Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-26

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥१॥
1. sūta uvāca ,
spṛṣṭamātrā tu padbhyāṁ sā garuḍena balīyasā ,
abhajyata taroḥ śākhā bhagnāṁ caināmadhārayat.
1. sūtaḥ uvāca spṛṣṭamātrā tu padbhyām sā garuḍena balīyasā
abhajyata taroḥ śākhā bhagnām ca enām adhārayat
1. Sūta said: No sooner was that branch of the tree touched by the mighty Garuḍa's feet than it broke. And he held onto that broken (branch).
तां भग्नां स महाशाखां स्मयन्समवलोकयन् ।
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥२॥
2. tāṁ bhagnāṁ sa mahāśākhāṁ smayansamavalokayan ,
athātra lambato'paśyadvālakhilyānadhomukhān.
2. tām bhagnām sa mahāśākhām smayan samavalokayan
atha atra lambataḥ apaśyat vālakhilyān adhomukhān
2. Smiling, he carefully observed that great broken branch. Then, hanging there, he saw the Vālakhilyas, with their faces turned downwards.
स तद्विनाशसंत्रासादनुपत्य खगाधिपः ।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥३॥
3. sa tadvināśasaṁtrāsādanupatya khagādhipaḥ ,
śākhāmāsyena jagrāha teṣāmevānvavekṣayā ,
śanaiḥ paryapatatpakṣī parvatānpraviśātayan.
3. saḥ tat vināśasaṃtrāsāt anupatya
khagādhipaḥ śākhām āsyena jagrāha
teṣām eva anvavekṣayā śanaiḥ
paryapatat pakṣī parvatān praviśātayan
3. Out of fear for their destruction, the lord of birds, moving swiftly, grasped the branch with his beak, purely out of concern for them. The bird then descended slowly, shattering mountains as he went.
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ।
दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥४॥
4. evaṁ so'bhyapataddeśānbahūnsagajakacchapaḥ ,
dayārthaṁ vālakhilyānāṁ na ca sthānamavindata.
4. evam saḥ abhyapatat deśān bahūn sagajakacchapaḥ
dayārtham vālakhilyānām na ca sthānam avindata
4. Thus, he, carrying elephants and tortoises, flew over many lands for the sake of compassion for the Vālakhilyas. Yet, he could not find a suitable place.
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् ।
ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥५॥
5. sa gatvā parvataśreṣṭhaṁ gandhamādanamavyayam ,
dadarśa kaśyapaṁ tatra pitaraṁ tapasi sthitam.
5. sa gatvā parvataśreṣṭham gandhamādanam avyayam
dadarśa kaśyapam tatra pitaram tapasi sthitam
5. Having gone to the imperishable, best of mountains, Gandhamādana, he saw his father Kaśyapa engaged in penance there.
ददर्श तं पिता चापि दिव्यरूपं विहंगमम् ।
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥६॥
6. dadarśa taṁ pitā cāpi divyarūpaṁ vihaṁgamam ,
tejovīryabalopetaṁ manomārutaraṁhasam.
6. dadarśa tam pitā ca api divyarūpam vihaṅgamam
tejo-vīrya-balopetam manomārutaraṃhasam
6. And his father also saw him, the divine-formed bird, who was endowed with splendor, valor, and strength, and possessed the speed of mind and wind.
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ।
अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् ॥७॥
7. śailaśṛṅgapratīkāśaṁ brahmadaṇḍamivodyatam ,
acintyamanabhijñeyaṁ sarvabhūtabhayaṁkaram.
7. śailaśṛṅgapratīkāśam brahmadaṇḍam iva udyatam
acintyam anabhijñeyam sarvabhūtabhayaṃkaram
7. He resembled a mountain peak, was like an upraised rod of Brahmā, inconceivable, unknowable, and terrifying to all creatures.
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् ।
अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥८॥
8. māyāvīryadharaṁ sākṣādagnimiddhamivodyatam ,
apradhṛṣyamajeyaṁ ca devadānavarākṣasaiḥ.
