle with many.
विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥२२॥
22. visṛjya śaravṛṣṭiṁ tāṁ daśa rājanmahārathāḥ ,
parivārya mahābāhuṁ nihantumupacakramuḥ.
22. visṛjya śaravṛṣṭim tām daśa rājan mahārathāḥ
parivārya mahābāhum nihantum upacakramuḥ
22. rājan daśa mahārathāḥ tām śaravṛṣṭim visṛjya
mahābāhum parivārya nihantum upacakramuḥ
22. O King, having discharged that shower of arrows, ten great charioteers surrounded the mighty-armed one (Bhurishravas) and began to kill him.
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः ॥२३॥
23. saumadattistataḥ kruddhasteṣāṁ cāpāni bhārata ,
ciccheda daśabhirbāṇairnimeṣeṇa mahārathaḥ.
23. saumadattiḥ tataḥ kruddhaḥ teṣām cāpāni bhārata
ciccheda daśabhiḥ bāṇaiḥ nimeṣeṇa mahārathaḥ
23. bhārata tataḥ kruddhaḥ mahārathaḥ saumadattiḥ
nimeṣeṇa daśabhiḥ bāṇaiḥ teṣām cāpāni ciccheda
23. O Bharata, the enraged great charioteer Saumadatti then, in an instant, cut their bows with ten arrows.
अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः ।
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः ।
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः ॥२४॥
24. athaiṣāṁ chinnadhanuṣāṁ bhallaiḥ saṁnataparvabhiḥ ,
ciccheda samare rājañśirāṁsi niśitaiḥ śaraiḥ ,
te hatā nyapatanbhūmau vajrabhagnā iva drumāḥ.
24. atha eṣām chinnadhanuṣām bhallaiḥ
sannataparvabhiḥ ciccheda samare rājan
śirāṃsi niśitaiḥ śaraiḥ te hatāḥ
nyapatan bhūmau vajrabhagnāḥ iva drumāḥ
24. rājan atha samare niśitaiḥ śaraiḥ
sannataparvabhiḥ bhallaiḥ ca saḥ eṣām
chinnadhanuṣām śirāṃsi ciccheda te hatāḥ
vajrabhagnāḥ drumāḥ iva bhūmau nyapatan
24. Then, O King, in that battle, with sharp arrows and well-jointed lances, he severed the heads of those whose bows had been cut. Struck down, they fell to the ground like trees shattered by a thunderbolt.
तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान् ।
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात् ॥२५॥
25. tāndṛṣṭvā nihatānvīrānraṇe putrānmahābalān ,
vārṣṇeyo vinadanrājanbhūriśravasamabhyayāt.
25. tān dṛṣṭvā nihatān vīrān raṇe putrān mahābalān
vārṣṇeyaḥ vinadan rājan bhūriśravasam abhyayāt
25. rājan tān mahābalān putrān vīrān raṇe nihatān
dṛṣṭvā vārṣṇeyaḥ vinadan bhūriśravasam abhyayāt
25. O King, seeing those mighty sons and heroes slain in battle, Vārṣṇeya (Sātyaki), roaring, charged towards Bhūriśravas.
रथं रथेन समरे पीडयित्वा महाबलौ ।
तावन्योन्यस्य समरे निहत्य रथवाजिनः ।
विरथावभिवल्गन्तौ समेयातां महारथौ ॥२६॥
26. rathaṁ rathena samare pīḍayitvā mahābalau ,
tāvanyonyasya samare nihatya rathavājinaḥ ,
virathāvabhivalgantau sameyātāṁ mahārathau.
26. ratham rathena samare pīḍayitvā
mahābalau tau anyonyasya samare
nihatya rathavājinaḥ virathau
abhivālgantau sameyātām mahārathau
26. mahābalau tau samare ratham rathena
pīḍayitvā samare anyonyasya
rathavājinaḥ nihatya virathau
abhivālgantau mahārathau sameyātām
26. The two mighty warriors, having crushed chariot against chariot in battle, and having then destroyed each other's chariots and horses on the battlefield, became dismounted (chariot-less). The two great charioteers then rushed at each other and met in combat.
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ ।
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥२७॥
27. pragṛhītamahākhaḍgau tau carmavaradhāriṇau ,
śuśubhāte naravyāghrau yuddhāya samavasthitau.
27. pragṛhītamahākhaḍgau tau carmavaradhāriṇau
śuśubhāte naravyāghrau yuddhāya samavasthitau
27. tau pragṛhītamahākhaḍgau carmavaradhāriṇau
naravyāghrau yuddhāya samavasthitau śuśubhāte
27. The two tiger-like men (heroes), having grasped their great swords and bearing excellent shields, stood ready for battle and shone brightly.
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥२८॥
28. tataḥ sātyakimabhyetya nistriṁśavaradhāriṇam ,
bhīmasenastvaranrājanrathamāropayattadā.
28. tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam
bhīmasenaḥ tvaran rājan ratham āropayat tadā
28. rājan tataḥ tadā tvaran bhīmasenaḥ
nistriṃśavaradhāriṇam sātyakim abhyetya ratham āropayat
28. O King, then Bhīmasena, hurrying, approached Sātyaki, who was armed with an excellent sword, and swiftly helped him mount his chariot at that moment.
तवापि तनयो राजन्भूरिश्रवसमाहवे ।
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥२९॥
29. tavāpi tanayo rājanbhūriśravasamāhave ,
āropayadrathaṁ tūrṇaṁ paśyatāṁ sarvadhanvinām.
