Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता ।
स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ॥१॥
1. nārada uvāca ,
śakrasya tu sabhā divyā bhāsvarā karmabhirjitā ,
svayaṁ śakreṇa kauravya nirmitārkasamaprabhā.
1. nāradaḥ uvāca śakrasya tu sabhā divyā bhāsvarā karmabhiḥ
jitā svayam śakreṇa kauravya nirmitā arkasamaprabhā
1. Nārada said, 'O scion of Kuru, the divine and splendid assembly (sabhā) of Indra (Śakra), acquired through his valorous deeds (karma), was built by Śakra himself, shining with a brilliance equal to the sun.'
विस्तीर्णा योजनशतं शतमध्यर्धमायता ।
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ॥२॥
2. vistīrṇā yojanaśataṁ śatamadhyardhamāyatā ,
vaihāyasī kāmagamā pañcayojanamucchritā.
2. vistīrṇā yojanaśatam śatamadhyardham āyatā
vaihāyasī kāmagamā pañcayojanam ucchritā
2. It was a hundred yojanas wide and one hundred and fifty yojanas long. It moved through the sky at will and was five yojanas high.
जराशोकक्लमापेता निरातङ्का शिवा शुभा ।
वेश्मासनवती रम्या दिव्यपादपशोभिता ॥३॥
3. jarāśokaklamāpetā nirātaṅkā śivā śubhā ,
veśmāsanavatī ramyā divyapādapaśobhitā.
3. jarāśokaklamāpetā nirātaṅkā śivā śubhā
veśmāsanavatī ramyā divyapādapaśobhitā
3. It was free from old age, sorrow, and weariness, secure, auspicious, and splendid. It possessed palaces and seats, was delightful, and adorned with divine trees.
तस्यां देवेश्वरः पार्थ सभायां परमासने ।
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ॥४॥
4. tasyāṁ deveśvaraḥ pārtha sabhāyāṁ paramāsane ,
āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata.
4. tasyām deveśvaraḥ pārtha sabhāyām paramāsane
āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata
4. O Pārtha, in that assembly hall, the lord of the gods sits on the supreme seat. He is accompanied by Śacī, Mahendrāṇī, Śrī, and Lakṣmī, O Bhārata.
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः ।
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ॥५॥
5. bibhradvapuranirdeśyaṁ kirīṭī lohitāṅgadaḥ ,
virajombaraścitramālyo hrīkīrtidyutibhiḥ saha.
5. bibhrat vapuḥ anirdeśyam kirīṭī lohitāṅgadaḥ
virajāmbaraḥ citramālyaḥ hrīkīrtidyutibhiḥ saha
5. Bearing an indescribable form, crowned, adorned with red armlets, wearing stainless garments and a variegated garland, he is accompanied by modesty, fame, and splendor.
तस्यामुपासते नित्यं महात्मानं शतक्रतुम् ।
मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ।
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ॥६॥
6. tasyāmupāsate nityaṁ mahātmānaṁ śatakratum ,
marutaḥ sarvato rājansarve ca gṛhamedhinaḥ ,
siddhā devarṣayaścaiva sādhyā devagaṇāstathā.
6. tasyām upāsate nityam mahātmānam
śatakratum marutaḥ sarvataḥ rājan
sarve ca gṛhamedhinaḥ siddhāḥ devarṣayaḥ
ca eva sādhyāḥ devagaṇāḥ tathā
6. O King, in her (or, there), the Maruts, and all householders (gṛhamedhinaḥ), the Siddhas, the divine sages (devarṣayaḥ), the Sadhyas, and likewise the hosts of gods, constantly worship the great soul (mahātman), Śatakratu (Indra).
एते सानुचराः सर्वे दिव्यरूपाः स्वलंकृताः ।
उपासते महात्मानं देवराजमरिंदमम् ॥७॥
7. ete sānucarāḥ sarve divyarūpāḥ svalaṁkṛtāḥ ,
upāsate mahātmānaṁ devarājamariṁdamam.
