महाभारतः
mahābhārataḥ
-
book-7, chapter-47
संजय उवाच ।
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥१॥
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥१॥
1. saṁjaya uvāca ,
sa karṇaṁ karṇinā karṇe punarvivyādha phālguniḥ ,
śaraiḥ pañcāśatā cainamavidhyatkopayanbhṛśam.
sa karṇaṁ karṇinā karṇe punarvivyādha phālguniḥ ,
śaraiḥ pañcāśatā cainamavidhyatkopayanbhṛśam.
1.
sa karṇam karṇinā karṇe punaḥ vivyādha phālguniḥ
śaraiḥ pañcāśatā ca enam avidhyat kopayan bhṛśam
śaraiḥ pañcāśatā ca enam avidhyat kopayan bhṛśam
1.
punaḥ phālguniḥ sa karṇinā karṇam karṇe vivyādha
ca pañcāśatā śaraiḥ enam bhṛśam kopayan avidhyat
ca pañcāśatā śaraiḥ enam bhṛśam kopayan avidhyat
1.
Then Abhimanyu, the son of Arjuna (Phalguni), again pierced Karna in the ear with a barbed arrow. And with fifty arrows, he pierced him, greatly enraging him.
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।
स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥२॥
स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥२॥
2. prativivyādha rādheyastāvadbhiratha taṁ punaḥ ,
sa tairācitasarvāṅgo bahvaśobhata bhārata.
sa tairācitasarvāṅgo bahvaśobhata bhārata.
2.
prativivyādha rādheyaḥ tāvadbhiḥ atha taṃ punaḥ
saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata bhārata
saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata bhārata
2.
rādheyaḥ atha taṃ tāvadbhiḥ punaḥ prativivyādha
bhārata saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata
bhārata saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata
2.
Karna, the son of Rādhā, then counter-pierced him again with as many arrows. O Bhārata, with his entire body covered by those arrows, he (Abhimanyu) greatly shone.
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् ।
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥३॥
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥३॥
3. karṇaṁ cāpyakarotkruddho rudhirotpīḍavāhinam ,
karṇo'pi vibabhau śūraḥ śaraiścitro'sṛgāplutaḥ.
karṇo'pi vibabhau śūraḥ śaraiścitro'sṛgāplutaḥ.
3.
karṇaṃ ca api akarot kruddhaḥ rudhirotpīḍavāhinam |
karṇaḥ api vibabhau śūraḥ śaraiḥ citraḥ asṛgāplutaḥ
karṇaḥ api vibabhau śūraḥ śaraiḥ citraḥ asṛgāplutaḥ
3.
kruddhaḥ ca api karṇaṃ rudhirotpīḍavāhinam akarot
karṇaḥ api śūraḥ śaraiḥ citraḥ asṛgāplutaḥ vibabhau
karṇaḥ api śūraḥ śaraiḥ citraḥ asṛgāplutaḥ vibabhau
3.
And enraged (Abhimanyu) also made Karna stream with blood. Yet, the brave Karna, adorned with arrows and drenched in blood, still shone beautifully.
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥४॥
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥४॥
4. tāvubhau śaracitrāṅgau rudhireṇa samukṣitau ,
babhūvaturmahātmānau puṣpitāviva kiṁśukau.
babhūvaturmahātmānau puṣpitāviva kiṁśukau.
4.
tau ubhau śaracitrāṅgau rudhireṇa samukṣitau
| babhūvatuḥ mahātmānau puṣpitau iva kiṃśukau
| babhūvatuḥ mahātmānau puṣpitau iva kiṃśukau
4.
tau ubhau mahātmānau śaracitrāṅgau rudhireṇa
samukṣitau puṣpitau kiṃśukau iva babhūvatuḥ
samukṣitau puṣpitau kiṃśukau iva babhūvatuḥ
4.
Both of those great warriors, their bodies adorned with arrows and drenched in blood, became like two blossoming kimśuka trees.
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः ।
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥५॥
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥५॥
5. atha karṇasya sacivānṣaṭśūrāṁścitrayodhinaḥ ,
sāśvasūtadhvajarathānsaubhadro nijaghāna ha.
sāśvasūtadhvajarathānsaubhadro nijaghāna ha.
5.
atha karṇasya sacivān ṣaṭ śūrān ca citrayodhinaḥ
sa-aśva-sūta-dhvaja-rathān saubhadraḥ nijaghāna ha
sa-aśva-sūta-dhvaja-rathān saubhadraḥ nijaghāna ha
5.
atha saubhadraḥ karṇasya ṣaṭ śūrān ca citrayodhinaḥ
sacivān sa-aśva-sūta-dhvaja-rathān ha nijaghāna
sacivān sa-aśva-sūta-dhvaja-rathān ha nijaghāna
5.
Then Abhimanyu, the son of Subhadra, indeed slew six of Karna's companions, who were brave and skillful warriors, along with their horses, charioteers, banners, and chariots.
