Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः ।
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् ॥१॥
1. saṁjaya uvāca ,
sa karṇaṁ karṇinā karṇe punarvivyādha phālguniḥ ,
śaraiḥ pañcāśatā cainamavidhyatkopayanbhṛśam.
1. sa karṇam karṇinā karṇe punaḥ vivyādha phālguniḥ
śaraiḥ pañcāśatā ca enam avidhyat kopayan bhṛśam
1. punaḥ phālguniḥ sa karṇinā karṇam karṇe vivyādha
ca pañcāśatā śaraiḥ enam bhṛśam kopayan avidhyat
1. Then Abhimanyu, the son of Arjuna (Phalguni), again pierced Karna in the ear with a barbed arrow. And with fifty arrows, he pierced him, greatly enraging him.
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः ।
स तैराचितसर्वाङ्गो बह्वशोभत भारत ॥२॥
2. prativivyādha rādheyastāvadbhiratha taṁ punaḥ ,
sa tairācitasarvāṅgo bahvaśobhata bhārata.
2. prativivyādha rādheyaḥ tāvadbhiḥ atha taṃ punaḥ
saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata bhārata
2. rādheyaḥ atha taṃ tāvadbhiḥ punaḥ prativivyādha
bhārata saḥ taiḥ ācitasarvāṅgaḥ bahu aśobhata
2. Karna, the son of Rādhā, then counter-pierced him again with as many arrows. O Bhārata, with his entire body covered by those arrows, he (Abhimanyu) greatly shone.
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् ।
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः ॥३॥
3. karṇaṁ cāpyakarotkruddho rudhirotpīḍavāhinam ,
karṇo'pi vibabhau śūraḥ śaraiścitro'sṛgāplutaḥ.
3. karṇaṃ ca api akarot kruddhaḥ rudhirotpīḍavāhinam |
karṇaḥ api vibabhau śūraḥ śaraiḥ citraḥ asṛgāplutaḥ
3. kruddhaḥ ca api karṇaṃ rudhirotpīḍavāhinam akarot
karṇaḥ api śūraḥ śaraiḥ citraḥ asṛgāplutaḥ vibabhau
3. And enraged (Abhimanyu) also made Karna stream with blood. Yet, the brave Karna, adorned with arrows and drenched in blood, still shone beautifully.
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ ।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ ॥४॥
4. tāvubhau śaracitrāṅgau rudhireṇa samukṣitau ,
babhūvaturmahātmānau puṣpitāviva kiṁśukau.
4. tau ubhau śaracitrāṅgau rudhireṇa samukṣitau
| babhūvatuḥ mahātmānau puṣpitau iva kiṃśukau
4. tau ubhau mahātmānau śaracitrāṅgau rudhireṇa
samukṣitau puṣpitau kiṃśukau iva babhūvatuḥ
4. Both of those great warriors, their bodies adorned with arrows and drenched in blood, became like two blossoming kimśuka trees.
अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः ।
साश्वसूतध्वजरथान्सौभद्रो निजघान ह ॥५॥
5. atha karṇasya sacivānṣaṭśūrāṁścitrayodhinaḥ ,
sāśvasūtadhvajarathānsaubhadro nijaghāna ha.
5. atha karṇasya sacivān ṣaṭ śūrān ca citrayodhinaḥ
sa-aśva-sūta-dhvaja-rathān saubhadraḥ nijaghāna ha
5. atha saubhadraḥ karṇasya ṣaṭ śūrān ca citrayodhinaḥ
sacivān sa-aśva-sūta-dhvaja-rathān ha nijaghāna
5. Then Abhimanyu, the son of Subhadra, indeed slew six of Karna's companions, who were brave and skillful warriors, along with their horses, charioteers, banners, and chariots.
अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः ।
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत् ॥६॥
6. athetarānmaheṣvāsāndaśabhirdaśabhiḥ śaraiḥ ,
pratyavidhyadasaṁbhrāntastadadbhutamivābhavat.
