Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-24

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥१॥
1. vaiśaṁpāyana uvāca ,
kuntyāstu vacanaṁ śrutvā pāṇḍavā rājasattama ,
vrīḍitāḥ saṁnyavartanta pāñcālyā sahitānaghāḥ.
ततः शब्दो महानासीत्सर्वेषामेव भारत ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥२॥
2. tataḥ śabdo mahānāsītsarveṣāmeva bhārata ,
antaḥpurāṇāṁ rudatāṁ dṛṣṭvā kuntīṁ tathāgatām.
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥३॥
3. pradakṣiṇamathāvṛtya rājānaṁ pāṇḍavāstadā ,
abhivādya nyavartanta pṛthāṁ tāmanivartya vai.
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥४॥
4. tato'bravīnmahārājo dhṛtarāṣṭro'mbikāsutaḥ ,
gāndhārīṁ viduraṁ caiva samābhāṣya nigṛhya ca.
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥५॥
5. yudhiṣṭhirasya jananī devī sādhu nivartyatām ,
yathā yudhiṣṭhiraḥ prāha tatsarvaṁ satyameva hi.
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥६॥
6. putraiśvaryaṁ mahadidamapāsya ca mahāphalam ,
kā nu gacchedvanaṁ durgaṁ putrānutsṛjya mūḍhavat.
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् ।
अनया शक्यमद्येह श्रूयतां च वचो मम ॥७॥
7. rājyasthayā tapastaptaṁ dānaṁ dattaṁ vrataṁ kṛtam ,
anayā śakyamadyeha śrūyatāṁ ca vaco mama.
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥८॥
8. gāndhāri parituṣṭo'smi vadhvāḥ śuśrūṣaṇena vai ,
tasmāttvamenāṁ dharmajñe samanujñātumarhasi.
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥९॥
9. ityuktā saubaleyī tu rājñā kuntīmuvāca ha ,
tatsarvaṁ rājavacanaṁ svaṁ ca vākyaṁ viśeṣavat.
न च सा वनवासाय देवीं कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥१०॥
10. na ca sā vanavāsāya devīṁ kṛtamatiṁ tadā ,
śaknotyupāvartayituṁ kuntīṁ dharmaparāṁ satīm.
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥११॥
11. tasyāstu taṁ sthiraṁ jñātvā vyavasāyaṁ kurustriyaḥ ,
nivṛttāṁśca kuruśreṣṭhāndṛṣṭvā prarurudustadā.
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥१२॥
12. upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca ,
yayau rājā mahāprājño dhṛtarāṣṭro vanaṁ tadā.
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥१३॥
13. pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ ,
yānaiḥ strīsahitāḥ sarve puraṁ praviviśustadā.
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥१४॥
14. tadahṛṣṭamivākūjaṁ gatotsavamivābhavat ,
nagaraṁ hāstinapuraṁ sastrīvṛddhakumārakam.
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥१५॥
15. sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ ,
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ.
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥१६॥
16. dhṛtarāṣṭrastu tenāhnā gatvā sumahadantaram ,
tato bhāgīrathītīre nivāsamakarotprabhuḥ.
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥१७॥
17. prāduṣkṛtā yathānyāyamagnayo vedapāragaiḥ ,
vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ ,
prāduṣkṛtāgnirabhavatsa ca vṛddho narādhipaḥ.
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
संध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥१८॥
18. sa rājāgnīnparyupāsya hutvā ca vidhivattadā ,
saṁdhyāgataṁ sahasrāṁśumupātiṣṭhata bhārata.
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥१९॥
19. viduraḥ saṁjayaścaiva rājñaḥ śayyāṁ kuśaistataḥ ,
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ.
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥२०॥
20. gāndhāryāḥ saṁnikarṣe tu niṣasāda kuśeṣvatha ,
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā.
तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥२१॥
21. teṣāṁ saṁśravaṇe cāpi niṣedurvidurādayaḥ ,
yājakāśca yathoddeśaṁ dvijā ye cānuyāyinaḥ.
प्राधीतद्विजमुख्या सा संप्रज्वालितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥२२॥
22. prādhītadvijamukhyā sā saṁprajvālitapāvakā ,
babhūva teṣāṁ rajanī brāhmīva prītivardhanī.
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥२३॥
23. tato rātryāṁ vyatītāyāṁ kṛtapūrvāhṇikakriyāḥ ,
hutvāgniṁ vidhivatsarve prayayuste yathākramam ,
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ.
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥२४॥
24. sa teṣāmatiduḥkho'bhūnnivāsaḥ prathame'hani ,
śocatāṁ śocyamānānāṁ paurajānapadairjanaiḥ.