महाभारतः
mahābhārataḥ
-
book-13, chapter-100
युधिष्ठिर उवाच ।
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥१॥
गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥१॥
1. yudhiṣṭhira uvāca ,
gārhasthyaṁ dharmamakhilaṁ prabrūhi bharatarṣabha ,
ṛddhimāpnoti kiṁ kṛtvā manuṣya iha pārthiva.
gārhasthyaṁ dharmamakhilaṁ prabrūhi bharatarṣabha ,
ṛddhimāpnoti kiṁ kṛtvā manuṣya iha pārthiva.
1.
yudhiṣṭhiraḥ uvāca gārhasthyaṃ dharmam akhilaṃ prabrūhi
bharata-ṛṣabha ṛddhim āpnoti kiṃ kṛtvā manuṣyaḥ iha pārthiva
bharata-ṛṣabha ṛddhim āpnoti kiṃ kṛtvā manuṣyaḥ iha pārthiva
1.
yudhiṣṭhiraḥ uvāca: bharata-ṛṣabha,
pārthiva,
akhilaṃ gārhasthyaṃ dharmam prabrūhi.
iha manuṣyaḥ kiṃ kṛtvā ṛddhim āpnoti?
pārthiva,
akhilaṃ gārhasthyaṃ dharmam prabrūhi.
iha manuṣyaḥ kiṃ kṛtvā ṛddhim āpnoti?
1.
Yudhishthira said: O best of Bharatas, O king, please fully explain the householder's (dharma). What must a person do in this world to attain prosperity?
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥२॥
अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप ।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣyāmi purāvṛttaṁ janādhipa ,
vāsudevasya saṁvādaṁ pṛthivyāścaiva bhārata.
atra te vartayiṣyāmi purāvṛttaṁ janādhipa ,
vāsudevasya saṁvādaṁ pṛthivyāścaiva bhārata.
2.
bhīṣmaḥ uvāca atra te vartayiṣyāmi purāvṛttam
janādhipa vāsudevasya saṃvādam pṛthivyāḥ ca eva bhārata
janādhipa vāsudevasya saṃvādam pṛthivyāḥ ca eva bhārata
2.
bhīṣmaḥ uvāca janādhipa bhārata atra te purāvṛttam
vāsudevasya ca pṛthivyāḥ eva saṃvādam vartayiṣyāmi
vāsudevasya ca pṛthivyāḥ eva saṃvādam vartayiṣyāmi
2.
Bhishma said: O ruler of men, O Bhārata, I will now narrate to you an ancient event: the conversation between Vasudeva and the Earth.
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् ।
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥३॥
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥३॥
3. saṁstūya pṛthivīṁ devīṁ vāsudevaḥ pratāpavān ,
papraccha bharataśreṣṭha yadetatpṛcchase'dya mām.
papraccha bharataśreṣṭha yadetatpṛcchase'dya mām.
3.
saṃstūya pṛthivīm devīm vāsudevaḥ pratāpavān
papraccha bharataśreṣṭha yat etat pṛcchase adya mām
papraccha bharataśreṣṭha yat etat pṛcchase adya mām
3.
bharataśreṣṭha pratāpavān vāsudevaḥ devīm pṛthivīm
saṃstūya yat etat adya mām pṛcchase papraccha
saṃstūya yat etat adya mām pṛcchase papraccha
3.
O best of Bhāratas, the illustrious Vasudeva, having praised the goddess Earth, then asked her precisely what you are asking me today.
वासुदेव उवाच ।
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥४॥
गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा ।
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥४॥
4. vāsudeva uvāca ,
gārhasthyaṁ dharmamāśritya mayā vā madvidhena vā ,
kimavaśyaṁ dhare kāryaṁ kiṁ vā kṛtvā sukhī bhavet.
gārhasthyaṁ dharmamāśritya mayā vā madvidhena vā ,
kimavaśyaṁ dhare kāryaṁ kiṁ vā kṛtvā sukhī bhavet.
