Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-100

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥१॥
1. yudhiṣṭhira uvāca ,
gārhasthyaṁ dharmamakhilaṁ prabrūhi bharatarṣabha ,
ṛddhimāpnoti kiṁ kṛtvā manuṣya iha pārthiva.
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi purāvṛttaṁ janādhipa ,
vāsudevasya saṁvādaṁ pṛthivyāścaiva bhārata.
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् ।
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥३॥
3. saṁstūya pṛthivīṁ devīṁ vāsudevaḥ pratāpavān ,
papraccha bharataśreṣṭha yadetatpṛcchase'dya mām.
वासुदेव उवाच ।
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥४॥
4. vāsudeva uvāca ,
gārhasthyaṁ dharmamāśritya mayā vā madvidhena vā ,
kimavaśyaṁ dhare kāryaṁ kiṁ vā kṛtvā sukhī bhavet.
पृथिव्युवाच ।
ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥५॥
5. pṛthivyuvāca ,
ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava ,
ijyāścaivārcanīyāśca yathā caivaṁ nibodha me.
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् ।
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ।
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥६॥
6. sadā yajñena devāṁśca ātithyena ca mānavān ,
chandataśca yathānityamarhānyuñjīta nityaśaḥ ,
tena hyṛṣigaṇāḥ prītā bhavanti madhusūdana.
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ।
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥७॥
7. nityamagniṁ paricaredabhuktvā balikarma ca ,
kuryāttathaiva devā vai prīyante madhusūdana.
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥८॥
8. kuryādaharahaḥ śrāddhamannādyenodakena vā ,
payomūlaphalairvāpi pitṝṇāṁ prītimāharan.
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ।
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥९॥
9. siddhānnādvaiśvadevaṁ vai kuryādagnau yathāvidhi ,
agnīṣomaṁ vaiśvadevaṁ dhānvantaryamanantaram.
प्रजानां पतये चैव पृथग्घोमो विधीयते ।
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥१०॥
10. prajānāṁ pataye caiva pṛthagghomo vidhīyate ,
tathaiva cānupūrvyeṇa balikarma prayojayet.
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च ।
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥११॥
11. dakṣiṇāyāṁ yamāyeha pratīcyāṁ varuṇāya ca ,
somāya cāpyudīcyāṁ vai vāstumadhye dvijātaye.
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ।
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ।
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥१२॥
12. dhanvantareḥ prāgudīcyāṁ prācyāṁ śakrāya mādhava ,
manorvai iti ca prāhurbaliṁ dvāre gṛhasya vai ,
marudbhyo devatābhyaśca balimantargṛhe haret.
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥१३॥
13. tathaiva viśvedevebhyo balimākāśato haret ,
niśācarebhyo bhūtebhyo baliṁ naktaṁ tathā haret.
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये ।
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥१४॥
14. evaṁ kṛtvā baliṁ samyagdadyādbhikṣāṁ dvijātaye ,
alābhe brāhmaṇasyāgnāvagramutkṣipya nikṣipet.
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः ।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥१५॥
15. yadā śrāddhaṁ pitṛbhyaśca dātumiccheta mānavaḥ ,
tadā paścātprakurvīta nivṛtte śrāddhakarmaṇi.
पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥१६॥
16. pitṝnsaṁtarpayitvā tu baliṁ kuryādvidhānataḥ ,
vaiśvadevaṁ tataḥ kuryātpaścādbrāhmaṇavācanam.
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि ।
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥१७॥
17. tato'nnenāvaśeṣeṇa bhojayedatithīnapi ,
arcāpūrvaṁ mahārāja tataḥ prīṇāti mānuṣān.
अनित्यं हि स्थितो
यस्मात्तस्मादतिथिरुच्यते ॥१८॥
18. anityaṁ hi sthito
yasmāttasmādatithirucyate.
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१९॥
19. ācāryasya pituścaiva sakhyurāptasya cātitheḥ ,
idamasti gṛhe mahyamiti nityaṁ nivedayet.
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥२०॥
20. te yadvadeyustatkuryāditi dharmo vidhīyate ,
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet.
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥२१॥
21. rājartvijaṁ snātakaṁ ca guruṁ śvaśurameva ca ,
arcayenmadhuparkeṇa parisaṁvatsaroṣitān.
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥२२॥
22. śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi ,
vaiśvadevaṁ hi nāmaitatsāyaṁprātarvidhīyate.
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः ।
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥२३॥
23. etāṁstu dharmāngārhasthānyaḥ kuryādanasūyakaḥ ,
sa iharddhiṁ parāṁ prāpya pretya nāke mahīyate.
भीष्म उवाच ।
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं समाचर ॥२४॥
24. bhīṣma uvāca ,
iti bhūmervacaḥ śrutvā vāsudevaḥ pratāpavān ,
tathā cakāra satataṁ tvamapyevaṁ samācara.
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप ।
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥२५॥
25. evaṁ gṛhasthadharmaṁ tvaṁ cetayāno narādhipa ,
ihaloke yaśaḥ prāpya pretya svargamavāpsyasi.