7. ete sānucarāḥ sarve divyarūpāḥ svalaṅkṛtāḥ
upāsate mahātmānam devarājam arindamam
7. All of these, accompanied by their followers, having divine forms and well-adorned, worship the great soul (mahātman), the king of gods (devarāja), the vanquisher of enemies.
तथा देवर्षयः सर्वे पार्थ शक्रमुपासते ।
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ।
तेजस्विनः सोमयुजो विपापा विगतक्लमाः ॥८॥
8. tathā devarṣayaḥ sarve pārtha śakramupāsate ,
amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ ,
tejasvinaḥ somayujo vipāpā vigataklamāḥ.
8. tathā devarṣayaḥ sarve pārtha
śakram upāsate amalāḥ dhūtapāpmānaḥ
dīpyamānāḥ iva agnayaḥ tejasvinaḥ
somayujaḥ vipāpāḥ vigataklamāḥ
8. O Pārtha, all the divine sages similarly worship Indra. They are pure, cleansed of their sins, and shine like fires. They are glorious, associated with the Soma (yajña), free from sin, and devoid of weariness.
पराशरः पर्वतश्च तथा सावर्णिगालवौ ।
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ॥९॥
9. parāśaraḥ parvataśca tathā sāvarṇigālavau ,
śaṅkhaśca likhitaścaiva tathā gauraśirā muniḥ.
9. parāśaraḥ parvataḥ ca tathā sāvarṇigālavau
śaṅkhaḥ ca likhitaḥ ca eva tathā gauraśirā muniḥ
9. Parāśara, Parvata, and also Sāvarṇi and Gālava; and Śaṅkha, and Likhita as well; and similarly, the sage Gauraśirā.
दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः ।
उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ॥१०॥
10. durvāsāśca dīrghatapā yājñavalkyo'tha bhālukiḥ ,
uddālakaḥ śvetaketustathā śāṭyāyanaḥ prabhuḥ.
10. durvāsāḥ ca dīrghatapā yājñavalkyaḥ atha bhālukiḥ
uddālakaḥ śvetaketuḥ tathā śāṭyāyanaḥ prabhuḥ
10. And Durvāsas, the sage of profound asceticism (tapas); then Yājñavalkya, Bhāluki, Uddālaka, and Śvetaketu; and also the venerable Śāṭyāyana.
हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः ।
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ॥११॥
11. haviṣmāṁśca gaviṣṭhaśca hariścandraśca pārthivaḥ ,
hṛdyaścodaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ.
11. haviṣmān ca gaviṣṭhaḥ ca hariścandraḥ ca pārthivaḥ
hṛdyaḥ ca udaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ
11. Haviṣmān, Gaviṣṭha, and King Hariścandra, along with Hṛdya, Udaraśāṇḍilya, Pārāśarya, and Kṛṣīvala.
वातस्कन्धो विशाखश्च विधाता काल एव च ।
अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ॥१२॥
12. vātaskandho viśākhaśca vidhātā kāla eva ca ,
anantadantastvaṣṭā ca viśvakarmā ca tumburuḥ.
12. vātaskandhaḥ viśākhaḥ ca vidhātā kālaḥ eva ca
anantadantaḥ tvaṣṭā ca viśvakarmā ca tumburuḥ
12. Vātaskandha, Viśākha, Vidhātā, and Kāla (Time), as well as Anantadanta, Tvaṣṭā, Viśvakarmā, and Tumburu.
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः ।
ईशानं सर्वलोकस्य वज्रिणं समुपासते ॥१३॥
13. ayonijā yonijāśca vāyubhakṣā hutāśinaḥ ,
īśānaṁ sarvalokasya vajriṇaṁ samupāsate.
13. ayonijāḥ yonijāḥ ca vāyubhakṣāḥ hutāśinaḥ
īśānam sarvalokasya vajriṇam samupāsate
13. Both those who are not born from a womb and those who are, as well as those who subsist on air and those who consume offerings, all worship the ruler (īśāna) of all worlds, the wielder of the thunderbolt (vajrī).
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः ।
समीकः सत्यवांश्चैव प्रचेताः सत्यसंगरः ॥१४॥
14. sahadevaḥ sunīthaśca vālmīkiśca mahātapāḥ ,
samīkaḥ satyavāṁścaiva pracetāḥ satyasaṁgaraḥ.