4.
vāsudevaḥ uvāca gārhasthyam dharmam āśritya mayā vā madvidhena
vā kim avaśyam dhare kāryam kim vā kṛtvā sukhī bhavet
vā kim avaśyam dhare kāryam kim vā kṛtvā sukhī bhavet
4.
vāsudevaḥ uvāca dhare gārhasthyam dharmam āśritya mayā vā
madvidhena vā kim avaśyam kāryam vā kim kṛtvā sukhī bhavet
madvidhena vā kim avaśyam kāryam vā kim kṛtvā sukhī bhavet
4.
Vasudeva said: O Earth, having adopted the householder's way of life (dharma), what must necessarily be done by me or by someone like me? Or, by doing what would one become happy?
पृथिव्युवाच ।
ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥५॥
ऋषयः पितरो देवा मनुष्याश्चैव माधव ।
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥५॥
5. pṛthivyuvāca ,
ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava ,
ijyāścaivārcanīyāśca yathā caivaṁ nibodha me.
ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava ,
ijyāścaivārcanīyāśca yathā caivaṁ nibodha me.
5.
pṛthivī uvāca ṛṣayaḥ pitaraḥ devāḥ manuṣyāḥ ca eva
mādhava ijyāḥ ca eva arcanīyāḥ ca yathā ca evam nibodha me
mādhava ijyāḥ ca eva arcanīyāḥ ca yathā ca evam nibodha me
5.
pṛthivī uvāca mādhava ṛṣayaḥ pitaraḥ devāḥ manuṣyāḥ ca
eva ijyāḥ ca eva arcanīyāḥ ca yathā evam me nibodha
eva ijyāḥ ca eva arcanīyāḥ ca yathā evam me nibodha
5.
The Earth said: O Madhava, hear from me in what manner the sages, the ancestors, the gods, and humans are to be offered Vedic ritual (ijyā) and revered.
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् ।
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ।
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥६॥
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ।
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥६॥
6. sadā yajñena devāṁśca ātithyena ca mānavān ,
chandataśca yathānityamarhānyuñjīta nityaśaḥ ,
tena hyṛṣigaṇāḥ prītā bhavanti madhusūdana.
chandataśca yathānityamarhānyuñjīta nityaśaḥ ,
tena hyṛṣigaṇāḥ prītā bhavanti madhusūdana.
6.
sadā yajñena devān ca ātithyena ca
mānavān chandataḥ ca yathā nityam
arhān yuñjīta nityaśaḥ tena hi
ṛṣigaṇāḥ prītā bhavanti madhusūdana
mānavān chandataḥ ca yathā nityam
arhān yuñjīta nityaśaḥ tena hi
ṛṣigaṇāḥ prītā bhavanti madhusūdana
6.
madhusūdana sadā yajñena devān ca
ātithyena ca mānavān ca chandataḥ
yathā nityam arhān nityaśaḥ
yuñjīta hi tena ṛṣigaṇāḥ prītā bhavanti
ātithyena ca mānavān ca chandataḥ
yathā nityam arhān nityaśaḥ
yuñjīta hi tena ṛṣigaṇāḥ prītā bhavanti
6.
O Madhusūdana, one should always engage the gods with Vedic rituals (yajña) and humans with hospitality, and likewise, daily, one should freely and consistently employ deserving individuals. Indeed, by this, the groups of sages become pleased.
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ।
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥७॥
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥७॥
7. nityamagniṁ paricaredabhuktvā balikarma ca ,
kuryāttathaiva devā vai prīyante madhusūdana.
kuryāttathaiva devā vai prīyante madhusūdana.
7.
nityam agnim paricaret abhuktvā balikarma ca
kuryāt tathā eva devāḥ vai prīyante madhusūdana
kuryāt tathā eva devāḥ vai prīyante madhusūdana
7.
madhusūdana nityam agnim abhuktvā balikarma ca
paricaret tatha eva kuryāt vai devāḥ prīyante
paricaret tatha eva kuryāt vai devāḥ prīyante
7.
O Madhusūdana, one should always attend to the fire and perform offerings (balikarma) without having eaten. If one acts in this manner, the gods are indeed pleased.
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥८॥
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥८॥
8. kuryādaharahaḥ śrāddhamannādyenodakena vā ,
payomūlaphalairvāpi pitṝṇāṁ prītimāharan.
payomūlaphalairvāpi pitṝṇāṁ prītimāharan.