8. māyāvīryadharam sākṣāt agnim iddham iva udyatam
apradhṛṣyam ajeyam ca devadānavarākṣasaiḥ
8. He possessed illusive power, resembling a blazing, upraised fire, and was unassailable and unconquerable by gods, Dānavas, and Rākṣasas.
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् ।
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥९॥
9. bhettāraṁ giriśṛṅgāṇāṁ nadījalaviśoṣaṇam ,
lokasaṁloḍanaṁ ghoraṁ kṛtāntasamadarśanam.
9. bhettāram giriśṛṅgāṇām nadījalaviśoṣaṇam
lokasaṃloḍanam ghoram kṛtāntasamadarśanam
9. He was the splitter of mountain peaks, the dryer of river waters, the agitator of worlds, dreadful, and appeared like the Destroyer of all.
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् ॥१०॥
10. tamāgatamabhiprekṣya bhagavānkaśyapastadā ,
viditvā cāsya saṁkalpamidaṁ vacanamabravīt.
10. tam āgatam abhiprekṣya bhagavān kaśyapaḥ tadā
viditvā ca asya saṅkalpam idam vacanam abravīt
10. Then, seeing him arrive, the venerable Kaśyapa, understanding his intention, spoke these words.
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥११॥
11. putra mā sāhasaṁ kārṣīrmā sadyo lapsyase vyathām ,
mā tvā daheyuḥ saṁkruddhā vālakhilyā marīcipāḥ.
11. putra mā sāhasam kārṣīḥ mā sadyaḥ lapsyase vyathām
mā tvā daheyuḥ saṅkruddhāḥ vālakhilyāḥ marīcipāḥ
11. O son, do not act rashly. Otherwise, you will immediately suffer distress. May the enraged Vālakhilyas, who subsist on rays of light, not burn you.
प्रसादयामास स तान्कश्यपः पुत्रकारणात् ।
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥१२॥
12. prasādayāmāsa sa tānkaśyapaḥ putrakāraṇāt ,
vālakhilyāṁstapaḥsiddhānidamuddiśya kāraṇam.
12. prasādayāmāsa saḥ tān kaśyapaḥ putrakāraṇāt
vālakhilyān tapaḥsiddhān idam uddiśya kāraṇam
12. Kaśyapa, on account of his son, propitiated those Vālakhilyas, perfected by penance, presenting this as the reason.
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥१३॥
13. prajāhitārthamārambho garuḍasya tapodhanāḥ ,
cikīrṣati mahatkarma tadanujñātumarhatha.
13. prajāhitārtham ārambhaḥ garuḍasya tapodhanāḥ
cikīrṣati mahat karma tat anujñātum arhatha
13. O ascetics, whose wealth is penance! This undertaking of Garuḍa is for the welfare of creatures. He intends to accomplish a great feat. Therefore, you should grant him permission.
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥१४॥
14. evamuktā bhagavatā munayaste samabhyayuḥ ,
muktvā śākhāṁ giriṁ puṇyaṁ himavantaṁ taporthinaḥ.
14. evam uktāḥ bhagavatā munayaḥ te samabhyayuḥ
muktvā śākhām girim puṇyam himavantam taporthinaḥ
14. Thus addressed by the revered sage, those renunciants, intent on asceticism, departed, leaving the branch [of the tree on] the sacred Himavat mountain.
ततस्तेष्वपयातेषु पितरं विनतात्मजः ।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥१५॥
15. tatasteṣvapayāteṣu pitaraṁ vinatātmajaḥ ,
śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam.
15. tataḥ teṣu apayāteṣu pitaram vinatātmajaḥ
śākhāvyākṣiptavadanaḥ paryapṛcchat kaśyapam
15. Then, after they had gone away, Vinata's son (Garuda), whose face was obscured by the branch (he was carrying), asked his father, Kaśyapa.
