Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-45

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥१॥
1. vaiśaṁpāyana uvāca ,
tato devāḥ sagandharvāḥ samādāyārghyamuttamam ,
śakrasya matamājñāya pārthamānarcurañjasā.
1. vaiśaṃpāyanaḥ uvāca tataḥ devāḥ sagandharvāḥ samādāya
arghyam uttamam śakrasya matam ājñāya pārtham ānarcuḥ añjasā
1. Vaiśampayana said: Then, the gods along with the Gandharvas, having brought the excellent offering and understanding Indra's (Śakra's) intention, properly honored Pārtha (Arjuna).
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।
प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥२॥
2. pādyamācamanīyaṁ ca pratigrāhya nṛpātmajam ,
praveśayāmāsuratho puraṁdaraniveśanam.
2. pādyam ācamanīyam ca pratigrāhya nṛpātmajam
praveśayāmāsuḥ atho purandaraniveśanam
2. They received the king's son, offering him water for his feet and for sipping, and then led him into the abode of Purandara (Indra).
एवं संपूजितो जिष्णुरुवास भवने पितुः ।
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥३॥
3. evaṁ saṁpūjito jiṣṇuruvāsa bhavane pituḥ ,
upaśikṣanmahāstrāṇi sasaṁhārāṇi pāṇḍavaḥ.
3. evam sampūjitaḥ jiṣṇuḥ uvāsa bhavane pituḥ
upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ
3. Thus honored, the victorious Pāṇḍava (Arjuna) resided in his father's abode, acquiring knowledge of mighty weapons (astras) along with their methods for deployment and withdrawal.
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् ।
अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥४॥
4. śakrasya hastāddayitaṁ vajramastraṁ durutsaham ,
aśanīśca mahānādā meghabarhiṇalakṣaṇāḥ.
4. śakrasya hastāt dayitam vajrāstram durutsaham
aśanīḥ ca mahānādā meghabarhiṇalakṣaṇāḥ
4. (He received) from Śakra's (Indra's) hand his beloved and irresistible weapon (astra), the thunderbolt (vajra), and also other thunderbolts that produced great roars and manifested with the characteristics of thunderclouds and the calls of peacocks.
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।
पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥५॥
5. gṛhītāstrastu kaunteyo bhrātṝnsasmāra pāṇḍavaḥ ,
puraṁdaraniyogācca pañcābdamavasatsukhī.
5. gṛhītāstraḥ tu kaunteyaḥ bhrātṝn sasmāra pāṇḍavaḥ
purandaranayogāt ca pañcābdam avasat sukhī
5. Although he had received the weapons (astras), the Pāṇḍava (Arjuna), son of Kuntī, remembered his brothers. And by the command of Purandara (Indra), he happily resided there for five years.
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥६॥
6. tataḥ śakro'bravītpārthaṁ kṛtāstraṁ kāla āgate ,
nṛttaṁ gītaṁ ca kaunteya citrasenādavāpnuhi.
6. tataḥ śakraḥ abravīt pārtham kṛtāstram kāle āgate
nṛttam gītam ca kaunteya citrasenāt avāpnuhi
6. When the opportune moment arrived, Indra then said to Pārtha (Arjuna), who had mastered all weapons, "O son of Kuntī, you should learn dance and song from Citrasena."
वादित्रं देवविहितं नृलोके यन्न विद्यते ।
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥७॥
7. vāditraṁ devavihitaṁ nṛloke yanna vidyate ,
tadarjayasva kaunteya śreyo vai te bhaviṣyati.
7. vāditram devavihitam nṛloke yat na vidyate
tat arjayava kaunteya śreyaḥ vai te bhaviṣyati
7. "O son of Kuntī, acquire that divine music, which does not exist in the human world. Indeed, this will be for your ultimate good (śreyas)."
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः ।
स तेन सह संगम्य रेमे पार्थो निरामयः ॥८॥
8. sakhāyaṁ pradadau cāsya citrasenaṁ puraṁdaraḥ ,
sa tena saha saṁgamya reme pārtho nirāmayaḥ.