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् ॥६॥
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् ॥६॥
6. athetarānmaheṣvāsāndaśabhirdaśabhiḥ śaraiḥ ,
pratyavidhyadasaṁbhrāntastadadbhutamivābhavat.
pratyavidhyadasaṁbhrāntastadadbhutamivābhavat.
6.
atha itarān maheṣvāsān daśabhiḥ daśabhiḥ śaraiḥ
pratyavidhyat asaṃbhrāntaḥ tat adbhutam iva abhavat
pratyavidhyat asaṃbhrāntaḥ tat adbhutam iva abhavat
6.
atha asaṃbhrāntaḥ itarān maheṣvāsān daśabhiḥ daśabhiḥ
śaraiḥ pratyavidhyat tat adbhutam iva abhavat
śaraiḥ pratyavidhyat tat adbhutam iva abhavat
6.
Then, undisturbed, he pierced the other great archers with ten arrows each. That seemed like a wonder.
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः ।
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥७॥
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥७॥
7. māgadhasya punaḥ putraṁ hatvā ṣaḍbhirajihmagaiḥ ,
sāśvaṁ sasūtaṁ taruṇamaśvaketumapātayat.
sāśvaṁ sasūtaṁ taruṇamaśvaketumapātayat.
7.
māgadhasya punaḥ putram hatvā ṣaḍbhiḥ ajihmagaiḥ
sāśvam sasūtam taruṇam aśvaketum apātayat
sāśvam sasūtam taruṇam aśvaketum apātayat
7.
punaḥ ṣaḍbhiḥ ajihmagaiḥ māgadhasya taruṇam
putram aśvaketum sāśvam sasūtam hatvā apātayat
putram aśvaketum sāśvam sasūtam hatvā apātayat
7.
Moreover, with six straight-flying arrows, he struck and felled Aśvaketu, the young son of the Magadha king, along with his horse and charioteer.
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥८॥
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥८॥
8. mārtikāvatakaṁ bhojaṁ tataḥ kuñjaraketanam ,
kṣurapreṇa samunmathya nanāda visṛjañśarān.
kṣurapreṇa samunmathya nanāda visṛjañśarān.
8.
mārtikāvātakam bhojam tataḥ kuñjaraketanam
kṣurapreṇa samunmathya nanāda visṛjan śarān
kṣurapreṇa samunmathya nanāda visṛjan śarān
8.
tataḥ kṣurapreṇa kuñjaraketanam mārtikāvātakam
bhojam samunmathya śarān visṛjan nanāda
bhojam samunmathya śarān visṛjan nanāda
8.
Then, having completely shattered Bhoja of Mārtikāvata, whose emblem was an elephant, with a razor-sharp arrow, he roared while releasing more arrows.
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥९॥
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥९॥
9. tasya dauḥśāsanirviddhvā caturbhiścaturo hayān ,
sūtamekena vivyādha daśabhiścārjunātmajam.
sūtamekena vivyādha daśabhiścārjunātmajam.
9.
tasya dauḥśāsanir viddhvā caturbhiḥ caturo hayān
sūtam ekena vivyādha daśabhiḥ ca arjunātmajam
sūtam ekena vivyādha daśabhiḥ ca arjunātmajam
9.
dauḥśāsanir tasya caturbhiḥ caturo hayān viddhvā
ekena sūtam ca daśabhiḥ arjunātmajam vivyādha
ekena sūtam ca daśabhiḥ arjunātmajam vivyādha
9.
The son of Duḥśāsana (Dauḥśāsani), having pierced his (Abhimanyu's) four horses with four (arrows), struck his charioteer with one, and then pierced Arjuna's son (Arjunātmaja) with ten (arrows).
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥१०॥
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥१०॥
10. tato dauḥśāsaniṁ kārṣṇirviddhvā saptabhirāśugaiḥ ,
saṁrambhādraktanayano vākyamuccairathābravīt.
saṁrambhādraktanayano vākyamuccairathābravīt.
10.
tataḥ dauḥśāsanim kārṣṇiḥ viddhvā saptabhiḥ āśugaiḥ
saṃrambhāt rakta-nayanaḥ vākyam uccaiḥ atha abravīt
saṃrambhāt rakta-nayanaḥ vākyam uccaiḥ atha abravīt
10.
tataḥ kārṣṇiḥ saṃrambhāt rakta-nayanaḥ saptabhiḥ
āśugaiḥ dauḥśāsanim viddhvā atha uccaiḥ vākyam abravīt
āśugaiḥ dauḥśāsanim viddhvā atha uccaiḥ vākyam abravīt
10.
Then Pradyumna (Kārṣṇi), his eyes red with fury, having pierced Duḥśāsana's son (Dauḥśāsani) with seven swift arrows, then loudly uttered these words.
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥११॥
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥११॥
11. pitā tavāhavaṁ tyaktvā gataḥ kāpuruṣo yathā ,
diṣṭyā tvamapi jānīṣe yoddhuṁ na tvadya mokṣyase.
diṣṭyā tvamapi jānīṣe yoddhuṁ na tvadya mokṣyase.
