महाभारतः
mahābhārataḥ
-
book-1, chapter-213
वैशंपायन उवाच ।
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१॥
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१॥
1. vaiśaṁpāyana uvāca ,
uktavanto yadā vākyamasakṛtsarvavṛṣṇayaḥ ,
tato'bravīdvāsudevo vākyaṁ dharmārthasaṁhitam.
uktavanto yadā vākyamasakṛtsarvavṛṣṇayaḥ ,
tato'bravīdvāsudevo vākyaṁ dharmārthasaṁhitam.
1.
vaiśaṃpāyana uvāca uktavantaḥ yadā vākyam asakṛt sarvavṛṣṇayaḥ
tataḥ abravīt vāsudevaḥ vākyam dharmārthasaṃhitam
tataḥ abravīt vāsudevaḥ vākyam dharmārthasaṃhitam
1.
Vaiśaṃpāyana said: When all the Vṛṣṇis had spoken their words repeatedly, Vāsudeva then delivered a statement that was in accordance with natural law (dharma) and purpose (artha).
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥२॥
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥२॥
2. nāvamānaṁ kulasyāsya guḍākeśaḥ prayuktavān ,
saṁmāno'bhyadhikastena prayukto'yamasaṁśayam.
saṁmāno'bhyadhikastena prayukto'yamasaṁśayam.
2.
na avamānam kulasya asya guḍākeśaḥ prayuktavān
sammānaḥ abhyadhikaḥ tena prayuktaḥ ayam asaṃśayam
sammānaḥ abhyadhikaḥ tena prayuktaḥ ayam asaṃśayam
2.
Arjuna (guḍākeśa) has not shown any disrespect to this family. Without a doubt, he has instead shown it great honor.
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥३॥
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥३॥
3. arthalubdhānna vaḥ pārtho manyate sātvatānsadā ,
svayaṁvaramanādhṛṣyaṁ manyate cāpi pāṇḍavaḥ.
svayaṁvaramanādhṛṣyaṁ manyate cāpi pāṇḍavaḥ.
3.
arthalubdhān na vaḥ pārthaḥ manyate sātvatān sadā
svayaṃvaram anādhṛṣyam manyate ca api pāṇḍavaḥ
svayaṃvaram anādhṛṣyam manyate ca api pāṇḍavaḥ
3.
Pārtha (Arjuna) does not consider you Sātvatas to be greedy for wealth at all. The Pāṇḍava (Arjuna) also considers the self-choice marriage (svayaṃvara) to be inviolable.
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥४॥
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥४॥
4. pradānamapi kanyāyāḥ paśuvatko'numaṁsyate ,
vikrayaṁ cāpyapatyasya kaḥ kuryātpuruṣo bhuvi.
vikrayaṁ cāpyapatyasya kaḥ kuryātpuruṣo bhuvi.
4.
pradānam api kanyāyāḥ paśuvat kaḥ anumansyate
vikrayam ca api apatyasya kaḥ kuryāt puruṣaḥ bhuvi
vikrayam ca api apatyasya kaḥ kuryāt puruṣaḥ bhuvi
4.
Who would approve of giving away a daughter like an animal? And what man (puruṣa) on earth would engage in the sale of his own offspring?
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः ।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥५॥
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥५॥
5. etāndoṣāṁśca kaunteyo dṛṣṭavāniti me matiḥ ,
ataḥ prasahya hṛtavānkanyāṁ dharmeṇa pāṇḍavaḥ.
ataḥ prasahya hṛtavānkanyāṁ dharmeṇa pāṇḍavaḥ.
5.
etān doṣān ca kaunteyaḥ dṛṣṭavān iti me matiḥ
ataḥ prasahya hṛtavān kanyām dharmeṇa pāṇḍavaḥ
ataḥ prasahya hṛtavān kanyām dharmeṇa pāṇḍavaḥ
5.
And it is my opinion that Arjuna, the son of Kunti, perceived these faults. Therefore, the son of Pāṇḍu forcibly took the maiden in accordance with (natural) law (dharma).
