Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-125

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे ।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१॥
1. vaiśaṁpāyana uvāca ,
kururāje ca raṅgasthe bhīme ca balināṁ vare ,
pakṣapātakṛtasnehaḥ sa dvidhevābhavajjanaḥ.
1. vaiśaṃpāyana uvāca kururāje ca raṅgasthe bhīme ca balināṃ
vare pakṣapātakṛtasnehaḥ sa dvidhā iva abhavat janaḥ
1. Vaiśampāyana said: When the King of the Kurus (Duryodhana) and Bhīma, the foremost among the strong, were in the arena, that populace, whose affection was swayed by partiality, became as if divided into two factions.
हा वीर कुरुराजेति हा भीमेति च नर्दताम् ।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥२॥
2. hā vīra kururājeti hā bhīmeti ca nardatām ,
puruṣāṇāṁ suvipulāḥ praṇādāḥ sahasotthitāḥ.
2. hā vīra kururāje iti hā bhīme iti ca nardatām
puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasā utthitāḥ
2. "Oh warrior, King of the Kurus!" and "Oh Bhīma!"—as men shouted these words, very vast roars suddenly arose from the populace.
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥३॥
3. tataḥ kṣubdhārṇavanibhaṁ raṅgamālokya buddhimān ,
bhāradvājaḥ priyaṁ putramaśvatthāmānamabravīt.
3. tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān
bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
3. Then, seeing the arena resembling a turbulent ocean, the intelligent Bhāradvāja (Drona) spoke to his dear son, Aśvatthāman.
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥४॥
4. vārayaitau mahāvīryau kṛtayogyāvubhāvapi ,
mā bhūdraṅgaprakopo'yaṁ bhīmaduryodhanodbhavaḥ.
4. vāraya etau mahāvīryau kṛtayogya-au ubhau api mā
bhūt raṅgaprakopaḥ ayam bhīmaduryodhanodbhavaḥ
4. Restrain these two immensely powerful ones, both of whom have already demonstrated their skill, lest this disturbance in the arena, arising from Bhīma and Duryodhana, should occur.
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ ।
युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ ॥५॥
5. tatastāvudyatagadau guruputreṇa vāritau ,
yugāntānilasaṁkṣubdhau mahāvegāvivārṇavau.
5. tataḥ tau udyatagadau guruputreṇa vāritau
yugāntānilasaṃkṣubdhau mahāvegau iva arṇavau
5. Then, those two (Bhīma and Duryodhana), with uplifted maces, were restrained by the guru's son (Aśvatthāman). They were agitated like the winds at the end of a cosmic age (yuga) and like two oceans of great force.
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।
निवार्य वादित्रगणं महामेघनिभस्वनम् ॥६॥
6. tato raṅgāṅgaṇagato droṇo vacanamabravīt ,
nivārya vāditragaṇaṁ mahāmeghanibhasvanam.
6. tataḥ raṅgāṅgaṇagataḥ droṇaḥ vacanam abravīt
nivārya vāditragaṇam mahāmeghanibhasvanam
6. Then Droṇa, having entered the arena, spoke, silencing the ensemble of musical instruments that roared like a great cloud.
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः ।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥७॥
7. yo me putrātpriyataraḥ sarvāstraviduṣāṁ varaḥ ,
aindririndrānujasamaḥ sa pārtho dṛśyatāmiti.
7. yaḥ me putrāt priyataraḥ sarvāstraviduṣām varaḥ
aindriḥ indrānuja-samaḥ saḥ pārthaḥ dṛśyatām iti
7. "May that Pārtha (Arjuna), who is dearer to me than my own son, who is the best among all those skilled in various weapons, and who is equal to the younger brother of Indra (Kṛṣṇa), now be seen!"
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥८॥
8. ācāryavacanenātha kṛtasvastyayano yuvā ,
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ.
8. ācāryavacanena atha kṛtasvastyayanaḥ yuvā
baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
8. Then, at the teacher's command, the young man, for whom an auspicious rite had been performed, appeared, wearing a leather finger-guard, equipped with a full quiver, and carrying a bow.
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः ।
सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः ॥९॥
9. kāñcanaṁ kavacaṁ bibhratpratyadṛśyata phalgunaḥ ,
sārkaḥ sendrāyudhataḍitsasaṁdhya iva toyadaḥ.