8. sakhāyam pradadau ca asya citrasenam purandaraḥ
saḥ tena saha saṅgamya reme pārthaḥ nirāmayaḥ
8. And Purandara (Indra) gave Citrasena as a friend to him (Arjuna). Pārtha (Arjuna), being free from distress, associated with him and rejoiced.
कदाचिदटमानस्तु महर्षिरुत लोमशः ।
जगाम शक्रभवनं पुरंदरदिदृक्षया ॥९॥
9. kadācidaṭamānastu maharṣiruta lomaśaḥ ,
jagāma śakrabhavanaṁ puraṁdaradidṛkṣayā.
9. kadācit aṭamānaḥ tu maharṣiḥ uta lomaśaḥ
jagāma śakrabhavanam purandaradidṛkṣayā
9. One day, the great sage Lomasa, while wandering, went to Indra's abode with the desire to see Purandara (Indra).
स समेत्य नमस्कृत्य देवराजं महामुनिः ।
ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥१०॥
10. sa sametya namaskṛtya devarājaṁ mahāmuniḥ ,
dadarśārdhāsanagataṁ pāṇḍavaṁ vāsavasya ha.
10. saḥ sametya namaskṛtya devarājam mahāmuniḥ
dadarśa ardhāsanagatam pāṇḍavam vāsavasya ha
10. The great sage, having met and bowed to the king of gods, saw Arjuna, the son of Pāṇḍu, sharing half of Vāsava's (Indra's) seat.
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥११॥
11. tataḥ śakrābhyanujñāta āsane viṣṭarottare ,
niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ.
11. tataḥ śakrābhyanujñātaḥ āsane viṣṭarottare
niṣasāda dvijaśreṣṭhaḥ pūjyamānaḥ maharṣibhiḥ
11. Then, having received permission from Indra (Śakra), the most excellent of the twice-born (brāhmaṇa) sat down on a superior cushion, being honored by the great sages.
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् ।
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥१२॥
12. tasya dṛṣṭvābhavadbuddhiḥ pārthamindrāsane sthitam ,
kathaṁ nu kṣatriyaḥ pārthaḥ śakrāsanamavāptavān.
12. tasya dṛṣṭvā abhavat buddhiḥ pārtham indrāsane sthitam
katham nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān
12. Upon seeing Pārtha (Arjuna) seated on Indra's throne, the sage's thought arose: "How could Pārtha, a warrior (kṣatriya), have obtained Indra's seat?"
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः ।
य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् ॥१३॥
13. kiṁ tvasya sukṛtaṁ karma lokā vā ke vinirjitāḥ ,
ya evamupasaṁprāptaḥ sthānaṁ devanamaskṛtam.
13. kim tu asya sukṛtam karma lokāḥ vā ke vinirjitāḥ
yaḥ evam upasaṃprāptaḥ sthānam devanamaskṛtam
13. What meritorious action (karma) did he perform, or which worlds did he conquer, that he has thus attained a position honored by the gods?
तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः ।
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥१४॥
14. tasya vijñāya saṁkalpaṁ śakro vṛtraniṣūdanaḥ ,
lomaśaṁ prahasanvākyamidamāha śacīpatiḥ.
14. tasya vijñāya saṅkalpam śakraḥ vṛtraniṣūdanaḥ
lomaśam prahasan vākyam idam āha śacīpatiḥ
14. Understanding his resolve, Indra, the slayer of Vṛtra and husband of Shachi, smiling, spoke these words to Lomasha.
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।
नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥१५॥
15. brahmarṣe śrūyatāṁ yatte manasaitadvivakṣitam ,
nāyaṁ kevalamartyo vai kṣatriyatvamupāgataḥ.
15. brahmarṣe śrūyatām yat te manasā etat vivakṣitam
na ayam kevalam martyaḥ vai kṣatriyatvam upāgataḥ
15. O Brahmin sage, listen to what you have intended in your mind. This one is certainly not merely a mortal who has attained kshatriya (kṣatriya) status.