उचितश्चैव संबन्धः सुभद्रा च यशस्विनी ।
एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥६॥
एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥६॥
6. ucitaścaiva saṁbandhaḥ subhadrā ca yaśasvinī ,
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavāniti.
eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavāniti.
6.
ucitaḥ ca eva sambandhaḥ subhadrā ca yaśasvinī
eṣaḥ ca api īdṛśaḥ pārthaḥ prasahya hṛtavān iti
eṣaḥ ca api īdṛśaḥ pārthaḥ prasahya hṛtavān iti
6.
Indeed, this union is fitting, and Subhadrā herself is illustrious. Furthermore, Pārtha is such a distinguished person that he took her forcibly.
भरतस्यान्वये जातं शंतनोश्च महात्मनः ।
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥७॥
कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥७॥
7. bharatasyānvaye jātaṁ śaṁtanośca mahātmanaḥ ,
kuntibhojātmajāputraṁ ko bubhūṣeta nārjunam.
kuntibhojātmajāputraṁ ko bubhūṣeta nārjunam.
7.
bharatasya anvaye jātam śantanoḥ ca mahātmanaḥ
kuntibhojātmajāputram kaḥ bubhūṣeta na arjunam
kuntibhojātmajāputram kaḥ bubhūṣeta na arjunam
7.
Who would not desire Arjuna, who was born in the lineage of Bharata and of the great-souled Śantanu, and is the son of Kuntibhoja's daughter (Kunti)?
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् ।
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥८॥
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥८॥
8. na ca paśyāmi yaḥ pārthaṁ vikrameṇa parājayet ,
api sarveṣu lokeṣu sendrarudreṣu māriṣa.
api sarveṣu lokeṣu sendrarudreṣu māriṣa.
8.
na ca paśyāmi yaḥ pārtham vikrameṇa parājayet
api sarveṣu lokeṣu sa indrarudreṣu māriṣa
api sarveṣu lokeṣu sa indrarudreṣu māriṣa
8.
Moreover, O revered one, I do not see anyone who could defeat Pārtha by valor, even in all the worlds, including those inhabited by Indra and Rudra.
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ।
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥९॥
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥९॥
9. sa ca nāma rathastādṛṅmadīyāste ca vājinaḥ ,
yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet.
yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet.
9.
saḥ ca nāma rathaḥ tādṛk madīyāḥ te ca vājinaḥ yodhā
pārthaḥ ca śīghrāstraḥ kaḥ nu tena samaḥ bhavet
pārthaḥ ca śīghrāstraḥ kaḥ nu tena samaḥ bhavet
9.
Indeed, that kind of chariot and those horses are mine. The warrior Arjuna (pārtha) is swift with weapons. Who, then, could be his equal?
तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् ।
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१०॥
निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१०॥
10. tamanudrutya sāntvena parameṇa dhanaṁjayam ,
nivartayadhvaṁ saṁhṛṣṭā mamaiṣā paramā matiḥ.
nivartayadhvaṁ saṁhṛṣṭā mamaiṣā paramā matiḥ.
10.
tam anudrutya sāntvena parameṇa dhanaṃjayam
nivartayadhvam saṃhṛṣṭāḥ mama eṣā paramā matiḥ
nivartayadhvam saṃhṛṣṭāḥ mama eṣā paramā matiḥ
10.
Joyfully pursuing Arjuna (dhanaṃjaya), make him return with supreme conciliation. This is my highest counsel.
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् ।
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥११॥
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥११॥
11. yadi nirjitya vaḥ pārtho balādgacchetsvakaṁ puram ,
praṇaśyedvo yaśaḥ sadyo na tu sāntve parājayaḥ.
praṇaśyedvo yaśaḥ sadyo na tu sāntve parājayaḥ.
11.
yadi nirjitya vaḥ pārthaḥ balāt gacchet svakam puram
praṇaśyet vaḥ yaśaḥ sadyaḥ na tu sāntve parājayaḥ
praṇaśyet vaḥ yaśaḥ sadyaḥ na tu sāntve parājayaḥ
11.