6. atha itarān maheṣvāsān daśabhiḥ daśabhiḥ śaraiḥ
pratyavidhyat asaṃbhrāntaḥ tat adbhutam iva abhavat
6. atha asaṃbhrāntaḥ itarān maheṣvāsān daśabhiḥ daśabhiḥ
śaraiḥ pratyavidhyat tat adbhutam iva abhavat
6. Then, undisturbed, he pierced the other great archers with ten arrows each. That seemed like a wonder.
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः ।
साश्वं ससूतं तरुणमश्वकेतुमपातयत् ॥७॥
7. māgadhasya punaḥ putraṁ hatvā ṣaḍbhirajihmagaiḥ ,
sāśvaṁ sasūtaṁ taruṇamaśvaketumapātayat.
7. māgadhasya punaḥ putram hatvā ṣaḍbhiḥ ajihmagaiḥ
sāśvam sasūtam taruṇam aśvaketum apātayat
7. punaḥ ṣaḍbhiḥ ajihmagaiḥ māgadhasya taruṇam
putram aśvaketum sāśvam sasūtam hatvā apātayat
7. Moreover, with six straight-flying arrows, he struck and felled Aśvaketu, the young son of the Magadha king, along with his horse and charioteer.
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् ।
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् ॥८॥
8. mārtikāvatakaṁ bhojaṁ tataḥ kuñjaraketanam ,
kṣurapreṇa samunmathya nanāda visṛjañśarān.
8. mārtikāvātakam bhojam tataḥ kuñjaraketanam
kṣurapreṇa samunmathya nanāda visṛjan śarān
8. tataḥ kṣurapreṇa kuñjaraketanam mārtikāvātakam
bhojam samunmathya śarān visṛjan nanāda
8. Then, having completely shattered Bhoja of Mārtikāvata, whose emblem was an elephant, with a razor-sharp arrow, he roared while releasing more arrows.
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् ।
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् ॥९॥
9. tasya dauḥśāsanirviddhvā caturbhiścaturo hayān ,
sūtamekena vivyādha daśabhiścārjunātmajam.
9. tasya dauḥśāsanir viddhvā caturbhiḥ caturo hayān
sūtam ekena vivyādha daśabhiḥ ca arjunātmajam
9. dauḥśāsanir tasya caturbhiḥ caturo hayān viddhvā
ekena sūtam ca daśabhiḥ arjunātmajam vivyādha
9. The son of Duḥśāsana (Dauḥśāsani), having pierced his (Abhimanyu's) four horses with four (arrows), struck his charioteer with one, and then pierced Arjuna's son (Arjunātmaja) with ten (arrows).
ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः ।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् ॥१०॥
10. tato dauḥśāsaniṁ kārṣṇirviddhvā saptabhirāśugaiḥ ,
saṁrambhādraktanayano vākyamuccairathābravīt.
10. tataḥ dauḥśāsanim kārṣṇiḥ viddhvā saptabhiḥ āśugaiḥ
saṃrambhāt rakta-nayanaḥ vākyam uccaiḥ atha abravīt
10. tataḥ kārṣṇiḥ saṃrambhāt rakta-nayanaḥ saptabhiḥ
āśugaiḥ dauḥśāsanim viddhvā atha uccaiḥ vākyam abravīt
10. Then Pradyumna (Kārṣṇi), his eyes red with fury, having pierced Duḥśāsana's son (Dauḥśāsani) with seven swift arrows, then loudly uttered these words.
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा ।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे ॥११॥
11. pitā tavāhavaṁ tyaktvā gataḥ kāpuruṣo yathā ,
diṣṭyā tvamapi jānīṣe yoddhuṁ na tvadya mokṣyase.
11. pitā tava āhavam tyaktvā gataḥ kāpuruṣaḥ yathā |
diṣṭyā tvam api jānīṣe yoddhum na tu adya mokṣyase
11. tava pitā kāpuruṣaḥ yathā āhavam tyaktvā gataḥ diṣṭyā tvam api yoddhum jānīṣe,
tu adya na mokṣyase
11. "Your father, like a coward, abandoned the battle and fled. Fortunately, you also know how to fight, but today you will not escape (mokṣyase)."
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् ।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् ॥१२॥
12. etāvaduktvā vacanaṁ karmāraparimārjitam ,
nārācaṁ visasarjāsmai taṁ drauṇistribhirācchinat.
12. etāvat uktvā vacanam karmāra-parimārjitam | nārācam
visasarja asmai tam drauṇiḥ tribhiḥ ācchinat
12. etāvat karmāra-parimārjitam vacanam uktvā,
asmai nārācam visasarja drauṇiḥ tam tribhiḥ ācchinat
12. Having uttered these sharp words, polished like a blacksmith's work, he released an iron arrow (nārāca) at him. Droṇa's son (Drauṇi), however, cut it down with three [other arrows].