14. sahadevaḥ sunīthaḥ ca vālmīkiḥ ca mahātapāḥ
samīkaḥ satyavān ca eva pracetāḥ satyasaṅgaraḥ
14. Sahadeva, Sunītha, and Vālmīki, the great ascetic (tapas); Samīka, Satyavān, and Pracetas, the one true to his vows.
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः ।
मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ॥१५॥
15. medhātithirvāmadevaḥ pulastyaḥ pulahaḥ kratuḥ ,
maruttaśca marīciśca sthāṇuścātrirmahātapāḥ.
15. medhātithiḥ vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ
maruttaḥ ca marīciḥ ca sthāṇuḥ ca atriḥ mahātapāḥ
15. Medhātithi, Vāmadeva, Pulastya, Pulaha, Kratu; and Marutta, and Marīci, and Sthāṇu, and Atri, the great ascetic (tapas).
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः ।
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ।
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ॥१६॥
16. kakṣīvāngautamastārkṣyastathā vaiśvānaro muniḥ ,
muniḥ kālakavṛkṣīya āśrāvyo'tha hiraṇyadaḥ ,
saṁvarto devahavyaśca viṣvaksenaśca vīryavān.
16. kakṣīvān gautamaḥ tārkṣyaḥ tathā
vaiśvānaraḥ muniḥ muniḥ kālakavṛkṣīya
āśrāvyaḥ atha hiraṇyadaḥ saṃvartaḥ
devahavyaḥ ca viṣvaksenaḥ ca vīryavān
16. Kakṣīvān, Gautama, Tārkṣya, and also Vaiśvānara the sage (muni); the sage (muni) Kālakavṛkṣīya, Āśrāvya, and Hiraṇyada; Saṃvarta, Devahavya, and Viṣvaksena the powerful.
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती ।
अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ॥१७॥
17. divyā āpastathauṣadhyaḥ śraddhā medhā sarasvatī ,
artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava.
17. divyā āpaḥ tathā oṣadhyaḥ śraddhā medhā sarasvatī
arthaḥ dharmaḥ ca kāmaḥ ca vidyutaḥ ca api pāṇḍava
17. O Pāṇḍava, (these include) the divine waters, medicinal herbs, faith (śraddhā), intellect, Sarasvatī, wealth, righteousness (dharma), desire, and also lightnings.
जलवाहास्तथा मेघा वायवः स्तनयित्नवः ।
प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ॥१८॥
18. jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ ,
prācī digyajñavāhāśca pāvakāḥ saptaviṁśatiḥ.
18. jalavāhāḥ tathā meghāḥ vāyavaḥ stanayitnavaḥ
prācī dik yajñavāhāḥ ca pāvakāḥ saptaviṃśatiḥ
18. And similarly, the water-carrying clouds, other clouds, the winds, the thunder-clouds, the Eastern direction, the carriers of offerings (yajña), and the twenty-seven purifiers (pāvakāḥ).
अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा ।
भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ॥१९॥
19. agnīṣomau tathendrāgnī mitro'tha savitāryamā ,
bhago viśve ca sādhyāśca śukro manthī ca bhārata.
19. agnīṣomau tathā indrāgnī mitraḥ atha savitā aryamā
bhagaḥ viśve ca sādhyāḥ ca śukraḥ manthī ca bhārata
19. O Bhārata, (these include) Agni and Soma, and similarly, Indra and Agni. Moreover, Mitra, Savitṛ, Aryaman, Bhaga, the Viśvedevas, and the Sādhyas, and also Śukra and Manthī.
यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः ।
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ॥२०॥
20. yajñāśca dakṣiṇāścaiva grahāḥ stobhāśca sarvaśaḥ ,
yajñavāhāśca ye mantrāḥ sarve tatra samāsate.
20. yajñāḥ ca dakṣiṇāḥ ca eva grahāḥ stobhāḥ ca sarvaśaḥ
yajñavāhāḥ ca ye mantrāḥ sarve tatra samāsate
20. All sacrifices (yajñas) and ritual fees (dakṣiṇās), as well as the planets (grahās) and praises (stobhās) of all kinds, along with those mantras that convey the sacrifices, are all assembled there.
तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः ।
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ।
रमयन्ति स्म नृपते देवराजं शतक्रतुम् ॥२१॥
21. tathaivāpsaraso rājangandharvāśca manoramāḥ ,
nṛtyavāditragītaiśca hāsyaiśca vividhairapi ,
ramayanti sma nṛpate devarājaṁ śatakratum.
21. tathā eva apsarasaḥ rājan gandharvāḥ
ca manoramāḥ nṛtya vāditra gītaiḥ
ca hāsyaiḥ ca vividhaiḥ api ramayanti
sma nṛpate devarājam śatakratum
21. Similarly, O King, charming Apsaras and Gandharvas, with dances, instrumental music, and songs, and also with various kinds of humor, used to delight Śatakratu, the king of the gods.
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा ।
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ॥२२॥
22. stutibhirmaṅgalaiścaiva stuvantaḥ karmabhistathā ,
vikramaiśca mahātmānaṁ balavṛtraniṣūdanam.
22. stutibhiḥ maṅgalaiḥ ca eva stuvantaḥ karmabhiḥ
tathā vikramaiḥ ca mahātmānam balavṛtraniṣūdanam
22. Praising the great-souled one (mahātman) and the annihilator of Bala and Vṛtra, they did so with hymns, auspicious utterances, noble deeds (karma), and valor.
ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा ।
विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ॥२३॥
23. brahmarājarṣayaḥ sarve sarve devarṣayastathā ,
vimānairvividhairdivyairbhrājamānairivāgnibhiḥ.
23. brahmarājarṣayaḥ sarve sarve devarṣayaḥ tathā |
vimānaiḥ vividhaiḥ divyaiḥ bhrājamānaiḥ iva agnibhiḥ
23. All the Brāhmaṇa-sages and royal sages, and similarly all the divine sages, were present, radiant like fires, in their various divine celestial chariots.
स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे ।
बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ॥२४॥
24. sragviṇo bhūṣitāścānye yānti cāyānti cāpare ,
bṛhaspatiśca śukraśca tasyāmāyayatuḥ saha.
24. sragviṇaḥ bhūṣitāḥ ca anye yānti ca āyānti ca apare
| bṛhaspatiḥ ca śukraḥ ca tasyām āyayatuḥ saha
24. Others, adorned and garlanded, were coming and going. Bṛhaspati and Śukra also arrived there together.
एते चान्ये च बहवो यतात्मानो यतव्रताः ।
विमानैश्चन्द्रसंकाशैः सोमवत्प्रियदर्शनाः ।
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ॥२५॥
25. ete cānye ca bahavo yatātmāno yatavratāḥ ,
vimānaiścandrasaṁkāśaiḥ somavatpriyadarśanāḥ ,
brahmaṇo vacanādrājanbhṛguḥ saptarṣayastathā.
25. ete ca anye ca bahavaḥ yatātmānaḥ
yatavratāḥ | vimānaiḥ candrasaṃkāśaiḥ
somavat priyadarśanāḥ | brahmaṇaḥ
vacanāt rājan bhṛguḥ saptarṣayaḥ tathā
25. And these, along with many other individuals who had disciplined their inner being (ātman) and strictly observed their vows, delightful to behold like Soma, arrived in celestial chariots that shone like the moon. O King, Bhṛgu and the seven sages (Saptaṛṣis) also came by the command of Brahmā.
एषा सभा मया राजन्दृष्टा पुष्करमालिनी ।
शतक्रतोर्महाराज याम्यां शृणु ममानघ ॥२६॥
26. eṣā sabhā mayā rājandṛṣṭā puṣkaramālinī ,
śatakratormahārāja yāmyāṁ śṛṇu mamānagha.
26. eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī
śatakratoḥ mahārāja yāmyām śṛṇu mama anagha
26. O King, I have seen this assembly hall adorned with lotuses. O great king, performer of a hundred sacrifices, O sinless one, listen to me about Yama's (assembly hall).