11.
pitā tava āhavam tyaktvā gataḥ kāpuruṣaḥ yathā |
diṣṭyā tvam api jānīṣe yoddhum na tu adya mokṣyase
diṣṭyā tvam api jānīṣe yoddhum na tu adya mokṣyase
11.
tava pitā kāpuruṣaḥ yathā āhavam tyaktvā gataḥ diṣṭyā tvam api yoddhum jānīṣe,
tu adya na mokṣyase
tu adya na mokṣyase
11.
"Your father, like a coward, abandoned the battle and fled. Fortunately, you also know how to fight, but today you will not escape (mokṣyase)."
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥१२॥
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥१२॥
12. etāvaduktvā vacanaṁ karmāraparimārjitam ,
nārācaṁ visasarjāsmai taṁ drauṇistribhirācchinat.
nārācaṁ visasarjāsmai taṁ drauṇistribhirācchinat.
12.
etāvat uktvā vacanam karmāra-parimārjitam | nārācam
visasarja asmai tam drauṇiḥ tribhiḥ ācchinat
visasarja asmai tam drauṇiḥ tribhiḥ ācchinat
12.
etāvat karmāra-parimārjitam vacanam uktvā,
asmai nārācam visasarja drauṇiḥ tam tribhiḥ ācchinat
asmai nārācam visasarja drauṇiḥ tam tribhiḥ ācchinat
12.
Having uttered these sharp words, polished like a blacksmith's work, he released an iron arrow (nārāca) at him. Droṇa's son (Drauṇi), however, cut it down with three [other arrows].
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥१३॥
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥१३॥
13. tasyārjunirdhvajaṁ chittvā śalyaṁ tribhiratāḍayat ,
taṁ śalyo navabhirbāṇairgārdhrapatrairatāḍayat.
taṁ śalyo navabhirbāṇairgārdhrapatrairatāḍayat.
13.
tasya arjuniḥ dhvajam chittvā śalyam tribhiḥ atāḍayat
| tam śalyaḥ navabhiḥ bāṇaiḥ gārdhra-patraiḥ atāḍayat
| tam śalyaḥ navabhiḥ bāṇaiḥ gārdhra-patraiḥ atāḍayat
13.
arjuniḥ tasya dhvajam chittvā tribhiḥ śalyam atāḍayat
śalyaḥ tam navabhiḥ gārdhra-patraiḥ bāṇaiḥ atāḍayat
śalyaḥ tam navabhiḥ gārdhra-patraiḥ bāṇaiḥ atāḍayat
13.
Arjuna's son (Arjuni), having cut down Droṇa's son's banner, then struck Śalya with three [arrows]. Śalya, in turn, struck him with nine vulture-feathered arrows.
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी ।
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥१४॥
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥१४॥
14. tasyārjunirdhvajaṁ chittvā ubhau ca pārṣṇisārathī ,
taṁ vivyādhāyasaiḥ ṣaḍbhiḥ so'pakrāmadrathāntaram.
taṁ vivyādhāyasaiḥ ṣaḍbhiḥ so'pakrāmadrathāntaram.
14.
tasya arjuniḥ dhvajaṃ chittvā ubhau ca pārṣṇisārathī
taṃ vivyādha āyasaiḥ ṣaḍbhiḥ saḥ apakrāmat rathāntaram
taṃ vivyādha āyasaiḥ ṣaḍbhiḥ saḥ apakrāmat rathāntaram
14.
arjuniḥ tasya dhvajaṃ ca ubhau pārṣṇisārathī chittvā
taṃ ṣaḍbhiḥ āyasaiḥ vivyādha saḥ rathāntaram apakrāmat
taṃ ṣaḍbhiḥ āyasaiḥ vivyādha saḥ rathāntaram apakrāmat
14.
Arjuna's son (Abhimanyu), having cut down his (the opponent's) banner and both his rear charioteers, then pierced him with six iron arrows. He (the opponent) consequently retreated to another chariot.
शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ।
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥१५॥
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥१५॥
15. śatruṁjayaṁ candraketuṁ meghavegaṁ suvarcasam ,
sūryabhāsaṁ ca pañcaitānhatvā vivyādha saubalam.
sūryabhāsaṁ ca pañcaitānhatvā vivyādha saubalam.
15.
śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasaṃ
sūryabhāsaṃ ca pañca etān hatvā vivyādha saubalam
sūryabhāsaṃ ca pañca etān hatvā vivyādha saubalam
15.
pañca etān śatruṃjayaṃ candraketuṃ meghavegaṃ
suvarcasaṃ ca sūryabhāsaṃ hatvā saubalam vivyādha
suvarcasaṃ ca sūryabhāsaṃ hatvā saubalam vivyādha
15.
Having slain these five—Śatruṃjaya, Candraketu, Meghavega, Suvarcas, and Sūryabhāsa—he (Abhimanyu) then pierced Saubala (Śakuni).