9. kāñcanam kavacam bibhrat pratyadṛśyata phalgunaḥ
sa-arkaḥ sa-indrāyudhatadit sa-sandhyaḥ iva toyadaḥ
9. Phalguna (Arjuna) appeared, wearing golden armor, resembling a cloud at twilight, complete with the sun, a rainbow, and lightning.
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् ।
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१०॥
10. tataḥ sarvasya raṅgasya samutpiñjo'bhavanmahān ,
prāvādyanta ca vādyāni saśaṅkhāni samantataḥ.
10. tataḥ sarvasya raṅgasya samutpiñjaḥ abhavat mahān
prāvādyanta ca vādyāni saśaṅkhāni samantataḥ
10. Then a great roar of excitement arose from the entire arena, and musical instruments, accompanied by conch shells, were played from all directions.
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः ।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥११॥
11. eṣa kuntīsutaḥ śrīmāneṣa pāṇḍavamadhyamaḥ ,
eṣa putro mahendrasya kurūṇāmeṣa rakṣitā.
11. eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
| eṣa putraḥ mahendrasya kurūṇām eṣa rakṣitā
11. This is Kunti's glorious son, this is the middle Pandava. He is the son of the great Indra, and he is the protector of the Kurus.
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।
एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१२॥
12. eṣo'straviduṣāṁ śreṣṭha eṣa dharmabhṛtāṁ varaḥ ,
eṣa śīlavatāṁ cāpi śīlajñānanidhiḥ paraḥ.
12. eṣa astraviduṣām śreṣṭhaḥ eṣa dharmabhṛtām varaḥ
| eṣa śīlavatām ca api śīlajñānanidhiḥ paraḥ
12. He is the best among weapon-experts, and he is the most excellent among those who uphold natural law (dharma). He is also the supreme treasure of virtue and knowledge among the virtuous.
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः ।
कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१३॥
13. ityevamatulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ ,
kuntyāḥ prasnavasaṁmiśrairasraiḥ klinnamuro'bhavat.
13. iti evam atulā vācaḥ śṛṇvantyāḥ prekṣakaīritāḥ |
kuntyāḥ prasnavasaṃmiśraiḥ asraiḥ klinnam uraḥ abhavat
13. As Kunti listened to these incomparable words uttered by the spectators, her chest became wet with tears mixed with flowing milk.
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् ।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१४॥
14. tena śabdena mahatā pūrṇaśrutirathābravīt ,
dhṛtarāṣṭro naraśreṣṭho viduraṁ hṛṣṭamānasaḥ.
14. tena śabdena mahatā pūrṇaśrutiḥ atha abravīt |
dhṛtarāṣṭraḥ naraśreṣṭhaḥ viduram hṛṣṭamānasaḥ
14. Having fully heard that great sound, Dhritarashtra, the best among men, then spoke to Vidura with a joyful mind.
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१५॥
15. kṣattaḥ kṣubdhārṇavanibhaḥ kimeṣa sumahāsvanaḥ ,
sahasaivotthito raṅge bhindanniva nabhastalam.
15. kṣattaḥ kṣubdha_arṇava_nibhaḥ kim eṣa su_mahā_svanaḥ
| sahasā eva utthitaḥ raṅge bhindan iva nabhas_talam
15. O Vidura, what is this very great sound, like an agitated ocean, that has suddenly arisen in the arena, as if splitting the very sky?
विदुर उवाच ।
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः ।
अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१६॥
16. vidura uvāca ,
eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ ,
avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ.
16. viduraḥ uvāca | eṣaḥ pārthaḥ mahārāja phalgunaḥ
pāṇḍunandanaḥ | avatīrṇaḥ sakavacaḥ tatra eṣaḥ sumahāsvanaḥ
16. Vidura spoke: "O great king, this is Pārtha, Phalguna, the son of Pāṇḍu. He has manifested himself with his armor, and from there comes a very loud sound."
धृतराष्ट्र उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१७॥
17. dhṛtarāṣṭra uvāca ,
dhanyo'smyanugṛhīto'smi rakṣito'smi mahāmate ,
pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ.