If Arjuna (pārtha), having conquered you all, forcibly goes to his own city, your fame (yaśas) would immediately perish. But there is no defeat in conciliation.
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप ।
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१२॥
निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१२॥
12. tacchrutvā vāsudevasya tathā cakrurjanādhipa ,
nivṛttaścārjunastatra vivāhaṁ kṛtavāṁstataḥ.
nivṛttaścārjunastatra vivāhaṁ kṛtavāṁstataḥ.
12.
tat śrutvā vāsudevasya tathā cakruḥ janādhipa
nivṛttaḥ ca arjunaḥ tatra vivāham kṛtavān tataḥ
nivṛttaḥ ca arjunaḥ tatra vivāham kṛtavān tataḥ
12.
O lord of men (janādhipa), having heard that counsel of Vasudeva (Kṛṣṇa), they acted accordingly. Then, Arjuna, having returned there, performed a marriage.
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः ।
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ।
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१३॥
पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ।
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१३॥
13. uṣitvā tatra kaunteyaḥ saṁvatsaraparāḥ kṣapāḥ ,
puṣkareṣu tataḥ śiṣṭaṁ kālaṁ vartitavānprabhuḥ ,
pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāviśat.
puṣkareṣu tataḥ śiṣṭaṁ kālaṁ vartitavānprabhuḥ ,
pūrṇe tu dvādaśe varṣe khāṇḍavaprasthamāviśat.
13.
uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ
kṣapāḥ | puṣkareṣu tataḥ śiṣṭam
kālam vartitavān prabhuḥ | pūrṇe tu
dvādaśe varṣe khāṇḍavaprastham āviśat
kṣapāḥ | puṣkareṣu tataḥ śiṣṭam
kālam vartitavān prabhuḥ | pūrṇe tu
dvādaśe varṣe khāṇḍavaprastham āviśat
13.
Having dwelt there for more than a year, Arjuna, the son of Kunti, then spent the remaining time in Puskara. When the twelfth year was complete, he entered Khandavaprastha.
अभिगम्य स राजानं विनयेन समाहितः ।
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१४॥
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१४॥
14. abhigamya sa rājānaṁ vinayena samāhitaḥ ,
abhyarcya brāhmaṇānpārtho draupadīmabhijagmivān.
abhyarcya brāhmaṇānpārtho draupadīmabhijagmivān.
14.
abhigamya sa rājānam vinayena samāhitaḥ |
abhyarcya brāhmaṇān pārthaḥ draupadīm abhijagmivān
abhyarcya brāhmaṇān pārthaḥ draupadīm abhijagmivān
14.
Having approached the king with humility and a composed mind, Partha (Arjuna) then honored the Brahmins and went to Draupadi.
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् ।
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१५॥
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१५॥
15. taṁ draupadī pratyuvāca praṇayātkurunandanam ,
tatraiva gaccha kaunteya yatra sā sātvatātmajā ,
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate.
tatraiva gaccha kaunteya yatra sā sātvatātmajā ,
subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate.
15.
tam draupadī pratyuvāca praṇayāt
kurunandanam | tatra eva gaccha kaunteya
yatra sā sātvatātmajā | subaddhasya
api bhārasya pūrvabandhaḥ ślathāyate
kurunandanam | tatra eva gaccha kaunteya
yatra sā sātvatātmajā | subaddhasya
api bhārasya pūrvabandhaḥ ślathāyate
15.
Draupadi, with affection, replied to Arjuna, the delight of the Kurus: "Go to that very place, son of Kunti, where that daughter of the Satvatas (Subhadra) is. For even the original bond of a firmly tied burden slackens."
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः ।
सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१६॥
सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१६॥
16. tathā bahuvidhaṁ kṛṣṇāṁ vilapantīṁ dhanaṁjayaḥ ,
sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt.
sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt.
