महाभारतः
mahābhārataḥ
-
book-15, chapter-24
वैशंपायन उवाच ।
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥१॥
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥१॥
1. vaiśaṁpāyana uvāca ,
kuntyāstu vacanaṁ śrutvā pāṇḍavā rājasattama ,
vrīḍitāḥ saṁnyavartanta pāñcālyā sahitānaghāḥ.
kuntyāstu vacanaṁ śrutvā pāṇḍavā rājasattama ,
vrīḍitāḥ saṁnyavartanta pāñcālyā sahitānaghāḥ.
1.
vaiśaṃpāyana uvāca | kuntyāḥ tu vacanam śrutvā pāṇḍavāḥ
rājasattama | vrīḍitāḥ saṃnyavartanta pāñcālyā sahitāḥ anaghāḥ
rājasattama | vrīḍitāḥ saṃnyavartanta pāñcālyā sahitāḥ anaghāḥ
1.
vaiśaṃpāyana uvāca rājasattama,
kuntyāḥ tu vacanam śrutvā,
anaghāḥ pāṇḍavāḥ pāñcālyā sahitāḥ vrīḍitāḥ saṃnyavartanta.
kuntyāḥ tu vacanam śrutvā,
anaghāḥ pāṇḍavāḥ pāñcālyā sahitāḥ vrīḍitāḥ saṃnyavartanta.
1.
Vaiśampāyana said: O best of kings, having heard Kunti's words, the blameless Pāṇḍavas, accompanied by Pāñcālī (Draupadī), felt ashamed and turned back.
ततः शब्दो महानासीत्सर्वेषामेव भारत ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥२॥
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥२॥
2. tataḥ śabdo mahānāsītsarveṣāmeva bhārata ,
antaḥpurāṇāṁ rudatāṁ dṛṣṭvā kuntīṁ tathāgatām.
antaḥpurāṇāṁ rudatāṁ dṛṣṭvā kuntīṁ tathāgatām.
2.
tataḥ śabdaḥ mahān āsīt sarveṣām eva bhārata |
antaḥpurāṇām rudatām dṛṣṭvā kuntīm tathā āgatām
antaḥpurāṇām rudatām dṛṣṭvā kuntīm tathā āgatām
2.
tataḥ,
bhārata,
kuntīm tathā āgatām dṛṣṭvā,
sarveṣām eva antaḥpurāṇām rudatām mahān śabdaḥ āsīt.
bhārata,
kuntīm tathā āgatām dṛṣṭvā,
sarveṣām eva antaḥpurāṇām rudatām mahān śabdaḥ āsīt.
2.
Then, O Bhārata, there was a great sound of weeping from all the women of the inner apartments, who had seen Kunti arrived in that state.
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥३॥
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥३॥
3. pradakṣiṇamathāvṛtya rājānaṁ pāṇḍavāstadā ,
abhivādya nyavartanta pṛthāṁ tāmanivartya vai.
abhivādya nyavartanta pṛthāṁ tāmanivartya vai.
3.
pradakṣiṇam atha āvṛtya rājānam pāṇḍavāḥ tadā |
abhivādya nyavartanta pṛthām tām anivartya vai
abhivādya nyavartanta pṛthām tām anivartya vai
3.
tadā pāṇḍavāḥ atha rājānam pradakṣiṇam āvṛtya,
abhivādya,
tām pṛthām anivartya vai nyavartanta.
abhivādya,
tām pṛthām anivartya vai nyavartanta.
3.
Then, having circumambulated the king clockwise and greeted him, the Pāṇḍavas returned, indeed without turning back (or altering the decision of) that Pṛthā (Kunti).
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥४॥
गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥४॥
4. tato'bravīnmahārājo dhṛtarāṣṭro'mbikāsutaḥ ,
gāndhārīṁ viduraṁ caiva samābhāṣya nigṛhya ca.
gāndhārīṁ viduraṁ caiva samābhāṣya nigṛhya ca.