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् ।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् ॥१३॥
13. tasyārjunirdhvajaṁ chittvā śalyaṁ tribhiratāḍayat ,
taṁ śalyo navabhirbāṇairgārdhrapatrairatāḍayat.
13. tasya arjuniḥ dhvajam chittvā śalyam tribhiḥ atāḍayat
| tam śalyaḥ navabhiḥ bāṇaiḥ gārdhra-patraiḥ atāḍayat
13. arjuniḥ tasya dhvajam chittvā tribhiḥ śalyam atāḍayat
śalyaḥ tam navabhiḥ gārdhra-patraiḥ bāṇaiḥ atāḍayat
13. Arjuna's son (Arjuni), having cut down Droṇa's son's banner, then struck Śalya with three [arrows]. Śalya, in turn, struck him with nine vulture-feathered arrows.
तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी ।
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् ॥१४॥
14. tasyārjunirdhvajaṁ chittvā ubhau ca pārṣṇisārathī ,
taṁ vivyādhāyasaiḥ ṣaḍbhiḥ so'pakrāmadrathāntaram.
14. tasya arjuniḥ dhvajaṃ chittvā ubhau ca pārṣṇisārathī
taṃ vivyādha āyasaiḥ ṣaḍbhiḥ saḥ apakrāmat rathāntaram
14. arjuniḥ tasya dhvajaṃ ca ubhau pārṣṇisārathī chittvā
taṃ ṣaḍbhiḥ āyasaiḥ vivyādha saḥ rathāntaram apakrāmat
14. Arjuna's son (Abhimanyu), having cut down his (the opponent's) banner and both his rear charioteers, then pierced him with six iron arrows. He (the opponent) consequently retreated to another chariot.
शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम् ।
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् ॥१५॥
15. śatruṁjayaṁ candraketuṁ meghavegaṁ suvarcasam ,
sūryabhāsaṁ ca pañcaitānhatvā vivyādha saubalam.
15. śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasaṃ
sūryabhāsaṃ ca pañca etān hatvā vivyādha saubalam
15. pañca etān śatruṃjayaṃ candraketuṃ meghavegaṃ
suvarcasaṃ ca sūryabhāsaṃ hatvā saubalam vivyādha
15. Having slain these five—Śatruṃjaya, Candraketu, Meghavega, Suvarcas, and Sūryabhāsa—he (Abhimanyu) then pierced Saubala (Śakuni).
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् ।
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः ॥१६॥
16. taṁ saubalastribhirviddhvā duryodhanamathābravīt ,
sarva enaṁ pramathnīmaḥ puraikaikaṁ hinasti naḥ.
16. taṃ saubalaḥ tribhiḥ viddhvā duryodhanaṃ atha abravīt
sarve enaṃ pramathnīmaḥ purā ekaikam hinasti naḥ
16. saubalaḥ taṃ tribhiḥ viddhvā atha duryodhanaṃ abravīt
"sarve enaṃ pramathnīmaḥ purā ekaikam naḥ hinasti"
16. Saubala (Śakuni), having pierced him (Abhimanyu) with three (arrows), then said to Duryodhana: "Let all of us together crush him, before he destroys us one by one."
अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा ।
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः ॥१७॥
17. athābravīttadā droṇaṁ karṇo vaikartano vṛṣā ,
purā sarvānpramathnāti brūhyasya vadhamāśu naḥ.
17. atha abravīt tadā droṇaṃ karṇaḥ vaikartanaḥ vṛṣā
purā sarvān pramathnāti brūhi asya vadham āśu naḥ
17. atha tadā vaikartanaḥ vṛṣā karṇaḥ droṇaṃ abravīt "purā sarvān pramathnāti,
asya vadham āśu naḥ brūhi"
17. Then, at that moment, Karṇa, the son of Vikartana (Sūrya) and a mighty hero, said to Droṇa: "Before he (Abhimanyu) crushes all of us, tell us quickly how to kill him!"
ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत ।
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति ॥१८॥
18. tato droṇo maheṣvāsaḥ sarvāṁstānpratyabhāṣata ,
asti vo'syāntaraṁ kaścitkumārasya prapaśyati.