29. tava api tanayaḥ rājan bhūriśravasam āhave
āropayat ratham tūrṇam paśyatām sarvadhanvinām
29. rājan tava api tanayaḥ āhave sarvadhanvinām
paśyatām bhūriśravasam tūrṇam ratham āropayat
29. O King, even your son quickly mounted Bhūriśravas onto his chariot, while all the archers watched in the battle.
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् ।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥३०॥
30. tasmiṁstathā vartamāne raṇe bhīṣmaṁ mahāratham ,
ayodhayanta saṁrabdhāḥ pāṇḍavā bharatarṣabha.
30. tasmin tathā vartamāne raṇe bhīṣmam mahāratham
ayodhayanta saṃrabdhāḥ pāṇḍavāḥ bharatarṣabha
30. bharatarṣabha tasmin tathā raṇe vartamāne
saṃrabdhāḥ pāṇḍavāḥ mahāratham bhīṣmam ayodhayanta
30. O best of the Bharatas, while that battle was thus ongoing, the enraged Pāṇḍavas fought against Bhīṣma, the great warrior.
लोहितायति चादित्ये त्वरमाणो धनंजयः ।
पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥३१॥
31. lohitāyati cāditye tvaramāṇo dhanaṁjayaḥ ,
pañcaviṁśatisāhasrānnijaghāna mahārathān.
31. lohitāyati ca āditye tvaramāṇaḥ dhanaṃjayaḥ
pañcaviṃśatisāhasrān nijaghāna mahārathān
31. ca āditye lohitāyati tvaramāṇaḥ dhanaṃjayaḥ
pañcaviṃśatisāhasrān mahārathān nijaghāna
31. And as the sun was turning red, Arjuna (Dhanaṃjaya), hastening, struck down twenty-five thousand great warriors.
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
संप्राप्यैव गता नाशं शलभा इव पावकम् ॥३२॥
32. te hi duryodhanādiṣṭāstadā pārthanibarhaṇe ,
saṁprāpyaiva gatā nāśaṁ śalabhā iva pāvakam.
32. te hi duryodhanādiṣṭāḥ tadā pārthanibarhaṇe
saṃprāpya eva gatāḥ nāśam śalabhāḥ iva pāvakam
32. hi tadā duryodhanādiṣṭāḥ pārthanibarhaṇe te
śalabhāḥ pāvakam iva nāśam saṃprāpya eva gatāḥ
32. For indeed, those (warriors) who were commanded by Duryodhana then, intent on destroying Arjuna, reached destruction, just like moths entering a fire.
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥३३॥
33. tato matsyāḥ kekayāśca dhanurvedaviśāradāḥ ,
parivavrustadā pārthaṁ sahaputraṁ mahāratham.
33. tataḥ matsyāḥ kekayāḥ ca dhanurvedaviśāradāḥ
parivavruḥ tadā pārtham sahaputram mahāratham
33. tataḥ tadā dhanurvedaviśāradāḥ matsyāḥ ca
kekayāḥ sahaputram mahāratham pārtham parivavruḥ
33. Then, the Matsyas and the Kekayas, who were skilled in the science of archery, surrounded Pārtha (Arjuna), the great charioteer, along with his son.
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।
सर्वेषामेव सैन्यानां प्रमोहः समजायत ॥३४॥
34. etasminneva kāle tu sūrye'stamupagacchati ,
sarveṣāmeva sainyānāṁ pramohaḥ samajāyata.
34. etasmin eva kāle tu sūrye astam upagacchati
sarveṣām eva sainyānām pramohaḥ samajāyata
34. tu etasmin eva kāle sūrye astam upagacchati
sarveṣām eva sainyānām pramohaḥ samajāyata
34. But at that very time, as the sun was setting, great confusion arose among all the armies.
अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥३५॥
35. avahāraṁ tataścakre pitā devavratastava ,
saṁdhyākāle mahārāja sainyānāṁ śrāntavāhanaḥ.
35. avahāram tataḥ ca cakre pitā devavrataḥ tava
sandhyākāle mahārāja sainyānām śrāntavāhanaḥ
35. mahārāja tataḥ ca tava pitā devavrataḥ
śrāntavāhanaḥ sainyānām sandhyākāle avahāram cakre
35. And then, O great king, your father Devavrata, whose army's mounts were exhausted, ordered a retreat at twilight.
पाण्डवानां कुरूणां च परस्परसमागमे ।
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥३६॥
36. pāṇḍavānāṁ kurūṇāṁ ca parasparasamāgame ,
te sene bhṛśasaṁvigne yayatuḥ svaṁ niveśanam.
36. pāṇḍavānām kurūṇām ca parasparasāmāgame te
sene bhṛśasaṃvigne yayatuḥ svam niveśanam
36. ca pāṇḍavānām kurūṇām parasparasāmāgame
bhṛśasaṃvigne te sene svam niveśanam yayatuḥ
36. And when the Pāṇḍavas and the Kurus met each other, those two greatly agitated armies returned to their own camps.
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥३७॥
37. tataḥ svaśibiraṁ gatvā nyaviśaṁstatra bhārata ,
pāṇḍavāḥ sṛñjayaiḥ sārdhaṁ kuravaśca yathāvidhi.
37. tataḥ svaśibiram gatvā nyaviśan tatra bhārata
pāṇḍavāḥ sṛñjayaiḥ sārdham kuravaḥ ca yathāvidhi
37. bhārata tataḥ pāṇḍavāḥ sṛñjayaiḥ sārdham kuravaḥ
ca svaśibiram gatvā tatra nyaviśan yathāvidhi
37. O Bhārata, then, having gone to their own camp, the Pāṇḍavas, along with the Sṛñjayas, and the Kurus settled there according to proper custom.