16.
tathā bahuvidham kṛṣṇām vilapantīm dhanaṃjayaḥ
| sāntvayām āsa bhūyaḥ ca kṣamayām āsa ca asakṛt
| sāntvayām āsa bhūyaḥ ca kṣamayām āsa ca asakṛt
16.
Thus, Dhananjaya (Arjuna) consoled Krishnaa (Draupadi), who was lamenting in various ways, and repeatedly sought her forgiveness.
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् ।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१७॥
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१७॥
17. subhadrāṁ tvaramāṇaśca raktakauśeyavāsasam ,
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ.
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ.
17.
subhadrām tvaramāṇaḥ ca raktakauśeyavāsasam
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ
pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ
17.
Arjuna quickly sent Subhadra, who was clad in red silk garments, after she had assumed the form of a cowherdess.
साधिकं तेन रूपेण शोभमाना यशस्विनी ।
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ।
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१८॥
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ।
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१८॥
18. sādhikaṁ tena rūpeṇa śobhamānā yaśasvinī ,
bhavanaṁ śreṣṭhamāsādya vīrapatnī varāṅganā ,
vavande pṛthutāmrākṣī pṛthāṁ bhadrā yaśasvinī.
bhavanaṁ śreṣṭhamāsādya vīrapatnī varāṅganā ,
vavande pṛthutāmrākṣī pṛthāṁ bhadrā yaśasvinī.
18.
sādhikam tena rūpeṇa śobhamānā
yaśasvinī bhavanam śreṣṭham āsādya
vīrapatnī varāṅganā vavande
pṛthutāmrākṣī pṛthām bhadrā yaśasvinī
yaśasvinī bhavanam śreṣṭham āsādya
vīrapatnī varāṅganā vavande
pṛthutāmrākṣī pṛthām bhadrā yaśasvinī
18.
Subhadra, who was glorious and shone even more beautifully in that disguise, approached the excellent palace. The wife of a hero, that beautiful woman with wide, coppery eyes, bowed down to Pṛthā.
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ।
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१९॥
ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१९॥
19. tato'bhigamya tvaritā pūrṇendusadṛśānanā ,
vavande draupadīṁ bhadrā preṣyāhamiti cābravīt.
vavande draupadīṁ bhadrā preṣyāhamiti cābravīt.
19.
tataḥ abhigamya tvaritā pūrṇendusadṛśānanā vavande
draupadīm bhadrā preṣyā aham iti ca abravīt
draupadīm bhadrā preṣyā aham iti ca abravīt
19.
Then, Subhadra, swift and with a face like the full moon, approached Draupadi and bowed to her, saying, "I am a maidservant."
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् ।
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ।
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥२०॥
सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ।
तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥२०॥
20. pratyutthāya ca tāṁ kṛṣṇā svasāraṁ mādhavasya tām ,
sasvaje cāvadatprītā niḥsapatno'stu te patiḥ ,
tathaiva muditā bhadrā tāmuvācaivamastviti.
sasvaje cāvadatprītā niḥsapatno'stu te patiḥ ,
tathaiva muditā bhadrā tāmuvācaivamastviti.
20.
pratyutthāya ca tām kṛṣṇā svasāram
mādhavasya tām sasvaje ca avadat prītā
niḥsapatnaḥ astu te patiḥ tathā eva
muditā bhadrā tām uvāca evam astu iti
mādhavasya tām sasvaje ca avadat prītā
niḥsapatnaḥ astu te patiḥ tathā eva
muditā bhadrā tām uvāca evam astu iti
20.
And Draupadi, pleased, rose to meet her, Madhava's sister, and embraced her, saying, "May your husband be without rivals." Just so, the delighted Subhadra then said to her, "May it be so."
ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
कुन्ती च परमप्रीता बभूव जनमेजय ॥२१॥
कुन्ती च परमप्रीता बभूव जनमेजय ॥२१॥
21. tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ ,
kuntī ca paramaprītā babhūva janamejaya.
kuntī ca paramaprītā babhūva janamejaya.
21.
tataḥ te hṛṣṭamanasaḥ pāṇḍaveyāḥ mahārathāḥ
kuntī ca paramaprītā babhūva janamejaya
kuntī ca paramaprītā babhūva janamejaya
21.