4.
tataḥ abravīt mahārājaḥ dhṛtarāṣṭraḥ ambikāsutaḥ
| gāndhārīm viduram ca eva samābhāṣya nigṛhya ca
| gāndhārīm viduram ca eva samābhāṣya nigṛhya ca
4.
tataḥ,
ambikāsutaḥ mahārājaḥ dhṛtarāṣṭraḥ gāndhārīm ca viduram ca eva samābhāṣya nigṛhya abravīt.
ambikāsutaḥ mahārājaḥ dhṛtarāṣṭraḥ gāndhārīm ca viduram ca eva samābhāṣya nigṛhya abravīt.
4.
Then King Dhṛtarāṣṭra, the son of Ambikā, spoke after having addressed Gāndhārī and Vidura, and having composed himself (or brought the situation under control).
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥५॥
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥५॥
5. yudhiṣṭhirasya jananī devī sādhu nivartyatām ,
yathā yudhiṣṭhiraḥ prāha tatsarvaṁ satyameva hi.
yathā yudhiṣṭhiraḥ prāha tatsarvaṁ satyameva hi.
5.
yudhiṣṭhirasya jananī devī sādhu nivartyatām
yathā yudhiṣṭhiraḥ prāha tat sarvam satyam eva hi
yathā yudhiṣṭhiraḥ prāha tat sarvam satyam eva hi
5.
yudhiṣṭhirasya jananī devī sādhu nivartyatām.
yathā yudhiṣṭhiraḥ prāha,
tat sarvam satyam eva hi.
yathā yudhiṣṭhiraḥ prāha,
tat sarvam satyam eva hi.
5.
Let Yudhiṣṭhira's mother, the queen, be properly brought back. Indeed, all that Yudhiṣṭhira has said is true.
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥६॥
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥६॥
6. putraiśvaryaṁ mahadidamapāsya ca mahāphalam ,
kā nu gacchedvanaṁ durgaṁ putrānutsṛjya mūḍhavat.
kā nu gacchedvanaṁ durgaṁ putrānutsṛjya mūḍhavat.
6.
putra aiśvaryam mahat idam apāsya ca mahāphalam kā
nu gacchet vanam durgam putrān utsṛjya mūḍhavat
nu gacchet vanam durgam putrān utsṛjya mūḍhavat
6.
kā nu mahat idam putra aiśvaryam ca mahāphalam apāsya,
putrān utsṛjya mūḍhavat,
durgam vanam gacchet?
putrān utsṛjya mūḍhavat,
durgam vanam gacchet?
6.
Having cast aside this great prosperity of sons and its immense fruit, who indeed would go to a difficult forest, abandoning her sons like a fool?
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् ।
अनया शक्यमद्येह श्रूयतां च वचो मम ॥७॥
अनया शक्यमद्येह श्रूयतां च वचो मम ॥७॥
7. rājyasthayā tapastaptaṁ dānaṁ dattaṁ vrataṁ kṛtam ,
anayā śakyamadyeha śrūyatāṁ ca vaco mama.
anayā śakyamadyeha śrūyatāṁ ca vaco mama.
7.
rājyasthayā tapaḥ taptam dānam dattam vratam
kṛtam anayā śakyam adya iha śrūyatām ca vacaḥ mama
kṛtam anayā śakyam adya iha śrūyatām ca vacaḥ mama
7.
rājyasthayā tapaḥ taptam,
dānam dattam,
vratam kṛtam.
anayā adya iha śakyam.
ca mama vacaḥ śrūyatām.
dānam dattam,
vratam kṛtam.
anayā adya iha śakyam.
ca mama vacaḥ śrūyatām.
7.
While dwelling in the kingdom, asceticism (tapas) was performed by her, gifts (dāna) were given, and vows were undertaken. This is possible for her even today here. And let my word be heard.
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥८॥
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥८॥
8. gāndhāri parituṣṭo'smi vadhvāḥ śuśrūṣaṇena vai ,
tasmāttvamenāṁ dharmajñe samanujñātumarhasi.
tasmāttvamenāṁ dharmajñe samanujñātumarhasi.