17. dhṛtarāṣṭraḥ uvāca | dhanyaḥ
asmi anugṛhītaḥ asmi rakṣitaḥ
asmi mahāmate | pṛthāraṇisamudbhūtaiḥ
tribhiḥ pāṇḍavavahnibhiḥ
17. Dhṛtarāṣṭra spoke: "O great-minded one, I am indeed blessed, I am favored, and I am protected by the three Pāṇḍava fires, who were born from the kindling sticks of Pṛthā."
वैशंपायन उवाच ।
तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते ।
दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१८॥
18. vaiśaṁpāyana uvāca ,
tasminsamudite raṅge kathaṁcitparyavasthite ,
darśayāmāsa bībhatsurācāryādastralāghavam.
18. vaiśaṃpāyanaḥ uvāca | tasmin samudite raṅge kathaṃcit
paryavasthite | darśayām āsa bībhatsuḥ ācāryāt astrālāghavam
18. Vaiśaṃpāyana spoke: "When that assembled arena was somehow settled, Bibhatsu (Arjuna) demonstrated his dexterity with weapons, a skill he had acquired from his preceptor (Dronacharya)."
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।
वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१९॥
19. āgneyenāsṛjadvahniṁ vāruṇenāsṛjatpayaḥ ,
vāyavyenāsṛjadvāyuṁ pārjanyenāsṛjadghanān.
19. āgneyena asṛjat vahnim | vāruṇena asṛjat payaḥ |
vāyavyena asṛjat vāyum | pārjanyena asṛjat ghanān
19. By means of the Agneya weapon, he released fire; by means of the Varuṇa weapon, he released water. By means of the Vāyavya weapon, he released wind; and by means of the Pārjanya weapon, he released clouds.
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥२०॥
20. bhaumena prāviśadbhūmiṁ pārvatenāsṛjadgirīn ,
antardhānena cāstreṇa punarantarhito'bhavat.
20. bhaumena prāviśat bhūmim | pārvatena asṛjat girīn
| antardhānena ca astreṇa punaḥ antarhitaḥ abhavat
20. By means of the Bhauma weapon, he entered the earth; by means of the Pārvata weapon, he created mountains. And with the Antardhāna weapon (the power of concealment), he became invisible again.
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।
क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥२१॥
21. kṣaṇātprāṁśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ ,
kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatanmahīm.
21. kṣaṇāt prāṃśuḥ kṣaṇāt hrasvaḥ kṣaṇāt ca rathadhūr
gataḥ kṣaṇena rathamadhyasthaḥ kṣaṇena avāpatat mahīm
21. In an instant, he became tall; in an instant, he became short; and in an instant, he was standing on the chariot's yoke. In a moment, he was in the middle of the chariot, and in a moment, he fell to the ground.
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः ।
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥२२॥
22. sukumāraṁ ca sūkṣmaṁ ca guruṁ cāpi gurupriyaḥ ,
sauṣṭhavenābhisaṁyuktaḥ so'vidhyadvividhaiḥ śaraiḥ.
22. sukumāram ca sūkṣmam ca gurum ca api gurupriyaḥ
sauṣṭhavena abhisaṃyuktaḥ saḥ avidhyat vividhaiḥ śaraiḥ
22. Though he was delicate, subtle, and profound, and was beloved by his teacher (guru), he, endowed with great skill, shot with various kinds of arrows.
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।
पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥२३॥
23. bhramataśca varāhasya lohasya pramukhe samam ,
pañca bāṇānasaṁsaktānsa mumocaikabāṇavat.
23. bhramataḥ ca varāhasya lohasya pramukhe samam
pañca bāṇān asaṃsaktān saḥ mumoca ekabāṇavat
23. And he released five distinct arrows simultaneously, like a single arrow, right into the forefront of the moving iron boar.
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते ।
निचखान महावीर्यः सायकानेकविंशतिम् ॥२४॥
24. gavye viṣāṇakośe ca cale rajjvavalambite ,
nicakhāna mahāvīryaḥ sāyakānekaviṁśatim.
24. gavye viṣāṇakośe ca cale rajjvavalambite
nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
24. The greatly valiant one pierced twenty-one arrows into the moving, cowhide horn-case, which was suspended by a rope.
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् ।
गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥२५॥
25. ityevamādi sumahatkhaḍge dhanuṣi cābhavat ,
gadāyāṁ śastrakuśalo darśanāni vyadarśayat.