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥१६॥
16. maharṣe mama putro'yaṁ kuntyāṁ jāto mahābhujaḥ ,
astrahetoriha prāptaḥ kasmāccitkāraṇāntarāt.
16. maharṣe mama putraḥ ayam kuntyām jātaḥ mahābhujaḥ
astrahetoḥ iha prāptaḥ kasmāt cit kāraṇāntarāt
16. O great sage, this mighty-armed son of mine was born of Kunti. He has come here for the sake of obtaining divine weapons, and for some other reason.
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् ।
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥१७॥
17. aho nainaṁ bhavānvetti purāṇamṛṣisattamam ,
śṛṇu me vadato brahmanyo'yaṁ yaccāsya kāraṇam.
17. aho na enam bhavān vetti purāṇam ṛṣisattamam
śṛṇu me vadataḥ brahman yaḥ ayam ca asya kāraṇam
17. Indeed, your honor does not know him, the ancient one, the foremost among sages. O Brahmin, listen to me as I speak of who this one is and what his purpose is.
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
ताविमावभिजानीहि हृषीकेशधनंजयौ ॥१८॥
18. naranārāyaṇau yau tau purāṇāvṛṣisattamau ,
tāvimāvabhijānīhi hṛṣīkeśadhanaṁjayau.
18. naranārāyaṇau yau tau purāṇau ṛṣisattamau
tau imau abhijānīhi hṛṣīkeśadhananjayau
18. Recognize these two, Hṛṣīkeśa and Dhanañjaya, as those ancient, best among sages, Nara and Nārāyaṇa.
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।
तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥१९॥
19. yanna śakyaṁ surairdraṣṭumṛṣibhirvā mahātmabhiḥ ,
tadāśramapadaṁ puṇyaṁ badarī nāma viśrutam.
19. yat na śakyam suraiḥ draṣṭum ṛṣibhiḥ vā mahātmabhiḥ
tat āśramapadam puṇyam badarī nāma viśrutam
19. That sacred hermitage (āśrama), renowned as Badarī, is one that cannot be seen by gods or even by great-souled sages.
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।
यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥२०॥
20. sa nivāso'bhavadvipra viṣṇorjiṣṇostathaiva ca ,
yataḥ pravavṛte gaṅgā siddhacāraṇasevitā.
20. saḥ nivāsaḥ abhavat vipra viṣṇoḥ jiṣṇoḥ tathā
eva ca yataḥ pravavṛte gaṅgā siddhacāraṇasevitā
20. O Brahmin, that was the abode of Viṣṇu and Jiṣṇu (Arjuna), and it was from there that the Gaṅgā, frequented by Siddhas and Cāraṇas, flowed forth.
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती ।
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥२१॥
21. tau manniyogādbrahmarṣe kṣitau jātau mahādyutī ,
bhūmerbhārāvataraṇaṁ mahāvīryau kariṣyataḥ.
21. tau mat niyogāt brahmarṣe kṣitau jātau mahādyutī
bhūmeḥ bhārāvataraṇam mahāvīryau kariṣyataḥ
21. O Brahmarṣi, those two, who are greatly radiant and exceedingly powerful, have been born on earth by my command and will lighten the earth's burden.
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।
विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥२२॥
22. udvṛttā hyasurāḥ kecinnivātakavacā iti ,
vipriyeṣu sthitāsmākaṁ varadānena mohitāḥ.
22. udbṛttāḥ hi asurāḥ kecit nivātakavacāḥ iti
vipriyeṣu sthitāḥ asmākam varadānena mohitāḥ
22. Indeed, some asuras, specifically the Nivātakavaca, became arrogant. Deluded by the boon we granted, they are now engaged in hostile acts against us.
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।
देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥२३॥
23. tarkayante surānhantuṁ baladarpasamanvitāḥ ,
devānna gaṇayante ca tathā dattavarā hi te.
