Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-50

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अपयाते तु राधेये दुर्योधनपुरोगमाः ।
अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ॥१॥
1. vaiśaṁpāyana uvāca ,
apayāte tu rādheye duryodhanapurogamāḥ ,
anīkena yathāsvena śarairārcchanta pāṇḍavam.
1. vaiśampāyana uvāca apayāte tu rādheye duryodhanapurogamāḥ
anīkena yathāsvena śaraiḥ ārcchanta pāṇḍavam
1. Vaiśampāyana said: When Rādhā's son (Karṇa) had departed, Duryodhana and his foremost warriors, along with their respective divisions, attacked the Pāṇḍava (Arjuna) with arrows.
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः ।
अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥२॥
2. bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ ,
abhiyānīyamājñāya vairāṭiridamabravīt.
2. bahudhā tasya sainyasya vyūḍhasya āpatataḥ
śaraiḥ abhiyānīyam ājñāya vairāṭiḥ idam abravīt
2. Realizing this attack, which involved numerous arrows coming from their well-arranged and advancing army, Uttara, the son of Virāṭa, said this.
आस्थाय रुचिरं जिष्णो रथं सारथिना मया ।
कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥३॥
3. āsthāya ruciraṁ jiṣṇo rathaṁ sārathinā mayā ,
katamadyāsyase'nīkamukto yāsyāmyahaṁ tvayā.
3. āsthāya ruciram jiṣṇo ratham sārathinā mayā
katamat adya āsyase anīkam uktaḥ yāsyāmi aham tvayā
3. O Jishṇu (Arjuna), after ascending this splendid chariot with me as your charioteer, which division will you attack today? I will go wherever you instruct me.
अर्जुन उवाच ।
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि ।
नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥४॥
4. arjuna uvāca ,
lohitākṣamariṣṭaṁ yaṁ vaiyāghramanupaśyasi ,
nīlāṁ patākāmāśritya rathe tiṣṭhantamuttara.
4. arjuna uvāca lohitākṣam ariṣṭam yam vaiyāghram
anupaśyasi nīlām patākām āśritya rathe tiṣṭhantam uttara
4. Arjuna said: "O Uttara, you see that red-eyed, uninjured warrior, who is wearing a tiger-skin and standing in his chariot with a blue banner."
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् ।
एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः ॥५॥
5. kṛpasyaitadrathānīkaṁ prāpayasvaitadeva mām ,
etasya darśayiṣyāmi śīghrāstraṁ dṛḍhadhanvinaḥ.
5. kṛpasya etat rathānīkam prāpayasva etat eva mām
etasya darśayiṣyāmi śīghrāstram dṛḍhadhanvinaḥ
5. Lead me to this very chariot army of Kṛpa. I will show my swift weapons to this firm-bowed warrior.
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः ।
आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥६॥
6. kamaṇḍalurdhvaje yasya śātakumbhamayaḥ śubhaḥ ,
ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṁ varaḥ.
6. kamaṇḍaluḥ dhvaje yasya śātakumbhamayaḥ śubhaḥ
ācāryaḥ eṣaḥ vai droṇaḥ sarvaśastrabṛtām varaḥ
6. He whose banner bears an auspicious water-pot (kamaṇḍalu) made of pure gold – this indeed is preceptor Droṇa, the foremost among all weapon-bearers.
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् ।
अत्रैव चाविरोधेन एष धर्मः सनातनः ॥७॥
7. suprasannamanā vīra kuruṣvainaṁ pradakṣiṇam ,
atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ.
7. suprasannamanā vīra kuruṣva enam pradakṣiṇam
atra eva ca avirodhena eṣaḥ dharmaḥ sanātanaḥ
7. O hero, with a very joyful mind, circumambulate him clockwise. And right here, without any conflict, this is the eternal natural law (dharma).
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति ।
ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ॥८॥
8. yadi me prathamaṁ droṇaḥ śarīre prahariṣyati ,
tato'sya prahariṣyāmi nāsya kopo bhaviṣyati.