8.
kuryāt aharahaḥ śrāddham annādyena udakena vā
payomūlaphalaiḥ vā api pitṝṇām prītim āharan
payomūlaphalaiḥ vā api pitṝṇām prītim āharan
8.
aharahaḥ śrāddham annādyena udakena vā
payomūlaphalaiḥ vā api pitṝṇām prītim āharan kuryāt
payomūlaphalaiḥ vā api pitṝṇām prītim āharan kuryāt
8.
One should perform the śrāddha ritual daily, either with cooked food and water, or with milk, roots, and fruits, thereby bringing satisfaction to the ancestors.
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ।
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥९॥
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥९॥
9. siddhānnādvaiśvadevaṁ vai kuryādagnau yathāvidhi ,
agnīṣomaṁ vaiśvadevaṁ dhānvantaryamanantaram.
agnīṣomaṁ vaiśvadevaṁ dhānvantaryamanantaram.
9.
siddhānnāt vaiśvadevam vai kuryāt agnau yathāvidhi
agnīṣomam vaiśvadevam dhānvantaryam anantaram
agnīṣomam vaiśvadevam dhānvantaryam anantaram
9.
siddhānnāt vai vaiśvadevam agnau yathāvidhi kuryāt
anantaram agnīṣomam vaiśvadevam dhānvantaryam kuryāt
anantaram agnīṣomam vaiśvadevam dhānvantaryam kuryāt
9.
From cooked food, one should indeed perform the Vaiśvadeva ritual in the fire according to the prescribed method. Immediately after, one should perform the Agniṣoma, Vaiśvadeva, and Dhānvantarya rituals.
प्रजानां पतये चैव पृथग्घोमो विधीयते ।
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥१०॥
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥१०॥
10. prajānāṁ pataye caiva pṛthagghomo vidhīyate ,
tathaiva cānupūrvyeṇa balikarma prayojayet.
tathaiva cānupūrvyeṇa balikarma prayojayet.
10.
prajānām pataye ca eva pṛthak homaḥ vidhīyate
tathā eva ca anupūrvyeṇa balikarma prayojayet
tathā eva ca anupūrvyeṇa balikarma prayojayet
10.
ca eva prajānām pataye pṛthak homaḥ vidhīyate
tathā eva ca anupūrvyeṇa balikarma prayojayet
tathā eva ca anupūrvyeṇa balikarma prayojayet
10.
And indeed, separate Vedic fire rituals (homa) are prescribed for Prajapati, the lord of creatures. Likewise, the rites of offering (balikarma) should be performed in due order.
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च ।
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥११॥
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥११॥
11. dakṣiṇāyāṁ yamāyeha pratīcyāṁ varuṇāya ca ,
somāya cāpyudīcyāṁ vai vāstumadhye dvijātaye.
somāya cāpyudīcyāṁ vai vāstumadhye dvijātaye.
11.
dakṣiṇāyām yamāya iha pratīcyām varuṇāya ca
somāya ca api udīcyām vai vāstumadhye dvijātaye
somāya ca api udīcyām vai vāstumadhye dvijātaye
11.
iha dakṣiṇāyām yamāya ca pratīcyām varuṇāya ca
api udīcyām somāya vai vāstumadhye dvijātaye
api udīcyām somāya vai vāstumadhye dvijātaye
11.
Here, an offering is made to Yama in the south, and to Varuna in the west. And to Soma in the north, and indeed to the twice-born (dvija) in the center of the dwelling.
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ।
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ।
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥१२॥
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ।
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥१२॥
12. dhanvantareḥ prāgudīcyāṁ prācyāṁ śakrāya mādhava ,
manorvai iti ca prāhurbaliṁ dvāre gṛhasya vai ,
marudbhyo devatābhyaśca balimantargṛhe haret.
manorvai iti ca prāhurbaliṁ dvāre gṛhasya vai ,
marudbhyo devatābhyaśca balimantargṛhe haret.