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् ।
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥१६॥
16. bhagavankva vimuñcāmi taruśākhāmimāmaham ,
varjitaṁ brāhmaṇairdeśamākhyātu bhagavānmama.
16. bhagavan kva vimuñcāmi taruśākhām imām aham
varjitam brāhmaṇaiḥ deśam ākhyātu bhagavān mama
16. O Venerable One, where should I release this tree branch? May your venerable self tell me of a region uninhabited by Brahmins.
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥१७॥
17. tato niṣpuruṣaṁ śailaṁ himasaṁruddhakandaram ,
agamyaṁ manasāpyanyaistasyācakhyau sa kaśyapaḥ.
17. tataḥ niṣpuruṣam śailam himasaṃruddhakandaram
agamyam manasā api anyaiḥ tasya ācakhyau saḥ kaśyapaḥ
17. Then Kaśyapa told him of a mountain that was devoid of people, with caves blocked by snow, and inaccessible even to the thoughts of others.
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥१८॥
18. taṁ parvatamahākukṣimāviśya manasā khagaḥ ,
javenābhyapatattārkṣyaḥ saśākhāgajakacchapaḥ.
18. tam parvatamahākuṣim āviśya manasā khagaḥ
javena abhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ
18. Having mentally envisioned that mountain with huge slopes, the bird, Garuda, quickly flew towards it, along with the branch, elephant, and tortoise.
न तां वध्रः परिणहेच्छतचर्मा महानणुः ।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥१९॥
19. na tāṁ vadhraḥ pariṇahecchatacarmā mahānaṇuḥ ,
śākhino mahatīṁ śākhāṁ yāṁ pragṛhya yayau khagaḥ.
19. na tām vadhraḥ pariṇahet śatacarmā mahān aṇuḥ
śākhinaḥ mahatīm śākhām yām pragṛhya yayau khagaḥ
19. Not even a very large strap, made of a hundred hides, could encompass that enormous branch of the tree, which the bird (Garuda) had seized and flown away with.
ततः स शतसाहस्रं योजनान्तरमागतः ।
कालेन नातिमहता गरुडः पततां वरः ॥२०॥
20. tataḥ sa śatasāhasraṁ yojanāntaramāgataḥ ,
kālena nātimahatā garuḍaḥ patatāṁ varaḥ.
20. tataḥ sa śatasāhasram yojanāntaram āgataḥ
kālena na atimahatā garuḍaḥ patatām varaḥ
20. Then, Garuda, the foremost among birds, covered a distance of a hundred thousand yojanas in a short span of time.
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥२१॥
21. sa taṁ gatvā kṣaṇenaiva parvataṁ vacanātpituḥ ,
amuñcanmahatīṁ śākhāṁ sasvanāṁ tatra khecaraḥ.
21. sa tam gatvā kṣaṇena eva parvatam vacanāt pituḥ
amuñcat mahatīm śākhām sasvanām tatra khecaraḥ
21. Having reached that mountain in an instant, at his father's command, the sky-dweller (Garuda) then released a huge, noisy branch there.
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादपः ॥२२॥
22. pakṣānilahataścāsya prākampata sa śailarāṭ ,
mumoca puṣpavarṣaṁ ca samāgalitapādapaḥ.
22. pakṣānilahataḥ ca asya prākampata sa śailarāṭ
mumoca puṣpavarṣam ca samāgalitapādapaḥ
22. Struck by the wind from his wings, that king of mountains greatly trembled. Its trees, dislodged and falling, then shed a shower of flowers.
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥२३॥
23. śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ ,
maṇikāñcanacitrāṇi śobhayanti mahāgirim.
23. śṛṅgāṇi ca vyaśīryanta gireḥ tasya samantataḥ
maṇikāñcanacitrāṇi śobhayanti mahāgirim
23. And the peaks of that mountain, adorned with gems and gold, which embellished the great mountain, shattered on all sides.
शाखिनो बहवश्चापि शाखयाभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥२४॥
24. śākhino bahavaścāpi śākhayābhihatāstayā ,
kāñcanaiḥ kusumairbhānti vidyutvanta ivāmbudāḥ.