8.
gāndhāri parituṣṭaḥ asmi vadhvāḥ śuśrūṣaṇena vai
tasmāt tvam enām dharmajñe samanujñātum arhasi
tasmāt tvam enām dharmajñe samanujñātum arhasi
8.
gāndhāri,
vadhvāḥ śuśrūṣaṇena vai asmi parituṣṭaḥ.
tasmāt dharmajñe,
tvam enām samanujñātum arhasi.
vadhvāḥ śuśrūṣaṇena vai asmi parituṣṭaḥ.
tasmāt dharmajñe,
tvam enām samanujñātum arhasi.
8.
O Gāndhārī, I am greatly pleased by the service of my daughter-in-law. Therefore, O knower of (natural) law (dharma), you ought to permit her.
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥९॥
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥९॥
9. ityuktā saubaleyī tu rājñā kuntīmuvāca ha ,
tatsarvaṁ rājavacanaṁ svaṁ ca vākyaṁ viśeṣavat.
tatsarvaṁ rājavacanaṁ svaṁ ca vākyaṁ viśeṣavat.
9.
iti uktā saubaleyī tu rājñā kuntīm uvāca ha
tat sarvam rājavacanam svam ca vākyam viśeṣavat
tat sarvam rājavacanam svam ca vākyam viśeṣavat
9.
tu saubaleyī rājñā iti uktā kuntīm uvāca ha
tat sarvam rājavacanam ca svam viśeṣavat vākyam
tat sarvam rājavacanam ca svam viśeṣavat vākyam
9.
Thus addressed by the king, Gandhari (the daughter of Subala) then spoke to Kunti, repeating all the king's words, and adding her own especially significant statement.
न च सा वनवासाय देवीं कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥१०॥
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥१०॥
10. na ca sā vanavāsāya devīṁ kṛtamatiṁ tadā ,
śaknotyupāvartayituṁ kuntīṁ dharmaparāṁ satīm.
śaknotyupāvartayituṁ kuntīṁ dharmaparāṁ satīm.
10.
na ca sā vanavāsāya devīm kṛtamatim tadā
śaknoti upāvartayitum kuntīm dharmaparām satīm
śaknoti upāvartayitum kuntīm dharmaparām satīm
10.
ca tadā sā devīm kuntīm vanavāsāya kṛtamatim
dharmaparām satīm upāvartayitum na śaknoti
dharmaparām satīm upāvartayitum na śaknoti
10.
And at that time, Gandhari was unable to dissuade Queen Kunti, who was resolute in her decision for a forest dwelling and was a virtuous woman supremely devoted to righteousness (dharma).
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥११॥
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥११॥
11. tasyāstu taṁ sthiraṁ jñātvā vyavasāyaṁ kurustriyaḥ ,
nivṛttāṁśca kuruśreṣṭhāndṛṣṭvā prarurudustadā.
nivṛttāṁśca kuruśreṣṭhāndṛṣṭvā prarurudustadā.
11.
tasyāḥ tu tam sthiram jñātvā vyavasāyam kurustriyaḥ
nivṛttān ca kuruśreṣṭhān dṛṣṭvā praruruduḥ tadā
nivṛttān ca kuruśreṣṭhān dṛṣṭvā praruruduḥ tadā
11.
tu tadā kurustriyaḥ tasyāḥ tam sthiram vyavasāyam
jñātvā ca nivṛttān kuruśreṣṭhān dṛṣṭvā praruruduḥ
jñātvā ca nivṛttān kuruśreṣṭhān dṛṣṭvā praruruduḥ
11.
Then, knowing her (Kunti's) firm resolve, and seeing that the best of the Kurus (the Pandavas) had also turned away (from trying to dissuade her), the Kuru women wept loudly.
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥१२॥
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥१२॥
12. upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca ,
yayau rājā mahāprājño dhṛtarāṣṭro vanaṁ tadā.
yayau rājā mahāprājño dhṛtarāṣṭro vanaṁ tadā.