12.
dhanvantareḥ prāk udīcyām prācyām
śakrāya mādhava manoḥ vai iti ca prāhuḥ
balim dvāre gṛhasya vai marudbhyaḥ
devatābhyaḥ ca balim antargṛhe haret
śakrāya mādhava manoḥ vai iti ca prāhuḥ
balim dvāre gṛhasya vai marudbhyaḥ
devatābhyaḥ ca balim antargṛhe haret
12.
mādhava dhanvantareḥ prāk udīcyām
śakrāya prācyām vai iti ca prāhuḥ
balim manoḥ gṛhasya dvāre ca marudbhyaḥ
devatābhyaḥ balim antargṛhe haret
śakrāya prācyām vai iti ca prāhuḥ
balim manoḥ gṛhasya dvāre ca marudbhyaḥ
devatābhyaḥ balim antargṛhe haret
12.
O Madhava, to Dhanvantari in the northeast, and to Indra in the east. Indeed, they also say that an offering should be made to Manu at the door of the house. Furthermore, one should convey the offering inside the house to the Maruts and other deities.
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् ।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥१३॥
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥१३॥
13. tathaiva viśvedevebhyo balimākāśato haret ,
niśācarebhyo bhūtebhyo baliṁ naktaṁ tathā haret.
niśācarebhyo bhūtebhyo baliṁ naktaṁ tathā haret.
13.
tathā eva viśvedevebhyaḥ balim ākāśataḥ haret
niśācarebhyaḥ bhūtebhyaḥ balim naktam tathā haret
niśācarebhyaḥ bhūtebhyaḥ balim naktam tathā haret
13.
tathā eva viśvedevebhyaḥ ākāśataḥ balim haret
tathā naktam niśācarebhyaḥ bhūtebhyaḥ balim haret
tathā naktam niśācarebhyaḥ bhūtebhyaḥ balim haret
13.
Likewise, one should convey the offering to the Viśvedevas in the sky. And similarly, one should present the offering at night to the night-roaming spirits (bhūtas).
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये ।
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥१४॥
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥१४॥
14. evaṁ kṛtvā baliṁ samyagdadyādbhikṣāṁ dvijātaye ,
alābhe brāhmaṇasyāgnāvagramutkṣipya nikṣipet.
alābhe brāhmaṇasyāgnāvagramutkṣipya nikṣipet.
14.
evam kṛtvā balim samyak dadyāt bhikṣām dvijātaye
alābhe brāhmaṇasya agnau agram utkṣipya nikṣipet
alābhe brāhmaṇasya agnau agram utkṣipya nikṣipet
14.
evam balim samyak kṛtvā dvijātaye bhikṣām dadyāt
brāhmaṇasya alābhe agnau agram utkṣipya nikṣipet
brāhmaṇasya alābhe agnau agram utkṣipya nikṣipet
14.
Having thus properly performed the offering (bali), one should give alms to a twice-born (dvija). In the absence of a brāhmaṇa, one should cast the best part into the fire after throwing it up.
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः ।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥१५॥
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥१५॥
15. yadā śrāddhaṁ pitṛbhyaśca dātumiccheta mānavaḥ ,
tadā paścātprakurvīta nivṛtte śrāddhakarmaṇi.
tadā paścātprakurvīta nivṛtte śrāddhakarmaṇi.
15.
yadā śrāddham pitṛbhyaḥ ca dātum icchet mānavaḥ
tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi
tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi
15.
yadā mānavaḥ pitṛbhyaḥ ca śrāddham dātum icchet
tadā nivṛtte śrāddhakarmaṇi paścāt prakurvīta
tadā nivṛtte śrāddhakarmaṇi paścāt prakurvīta
15.
When a person wishes to perform a śrāddha (ancestral ritual) for the ancestors, he should then perform the bali offering after the śrāddha ritual has concluded.
पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः ।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥१६॥
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥१६॥
16. pitṝnsaṁtarpayitvā tu baliṁ kuryādvidhānataḥ ,
vaiśvadevaṁ tataḥ kuryātpaścādbrāhmaṇavācanam.
vaiśvadevaṁ tataḥ kuryātpaścādbrāhmaṇavācanam.
16.
pitṝn saṃtarpayitvā tu balim kuryāt vidhānataḥ
vaiśvadevam tataḥ kuryāt paścāt brāhmaṇavācanam
vaiśvadevam tataḥ kuryāt paścāt brāhmaṇavācanam
16.
pitṝn saṃtarpayitvā tu vidhānataḥ balim kuryāt
tataḥ vaiśvadevam kuryāt paścāt brāhmaṇavācanam
tataḥ vaiśvadevam kuryāt paścāt brāhmaṇavācanam
16.