24. śākhinaḥ bahavaḥ ca api śākhayā abhihatāḥ tayā
kāñcanaiḥ kusumaiḥ bhānti vidyutvantaḥ iva ambudāḥ
24. And many trees, having been struck by that very branch, shone with their golden flowers, appearing like clouds filled with lightning.
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः ।
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥२५॥
25. te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ ,
vyarājañśākhinastatra sūryāṁśupratirañjitāḥ.
25. te hemavikacāḥ bhūyaḥ yuktāḥ parvatadhātubhiḥ
vyarājan śākhinaḥ tatra sūryāṃśupratirañjitāḥ
25. There, those trees, brilliant with golden blossoms and adorned with mountain minerals, glittered, tinged by the sun's rays.
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥२६॥
26. tatastasya gireḥ śṛṅgamāsthāya sa khagottamaḥ ,
bhakṣayāmāsa garuḍastāvubhau gajakacchapau.
26. tataḥ tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ
bhakṣayāmāsa garuḍaḥ tau ubhau gajakacchapau
26. Then, having ascended the peak of that mountain, Garuda, the best of birds, consumed both the elephant and the tortoise.
ततः पर्वतकूटाग्रादुत्पपात मनोजवः ।
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥२७॥
27. tataḥ parvatakūṭāgrādutpapāta manojavaḥ ,
prāvartantātha devānāmutpātā bhayavedinaḥ.
27. tataḥ parvatakūṭāgrāt utpapāta manojavaḥ
prāvartanta atha devānām utpātāḥ bhayavedinaḥ
27. Then, swift as thought, he sprang up from the mountain's peak. Thereupon, frightening omens for the gods began to manifest.
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् ।
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥२८॥
28. indrasya vajraṁ dayitaṁ prajajvāla vyathānvitam ,
sadhūmā cāpatatsārcirdivolkā nabhasaścyutā.
28. indrasya vajram dayitam prajajvāla vyathānvitam
sadhūmā ca āpatat sārcis divolkā nabhasaḥ cyutā
28. Indra's beloved thunderbolt blazed, filled with distress. And a smoky, flaming meteor fell from the sky.
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥२९॥
29. tathā vasūnāṁ rudrāṇāmādityānāṁ ca sarvaśaḥ ,
sādhyānāṁ marutāṁ caiva ye cānye devatāgaṇāḥ ,
svaṁ svaṁ praharaṇaṁ teṣāṁ parasparamupādravat.
29. tathā vasūnām rudrāṇām ādityānām ca
sarvaśaḥ sādhyānām marutām ca eva
ye ca anye devatāgaṇāḥ svam svam
praharaṇam teṣām parasparam upādravat
29. Similarly, for the Vasus, Rudras, and Adityas, and for all the Sadhyas and Maruts, and also for those other groups of deities, their own individual weapons moved against each other.
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥३०॥
30. abhūtapūrvaṁ saṁgrāme tadā devāsure'pi ca ,
vavurvātāḥ sanirghātāḥ peturulkāḥ samantataḥ.
30. abhūtapūrvaṃ saṃgrāme tadā devāsure api ca
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
30. Then, in that battle, phenomena unprecedented even in the wars of gods and asuras occurred. Winds blew with thunder, and meteors fell from all directions.
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥३१॥
31. nirabhramapi cākāśaṁ prajagarja mahāsvanam ,
devānāmapi yo devaḥ so'pyavarṣadasṛktadā.
31. nirabhram api ca ākāśam prajagarja mahāsvanam
devānām api yaḥ devaḥ saḥ api avarṣat asṛk tadā
31. And even the cloudless sky roared with a great sound. Then, even the God of gods rained blood.
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि ।
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥३२॥
32. mamlurmālyāni devānāṁ śemustejāṁsi caiva hi ,
utpātameghā raudrāśca vavarṣuḥ śoṇitaṁ bahu ,
rajāṁsi mukuṭānyeṣāmutthitāni vyadharṣayan.