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ।
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥१६॥
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥१६॥
16. taṁ saubalastribhirviddhvā duryodhanamathābravīt ,
sarva enaṁ pramathnīmaḥ puraikaikaṁ hinasti naḥ.
sarva enaṁ pramathnīmaḥ puraikaikaṁ hinasti naḥ.
16.
taṃ saubalaḥ tribhiḥ viddhvā duryodhanaṃ atha abravīt
sarve enaṃ pramathnīmaḥ purā ekaikam hinasti naḥ
sarve enaṃ pramathnīmaḥ purā ekaikam hinasti naḥ
16.
saubalaḥ taṃ tribhiḥ viddhvā atha duryodhanaṃ abravīt
"sarve enaṃ pramathnīmaḥ purā ekaikam naḥ hinasti"
"sarve enaṃ pramathnīmaḥ purā ekaikam naḥ hinasti"
16.
Saubala (Śakuni), having pierced him (Abhimanyu) with three (arrows), then said to Duryodhana: "Let all of us together crush him, before he destroys us one by one."
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा ।
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥१७॥
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥१७॥
17. athābravīttadā droṇaṁ karṇo vaikartano vṛṣā ,
purā sarvānpramathnāti brūhyasya vadhamāśu naḥ.
purā sarvānpramathnāti brūhyasya vadhamāśu naḥ.
17.
atha abravīt tadā droṇaṃ karṇaḥ vaikartanaḥ vṛṣā
purā sarvān pramathnāti brūhi asya vadham āśu naḥ
purā sarvān pramathnāti brūhi asya vadham āśu naḥ
17.
atha tadā vaikartanaḥ vṛṣā karṇaḥ droṇaṃ abravīt "purā sarvān pramathnāti,
asya vadham āśu naḥ brūhi"
asya vadham āśu naḥ brūhi"
17.
Then, at that moment, Karṇa, the son of Vikartana (Sūrya) and a mighty hero, said to Droṇa: "Before he (Abhimanyu) crushes all of us, tell us quickly how to kill him!"
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ।
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥१८॥
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥१८॥
18. tato droṇo maheṣvāsaḥ sarvāṁstānpratyabhāṣata ,
asti vo'syāntaraṁ kaścitkumārasya prapaśyati.
asti vo'syāntaraṁ kaścitkumārasya prapaśyati.
18.
tataḥ droṇaḥ maheṣvāsaḥ sarvān tān prati abhāṣata
asti vaḥ asya antaram kaścit kumārasya prapaśyati
asti vaḥ asya antaram kaścit kumārasya prapaśyati
18.
tataḥ maheṣvāsaḥ droṇaḥ sarvān tān prati abhāṣata
vaḥ kaścit asya kumārasya antaram prapaśyati asti?
vaḥ kaścit asya kumārasya antaram prapaśyati asti?
18.
Then Drona, the great archer, addressed them all, saying: "Does any of you perceive a weakness or a gap in the defenses of this young man (Abhimanyu)?"
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् ।
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥१९॥
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥१९॥
19. anvasya pitaraṁ hyadya carataḥ sarvatodiśam ,
śīghratāṁ narasiṁhasya pāṇḍaveyasya paśyata.
śīghratāṁ narasiṁhasya pāṇḍaveyasya paśyata.
19.
anu asya pitaram hi adya carataḥ sarvatodiśam
śīghratām narasiṃhasya pāṇḍaveyasya paśyata
śīghratām narasiṃhasya pāṇḍaveyasya paśyata
19.
hi adya asya pitaraṃ anu carataḥ narasiṃhasya
pāṇḍaveyasya śīghratām sarvatodiśam paśyata
pāṇḍaveyasya śīghratām sarvatodiśam paśyata
19.
Indeed, observe today the swiftness of this lion among men (narasiṃha), the son of Pandu (pāṇḍaveya), as he moves in all directions, following his father.
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ।
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥२०॥
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥२०॥
20. dhanurmaṇḍalamevāsya rathamārgeṣu dṛśyate ,
saṁdadhānasya viśikhāñśīghraṁ caiva vimuñcataḥ.
saṁdadhānasya viśikhāñśīghraṁ caiva vimuñcataḥ.
20.
dhanurmaṇḍalam eva asya rathamārgeṣu dṛśyate
saṃdadhānasya viśikhān śīghram ca eva vimuñcataḥ
saṃdadhānasya viśikhān śīghram ca eva vimuñcataḥ
20.
asya rathamārgeṣu dhanurmaṇḍalam eva dṛśyate
viśikhān saṃdadhānasya ca śīghram eva vimuñcataḥ
viśikhān saṃdadhānasya ca śīghram eva vimuñcataḥ
20.
Only the circle of his bow (dhanurmaṇḍala) is seen along his chariot's path, even as he swiftly aims and releases his arrows.
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः ।
प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥२१॥
प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥२१॥
21. ārujanniva me prāṇānmohayannapi sāyakaiḥ ,
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā.
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā.
21.
ārujan iva me prāṇān mohayan api sāyakaiḥ
praharṣayati mām bhūyaḥ saubhadraḥ paravīrahā
praharṣayati mām bhūyaḥ saubhadraḥ paravīrahā
21.