12.
upāvṛtteṣu pārtheṣu sarveṣu antaḥpureṣu ca
yayau rājā mahāprājñaḥ dhṛtarāṣṭraḥ vanam tadā
yayau rājā mahāprājñaḥ dhṛtarāṣṭraḥ vanam tadā
12.
sarveṣu pārtheṣu ca antaḥpureṣu upāvṛtteṣu
tadā mahāprājñaḥ rājā dhṛtarāṣṭraḥ vanam yayau
tadā mahāprājñaḥ rājā dhṛtarāṣṭraḥ vanam yayau
12.
When all the Pārthas (Pandavas) and the women of the inner quarters had returned (to their places), then the greatly wise King Dhṛtarāṣṭra went to the forest.
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥१३॥
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥१३॥
13. pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ ,
yānaiḥ strīsahitāḥ sarve puraṁ praviviśustadā.
yānaiḥ strīsahitāḥ sarve puraṁ praviviśustadā.
13.
pāṇḍavāḥ api dīnāḥ te duḥkhaśokaparāyaṇāḥ
yānaiḥ strīsahitāḥ sarve puram praviviśuḥ tadā
yānaiḥ strīsahitāḥ sarve puram praviviśuḥ tadā
13.
The Pāṇḍavas, deeply distressed and consumed by sorrow and grief, then all entered the city, accompanied by their women, traveling in vehicles.
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥१४॥
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥१४॥
14. tadahṛṣṭamivākūjaṁ gatotsavamivābhavat ,
nagaraṁ hāstinapuraṁ sastrīvṛddhakumārakam.
nagaraṁ hāstinapuraṁ sastrīvṛddhakumārakam.
14.
tat ahṛṣṭam iva akūjam gatotsavam iva abhavat
nagaram hāstinapuram sastrīvṛddhakumārakam
nagaram hāstinapuram sastrīvṛddhakumārakam
14.
The city of Hastinapura, with its women, old people, and children, became as if joyless, silent, and devoid of celebration.
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥१५॥
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥१५॥
15. sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ ,
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ.
kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ.
15.
sarve ca āsan nirutsāhāḥ pāṇḍavāḥ jātamanavaḥ
kuntyā hīnāḥ suduḥkhārtāḥ vatsāḥ iva vinākṛtāḥ
kuntyā hīnāḥ suduḥkhārtāḥ vatsāḥ iva vinākṛtāḥ
15.
And all the Pāṇḍavas were disheartened and filled with anger. They were deeply afflicted by sorrow, separated from Kunti, just like calves bereft of their mother.
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥१६॥
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥१६॥
16. dhṛtarāṣṭrastu tenāhnā gatvā sumahadantaram ,
tato bhāgīrathītīre nivāsamakarotprabhuḥ.
tato bhāgīrathītīre nivāsamakarotprabhuḥ.
16.
dhṛtarāṣṭraḥ tu tena ahnā gatvā sumahat antaram
tataḥ bhāgīrathītīre nivāsam akarot prabhuḥ
tataḥ bhāgīrathītīre nivāsam akarot prabhuḥ
16.
But Dhṛtarāṣṭra, the lord, having traveled a very great distance that day, then made his residence on the bank of the Bhagirathi (Ganga).
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥१७॥
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥१७॥
17. prāduṣkṛtā yathānyāyamagnayo vedapāragaiḥ ,
vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ ,
prāduṣkṛtāgnirabhavatsa ca vṛddho narādhipaḥ.
vyarājanta dvijaśreṣṭhaistatra tatra tapodhanaiḥ ,
prāduṣkṛtāgnirabhavatsa ca vṛddho narādhipaḥ.