Having satisfied the ancestors, one should perform the bali offering according to the prescribed rules. Thereafter, one should perform the Vaiśvadeva ritual, and then the recitation by brāhmaṇas.
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि ।
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥१७॥
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥१७॥
17. tato'nnenāvaśeṣeṇa bhojayedatithīnapi ,
arcāpūrvaṁ mahārāja tataḥ prīṇāti mānuṣān.
arcāpūrvaṁ mahārāja tataḥ prīṇāti mānuṣān.
17.
tataḥ annena avaśeṣeṇa bhojayet atithīn api
arcāpūrvam mahārāja tataḥ prīṇāti mānuṣān
arcāpūrvam mahārāja tataḥ prīṇāti mānuṣān
17.
mahārāja tataḥ avaśeṣeṇa annena atithīn api
bhojayet arcāpūrvam tataḥ mānuṣān prīṇāti
bhojayet arcāpūrvam tataḥ mānuṣān prīṇāti
17.
Then, with the remaining food, one should also feed the guests. O great king, by first honoring them, one thereby pleases people.
अनित्यं हि स्थितो
यस्मात्तस्मादतिथिरुच्यते ॥१८॥
यस्मात्तस्मादतिथिरुच्यते ॥१८॥
18. anityaṁ hi sthito
yasmāttasmādatithirucyate.
yasmāttasmādatithirucyate.
18.
anityam hi sthitaḥ yasmāt
tasmāt atithiḥ ucyate
tasmāt atithiḥ ucyate
18.
hi yasmāt anityam sthitaḥ
tasmāt atithiḥ ucyate
tasmāt atithiḥ ucyate
18.
Indeed, because one's stay is not permanent, for that reason, such a person is called a guest.
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ।
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१९॥
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥१९॥
19. ācāryasya pituścaiva sakhyurāptasya cātitheḥ ,
idamasti gṛhe mahyamiti nityaṁ nivedayet.
idamasti gṛhe mahyamiti nityaṁ nivedayet.
19.
ācāryasya pituḥ ca eva sakhyuḥ āptasya ca atitheḥ
idam asti gṛhe mahyam iti nityam nivedayet
idam asti gṛhe mahyam iti nityam nivedayet
19.
ācāryasya pituḥ ca eva sakhyuḥ āptasya ca atitheḥ
idam mahyam gṛhe asti iti nityam nivedayet
idam mahyam gṛhe asti iti nityam nivedayet
19.
One should always declare to the preceptor (ācārya), father, friend, trusted person, and guest: 'This (food, provisions) is available in my house.'
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ।
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥२०॥
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥२०॥
20. te yadvadeyustatkuryāditi dharmo vidhīyate ,
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet.
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet.
20.
te yat vadeyuḥ tat kuryāt iti dharmaḥ vidhīyate
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet
20.
yat te vadeyuḥ tat kuryāt iti dharmaḥ vidhīyate
kṛṣṇa gṛhasthaḥ puruṣaḥ ca sadā śiṣṭāśī bhavet
kṛṣṇa gṛhasthaḥ puruṣaḥ ca sadā śiṣṭāśī bhavet
20.
Whatever they say, that one should do; this is how the natural law (dharma) is prescribed. O Kṛṣṇa, a householder (gṛhastha puruṣa) should always partake only of the remnants (of offerings).
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ।
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥२१॥
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥२१॥
21. rājartvijaṁ snātakaṁ ca guruṁ śvaśurameva ca ,
arcayenmadhuparkeṇa parisaṁvatsaroṣitān.
arcayenmadhuparkeṇa parisaṁvatsaroṣitān.
21.
rājaṛtvijam snātakam ca gurum śvaśuram eva ca
arcayet madhuparkeṇa parisamvatsara uṣitān
arcayet madhuparkeṇa parisamvatsara uṣitān
21.
rājaṛtvijam snātakam ca gurum śvaśuram eva ca
parisamvatsara uṣitān madhuparkeṇa arcayet
parisamvatsara uṣitān madhuparkeṇa arcayet
21.
