Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-27

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः कुमारविषये श्रेणिमन्तमथाजयत् ।
कोसलाधिपतिं चैव बृहद्बलमरिंदमः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ kumāraviṣaye śreṇimantamathājayat ,
kosalādhipatiṁ caiva bṛhadbalamariṁdamaḥ.
1. vaiśaṃpāyanaḥ uvāca tataḥ kumāraviṣaye śreṇimantam
atha ajayat kosalādhipatim ca eva bṛhadbalam ariṃdamaḥ
1. Vaiśampāyana said: Then, in the Kumāra region, the subduer of enemies (Bhima) conquered King Śreṇimān, and also Bṛhadbala, the lord of Kosala.
अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् ।
अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ॥२॥
2. ayodhyāyāṁ tu dharmajñaṁ dīrghaprajñaṁ mahābalam ,
ajayatpāṇḍavaśreṣṭho nātitīvreṇa karmaṇā.
2. ayodhyāyām tu dharmajñam dīrghaprajñam mahābalam
ajayat pāṇḍavaśreṣṭhaḥ na atitīvreṇa karmaṇā
2. But in Ayodhya, the best of the Pandavas (Bhima) conquered the king who was a knower of natural law (dharma), profoundly wise, and exceedingly mighty, not by excessively fierce action.
ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् ।
मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ॥३॥
3. tato gopālakacchaṁ ca sottamānapi cottarān ,
mallānāmadhipaṁ caiva pārthivaṁ vyajayatprabhuḥ.
3. tataḥ gopālakaccham ca saḥ uttamān api ca uttarān
mallānām adhipam ca eva pārthivam vyajayat prabhuḥ
3. Then, the mighty lord conquered Gopālakaccha. He also conquered even the excellent ones and the northerners, and indeed the king, the ruler of the Mallās.
ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् ।
सर्वमल्पेन कालेन देशं चक्रे वशे बली ॥४॥
4. tato himavataḥ pārśve samabhyetya jaradgavam ,
sarvamalpena kālena deśaṁ cakre vaśe balī.
4. tataḥ himavataḥ pārśve samabhyetya jaradgavam
sarvam alpena kālena deśam cakre vaśe balī
4. Then, the mighty one (balī), having approached Jaradgava near the Himalayas, brought all regions under his sway (vaśe) in a short time.
एवं बहुविधान्देशान्विजित्य पुरुषर्षभः ।
उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ।
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ॥५॥
5. evaṁ bahuvidhāndeśānvijitya puruṣarṣabhaḥ ,
unnāṭamabhito jigye kukṣimantaṁ ca parvatam ,
pāṇḍavaḥ sumahāvīryo balena balināṁ varaḥ.
5. evam bahuvidhān deśān vijitya
puruṣarṣabhaḥ unnāṭam abhitaḥ jigye
kukṣimantam ca parvatam pāṇḍavaḥ
sumahāvīryaḥ balena balinām varaḥ
5. Thus, having conquered many diverse regions, that bull among men (puruṣarṣabhaḥ), the Pāṇḍava, who was of immense valor (sumahāvīryaḥ) and the best among the mighty (balinām varaḥ) by his strength, conquered Unnāṭa all around and the Kukṣimat mountain.
स काशिराजं समरे सुबन्धुमनिवर्तिनम् ।
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ॥६॥
6. sa kāśirājaṁ samare subandhumanivartinam ,
vaśe cakre mahābāhurbhīmo bhīmaparākramaḥ.
6. saḥ kāśirājam samare subandhum anivartinam
vaśe cakre mahābāhuḥ bhīmaḥ bhīmaparākramaḥ
6. That mighty-armed Bhīma, possessing dreadful valor (bhīmaparākramaḥ), brought Subandhu, the unyielding king of Kāśi, under his control (vaśe) in battle.
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् ।
युध्यमानं बलात्संख्ये विजिग्ये पाण्डवर्षभः ॥७॥
7. tataḥ supārśvamabhitastathā rājapatiṁ kratham ,
yudhyamānaṁ balātsaṁkhye vijigye pāṇḍavarṣabhaḥ.