O Janamejaya, then those great charioteers, the sons of Pāṇḍu, were filled with joy, and Kuntī too became exceedingly pleased.
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् ।
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२२॥
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२२॥
22. śrutvā tu puṇḍarīkākṣaḥ saṁprāptaṁ svapurottamam ,
arjunaṁ pāṇḍavaśreṣṭhamindraprasthagataṁ tadā.
arjunaṁ pāṇḍavaśreṣṭhamindraprasthagataṁ tadā.
22.
śrutvā tu puṇḍarīkākṣaḥ samprāptam svapurōttamam
arjunam pāṇḍavaśreṣṭam indraprasthagatam tadā
arjunam pāṇḍavaśreṣṭam indraprasthagatam tadā
22.
But when the lotus-eyed Kṛṣṇa heard that Arjuna, the foremost of the Pāṇḍavas, who had gone to Indraprastha, had arrived at his own excellent city at that time...
आजगाम विशुद्धात्मा सह रामेण केशवः ।
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२३॥
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२३॥
23. ājagāma viśuddhātmā saha rāmeṇa keśavaḥ ,
vṛṣṇyandhakamahāmātraiḥ saha vīrairmahārathaiḥ.
vṛṣṇyandhakamahāmātraiḥ saha vīrairmahārathaiḥ.
23.
ājagāma viśuddhātmā saha rāmeṇa keśavaḥ vṛṣṇi
andhaka mahāmātraiḥ saha vīraiḥ mahārathaiḥ
andhaka mahāmātraiḥ saha vīraiḥ mahārathaiḥ
23.
The pure-souled Keśava (Kṛṣṇa) arrived with Rāma, accompanied by the great ministers of the Vṛṣṇi and Andhaka clans, and by heroic great charioteers.
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ।
सैन्येन महता शौरिरभिगुप्तः परंतपः ॥२४॥
सैन्येन महता शौरिरभिगुप्तः परंतपः ॥२४॥
24. bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ ,
sainyena mahatā śaurirabhiguptaḥ paraṁtapaḥ.
sainyena mahatā śaurirabhiguptaḥ paraṁtapaḥ.
24.
bhrātṛbhiḥ ca kumāraiḥ ca yodhaiḥ ca śataśaḥ
vṛtaḥ sainyena mahatā śauriḥ abhiguptaḥ paraṃtapaḥ
vṛtaḥ sainyena mahatā śauriḥ abhiguptaḥ paraṃtapaḥ
24.
And Śauri (Kṛṣṇa), the scorcher of foes, was surrounded by hundreds of brothers, princes, and warriors, and protected by a great army.
तत्र दानपतिर्धीमानाजगाम महायशाः ।
अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥२५॥
अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥२५॥
25. tatra dānapatirdhīmānājagāma mahāyaśāḥ ,
akrūro vṛṣṇivīrāṇāṁ senāpatirariṁdamaḥ.
akrūro vṛṣṇivīrāṇāṁ senāpatirariṁdamaḥ.
25.
tatra dānapatiḥ dhīmān ājagāma mahāyaśāḥ
akrūraḥ vṛṣṇivīrāṇām senāpatiḥ arindamaḥ
akrūraḥ vṛṣṇivīrāṇām senāpatiḥ arindamaḥ
25.
Then, the intelligent and highly illustrious Akrūra, a lord of charity (dāna), arrived. He was the commander-in-chief of the Vṛṣṇi heroes and a subduer of enemies.
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ।
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥२६॥
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥२६॥
26. anādhṛṣṭirmahātejā uddhavaśca mahāyaśāḥ ,
sākṣādbṛhaspateḥ śiṣyo mahābuddhirmahāyaśāḥ.
sākṣādbṛhaspateḥ śiṣyo mahābuddhirmahāyaśāḥ.