18. tataḥ droṇaḥ maheṣvāsaḥ sarvān tān prati abhāṣata
asti vaḥ asya antaram kaścit kumārasya prapaśyati
18. tataḥ maheṣvāsaḥ droṇaḥ sarvān tān prati abhāṣata
vaḥ kaścit asya kumārasya antaram prapaśyati asti?
18. Then Drona, the great archer, addressed them all, saying: "Does any of you perceive a weakness or a gap in the defenses of this young man (Abhimanyu)?"
अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् ।
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत ॥१९॥
19. anvasya pitaraṁ hyadya carataḥ sarvatodiśam ,
śīghratāṁ narasiṁhasya pāṇḍaveyasya paśyata.
19. anu asya pitaram hi adya carataḥ sarvatodiśam
śīghratām narasiṃhasya pāṇḍaveyasya paśyata
19. hi adya asya pitaraṃ anu carataḥ narasiṃhasya
pāṇḍaveyasya śīghratām sarvatodiśam paśyata
19. Indeed, observe today the swiftness of this lion among men (narasiṃha), the son of Pandu (pāṇḍaveya), as he moves in all directions, following his father.
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते ।
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः ॥२०॥
20. dhanurmaṇḍalamevāsya rathamārgeṣu dṛśyate ,
saṁdadhānasya viśikhāñśīghraṁ caiva vimuñcataḥ.
20. dhanurmaṇḍalam eva asya rathamārgeṣu dṛśyate
saṃdadhānasya viśikhān śīghram ca eva vimuñcataḥ
20. asya rathamārgeṣu dhanurmaṇḍalam eva dṛśyate
viśikhān saṃdadhānasya ca śīghram eva vimuñcataḥ
20. Only the circle of his bow (dhanurmaṇḍala) is seen along his chariot's path, even as he swiftly aims and releases his arrows.
आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः ।
प्रहर्षयति मा भूयः सौभद्रः परवीरहा ॥२१॥
21. ārujanniva me prāṇānmohayannapi sāyakaiḥ ,
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā.
21. ārujan iva me prāṇān mohayan api sāyakaiḥ
praharṣayati mām bhūyaḥ saubhadraḥ paravīrahā
21. ārujan iva me prāṇān sāyakaiḥ api mohayan
paravīrahā saubhadraḥ mām bhūyaḥ praharṣayati
21. Saubhadra (Abhimanyu), the slayer of enemy heroes, even while shattering my vital energies (prāṇa) and bewildering me with his arrows, delights me again and again.
अति मा नन्दयत्येष सौभद्रो विचरन्रणे ।
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः ॥२२॥
22. ati mā nandayatyeṣa saubhadro vicaranraṇe ,
antaraṁ yasya saṁrabdhā na paśyanti mahārathāḥ.
22. ati mā nandayati eṣaḥ saubhadraḥ vicaran raṇe
antaram yasya saṃrabdhāḥ na paśyanti mahārathāḥ
22. eṣaḥ saubhadraḥ raṇe vicaran mā ati nandayati
yasya antaram saṃrabdhāḥ mahārathāḥ na paśyanti
22. This son of Subhadrā (Abhimanyu), moving about in battle, greatly delights me. Even the enraged great charioteers (mahārathas) cannot perceive any vulnerability (antaram) in him.
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः ।
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः ॥२३॥
23. asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ ,
na viśeṣaṁ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ.
23. asyataḥ laghuhastasya diśaḥ sarvāḥ maheṣubhiḥ
na viśeṣam prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
23. maheṣubhiḥ sarvāḥ diśaḥ asyataḥ laghuhastasya
raṇe gāṇḍīvadhanvanaḥ viśeṣam na prapaśyāmi
23. I perceive no distinction in battle between this swift-handed warrior, who showers all directions with great arrows, and Arjuna, the wielder of the Gāṇḍīva bow.
अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः ।
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना ॥२४॥
24. atha karṇaḥ punardroṇamāhārjuniśarārditaḥ ,
sthātavyamiti tiṣṭhāmi pīḍyamāno'bhimanyunā.