ārujan iva me prāṇān sāyakaiḥ api mohayan
paravīrahā saubhadraḥ mām bhūyaḥ praharṣayati
paravīrahā saubhadraḥ mām bhūyaḥ praharṣayati
21.
Saubhadra (Abhimanyu), the slayer of enemy heroes, even while shattering my vital energies (prāṇa) and bewildering me with his arrows, delights me again and again.
अति मा नन्दयत्येष सौभद्रो विचरन्रणे ।
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥२२॥
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥२२॥
22. ati mā nandayatyeṣa saubhadro vicaranraṇe ,
antaraṁ yasya saṁrabdhā na paśyanti mahārathāḥ.
antaraṁ yasya saṁrabdhā na paśyanti mahārathāḥ.
22.
ati mā nandayati eṣaḥ saubhadraḥ vicaran raṇe
antaram yasya saṃrabdhāḥ na paśyanti mahārathāḥ
antaram yasya saṃrabdhāḥ na paśyanti mahārathāḥ
22.
eṣaḥ saubhadraḥ raṇe vicaran mā ati nandayati
yasya antaram saṃrabdhāḥ mahārathāḥ na paśyanti
yasya antaram saṃrabdhāḥ mahārathāḥ na paśyanti
22.
This son of Subhadrā (Abhimanyu), moving about in battle, greatly delights me. Even the enraged great charioteers (mahārathas) cannot perceive any vulnerability (antaram) in him.
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः ।
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥२३॥
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥२३॥
23. asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ ,
na viśeṣaṁ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ.
na viśeṣaṁ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ.
23.
asyataḥ laghuhastasya diśaḥ sarvāḥ maheṣubhiḥ
na viśeṣam prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
na viśeṣam prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
23.
maheṣubhiḥ sarvāḥ diśaḥ asyataḥ laghuhastasya
raṇe gāṇḍīvadhanvanaḥ viśeṣam na prapaśyāmi
raṇe gāṇḍīvadhanvanaḥ viśeṣam na prapaśyāmi
23.
I perceive no distinction in battle between this swift-handed warrior, who showers all directions with great arrows, and Arjuna, the wielder of the Gāṇḍīva bow.
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः ।
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥२४॥
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥२४॥
24. atha karṇaḥ punardroṇamāhārjuniśarārditaḥ ,
sthātavyamiti tiṣṭhāmi pīḍyamāno'bhimanyunā.
sthātavyamiti tiṣṭhāmi pīḍyamāno'bhimanyunā.
24.
atha karṇaḥ punaḥ droṇam āha arjuniśarārditaḥ
sthātavyam iti tiṣṭhāmi pīḍyamānaḥ abhimanyunā
sthātavyam iti tiṣṭhāmi pīḍyamānaḥ abhimanyunā
24.
atha arjuniśarārditaḥ karṇaḥ punaḥ droṇam āha: abhimanyunā
pīḍyamānaḥ (api) sthātavyam iti (aham) tiṣṭhāmi
pīḍyamānaḥ (api) sthātavyam iti (aham) tiṣṭhāmi
24.
Then Karṇa, afflicted by the arrows of Arjuna's son (Abhimanyu), said to Droṇa again: 'I am being tormented by Abhimanyu, yet I stand because it is my obligation to stand.'
तेजस्विनः कुमारस्य शराः परमदारुणाः ।
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥२५॥
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥२५॥
25. tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ ,
kṣiṇvanti hṛdayaṁ me'dya ghorāḥ pāvakatejasaḥ.
kṣiṇvanti hṛdayaṁ me'dya ghorāḥ pāvakatejasaḥ.
25.
tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ
kṣiṇvanti hṛdayam me adya ghorāḥ pāvakatejasaḥ
kṣiṇvanti hṛdayam me adya ghorāḥ pāvakatejasaḥ
25.
adya tejasvinaḥ kumārasya paramadāruṇāḥ ghorāḥ
pāvakatejasaḥ śarāḥ me hṛdayam kṣiṇvanti
pāvakatejasaḥ śarāḥ me hṛdayam kṣiṇvanti
25.
Today, the extremely terrible, dreadful, and fire-bright arrows of this spirited prince (Abhimanyu) wound my heart.
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥२६॥
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥२६॥
26. tamācāryo'bravītkarṇaṁ śanakaiḥ prahasanniva ,
abhedyamasya kavacaṁ yuvā cāśuparākramaḥ.
abhedyamasya kavacaṁ yuvā cāśuparākramaḥ.
26.
tam ācāryaḥ abravīt karṇam śanakaiḥ prahasan
iva abhedyam asya kavacam yuvā ca āśuparākramaḥ
iva abhedyam asya kavacam yuvā ca āśuparākramaḥ
26.
ācāryaḥ karṇam abravīt prahasan iva śanakaiḥ asya kavacam
abhedyam (asti) ca (saḥ) yuvā āśuparākramaḥ (asti)
abhedyam (asti) ca (saḥ) yuvā āśuparākramaḥ (asti)
26.