32. mamluḥ mālyāni devānām śemuḥ tejāṃsi
ca eva hi utpātameghāḥ raudrāḥ
ca vavarṣuḥ śoṇitam bahu rajāṃsi
mukuṭāni eṣām utthitāni vyadharṣayan
32. The garlands of the gods withered, and their splendors indeed dimmed. Dreadful ominous clouds rained much blood. Rising dust assailed their crowns.
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥३३॥
33. tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ ,
utpātāndāruṇānpaśyannityuvāca bṛhaspatim.
33. tataḥ trāsasamudvignaḥ saha devaiḥ śatakratuḥ
utpātān dāruṇān paśyan iti uvāca bṛhaspatim
33. Then, Śatakratu (Indra), deeply disturbed by terror, seeing these dreadful omens along with the gods, thus spoke to Bṛhaspati.
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥३४॥
34. kimarthaṁ bhagavanghorā mahotpātāḥ samutthitāḥ ,
na ca śatruṁ prapaśyāmi yudhi yo naḥ pradharṣayet.
34. kimartham bhagavan ghorāḥ mahotpātāḥ samutthitāḥ
na ca śatrum prapaśyāmi yudhi yaḥ naḥ pradharṣayet
34. O venerable one, why have these dreadful great omens arisen? And I do not perceive any enemy in battle who could overpower us.
बृहस्पतिरुवाच ।
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥३५॥
35. bṛhaspatiruvāca ,
tavāparādhāddevendra pramādācca śatakrato ,
tapasā vālakhilyānāṁ bhūtamutpannamadbhutam.
35. bṛhaspatiḥ uvāca | tava aparādhāt devendra pramādāt ca
śatakrato | tapasā vālakhilyānām bhūtam utpannam adbhutam
35. Bṛhaspati said: "O Indra, king of the gods, O Śatakratu, due to your offense and carelessness, a marvelous being has been born from the asceticism of the Vālakhilyas."
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥३६॥
36. kaśyapasya muneḥ putro vinatāyāśca khecaraḥ ,
hartuṁ somamanuprāpto balavānkāmarūpavān.
36. kaśyapasya muneḥ putraḥ vinatāyāḥ ca khecaraḥ
| hartum somam anuprāptaḥ balavān kāmarūpavān
36. He is the son of the sage Kaśyapa and of Vinatā, a sky-dweller. He has arrived, mighty and capable of assuming any form, to seize the Soma.
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥३७॥
37. samartho balināṁ śreṣṭho hartuṁ somaṁ vihaṁgamaḥ ,
sarvaṁ saṁbhāvayāmyasminnasādhyamapi sādhayet.
37. samarthaḥ balinām śreṣṭhaḥ hartum somam vihaṅgamaḥ
| sarvam saṃbhāvayāmi asmin asādhyam api sādhayet
37. This bird is capable, the best among the mighty, to seize the Soma. I believe he can accomplish even the impossible.
सूत उवाच ।
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥३८॥
38. sūta uvāca ,
śrutvaitadvacanaṁ śakraḥ provācāmṛtarakṣiṇaḥ ,
mahāvīryabalaḥ pakṣī hartuṁ somamihodyataḥ.
38. sūtaḥ uvāca | śrutvā etat vacanam śakraḥ provāca
amṛtarakṣiṇaḥ | mahāvīryabalaḥ pakṣī hartum somam iha udyataḥ
38. Sūta said: "Having heard these words, Indra spoke to the protectors of the nectar: 'A bird of great valor and strength is ready here to seize the Soma.'"
युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् ।
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥३९॥
39. yuṣmānsaṁbodhayāmyeṣa yathā sa na haredbalāt ,
atulaṁ hi balaṁ tasya bṛhaspatiruvāca me.