26.
anādhṛṣṭiḥ mahātejāḥ uddhavaḥ ca mahāyaśāḥ
sākṣāt bṛhaspateḥ śiṣyaḥ mahābuddhiḥ mahāyaśāḥ
sākṣāt bṛhaspateḥ śiṣyaḥ mahābuddhiḥ mahāyaśāḥ
26.
Anādhṛṣṭi, who was greatly energetic, and Uddhava, who was highly illustrious, were also there. Uddhava was a direct disciple of Bṛhaspati, possessed great wisdom, and was very renowned.
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ।
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥२७॥
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥२७॥
27. satyakaḥ sātyakiścaiva kṛtavarmā ca sātvataḥ ,
pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkureva ca.
pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkureva ca.
27.
satyakaḥ sātyakiḥ ca eva kṛtavarmā ca sātvataḥ
pradyumnaḥ ca eva sāmbaḥ ca niśaṭhaḥ śaṅkuḥ eva ca
pradyumnaḥ ca eva sāmbaḥ ca niśaṭhaḥ śaṅkuḥ eva ca
27.
Satyaka, Sātyaki, and Kṛtavarmā of the Sātvata clan, along with Pradyumna, Sāmba, Niśaṭha, and Śaṅku, were also present.
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ।
सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥२८॥
सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥२८॥
28. cārudeṣṇaśca vikrānto jhillī vipṛthureva ca ,
sāraṇaśca mahābāhurgadaśca viduṣāṁ varaḥ.
sāraṇaśca mahābāhurgadaśca viduṣāṁ varaḥ.
28.
cārudeṣṇaḥ ca vikrāntaḥ jhillī vipṛthuḥ eva ca
sāraṇaḥ ca mahābāhuḥ gadaḥ ca viduṣām varaḥ
sāraṇaḥ ca mahābāhuḥ gadaḥ ca viduṣām varaḥ
28.
Cārudeṣṇa, the valiant, along with Jhilli and Vipṛthu, were also there. Additionally, Sāraṇa, the mighty-armed, and Gada, the foremost among the wise, were present.
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ।
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥२९॥
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥२९॥
29. ete cānye ca bahavo vṛṣṇibhojāndhakāstathā ,
ājagmuḥ khāṇḍavaprasthamādāya haraṇaṁ bahu.
ājagmuḥ khāṇḍavaprasthamādāya haraṇaṁ bahu.
29.
ete ca anye ca bahavaḥ vṛṣṇibhojāndhakāḥ tathā
ājagmuḥ khāṇḍavaprastham ādāya haraṇam bahu
ājagmuḥ khāṇḍavaprastham ādāya haraṇam bahu
29.
These and many other Vṛṣṇis, Bhojas, and Andhakas also came to Khāṇḍavaprastha, bringing many gifts.
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३०॥
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३०॥
30. tato yudhiṣṭhiro rājā śrutvā mādhavamāgatam ,
pratigrahārthaṁ kṛṣṇasya yamau prāsthāpayattadā.
pratigrahārthaṁ kṛṣṇasya yamau prāsthāpayattadā.
30.
tataḥ yudhiṣṭhiraḥ rājā śrutvā mādhavam āgatam
pratigrahārtham kṛṣṇasya yamau prāsthāpayat tadā
pratigrahārtham kṛṣṇasya yamau prāsthāpayat tadā
30.
Then, King Yudhiṣṭhira, having heard that Mādhava (Kṛṣṇa) had arrived, sent the two Yamala brothers (Nakula and Sahadeva) at that time to receive Kṛṣṇa.
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३१॥
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३१॥
31. tābhyāṁ pratigṛhītaṁ tadvṛṣṇicakraṁ samṛddhimat ,
viveśa khāṇḍavaprasthaṁ patākādhvajaśobhitam.
viveśa khāṇḍavaprasthaṁ patākādhvajaśobhitam.
31.
tābhyām pratigṛhītam tat vṛṣṇicakram samṛddhimat
viveśa khāṇḍavaprastham patākādhvajaśobhitam
viveśa khāṇḍavaprastham patākādhvajaśobhitam
31.