24. atha karṇaḥ punaḥ droṇam āha arjuniśarārditaḥ
sthātavyam iti tiṣṭhāmi pīḍyamānaḥ abhimanyunā
24. atha arjuniśarārditaḥ karṇaḥ punaḥ droṇam āha: abhimanyunā
pīḍyamānaḥ (api) sthātavyam iti (aham) tiṣṭhāmi
24. Then Karṇa, afflicted by the arrows of Arjuna's son (Abhimanyu), said to Droṇa again: 'I am being tormented by Abhimanyu, yet I stand because it is my obligation to stand.'
तेजस्विनः कुमारस्य शराः परमदारुणाः ।
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः ॥२५॥
25. tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ ,
kṣiṇvanti hṛdayaṁ me'dya ghorāḥ pāvakatejasaḥ.
25. tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ
kṣiṇvanti hṛdayam me adya ghorāḥ pāvakatejasaḥ
25. adya tejasvinaḥ kumārasya paramadāruṇāḥ ghorāḥ
pāvakatejasaḥ śarāḥ me hṛdayam kṣiṇvanti
25. Today, the extremely terrible, dreadful, and fire-bright arrows of this spirited prince (Abhimanyu) wound my heart.
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव ।
अभेद्यमस्य कवचं युवा चाशुपराक्रमः ॥२६॥
26. tamācāryo'bravītkarṇaṁ śanakaiḥ prahasanniva ,
abhedyamasya kavacaṁ yuvā cāśuparākramaḥ.
26. tam ācāryaḥ abravīt karṇam śanakaiḥ prahasan
iva abhedyam asya kavacam yuvā ca āśuparākramaḥ
26. ācāryaḥ karṇam abravīt prahasan iva śanakaiḥ asya kavacam
abhedyam (asti) ca (saḥ) yuvā āśuparākramaḥ (asti)
26. The preceptor spoke to Karṇa, as if gently smiling: "His armor (kavaca) is impenetrable, and he is young and swift in valor."
उपदिष्टा मया अस्य पितुः कवचधारणा ।
तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः ॥२७॥
27. upadiṣṭā mayā asya pituḥ kavacadhāraṇā ,
tāmeṣa nikhilāṁ vetti dhruvaṁ parapuraṁjayaḥ.
27. upadiṣṭā mayā asya pituḥ kavacadhāraṇā tām
eṣa nikhilām vetti dhruvam parapurañjayaḥ
27. mayā asya pituḥ kavacadhāraṇā upadiṣṭā eṣa
parapurañjayaḥ tām nikhilām dhruvam vetti
27. I instructed his father on the wearing of this armor (kavaca). He, the conqueror of enemy cities, surely knows all its details completely.
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः ।
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी ॥२८॥
28. śakyaṁ tvasya dhanuśchettuṁ jyāṁ ca bāṇaiḥ samāhitaiḥ ,
abhīśavo hayāścaiva tathobhau pārṣṇisārathī.
28. śakyam tu asya dhanuḥ chettum jyām ca bāṇaiḥ samāhitaiḥ
abhīśavaḥ hayāḥ ca eva tathā ubhau pārṣṇisārathī
28. tu asya dhanuḥ śakyam chettum ca jyām samāhitaiḥ bāṇaiḥ ca
eva abhīśavaḥ hayāḥ tathā ubhau pārṣṇisārathī (ca śakyau)
28. However, his bow can be cut, and his bowstring with well-aimed arrows. Also, his reins and horses, and similarly, both the main charioteer and the assistant driver (pārṣṇisārathi) can be targeted.
एतत्कुरु महेष्वास राधेय यदि शक्यते ।
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु ॥२९॥
29. etatkuru maheṣvāsa rādheya yadi śakyate ,
athainaṁ vimukhīkṛtya paścātpraharaṇaṁ kuru.
29. etat kuru maheṣvāsa rādheya yadi śakyate atha
enam vimukhīkṛtya paścāt praharaṇam kuru
29. he maheṣvāsa rādheya yadi śakyate (tat) etat kuru
atha enam vimukhīkṛtya paścāt praharaṇam kuru
29. Do this, great archer (maheṣvāsa), son of Rādhā (Rādheya), if it is possible. Then, having forced him to retreat, strike him afterwards.
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः ।
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि ॥३०॥
30. sadhanuṣko na śakyo'yamapi jetuṁ surāsuraiḥ ,
virathaṁ vidhanuṣkaṁ ca kuruṣvainaṁ yadīcchasi.