17.
prāduṣkṛtāḥ yathānyāyam agnayaḥ
vedapāragaiḥ vyarājanta dvijaśreṣṭhaiḥ
tatra tatra tapodhanaiḥ prāduṣkṛtāgniḥ
abhavat saḥ ca vṛddhaḥ narādhipaḥ
vedapāragaiḥ vyarājanta dvijaśreṣṭhaiḥ
tatra tatra tapodhanaiḥ prāduṣkṛtāgniḥ
abhavat saḥ ca vṛddhaḥ narādhipaḥ
17.
yathānyāyam agnayaḥ vedapāragaiḥ
prāduṣkṛtāḥ (santo) tatra tatra dvijaśreṣṭhaiḥ
tapodhanaiḥ vyarājanta saḥ vṛddhaḥ
narādhipaḥ ca prāduṣkṛtāgniḥ abhavat
prāduṣkṛtāḥ (santo) tatra tatra dvijaśreṣṭhaiḥ
tapodhanaiḥ vyarājanta saḥ vṛddhaḥ
narādhipaḥ ca prāduṣkṛtāgniḥ abhavat
17.
The fires were kindled in due order by those well-versed in the Vedas, and they shone brightly here and there with the foremost ascetics (tapodhana) among the twice-born (dvija). And that aged king (narādhipa) had become one who regularly kindled the fires.
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
संध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥१८॥
संध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥१८॥
18. sa rājāgnīnparyupāsya hutvā ca vidhivattadā ,
saṁdhyāgataṁ sahasrāṁśumupātiṣṭhata bhārata.
saṁdhyāgataṁ sahasrāṁśumupātiṣṭhata bhārata.
18.
saḥ rājā agnīn paryupāsya hutvā ca vidhivat tadā
sandhyāgatam sahasrāṃśum upātiṣṭhata bhārata
sandhyāgatam sahasrāṃśum upātiṣṭhata bhārata
18.
bhārata saḥ rājā tadā agnīn paryupāsya ca vidhivat
hutvā sandhyāgatam sahasrāṃśum upātiṣṭhata
hutvā sandhyāgatam sahasrāṃśum upātiṣṭhata
18.
O Bhārata, that king, having properly worshipped the fires and offered oblations according to ritual, then bowed to the sun as it set at twilight.
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥१९॥
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥१९॥
19. viduraḥ saṁjayaścaiva rājñaḥ śayyāṁ kuśaistataḥ ,
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ.
cakratuḥ kuruvīrasya gāndhāryāścāvidūrataḥ.
19.
viduraḥ saṃjayaḥ ca eva rājñaḥ śayyām kuśaiḥ tataḥ
cakratuḥ kuruvīrasya gāndhāryāḥ ca avidūrataḥ
cakratuḥ kuruvīrasya gāndhāryāḥ ca avidūrataḥ
19.
viduraḥ saṃjayaḥ ca eva tataḥ rājñaḥ kuruvīrasya
ca gāndhāryāḥ avidūrataḥ kuśaiḥ śayyām cakratuḥ
ca gāndhāryāḥ avidūrataḥ kuśaiḥ śayyām cakratuḥ
19.
Vidura and Saṃjaya then made a bed of kuśa grass for the King, the hero of the Kurus, not far from Gāndhārī.
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥२०॥
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥२०॥
20. gāndhāryāḥ saṁnikarṣe tu niṣasāda kuśeṣvatha ,
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā.
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā.
20.
gāndhāryāḥ sannikarṣe tu niṣasāda kuśeṣu atha
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā
yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā
20.
tu atha yudhiṣṭhirasya jananī sādhuvrate sthitā
kuntī gāndhāryāḥ sannikarṣe kuśeṣu niṣasāda
kuntī gāndhāryāḥ sannikarṣe kuśeṣu niṣasāda
20.
However, Kuntī, the mother of Yudhiṣṭhira, who was firm in her virtuous observances (vrata), then sat on the kuśa grass near Gāndhārī.
तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥२१॥
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥२१॥
21. teṣāṁ saṁśravaṇe cāpi niṣedurvidurādayaḥ ,
yājakāśca yathoddeśaṁ dvijā ye cānuyāyinaḥ.
yājakāśca yathoddeśaṁ dvijā ye cānuyāyinaḥ.