The preceptor spoke to Karṇa, as if gently smiling: "His armor (kavaca) is impenetrable, and he is young and swift in valor."
उपदिष्टा मया अस्य पितुः कवचधारणा ।
तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः ॥२७॥
तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः ॥२७॥
27. upadiṣṭā mayā asya pituḥ kavacadhāraṇā ,
tāmeṣa nikhilāṁ vetti dhruvaṁ parapuraṁjayaḥ.
tāmeṣa nikhilāṁ vetti dhruvaṁ parapuraṁjayaḥ.
27.
upadiṣṭā mayā asya pituḥ kavacadhāraṇā tām
eṣa nikhilām vetti dhruvam parapurañjayaḥ
eṣa nikhilām vetti dhruvam parapurañjayaḥ
27.
mayā asya pituḥ kavacadhāraṇā upadiṣṭā eṣa
parapurañjayaḥ tām nikhilām dhruvam vetti
parapurañjayaḥ tām nikhilām dhruvam vetti
27.
I instructed his father on the wearing of this armor (kavaca). He, the conqueror of enemy cities, surely knows all its details completely.
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥२८॥
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥२८॥
28. śakyaṁ tvasya dhanuśchettuṁ jyāṁ ca bāṇaiḥ samāhitaiḥ ,
abhīśavo hayāścaiva tathobhau pārṣṇisārathī.
abhīśavo hayāścaiva tathobhau pārṣṇisārathī.
28.
śakyam tu asya dhanuḥ chettum jyām ca bāṇaiḥ samāhitaiḥ
abhīśavaḥ hayāḥ ca eva tathā ubhau pārṣṇisārathī
abhīśavaḥ hayāḥ ca eva tathā ubhau pārṣṇisārathī
28.
tu asya dhanuḥ śakyam chettum ca jyām samāhitaiḥ bāṇaiḥ ca
eva abhīśavaḥ hayāḥ tathā ubhau pārṣṇisārathī (ca śakyau)
eva abhīśavaḥ hayāḥ tathā ubhau pārṣṇisārathī (ca śakyau)
28.
However, his bow can be cut, and his bowstring with well-aimed arrows. Also, his reins and horses, and similarly, both the main charioteer and the assistant driver (pārṣṇisārathi) can be targeted.
एतत्कुरु महेष्वास राधेय यदि शक्यते ।
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥२९॥
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥२९॥
29. etatkuru maheṣvāsa rādheya yadi śakyate ,
athainaṁ vimukhīkṛtya paścātpraharaṇaṁ kuru.
athainaṁ vimukhīkṛtya paścātpraharaṇaṁ kuru.
29.
etat kuru maheṣvāsa rādheya yadi śakyate atha
enam vimukhīkṛtya paścāt praharaṇam kuru
enam vimukhīkṛtya paścāt praharaṇam kuru
29.
he maheṣvāsa rādheya yadi śakyate (tat) etat kuru
atha enam vimukhīkṛtya paścāt praharaṇam kuru
atha enam vimukhīkṛtya paścāt praharaṇam kuru
29.
Do this, great archer (maheṣvāsa), son of Rādhā (Rādheya), if it is possible. Then, having forced him to retreat, strike him afterwards.
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥३०॥
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥३०॥
30. sadhanuṣko na śakyo'yamapi jetuṁ surāsuraiḥ ,
virathaṁ vidhanuṣkaṁ ca kuruṣvainaṁ yadīcchasi.
virathaṁ vidhanuṣkaṁ ca kuruṣvainaṁ yadīcchasi.
30.
sa-dhanuṣkaḥ na śakyaḥ ayam api jetum surāsuraiḥ
viratham vi-dhanuṣkam ca kuruṣva enam yadi icchasi
viratham vi-dhanuṣkam ca kuruṣva enam yadi icchasi
30.
ayam sa-dhanuṣkaḥ api surāsuraiḥ jetum na śakyaḥ yadi icchasi,
enam viratham vi-dhanuṣkam ca kuruṣva
enam viratham vi-dhanuṣkam ca kuruṣva
30.
Even with a bow, this one cannot be conquered by gods and demons. If you wish, make him chariot-less and bow-less.
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥३१॥
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥३१॥
31. tadācāryavacaḥ śrutvā karṇo vaikartanastvaran ,
asyato laghuhastasya pṛṣatkairdhanurācchinat.
asyato laghuhastasya pṛṣatkairdhanurācchinat.
31.
tat ācārya-vacaḥ śrutvā karṇaḥ vaikartanaḥ tvaran
asyataḥ laghu-hastasya pṛṣatkaiḥ dhanuḥ ācchinat
asyataḥ laghu-hastasya pṛṣatkaiḥ dhanuḥ ācchinat
31.
tat ācārya-vacaḥ śrutvā vaikartanaḥ karṇaḥ tvaran
asyataḥ laghu-hastasya [tasya] dhanuḥ pṛṣatkaiḥ ācchinat
asyataḥ laghu-hastasya [tasya] dhanuḥ pṛṣatkaiḥ ācchinat
31.