30. sa-dhanuṣkaḥ na śakyaḥ ayam api jetum surāsuraiḥ
viratham vi-dhanuṣkam ca kuruṣva enam yadi icchasi
30. ayam sa-dhanuṣkaḥ api surāsuraiḥ jetum na śakyaḥ yadi icchasi,
enam viratham vi-dhanuṣkam ca kuruṣva
30. Even with a bow, this one cannot be conquered by gods and demons. If you wish, make him chariot-less and bow-less.
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् ।
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् ॥३१॥
31. tadācāryavacaḥ śrutvā karṇo vaikartanastvaran ,
asyato laghuhastasya pṛṣatkairdhanurācchinat.
31. tat ācārya-vacaḥ śrutvā karṇaḥ vaikartanaḥ tvaran
asyataḥ laghu-hastasya pṛṣatkaiḥ dhanuḥ ācchinat
31. tat ācārya-vacaḥ śrutvā vaikartanaḥ karṇaḥ tvaran
asyataḥ laghu-hastasya [tasya] dhanuḥ pṛṣatkaiḥ ācchinat
31. Having heard those words from the preceptor, Karna, the son of Vikartana, swiftly cut off the bow of the quick-handed archer with his arrows.
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी ।
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् ॥३२॥
32. aśvānasyāvadhīdbhojo gautamaḥ pārṣṇisārathī ,
śeṣāstu chinnadhanvānaṁ śaravarṣairavākiran.
32. aśvān asya avadhīt bhojaḥ gautamaḥ pārṣṇi-sārathī
śeṣāḥ tu chinna-dhanvānam śara-varṣaiḥ avākiran
32. bhojaḥ asya aśvān avadhīt; gautamaḥ pārṣṇi-sārathī
(avadhīt) tu śeṣāḥ chinna-dhanvānam śara-varṣaiḥ avākiran
32. Bhoja killed his horses, and Gautama killed his charioteer (pārṣṇisārathi). But the remaining warriors showered the one whose bow was broken with volleys of arrows.
त्वरमाणास्त्वराकाले विरथं षण्महारथाः ।
शरवर्षैरकरुणा बालमेकमवाकिरन् ॥३३॥
33. tvaramāṇāstvarākāle virathaṁ ṣaṇmahārathāḥ ,
śaravarṣairakaruṇā bālamekamavākiran.
33. tvaramāṇāḥ tvarā-kāle viratham ṣaṭ mahā-rathāḥ
śara-varṣaiḥ akaruṇāḥ bālam ekam avākiran
33. tvarākāle tvaramāṇāḥ akaruṇāḥ ṣaṭ mahārathāḥ
viratham ekam bālam śaravarṣaiḥ avākiran
33. In that moment of urgency, the six great chariot-warriors, acting swiftly and mercilessly, showered the single, chariot-less boy with torrents of arrows.
स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
खड्गचर्मधरः श्रीमानुत्पपात विहायसम् ॥३४॥
34. sa chinnadhanvā virathaḥ svadharmamanupālayan ,
khaḍgacarmadharaḥ śrīmānutpapāta vihāyasam.
34. saḥ chinna-dhanvā virathaḥ sva-dharmam anupālayan
khaḍga-carma-dharaḥ śrīmān utpapatā vihāyasam
34. saḥ chinna-dhanvā virathaḥ sva-dharmam anupālayan
khaḍga-carma-dharaḥ śrīmān vihāyasam utpapatā
34. With his bow broken and chariot destroyed, he, glorious and upholding his own duty (dharma), bearing a sword and shield, leaped up into the sky.
मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च ।
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव ॥३५॥
35. mārgaiḥ sa kaiśikādyaiśca lāghavena balena ca ,
ārjunirvyacaradvyomni bhṛśaṁ vai pakṣirāḍiva.
35. mārgaiḥ saḥ kaiśikādyaiḥ ca lāghavena balena ca
ārjuniḥ vyacarat vyomni bhṛśam vai pakṣi-rāṭ iva
35. ārjuniḥ saḥ lāghavena balena ca kaiśikādyaiḥ
mārgaiḥ ca vyomni bhṛśam pakṣi-rāṭ iva vai vyacarat
35. And Arjuna's son (Arjuni), with agility and strength, skillfully moved through the sky using various techniques (like Kaiśika and others), indeed, like the king of birds (Garuda).
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः ।
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः ॥३६॥
36. mayyeva nipatatyeṣa sāsirityūrdhvadṛṣṭayaḥ ,
vivyadhustaṁ maheṣvāsāḥ samare chidradarśinaḥ.