7. tataḥ supārśvam abhitaḥ tathā rājapatim kratham
yudhyamānam balāt saṅkhye vijigye pāṇḍavarṣabhaḥ
7. Then, the foremost of the Pāṇḍavas conquered Suparśva and King Kratha, who were fighting powerfully in battle.
ततो मत्स्यान्महातेजा मलयांश्च महाबलान् ।
अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ॥८॥
8. tato matsyānmahātejā malayāṁśca mahābalān ,
anavadyāngayāṁścaiva paśubhūmiṁ ca sarvaśaḥ.
8. tataḥ matsyān mahātejā malayān ca mahābalān
anavadyān gayān ca eva paśubhūmim ca sarvaśaḥ
8. Then, the immensely powerful [Pāṇḍava] conquered the Matsyas, as well as the mighty Malayās, and also the blameless Gayās, and completely subjugated the region of Paśubhūmi.
निवृत्य च महाबाहुर्मदर्वीकं महीधरम् ।
सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ।
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ॥९॥
9. nivṛtya ca mahābāhurmadarvīkaṁ mahīdharam ,
sopadeśaṁ vinirjitya prayayāvuttarāmukhaḥ ,
vatsabhūmiṁ ca kaunteyo vijigye balavānbalāt.
9. nivṛtya ca mahābāhuḥ madarvīkam
mahīdharam sopadeśam vinirjitya
prayayau uttarāmukhaḥ vatsabhūmim ca
kaunteyaḥ vijigye balavān balāt
9. And the mighty-armed one, after returning, completely conquered Madarvīka, the mountainous region, along with its territories, and then proceeded northwards. The powerful son of Kuntī (Kaunteya) also conquered the land of Vatsa by force.
भर्गाणामधिपं चैव निषादाधिपतिं तथा ।
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ॥१०॥
10. bhargāṇāmadhipaṁ caiva niṣādādhipatiṁ tathā ,
vijigye bhūmipālāṁśca maṇimatpramukhānbahūn.
10. bhargāṇām adhipam ca eva niṣādādhipatim tathā
vijigye bhūmipālān ca maṇimatpramukhān bahūn
10. He also conquered the chief of the Bhargas, and similarly the lord of the Niṣādas, as well as many other kings, prominent among them being Maṇimat.
ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः ।
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ॥११॥
11. tato dakṣiṇamallāṁśca bhogavantaṁ ca pāṇḍavaḥ ,
tarasaivājayadbhīmo nātitīvreṇa karmaṇā.
11. tataḥ dakṣiṇamallān ca bhogavantam ca pāṇḍavaḥ
tarasā eva ajayat bhīmaḥ na atitīvreṇa karmaṇā
11. Then Bhīma, the son of Pāṇḍu, swiftly conquered the Southern Mallās and Bhogavanta with no excessive exertion (karma).
शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः ।
वैदेहकं च राजानं जनकं जगतीपतिम् ।
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ॥१२॥
12. śarmakānvarmakāṁścaiva sāntvenaivājayatprabhuḥ ,
vaidehakaṁ ca rājānaṁ janakaṁ jagatīpatim ,
vijigye puruṣavyāghro nātitīvreṇa karmaṇā.
12. śarmakān varmakān ca eva sāntvena
eva ajayat prabhuḥ vaidehakam ca
rājānam janakam jagatīpatim vijigye
puruṣavyāghraḥ na atitīvreṇa karmaṇā
12. The lord (Bhīma) conquered the Śarmakās and Varmakās merely by conciliation. That tiger among men (Bhīma) also conquered King Janaka of Videha, the protector of the earth, without excessive effort (karma).
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् ।
किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ॥१३॥
13. vaidehasthastu kaunteya indraparvatamantikāt ,
kirātānāmadhipatīnvyajayatsapta pāṇḍavaḥ.