23. tarkayante surān hantum baladarpasamanvitāḥ
devān na gaṇayante ca tathā dattavarāḥ hi te
23. Filled with pride in their strength, they intend to kill the gods. They indeed disregard the gods, as they have been granted boons.
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः ।
सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥२४॥
24. pātālavāsino raudrā danoḥ putrā mahābalāḥ ,
sarve devanikāyā hi nālaṁ yodhayituṁ sma tān.
24. pātālavāsinaḥ raudrāḥ danoḥ putrāḥ mahābalāḥ
sarve devanikāyāḥ hi na alam yodhayitum sma tān
24. These fierce and mighty sons of Danu dwell in the netherworld (pātāla). Indeed, no group of gods is capable of fighting them.
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः ।
कपिलो नाम देवोऽसौ भगवानजितो हरिः ॥२५॥
25. yo'sau bhūmigataḥ śrīmānviṣṇurmadhuniṣūdanaḥ ,
kapilo nāma devo'sau bhagavānajito hariḥ.
25. yaḥ asau bhūmigataḥ śrīmān viṣṇuḥ madhuniṣūdanaḥ
kapilaḥ nāma devaḥ asau bhagavān ajitaḥ hariḥ
25. He who is the glorious (śrīmān) Viṣṇu, the slayer of Madhu, has descended to earth. This divine Lord (bhagavān) Hari, known as Kapila, is unconquered.
येन पूर्वं महात्मानः खनमाना रसातलम् ।
दर्शनादेव निहताः सगरस्यात्मजा विभो ॥२६॥
26. yena pūrvaṁ mahātmānaḥ khanamānā rasātalam ,
darśanādeva nihatāḥ sagarasyātmajā vibho.
26. yena pūrvam mahātmānaḥ khanamānāḥ rasātalam
darśanāt eva nihatāḥ sagarasya ātmajāḥ vibho
26. O Lord, by whom the great-souled (mahātmānaḥ) sons (ātmajāḥ) of Sagara, while digging into the netherworld, were formerly destroyed merely by a glance.
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम ।
पार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥२७॥
27. tena kāryaṁ mahatkāryamasmākaṁ dvijasattama ,
pārthena ca mahāyuddhe sametābhyāmasaṁśayam.
27. tena kāryam mahatkāryam asmākam dvijasattama
pārthena ca mahāyuddhe sametābhyām asaṃśayam
27. O best among the twice-born (dvija) ones, a great task must be accomplished for us by him. And certainly by him and Pārtha (Arjuna), when they are united in a great battle.
अयं तेषां समस्तानां शक्तः प्रतिसमासने ।
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥२८॥
28. ayaṁ teṣāṁ samastānāṁ śaktaḥ pratisamāsane ,
tānnihatya raṇe śūraḥ punaryāsyati mānuṣān.
28. ayam teṣām samastānām śaktaḥ pratisamāsane
tān nihatya raṇe śūraḥ punaḥ yāsyati mānuṣān
28. This one is capable of counteracting all of them. Having killed them in battle, this hero will return to the human world.
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् ।
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥२९॥
29. bhavāṁścāsmanniyogena yātu tāvanmahītalam ,
kāmyake drakṣyase vīraṁ nivasantaṁ yudhiṣṭhiram.
29. bhavān ca asmat niyogena yātu tāvat mahītalam
kāmyake drakṣyase vīram nivasantam yudhiṣṭhiram
29. And by our command, may Your Honor go now to the surface of the earth. In Kāmyaka, you will see the hero Yudhiṣṭhira dwelling there.
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः ।
नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥३०॥
30. sa vācyo mama saṁdeśāddharmātmā satyasaṁgaraḥ ,
notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghrameṣyati.
30. saḥ vācyaḥ mama saṃdeśāt dharmātmā satyasaṅgaraḥ na
utkaṇṭhā phalugune kāryā kṛtāstraḥ śīghram eṣyati
30. He, whose soul (ātman) is devoted to righteousness (dharma) and whose promise is true, should be told through my message: 'There should be no anxiety concerning Arjuna, for he, having mastered his weapons, will arrive quickly.'