Having heard those words from the preceptor, Karna, the son of Vikartana, swiftly cut off the bow of the quick-handed archer with his arrows.
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी ।
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥३२॥
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥३२॥
32. aśvānasyāvadhīdbhojo gautamaḥ pārṣṇisārathī ,
śeṣāstu chinnadhanvānaṁ śaravarṣairavākiran.
śeṣāstu chinnadhanvānaṁ śaravarṣairavākiran.
32.
aśvān asya avadhīt bhojaḥ gautamaḥ pārṣṇi-sārathī
śeṣāḥ tu chinna-dhanvānam śara-varṣaiḥ avākiran
śeṣāḥ tu chinna-dhanvānam śara-varṣaiḥ avākiran
32.
bhojaḥ asya aśvān avadhīt; gautamaḥ pārṣṇi-sārathī
(avadhīt) tu śeṣāḥ chinna-dhanvānam śara-varṣaiḥ avākiran
(avadhīt) tu śeṣāḥ chinna-dhanvānam śara-varṣaiḥ avākiran
32.
Bhoja killed his horses, and Gautama killed his charioteer (pārṣṇisārathi). But the remaining warriors showered the one whose bow was broken with volleys of arrows.
त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥३३॥
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥३३॥
33. tvaramāṇāstvarākāle virathaṁ ṣaṇmahārathāḥ ,
śaravarṣairakaruṇā bālamekamavākiran.
śaravarṣairakaruṇā bālamekamavākiran.
33.
tvaramāṇāḥ tvarā-kāle viratham ṣaṭ mahā-rathāḥ
śara-varṣaiḥ akaruṇāḥ bālam ekam avākiran
śara-varṣaiḥ akaruṇāḥ bālam ekam avākiran
33.
tvarākāle tvaramāṇāḥ akaruṇāḥ ṣaṭ mahārathāḥ
viratham ekam bālam śaravarṣaiḥ avākiran
viratham ekam bālam śaravarṣaiḥ avākiran
33.
In that moment of urgency, the six great chariot-warriors, acting swiftly and mercilessly, showered the single, chariot-less boy with torrents of arrows.
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥३४॥
खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥३४॥
34. sa chinnadhanvā virathaḥ svadharmamanupālayan ,
khaḍgacarmadharaḥ śrīmānutpapāta vihāyasam.
khaḍgacarmadharaḥ śrīmānutpapāta vihāyasam.
34.
saḥ chinna-dhanvā virathaḥ sva-dharmam anupālayan
khaḍga-carma-dharaḥ śrīmān utpapatā vihāyasam
khaḍga-carma-dharaḥ śrīmān utpapatā vihāyasam
34.
saḥ chinna-dhanvā virathaḥ sva-dharmam anupālayan
khaḍga-carma-dharaḥ śrīmān vihāyasam utpapatā
khaḍga-carma-dharaḥ śrīmān vihāyasam utpapatā
34.
With his bow broken and chariot destroyed, he, glorious and upholding his own duty (dharma), bearing a sword and shield, leaped up into the sky.
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च ।
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥३५॥
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥३५॥
35. mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca ,
ārjunirvyacaradvyomni bhṛśaṁ vai pakṣirāḍiva.
ārjunirvyacaradvyomni bhṛśaṁ vai pakṣirāḍiva.
35.
mārgaiḥ saḥ kaiśikādyaiḥ ca lāghavena balena ca
ārjuniḥ vyacarat vyomni bhṛśam vai pakṣi-rāṭ iva
ārjuniḥ vyacarat vyomni bhṛśam vai pakṣi-rāṭ iva
35.
ārjuniḥ saḥ lāghavena balena ca kaiśikādyaiḥ
mārgaiḥ ca vyomni bhṛśam pakṣi-rāṭ iva vai vyacarat
mārgaiḥ ca vyomni bhṛśam pakṣi-rāṭ iva vai vyacarat
35.
And Arjuna's son (Arjuni), with agility and strength, skillfully moved through the sky using various techniques (like Kaiśika and others), indeed, like the king of birds (Garuda).
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥३६॥
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥३६॥
36. mayyeva nipatatyeṣa sāsirityūrdhvadṛṣṭayaḥ ,
vivyadhustaṁ maheṣvāsāḥ samare chidradarśinaḥ.
vivyadhustaṁ maheṣvāsāḥ samare chidradarśinaḥ.
36.
mayi eva nipatati eṣaḥ sa-asiḥ iti ūrdhva-dṛṣṭayaḥ
vivyadhus tam mahā-iṣu-āsāḥ samare chidra-darśinaḥ
vivyadhus tam mahā-iṣu-āsāḥ samare chidra-darśinaḥ
36.
eṣaḥ sa-asiḥ mayi eva nipatati iti ūrdhva-dṛṣṭayaḥ
samare chidra-darśinaḥ mahā-iṣu-āsāḥ tam vivyadhus
samare chidra-darśinaḥ mahā-iṣu-āsāḥ tam vivyadhus
36.