25. ityevamādi sumahat khaḍge dhanuṣi ca abhavat
gadāyām śastrakusalaḥ darśanāni vyadarśayat
25. In this manner, numerous great feats occurred with the sword and the bow. The expert in weapons (śastra) also displayed his demonstrations with the mace.
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।
मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥२६॥
26. tataḥ samāptabhūyiṣṭhe tasminkarmaṇi bhārata ,
mandībhūte samāje ca vāditrasya ca nisvane.
26. tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata
mandībhūte samāje ca vāditrasya ca nisvane
26. Then, O Bhārata, when that ritual (karma) was almost concluded, and the assembly had quieted down, along with the diminishing sound of the musical instruments...
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः ।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥२७॥
27. dvāradeśātsamudbhūto māhātmya balasūcakaḥ ,
vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ.
27. dvāradeśāt samudbhūtaḥ māhātmya balasūcakaḥ
vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ
27. Then, from the door, a roar of arms (bhujanisvana) arose, indicating great power and strength, and it was heard, resembling the crashing sound of a thunderbolt.
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते ।
किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥२८॥
28. dīryante kiṁ nu girayaḥ kiṁ svidbhūmirvidīryate ,
kiṁ svidāpūryate vyoma jalabhāraghanairghanaiḥ.
28. dīryante kim nu girayaḥ kim svid bhūmiḥ vidīryate
kim svid āpūryate vyoma jalabhāraghanaiḥ ghanaiḥ
28. Are the mountains splitting open? Or is the earth being torn apart? Or is the sky being filled by heavy, water-laden clouds?
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥२९॥
29. raṅgasyaivaṁ matirabhūtkṣaṇena vasudhādhipa ,
dvāraṁ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā.
29. raṅgasya evam matiḥ abhūt kṣaṇena vasudhādhipa
dvāram ca abhimukhāḥ sarve babhūvuḥ prekṣakāḥ tadā
29. Such was the thought (mati) of the arena, O ruler of the earth, in an instant; and at that moment, all the spectators turned towards the door.
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥३०॥
30. pañcabhirbhrātṛbhiḥ pārthairdroṇaḥ parivṛto babhau ,
pañcatāreṇa saṁyuktaḥ sāvitreṇeva candramāḥ.
30. pañcabhiḥ bhrātṛbhiḥ pārthaiḥ droṇaḥ parivṛtaḥ
babhau pañcatāreṇa saṃyuktaḥ sāvitreṇa iva candramāḥ
30. Droṇa shone, surrounded by the five Pārtha brothers, like the moon (candramās) united with the five-starred (pañcatāreṇa) constellation associated with Savitṛ.
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥३१॥
31. aśvatthāmnā ca sahitaṁ bhrātṝṇāṁ śatamūrjitam ,
duryodhanamamitraghnamutthitaṁ paryavārayat.
31. aśvatthāmnā ca sahitam bhrātṝṇām śatam ūrjitam
duryodhanam amitraghnam utthitam paryavārayat
31. A hundred powerful brothers, accompanied by Aśvatthāmā, surrounded Duryodhana, the vanquisher of foes, who had risen.
स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितैः स्थितः ।
बभौ यथा दानवसंक्षये पुरा पुरंदरो देवगणैः समावृतः ॥३२॥
32. sa taistadā bhrātṛbhirudyatāyudhai;rvṛto gadāpāṇiravasthitaiḥ sthitaḥ ,
babhau yathā dānavasaṁkṣaye purā; puraṁdaro devagaṇaiḥ samāvṛtaḥ.
32. saḥ taiḥ tadā bhrātṛbhiḥ udyatāyudhaiḥ
vṛtaḥ gadāpāṇiḥ avasthitaiḥ
sthitaḥ babhau yathā dānavasaṃkṣaye
purā purandaraḥ devagaṇaiḥ samāvṛtaḥ
32. Then, Duryodhana, standing with his mace in hand, surrounded by those brothers who stood with raised weapons, shone just as Indra (purandara), surrounded by the hosts of gods, shone previously during the destruction of the dānavas.