8. yadi me prathamam droṇaḥ śarīre prahariṣyati
tataḥ asya prahariṣyāmi na asya kopaḥ bhaviṣyati
8. If Droṇa strikes my body first, then I will strike him back. His anger will not arise.
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते ।
आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥९॥
9. asyāvidūre tu dhanurdhvajāgre yasya dṛśyate ,
ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ.
9. asya avidūre tu dhanurdhvājāgre yasya dṛśyate
ācāryasya eṣa putraḥ vai aśvatthāmā mahārathaḥ
9. Not far from him, at the top of whose banner a bow is seen, is indeed this son of the preceptor (guru), Ashvatthama, the great chariot-warrior.
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि ।
एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥१०॥
10. sadā mamaiṣa mānyaśca sarvaśastrabhṛtāmapi ,
etasya tvaṁ rathaṁ prāpya nivartethāḥ punaḥ punaḥ.
10. sadā mama eṣa mānyaḥ ca sarvaśastrabhṛtām api
etasya tvam ratham prāpya nivartethāḥ punaḥ punaḥ
10. He is always honored by me, and indeed by all those who bear weapons. After reaching his chariot, you should repeatedly turn back.
य एष तु रथानीके सुवर्णकवचावृतः ।
सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥११॥
11. ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ ,
senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati.
11. yaḥ eṣa tu rathānīke suvarṇakavacāvṛtaḥ
senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati
11. He who, indeed, is in the chariot array, covered with golden armor, stands with the third vanguard of the army, which is fit for battle.
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः ।
धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥१२॥
12. yasya nāgo dhvajāgre vai hemaketanasaṁśritaḥ ,
dhṛtarāṣṭrātmajaḥ śrīmāneṣa rājā suyodhanaḥ.
12. yasya nāgaḥ dhvājāgre vai hemaketanasamśritaḥ
dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ
12. An elephant rests at the top of whose banner, supported by a golden emblem; this is indeed the glorious son of Dhritarashtra, King Suyodhana.
एतस्याभिमुखं वीर रथं पररथारुजः ।
प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥१३॥
13. etasyābhimukhaṁ vīra rathaṁ pararathārujaḥ ,
prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ.
13. etasya abhimukham vīra ratham pararathārujaḥ
prāpayasva eṣaḥ tejobhipramāthī yuddhadurmadhaḥ
13. O hero, destroyer of enemy chariots, drive the chariot to face him. This man is overwhelming with his prowess and unconquerable in battle.
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः ।
एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥१४॥
14. eṣa droṇasya śiṣyāṇāṁ śīghrāstraḥ prathamo mataḥ ,
etasya darśayiṣyāmi śīghrāstraṁ vipulaṁ śaraiḥ.
14. eṣaḥ droṇasya śiṣyāṇām śīghrāstraḥ prathamaḥ mataḥ
etasya darśayiṣyāmi śīghrāstram vipulam śaraiḥ
14. He is considered the foremost among Droṇa's disciples in the swift use of weapons. I will demonstrate my vast skill in swift archery to him with my arrows.
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति ।
एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥१५॥
15. nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati ,
eṣa vaikartanaḥ karṇo viditaḥ pūrvameva te.
15. nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati
eṣaḥ vaikartanaḥ karṇaḥ viditaḥ pūrvam eva te
15. A splendid serpent ensign stands at the top of his banner. This is Karṇa, the son of Vīkartana, who is already known to you.
एतस्य रथमास्थाय राधेयस्य दुरात्मनः ।
यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा ॥१६॥
16. etasya rathamāsthāya rādheyasya durātmanaḥ ,
yatto bhavethāḥ saṁgrāme spardhatyeṣa mayā sadā.