39. yuṣmān saṃbodhayāmi eṣaḥ yathā saḥ na haret
balāt | atulam hi balam tasya bṛhaspatiḥ uvāca me
39. I am warning you all, lest he seize it by force. Bṛhaspati has indeed told me that his strength is incomparable.
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥४०॥
40. tacchrutvā vibudhā vākyaṁ vismitā yatnamāsthitāḥ ,
parivāryāmṛtaṁ tasthurvajrī cendraḥ śatakratuḥ.
40. tat śrutvā vibudhāḥ vākyam vismitāḥ yatnam āsthitāḥ
parivārya amṛtam tasthuḥ vajrī ca indraḥ śatakratuḥ
40. Upon hearing that (command), the gods, astonished and resolute in their efforts, stood surrounding the nectar. Indra, wielder of the thunderbolt and performer of a hundred sacrifices, was among them.
धारयन्तो महार्हाणि कवचानि मनस्विनः ।
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥४१॥
41. dhārayanto mahārhāṇi kavacāni manasvinaḥ ,
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca.
41. dhārayantaḥ mahārhāṇi kavacāni manasvinaḥ
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca
41. The high-minded gods were bearing very valuable armors, which were golden, wonderfully variegated, and embellished with cat's eye gems.
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ।
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥४२॥
42. vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ ,
śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ.
42. vividhāni ca śastrāṇi ghorarūpāṇi anekaśaḥ
śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ
42. And having grasped thousands of various, terrible-looking weapons, which had extremely sharp points and edges.
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ।
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥४३॥
43. savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ ,
cakrāṇi parighāṁścaiva triśūlāni paraśvadhān.
43. savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ
cakrāṇi parighān ca eva triśūlāni paraśvadhān
43. They wielded discs, iron clubs, tridents, and battle-axes, all of which were enveloped in sparks, flames, and smoke.
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥४४॥
44. śaktīśca vividhāstīkṣṇāḥ karavālāṁśca nirmalān ,
svadeharūpāṇyādāya gadāścograpradarśanāḥ.
44. śaktīḥ ca vividhāḥ tīkṣṇāḥ karavālān ca nirmalān
svadeharūpāṇi ādāya gadāḥ ca ugrapradarśanāḥ
44. And various keen spears, and gleaming swords. Having assumed forms suitable to their own bodies, they also took up maces of terrible appearance.
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥४५॥
45. taiḥ śastrairbhānumadbhiste divyābharaṇabhūṣitāḥ ,
bhānumantaḥ suragaṇāstasthurvigatakalmaṣāḥ.
45. taiḥ śastraiḥ bhānumadbhiḥ te divyābharaṇabhūṣitāḥ
bhānumantaḥ suragaṇāḥ tasthuḥ vigatakalmaṣāḥ
45. Adorned with divine ornaments and shining with resplendent weapons, those luminous hosts of gods stood there, free from all impurity.
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः ॥४६॥
46. anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe'mṛtasya ,
asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ.
46. anupamabalavīryatejasaḥ dhṛtamanasaḥ parirakṣaṇe amṛtasya
asurapuravidāraṇāḥ surāḥ jvalanasamiddhavapuḥprakāśinaḥ
46. The gods, endowed with incomparable strength, prowess, and splendor, with their minds fixed on protecting the Amrita, and who were the destroyers of the Asura cities, shone forth with bodies ablaze like fire.
इति समरवरं सुरास्थितं परिघसहस्रशतैः समाकुलम् ।
विगलितमिव चाम्बरान्तरे तपनमरीचिविभासितं बभौ ॥४७॥
47. iti samaravaraṁ surāsthitaṁ; parighasahasraśataiḥ samākulam ,
vigalitamiva cāmbarāntare; tapanamarīcivibhāsitaṁ babhau.
47. iti samaravaram surāsthitam parighasahasraśataiḥ samākulam
vigalitam iva ca ambarāntare tapanamarīcivibhāsitam babhau
47. Thus, that excellent battlefield, crowded with hundreds of thousands of maces and occupied by the gods, shone brilliantly, illuminated by the sun's rays, as if it had settled in the mid-atmosphere.