13. vaidehasthaḥ tu kaunteyaḥ indraparvatam antikāt
kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
13. Then, while in Videha, that son of Kuntī, the Pāṇḍava (Bhīma), conquered the seven chiefs of the Kirātas from the vicinity of Indrapervata.
ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् ।
विजित्य युधि कौन्तेयो मागधानुपयाद्बली ॥१४॥
14. tataḥ suhmānprācyasuhmānsamakṣāṁścaiva vīryavān ,
vijitya yudhi kaunteyo māgadhānupayādbalī.
14. tataḥ suhmān prācyasuhmān samakṣān ca eva vīryavān
vijitya yudhi kaunteyaḥ māgadhān upayāt balī
14. Then, that mighty and powerful son of Kuntī (Bhīma), having conquered the Suhmās, the Eastern Suhmās, and the Samakṣas in battle, proceeded towards the Māgadhas.
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् ।
तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ॥१५॥
15. daṇḍaṁ ca daṇḍadhāraṁ ca vijitya pṛthivīpatīn ,
taireva sahitaḥ sarvairgirivrajamupādravat.
15. daṇḍam ca daṇḍadhāram ca vijitya pṛthivīpatīn
taiḥ eva sahitaḥ sarvaiḥ girivrajam upādravat
15. Having conquered Daṇḍa, Daṇḍadhāra, and other kings, he advanced towards Girivraja, accompanied by all of them.
जारासंधिं सान्त्वयित्वा करे च विनिवेश्य ह ।
तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ॥१६॥
16. jārāsaṁdhiṁ sāntvayitvā kare ca viniveśya ha ,
taireva sahito rājankarṇamabhyadravadbalī.
16. jārāsaṃdhim sāntvayitvā kare ca viniveśya ha
taiḥ eva sahitaḥ rājan karṇam abhyadravat balī
16. O King, having conciliated Jarāsandha and brought him under his control, the mighty one (Arjuna), accompanied by those very same kings, then advanced towards Karṇa.
स कम्पयन्निव महीं बलेन चतुरङ्गिणा ।
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ॥१७॥
17. sa kampayanniva mahīṁ balena caturaṅgiṇā ,
yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā.
17. sa kampayan iva mahīm balena caturaṅgiṇā
yuyudhe pāṇḍavaśreṣṭhaḥ karṇena amitraghātinā
17. He (Arjuna), as if shaking the earth with his four-limbed army, the foremost of the Pāṇḍavas, fought with Karṇa, the destroyer of enemies.
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ।
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ॥१८॥
18. sa karṇaṁ yudhi nirjitya vaśe kṛtvā ca bhārata ,
tato vijigye balavānrājñaḥ parvatavāsinaḥ.
18. sa karṇam yudhi nirjitya vaśe kṛtvā ca bhārata
tataḥ vijigye balavān rājñaḥ parvatavāsinaḥ
18. O Bhārata, having defeated Karṇa in battle and brought him under his sway, the powerful one (Arjuna) then conquered the mountain-dwelling kings.
अथ मोदागिरिं चैव राजानं बलवत्तरम् ।
पाण्डवो बाहुवीर्येण निजघान महामृधे ॥१९॥
19. atha modāgiriṁ caiva rājānaṁ balavattaram ,
pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe.
19. atha modāgiriṃ ca eva rājānaṃ balavattaram
pāṇḍavaḥ bāhuvīryeṇa nijaghāna mahāmṛdhe
19. Then the Pāṇḍava, by the might of his arms, slew the very powerful King Modagiri in a great battle.
ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् ।
कौशिकीकच्छनिलयं राजानं च महौजसम् ॥२०॥
20. tataḥ pauṇḍrādhipaṁ vīraṁ vāsudevaṁ mahābalam ,
kauśikīkacchanilayaṁ rājānaṁ ca mahaujasam.
20. tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam
20. Then the heroic Vāsudeva, the mighty lord of Pauṇḍra, and the greatly powerful King whose abode was on the banks of the Kauśikī...
उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ ।
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ॥२१॥
21. ubhau balavṛtau vīrāvubhau tīvraparākramau ,
nirjityājau mahārāja vaṅgarājamupādravat.