One should honor with (madhuparka) the royal priest (rājarṭvij), the snātaka, the preceptor (guru), and the father-in-law, especially those who have returned after a year's absence.
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥२२॥
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥२२॥
22. śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi ,
vaiśvadevaṁ hi nāmaitatsāyaṁprātarvidhīyate.
vaiśvadevaṁ hi nāmaitatsāyaṁprātarvidhīyate.
22.
śvabhyaḥ ca śvapaccebhyaḥ ca vayobhyaḥ ca avapet
bhuvi | vaiśvadevam hi nāma etat sāyamprātar vidhīyate
bhuvi | vaiśvadevam hi nāma etat sāyamprātar vidhīyate
22.
etat nāma vaiśvadevam hi śvabhyaḥ ca śvapaccebhyaḥ
ca vayobhyaḥ ca bhuvi avapet sāyamprātar vidhīyate
ca vayobhyaḥ ca bhuvi avapet sāyamprātar vidhīyate
22.
One should scatter offerings on the ground for dogs, for outcasts, and for birds. For this is indeed called the vaiśvadeva [Vedic ritual], which is to be performed both morning and evening.
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः ।
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥२३॥
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥२३॥
23. etāṁstu dharmāngārhasthānyaḥ kuryādanasūyakaḥ ,
sa iharddhiṁ parāṁ prāpya pretya nāke mahīyate.
sa iharddhiṁ parāṁ prāpya pretya nāke mahīyate.
23.
etān tu dharmān gārhasthān yaḥ kuryāt anasūyakaḥ
| saḥ iha ṛddhim parām prāpya pretya nāke mahīyate
| saḥ iha ṛddhim parām prāpya pretya nāke mahīyate
23.
yaḥ anasūyakaḥ etān gārhasthān dharmān kuryāt
saḥ iha parām ṛddhim prāpya pretya nāke mahīyate
saḥ iha parām ṛddhim prāpya pretya nāke mahīyate
23.
That person who, without envy, performs these household duties (dharma) attains supreme prosperity in this world, and after death, is glorified in heaven (nāka).
भीष्म उवाच ।
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं समाचर ॥२४॥
इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् ।
तथा चकार सततं त्वमप्येवं समाचर ॥२४॥
24. bhīṣma uvāca ,
iti bhūmervacaḥ śrutvā vāsudevaḥ pratāpavān ,
tathā cakāra satataṁ tvamapyevaṁ samācara.
iti bhūmervacaḥ śrutvā vāsudevaḥ pratāpavān ,
tathā cakāra satataṁ tvamapyevaṁ samācara.
24.
bhīṣmaḥ uvāca | iti bhūmeḥ vacaḥ śrutvā vāsudevaḥ
pratāpavān | tathā cakāra satatam tvam api evam samācara
pratāpavān | tathā cakāra satatam tvam api evam samācara
24.
bhīṣmaḥ uvāca iti bhūmeḥ vacaḥ śrutvā pratāpavān
vāsudevaḥ satatam tathā cakāra tvam api evam samācara
vāsudevaḥ satatam tathā cakāra tvam api evam samācara
24.
Bhīṣma said: "Having heard these words from Bhūmi, the glorious Vāsudeva (Kṛṣṇa) always acted accordingly. You, too, should always act in this same manner."
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप ।
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥२५॥
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥२५॥
25. evaṁ gṛhasthadharmaṁ tvaṁ cetayāno narādhipa ,
ihaloke yaśaḥ prāpya pretya svargamavāpsyasi.
ihaloke yaśaḥ prāpya pretya svargamavāpsyasi.
25.
evam gṛhasthadharmam tvam cetayānaḥ narādhipa
| ihaloke yaśaḥ prāpya pretya svargam avāpsyasi
| ihaloke yaśaḥ prāpya pretya svargam avāpsyasi
25.
narādhipa tvam evam gṛhasthadharmam cetayānaḥ
ihaloke yaśaḥ prāpya pretya svargam avāpsyasi
ihaloke yaśaḥ prāpya pretya svargam avāpsyasi
25.
O king among men, by thus understanding the natural law (dharma) of a householder, you will attain fame in this world and, after death, will reach heaven.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100 (current chapter)
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47