"He is falling right upon me with his sword!" — thinking thus, the great bowmen, their gazes directed upwards and seeking vulnerabilities in battle, pierced him.
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् ।
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥३७॥
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥३७॥
37. tasya droṇo'cchinanmuṣṭau khaḍgaṁ maṇimayatsarum ,
rādheyo niśitairbāṇairvyadhamaccarma cottamam.
rādheyo niśitairbāṇairvyadhamaccarma cottamam.
37.
tasya droṇaḥ acchinat muṣṭau khaḍgam maṇi-maya-tsarum
rādheyaḥ niśitaiḥ bāṇaiḥ vyadhamat carma ca uttamam
rādheyaḥ niśitaiḥ bāṇaiḥ vyadhamat carma ca uttamam
37.
tasya droṇaḥ muṣṭau maṇi-maya-tsarum khaḍgam acchinat
ca rādheyaḥ niśitaiḥ bāṇaiḥ uttamam carma vyadhamat
ca rādheyaḥ niśitaiḥ bāṇaiḥ uttamam carma vyadhamat
37.
Droṇa cut off his sword, which had a jeweled hilt, from his grip. And Karṇa (Rādheya) pierced his excellent shield with sharp arrows.
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥३८॥
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥३८॥
38. vyasicarmeṣupūrṇāṅgaḥ so'ntarikṣātpunaḥ kṣitim ,
āsthitaścakramudyamya droṇaṁ kruddho'bhyadhāvata.
āsthitaścakramudyamya droṇaṁ kruddho'bhyadhāvata.
38.
vyasi-carmeṣu-pūrṇāṅgaḥ saḥ antarikṣāt punaḥ kṣitim
āsthitaḥ cakram udyamya droṇam kruddhaḥ abhyadhāvata
āsthitaḥ cakram udyamya droṇam kruddhaḥ abhyadhāvata
38.
saḥ vyasi-carmeṣu-pūrṇāṅgaḥ kruddhaḥ antarikṣāt punaḥ
kṣitim āsthitaḥ cakram udyamya droṇam abhyadhāvata
kṣitim āsthitaḥ cakram udyamya droṇam abhyadhāvata
38.
His body covered with wounds from swords, shields, and arrows, he, enraged, descended from the sky back to the earth. Taking up a discus, he charged towards Droṇa.
स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोन्नतचक्रपाणिः ।
रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् ॥३९॥
रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् ॥३९॥
39. sa cakrareṇūjjvalaśobhitāṅgo; babhāvatīvonnatacakrapāṇiḥ ,
raṇe'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṁ prakurvan.
raṇe'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṁ prakurvan.
39.
saḥ cakra-reṇūjjvala-śobhitāṅgaḥ
babhāva atīva unnata-cakra-pāṇiḥ
raṇe abhimanyuḥ kṣaṇadā-subhadraḥ
saḥ vāsubhadrā-anukṛtim pra-kurvan
babhāva atīva unnata-cakra-pāṇiḥ
raṇe abhimanyuḥ kṣaṇadā-subhadraḥ
saḥ vāsubhadrā-anukṛtim pra-kurvan
39.
raṇe saḥ abhimanyuḥ kṣaṇadā-subhadraḥ
cakra-reṇūjjvala-śobhitāṅgaḥ
atīva unnata-cakra-pāṇiḥ
vāsubhadrā-anukṛtim pra-kurvan babhāva
cakra-reṇūjjvala-śobhitāṅgaḥ
atīva unnata-cakra-pāṇiḥ
vāsubhadrā-anukṛtim pra-kurvan babhāva
39.
Abhimanyu, son of Subhadrā, whose body was radiant and brilliant with the dust of the discus, shone exceedingly in battle, his hand raised high with the discus, emulating Vāsudeva (Kṛṣṇa).
स्रुतरुधिरकृतैकरागवक्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः ।
प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥४०॥
प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥४०॥
40. srutarudhirakṛtaikarāgavaktro; bhrukuṭipuṭākuṭilo'tisiṁhanādaḥ ,
prabhuramitabalo raṇe'bhimanyu;rnṛpavaramadhyagato bhṛśaṁ vyarājat.
prabhuramitabalo raṇe'bhimanyu;rnṛpavaramadhyagato bhṛśaṁ vyarājat.
40.
sruta-rudhira-kṛtaika-rāga-vaktraḥ
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
prabhuḥ amita-balaḥ raṇe abhimanyuḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
prabhuḥ amita-balaḥ raṇe abhimanyuḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
40.
raṇe abhimanyuḥ prabhuḥ amita-balaḥ
sruta-rudhira-kṛtaika-rāga-vaktraḥ
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
sruta-rudhira-kṛtaika-rāga-vaktraḥ
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
40.
Abhimanyu, powerful and of immeasurable strength, his face stained a single crimson hue with flowing blood, his brow intensely furrowed, and uttering a mighty lion's roar, shone exceedingly in battle, standing amidst the best of kings.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47 (current chapter)
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47