21. ubhau balavṛtau vīrau ubhau tīvraparākramau
nirjitya ājau mahārāja vaṅgarājam upādravat
21. O great king, having conquered both these kings, who were accompanied by their forces and possessed fierce valor, he then proceeded to attack the King of Vaṅga.
समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् ।
ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ॥२२॥
22. samudrasenaṁ nirjitya candrasenaṁ ca pārthivam ,
tāmraliptaṁ ca rājānaṁ kācaṁ vaṅgādhipaṁ tathā.
22. samudrasenaṃ nirjitya candrasenaṃ ca pārthivam
tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
22. Having conquered Samudrasena, as well as King Chandrasena, and King Tāmralipta, and similarly Kāca, the ruler of Vaṅga.
सुह्मानामधिपं चैव ये च सागरवासिनः ।
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ॥२३॥
23. suhmānāmadhipaṁ caiva ye ca sāgaravāsinaḥ ,
sarvānmlecchagaṇāṁścaiva vijigye bharatarṣabhaḥ.
23. suhmānām adhipam ca eva ye ca sāgaravāsinaḥ
sarvān mlecchagaṇān ca eva vijigye bharatarṣabhaḥ
23. The foremost among the Bharatas (Bhīma) conquered the lord of the Suhma people, as well as those who live by the ocean, and indeed all the barbarian (mleccha) tribes.
एवं बहुविधान्देशान्विजित्य पवनात्मजः ।
वसु तेभ्य उपादाय लौहित्यमगमद्बली ॥२४॥
24. evaṁ bahuvidhāndeśānvijitya pavanātmajaḥ ,
vasu tebhya upādāya lauhityamagamadbalī.
24. evam bahuvidhān deśān vijitya pavanātmajaḥ
vasu tebhyaḥ upādāya lohityam agamat balī
24. Having thus conquered many diverse lands and collected tribute (vasu) from them, the mighty son of Vayu (Bhīma) proceeded to the Lohitya region.
स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः ।
करमाहारयामास रत्नानि विविधानि च ॥२५॥
25. sa sarvānmlecchanṛpatīnsāgaradvīpavāsinaḥ ,
karamāhārayāmāsa ratnāni vividhāni ca.
25. saḥ sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ
karam āhārayāmāsa ratnāni vividhāni ca
25. He collected tribute and various jewels from all the barbarian (mleccha) kings who resided on ocean islands.
चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् ।
काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ॥२६॥
26. candanāguruvastrāṇi maṇimuktamanuttamam ,
kāñcanaṁ rajataṁ vajraṁ vidrumaṁ ca mahādhanam.
26. candanāguruvastrāṇi maṇimuktam anuttamam
kāñcanam rajatam vajram vidrumam ca mahādhanam
26. He collected sandalwood, aloewood, fine garments, excellent jewels and pearls, gold, silver, diamonds, and coral, all representing immense wealth.
स कोटिशतसंख्येन धनेन महता तदा ।
अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ॥२७॥
27. sa koṭiśatasaṁkhyena dhanena mahatā tadā ,
abhyavarṣadameyātmā dhanavarṣeṇa pāṇḍavam.
27. sa koṭiśatasaṃkhyena dhanena mahatā tadā |
abhyavarṣat ameyātmā dhanavarṣeṇa pāṇḍavam
27. Then, that person of immeasurable spirit (ātman) showered the Pāṇḍava with a great rain of wealth, amounting to hundreds of millions.
इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः ।
निवेदयामास तदा धर्मराजाय तद्धनम् ॥२८॥
28. indraprasthamathāgamya bhīmo bhīmaparākramaḥ ,
nivedayāmāsa tadā dharmarājāya taddhanam.
28. indraprastham atha āgamya bhīmaḥ bhīmaparākramaḥ
| nivedayāmāsa tadā dharmarājāya tat dhanam
28. Then Bhīma, of formidable prowess, after arriving at Indraprastha, reported that wealth to the King of righteousness (dharma), Yudhiṣṭhira.