36. mayi eva nipatati eṣaḥ sa-asiḥ iti ūrdhva-dṛṣṭayaḥ
vivyadhus tam mahā-iṣu-āsāḥ samare chidra-darśinaḥ
36. eṣaḥ sa-asiḥ mayi eva nipatati iti ūrdhva-dṛṣṭayaḥ
samare chidra-darśinaḥ mahā-iṣu-āsāḥ tam vivyadhus
36. "He is falling right upon me with his sword!" — thinking thus, the great bowmen, their gazes directed upwards and seeking vulnerabilities in battle, pierced him.
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् ।
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् ॥३७॥
37. tasya droṇo'cchinanmuṣṭau khaḍgaṁ maṇimayatsarum ,
rādheyo niśitairbāṇairvyadhamaccarma cottamam.
37. tasya droṇaḥ acchinat muṣṭau khaḍgam maṇi-maya-tsarum
rādheyaḥ niśitaiḥ bāṇaiḥ vyadhamat carma ca uttamam
37. tasya droṇaḥ muṣṭau maṇi-maya-tsarum khaḍgam acchinat
ca rādheyaḥ niśitaiḥ bāṇaiḥ uttamam carma vyadhamat
37. Droṇa cut off his sword, which had a jeweled hilt, from his grip. And Karṇa (Rādheya) pierced his excellent shield with sharp arrows.
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् ।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत ॥३८॥
38. vyasicarmeṣupūrṇāṅgaḥ so'ntarikṣātpunaḥ kṣitim ,
āsthitaścakramudyamya droṇaṁ kruddho'bhyadhāvata.
38. vyasi-carmeṣu-pūrṇāṅgaḥ saḥ antarikṣāt punaḥ kṣitim
āsthitaḥ cakram udyamya droṇam kruddhaḥ abhyadhāvata
38. saḥ vyasi-carmeṣu-pūrṇāṅgaḥ kruddhaḥ antarikṣāt punaḥ
kṣitim āsthitaḥ cakram udyamya droṇam abhyadhāvata
38. His body covered with wounds from swords, shields, and arrows, he, enraged, descended from the sky back to the earth. Taking up a discus, he charged towards Droṇa.
स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोन्नतचक्रपाणिः ।
रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् ॥३९॥
39. sa cakrareṇūjjvalaśobhitāṅgo; babhāvatīvonnatacakrapāṇiḥ ,
raṇe'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṁ prakurvan.
39. saḥ cakra-reṇūjjvala-śobhitāṅgaḥ
babhāva atīva unnata-cakra-pāṇiḥ
raṇe abhimanyuḥ kṣaṇadā-subhadraḥ
saḥ vāsubhadrā-anukṛtim pra-kurvan
39. raṇe saḥ abhimanyuḥ kṣaṇadā-subhadraḥ
cakra-reṇūjjvala-śobhitāṅgaḥ
atīva unnata-cakra-pāṇiḥ
vāsubhadrā-anukṛtim pra-kurvan babhāva
39. Abhimanyu, son of Subhadrā, whose body was radiant and brilliant with the dust of the discus, shone exceedingly in battle, his hand raised high with the discus, emulating Vāsudeva (Kṛṣṇa).
स्रुतरुधिरकृतैकरागवक्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः ।
प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत् ॥४०॥
40. srutarudhirakṛtaikarāgavaktro; bhrukuṭipuṭākuṭilo'tisiṁhanādaḥ ,
prabhuramitabalo raṇe'bhimanyu;rnṛpavaramadhyagato bhṛśaṁ vyarājat.
40. sruta-rudhira-kṛtaika-rāga-vaktraḥ
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
prabhuḥ amita-balaḥ raṇe abhimanyuḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
40. raṇe abhimanyuḥ prabhuḥ amita-balaḥ
sruta-rudhira-kṛtaika-rāga-vaktraḥ
bhrukuṭi-puṭā-kuṭilaḥ ati-siṃha-nādaḥ
nṛpa-vara-madhya-gataḥ bhṛśam vi-arājat
40. Abhimanyu, powerful and of immeasurable strength, his face stained a single crimson hue with flowing blood, his brow intensely furrowed, and uttering a mighty lion's roar, shone exceedingly in battle, standing amidst the best of kings.