16. etasya ratham āsthāya rādheyasya durātmanaḥ yattaḥ
bhavethāḥ saṃgrāme spardhati eṣaḥ mayā sadā
16. Mounting the chariot of this wicked-souled Radheya (Karṇa), you should be prepared in battle. He always challenges me.
यस्तु नीलानुसारेण पञ्चतारेण केतुना ।
हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥१७॥
17. yastu nīlānusāreṇa pañcatāreṇa ketunā ,
hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān.
17. yaḥ tu nīlānusāreṇa pañcatāreṇa ketunā
hasta-āvāpī bṛhat-dhanvā rathe tiṣṭhati vīryavān
17. And he who, valorous, stands in his chariot, with a great bow and a quiver at hand, and whose flag is blue and bears five stars...
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः ।
यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥१८॥
18. yasya tārārkacitro'sau rathe dhvajavaraḥ sthitaḥ ,
yasyaitatpāṇḍuraṁ chatraṁ vimalaṁ mūrdhni tiṣṭhati.
18. yasya tārārka-citraḥ asau rathe dhvaja-varaḥ sthitaḥ
yasya etat pāṇḍuram chatram vimalam mūrdhni tiṣṭhati
18. Whose excellent banner, adorned with stars and the sun, is situated on his chariot, and whose spotless white umbrella rests over his head.
महतो रथवंशस्य नानाध्वजपताकिनः ।
बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥१९॥
19. mahato rathavaṁśasya nānādhvajapatākinaḥ ,
balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ.
19. mahataḥ ratha-vaṃśasya nānā-dhvaja-patākinaḥ
balāhaka-agre sūryaḥ vā yaḥ eṣaḥ pramukhe sthitaḥ
19. This very person who stands prominently, like the sun at the forefront of the clouds, amidst a great multitude of chariots adorned with various banners and flags...
हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते ।
जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥२०॥
20. haimaṁ candrārkasaṁkāśaṁ kavacaṁ yasya dṛśyate ,
jātarūpaśirastrāṇastrāsayanniva me manaḥ.
20. haimam candrārka-saṃkāśam kavacam yasya dṛśyate
jātarūpa-śirastrāṇaḥ trāsayat iva me manaḥ
20. Whose golden armor shines like the moon and sun, and whose golden helmet seems to strike fear into my mind.
एष शांतनवो भीष्मः सर्वेषां नः पितामहः ।
राजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥२१॥
21. eṣa śāṁtanavo bhīṣmaḥ sarveṣāṁ naḥ pitāmahaḥ ,
rājaśriyāvabaddhastu duryodhanavaśānugaḥ.
21. eṣaḥ śāṃtanavaḥ bhīṣmaḥ sarveṣām naḥ pitāmahaḥ
rājaśriyā avabaddhaḥ tu duryodhanavaśānugaḥ
21. This Bhīṣma, the son of Śantanu, is the grandfather of all of us. However, he is bound by royal power and follows Duryodhana's command.
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ।
एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥२२॥
22. paścādeṣa prayātavyo na me vighnakaro bhavet ,
etena yudhyamānasya yattaḥ saṁyaccha me hayān.
22. paścāt eṣaḥ prayātavyaḥ na me vighnakaraḥ bhavet
etena yudhyamānasya yattaḥ saṃyaccha me hayān
22. He should be dealt with later; he should not become an obstacle for me now. When I am fighting against him, you must be careful and restrain my horses.
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् ।
यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् ॥२३॥
23. tato'bhyavahadavyagro vairāṭiḥ savyasācinam ,
yatrātiṣṭhatkṛpo rājanyotsyamāno dhanaṁjayam.
23. tataḥ abhyavahat avyagraḥ vairāṭiḥ savyasācinam
yatra atiṣṭhat kṛpaḥ rājan yotsyamānaḥ dhanañjayam
23. Then, O King, the unagitated son of Virāṭa (Uttara) drove towards the ambidextrous Arjuna, where Kṛpa stood, intending to fight against Dhanaṃjaya (Arjuna).