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे ।
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥३१॥
31. nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe ,
bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum.
31. na aśuddhabāhuvīryeṇa na akṛtāstreṇa vā raṇe
bhīṣmadroṇādayaḥ yuddhe śakyāḥ pratisamāsitum
31. In battle, neither by one whose arm-strength is not pure, nor by one who has not mastered weapons, can Bhishma, Drona, and others be opposed.
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः ।
नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥३२॥
32. gṛhītāstro guḍākeśo mahābāhurmahāmanāḥ ,
nṛttavāditragītānāṁ divyānāṁ pārameyivān.
32. gṛhītāstraḥ guḍākeśaḥ mahābāhuḥ mahāmanāḥ
nṛttavāditragītānām divyānām pāram eyivān
32. Gudakesha (Arjuna), the mighty-armed, great-minded one, having taken up his weapons, has attained mastery of divine dances, musical instruments, and songs.
भवानपि विविक्तानि तीर्थानि मनुजेश्वर ।
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥३३॥
33. bhavānapi viviktāni tīrthāni manujeśvara ,
bhrātṛbhiḥ sahitaḥ sarvairdraṣṭumarhatyariṁdama.
33. bhavān api viviktāni tīrthāni manujeśvara
bhrātṛbhiḥ sahitaḥ sarvaiḥ draṣṭum arhati ariṃdama
33. O Lord of men, O Conqueror of foes, you also ought to visit all the secluded sacred places (tīrtha) accompanied by all your brothers.
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।
राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥३४॥
34. tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ ,
rājyaṁ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ.
34. tīrtheṣu āplutya puṇyeṣu vipāpmā vigatajvaraḥ
rājyam bhokṣyasi rājendra sukhī vigatakalmaṣaḥ
34. O best of kings (rājendra), having bathed in sacred holy places (tīrthas), you will be free from sin, free from distress, and thus happy and unstained, you will enjoy your kingdom.
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले ।
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥३५॥
35. bhavāṁścainaṁ dvijaśreṣṭha paryaṭantaṁ mahītale ,
trātumarhati viprāgrya tapobalasamanvitaḥ.
35. bhavān ca enam dvijaśreṣṭha paryaṭantam mahītale
trātum arhati viprāgrya tapobalasamanvitaḥ
35. And you, O best of brahmins (dvijaśreṣṭha), O foremost of brahmins (viprāgrya), who are endowed with the strength of austerity (tapas), ought to protect him who is wandering on the earth's surface.
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च ।
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥३६॥
36. giridurgeṣu hi sadā deśeṣu viṣameṣu ca ,
vasanti rākṣasā raudrāstebhyo rakṣetsadā bhavān.
36. giridurgeṣu hi sadā deśeṣu viṣameṣu ca vasanti
rākṣasāḥ raudrāḥ tebhyaḥ rakṣet sadā bhavān
36. Indeed, fierce rākṣasas always live in mountain fortresses and difficult regions; you should always protect from them.
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः ।
काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥३७॥
37. sa tatheti pratijñāya lomaśaḥ sumahātapāḥ ,
kāmyakaṁ vanamuddiśya samupāyānmahītalam.
37. saḥ tathā iti pratijñāya lomaśaḥ sumahātapāḥ
kāmyakam vanam uddiśya samupāyāt mahītalam
37. Having thus promised, Lomasha, who was endowed with great austerity (tapas), then proceeded towards the Kāmyaka forest on the surface of the earth.
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् ।
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥३८॥
38. dadarśa tatra kaunteyaṁ dharmarājamariṁdamam ,
tāpasairbhrātṛbhiścaiva sarvataḥ parivāritam.
38. dadarśa tatra kaunteyam dharmarājam ariṃdamam
tāpasaiḥ bhrātṛbhiḥ ca eva sarvataḥ parivāritam
38. There he saw Kaunteya, Yudhishthira—the king of righteousness (dharma) and vanquisher of foes—surrounded on all sides by ascetics and his brothers.