That prosperous host of Vṛṣṇis, having been received by them (Nakula and Sahadeva), entered Khāṇḍavaprastha, adorned with banners and flags.
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् ।
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३२॥
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३२॥
32. siktasaṁmṛṣṭapanthānaṁ puṣpaprakaraśobhitam ,
candanasya rasaiḥ śītaiḥ puṇyagandhairniṣevitam.
candanasya rasaiḥ śītaiḥ puṇyagandhairniṣevitam.
32.
siktasaṃmṛṣṭapanthānam puṣpaprakaraśobhitam
candanasya rasaiḥ śītaiḥ puṇyagandhaiḥ niṣevitam
candanasya rasaiḥ śītaiḥ puṇyagandhaiḥ niṣevitam
32.
Its roads were sprinkled and swept clean, adorned with heaps of flowers, and imbued with the cool, fragrant essences of sandalwood.
दह्यतागुरुणा चैव देशे देशे सुगन्धिना ।
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३३॥
सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३३॥
33. dahyatāguruṇā caiva deśe deśe sugandhinā ,
susaṁmṛṣṭajanākīrṇaṁ vaṇigbhirupaśobhitam.
susaṁmṛṣṭajanākīrṇaṁ vaṇigbhirupaśobhitam.
33.
dahyatāguruṇā ca eva deśe deśe sugandhinā
susaṃmṛṣṭajanākīrṇam vaṇigbhiḥ upaśobhitam
susaṃmṛṣṭajanākīrṇam vaṇigbhiḥ upaśobhitam
33.
And indeed, in every place, it was made fragrant with burning agallochum; it was crowded with well-cleansed people and adorned by merchants.
प्रतिपेदे महाबाहुः सह रामेण केशवः ।
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥३४॥
वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥३४॥
34. pratipede mahābāhuḥ saha rāmeṇa keśavaḥ ,
vṛṣṇyandhakamahābhojaiḥ saṁvṛtaḥ puruṣottamaḥ.
vṛṣṇyandhakamahābhojaiḥ saṁvṛtaḥ puruṣottamaḥ.
34.
pratipede mahābāhuḥ saha rāmeṇa keśavaḥ
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
34.
The mighty-armed Keshava (Krishna), the supreme cosmic person (puruṣottama), accompanied by Balarama, and surrounded by the Vṛṣṇis, Andhakas, and great Bhojas, approached (the palace).
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।
विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥३५॥
विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥३५॥
35. saṁpūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ ,
viveśa bhavanaṁ rājñaḥ puraṁdaragṛhopamam.
viveśa bhavanaṁ rājñaḥ puraṁdaragṛhopamam.
35.
saṃpūjyamānaḥ pauraiḥ ca brāhmaṇaiḥ ca sahasraśaḥ
viveśa bhavanam rājñaḥ purandaragṛhopamam
viveśa bhavanam rājñaḥ purandaragṛhopamam
35.
Being honored by thousands of citizens and brahmins, he entered the king's palace, which resembled the abode of Purandara (Indra).
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥३६॥
मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥३६॥
36. yudhiṣṭhirastu rāmeṇa samāgacchadyathāvidhi ,
mūrdhni keśavamāghrāya paryaṣvajata bāhunā.
mūrdhni keśavamāghrāya paryaṣvajata bāhunā.
36.
yudhiṣṭhiraḥ tu rāmeṇa samāgacchat yathāvidhi
mūrdhni keśavam āghrāya paryaṣvajata bāhunā
mūrdhni keśavam āghrāya paryaṣvajata bāhunā
36.
Yudhishthira, however, met Balarama according to traditional custom. After kissing Keshava's head (by smelling), he embraced him with his arm.
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥३७॥
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥३७॥
37. taṁ prīyamāṇaṁ kṛṣṇastu vinayenābhyapūjayat ,
bhīmaṁ ca puruṣavyāghraṁ vidhivatpratyapūjayat.
bhīmaṁ ca puruṣavyāghraṁ vidhivatpratyapūjayat.