21.
teṣām saṃśravaṇe ca api niṣeduḥ vidurādayaḥ
yājakāḥ ca yathoddeśam dvijāḥ ye ca anuyāyinaḥ
yājakāḥ ca yathoddeśam dvijāḥ ye ca anuyāyinaḥ
21.
vidurādayaḥ ca api niṣeduḥ teṣām saṃśravaṇe ca
yājakāḥ ca ye dvijāḥ anuyāyinaḥ yathoddeśam
yājakāḥ ca ye dvijāḥ anuyāyinaḥ yathoddeśam
21.
Vidura and others also sat down to listen. The officiating priests (yajakas) and the twice-born (dvijas) who were followers also sat down, each in their designated place.
प्राधीतद्विजमुख्या सा संप्रज्वालितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥२२॥
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥२२॥
22. prādhītadvijamukhyā sā saṁprajvālitapāvakā ,
babhūva teṣāṁ rajanī brāhmīva prītivardhanī.
babhūva teṣāṁ rajanī brāhmīva prītivardhanī.
22.
prādhītadvijamukhyā sā samprajvālitapāvakā
babhūva teṣām rajanī brāhmī iva prītivardhanī
babhūva teṣām rajanī brāhmī iva prītivardhanī
22.
sā rajanī prādhītadvijamukhyā samprajvālitapāvakā
teṣām brāhmī iva prītivardhanī babhūva
teṣām brāhmī iva prītivardhanī babhūva
22.
That night, with its prominent twice-born (dvijas) engaged in recitation and study, and with its fires brightly kindled, became for them like a divine night, greatly enhancing their joy.
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥२३॥
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥२३॥
23. tato rātryāṁ vyatītāyāṁ kṛtapūrvāhṇikakriyāḥ ,
hutvāgniṁ vidhivatsarve prayayuste yathākramam ,
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ.
hutvāgniṁ vidhivatsarve prayayuste yathākramam ,
udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ.
23.
tataḥ rātryām vyatītāyām
kṛtapūrvāhṇikakriyāḥ hutvā agnim vidhivat
sarve prayayuḥ te yathākramam udaṅmukhāḥ
nirīkṣantaḥ upavāsaparāyaṇāḥ
kṛtapūrvāhṇikakriyāḥ hutvā agnim vidhivat
sarve prayayuḥ te yathākramam udaṅmukhāḥ
nirīkṣantaḥ upavāsaparāyaṇāḥ
23.
tataḥ rātryām vyatītāyām sarve te
kṛtapūrvāhṇikakriyāḥ agnim vidhivat
hutvā yathākramam prayayuḥ udaṅmukhāḥ
nirīkṣantaḥ upavāsaparāyaṇāḥ
kṛtapūrvāhṇikakriyāḥ agnim vidhivat
hutvā yathākramam prayayuḥ udaṅmukhāḥ
nirīkṣantaḥ upavāsaparāyaṇāḥ
23.
Then, after the night had passed, all of them, having completed their morning rituals and properly offered oblations into the fire, departed in their respective order. Facing north and intent on their fast, they continued to watch.
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥२४॥
शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥२४॥
24. sa teṣāmatiduḥkho'bhūnnivāsaḥ prathame'hani ,
śocatāṁ śocyamānānāṁ paurajānapadairjanaiḥ.
śocatāṁ śocyamānānāṁ paurajānapadairjanaiḥ.
24.
saḥ teṣām atiduḥkhaḥ abhūt nivāsaḥ prathame
ahani śocatām śocyamānānām paurajānapadaiḥ janaiḥ
ahani śocatām śocyamānānām paurajānapadaiḥ janaiḥ
24.
saḥ nivāsaḥ teṣām prathame ahani atiduḥkhaḥ
abhūt śocatām śocyamānānām paurajānapadaiḥ janaiḥ
abhūt śocatām śocyamānānām paurajānapadaiḥ janaiḥ
24.
That first day's dwelling was extremely sorrowful for them, as they were lamenting and were being lamented by the city dwellers and the country folk.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24 (current chapter)
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47