37.
tam prīyamāṇam kṛṣṇaḥ tu vinayena abhyapūjayat |
bhīmam ca puruṣavyāghram vidhivat pratyapūjayat
bhīmam ca puruṣavyāghram vidhivat pratyapūjayat
37.
Krishna respectfully honored the delighted guest. He also duly honored Bhima, that tiger among men, in return.
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥३८॥
प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥३८॥
38. tāṁśca vṛṣṇyandhakaśreṣṭhāndharmarājo yudhiṣṭhiraḥ ,
pratijagrāha satkārairyathāvidhi yathopagam.
pratijagrāha satkārairyathāvidhi yathopagam.
38.
tān ca vṛṣṇyandhakaśreṣṭhān dharmarājaḥ yudhiṣṭhiraḥ
| pratijagrāha satkāraiḥ yathāvidhi yathopagam
| pratijagrāha satkāraiḥ yathāvidhi yathopagam
38.
And Yudhiṣṭhira, the king of righteousness (dharma), received those foremost among the Vṛṣṇis and Andhakas with honors, according to the prescribed rituals and in a befitting manner.
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥३९॥
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥३९॥
39. guruvatpūjayāmāsa kāṁścitkāṁścidvayasyavat ,
kāṁścidabhyavadatpremṇā kaiścidapyabhivāditaḥ.
kāṁścidabhyavadatpremṇā kaiścidapyabhivāditaḥ.
39.
guruvat pūjayāmāsa kān cit kān cit vayasyavat |
kān cit abhyavadat premṇā kaiḥ cit api abhivāditaḥ
kān cit abhyavadat premṇā kaiḥ cit api abhivāditaḥ
39.
He honored some guests like a preceptor (guru) and others like friends. He addressed some with affection, while others, in turn, offered him greetings.
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥४०॥
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥४०॥
40. tato dadau vāsudevo janyārthe dhanamuttamam ,
haraṇaṁ vai subhadrāyā jñātideyaṁ mahāyaśāḥ.
haraṇaṁ vai subhadrāyā jñātideyaṁ mahāyaśāḥ.
40.
tataḥ dadau vāsudevaḥ janyārthe dhanam uttamam
| haraṇam vai subhadrāyāḥ jñātideyam mahāyaśāḥ
| haraṇam vai subhadrāyāḥ jñātideyam mahāyaśāḥ
40.
Then, the greatly renowned Vasudeva (Krishna) gave excellent wealth for the wedding ceremony, along with the payment due to the relatives for Subhadrā's abduction.
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ।
सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥४१॥
चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ।
सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥४१॥
41. rathānāṁ kāñcanāṅgānāṁ kiṅkiṇījālamālinām ,
caturyujāmupetānāṁ sūtaiḥ kuśalasaṁmataiḥ ,
sahasraṁ pradadau kṛṣṇo gavāmayutameva ca.
caturyujāmupetānāṁ sūtaiḥ kuśalasaṁmataiḥ ,
sahasraṁ pradadau kṛṣṇo gavāmayutameva ca.
41.
rathānām kāñcanāṅgānām kiṅkiṇījālamālinām
caturyujām upetānām
sūtaiḥ kuśalasaṃmataiḥ sahasram
pradadau kṛṣṇaḥ gavām ayutam eva ca
caturyujām upetānām
sūtaiḥ kuśalasaṃmataiḥ sahasram
pradadau kṛṣṇaḥ gavām ayutam eva ca
41.
Krishna gave a thousand chariots with golden parts, adorned with networks of small bells, each yoked with four horses, and accompanied by skilled and approved charioteers. He also gave ten thousand cows.
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ।
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥४२॥
वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥४२॥
42. śrīmānmāthuradeśyānāṁ dogdhrīṇāṁ puṇyavarcasām ,
vaḍavānāṁ ca śubhrāṇāṁ candrāṁśusamavarcasām ,
dadau janārdanaḥ prītyā sahasraṁ hemabhūṣaṇam.
vaḍavānāṁ ca śubhrāṇāṁ candrāṁśusamavarcasām ,
dadau janārdanaḥ prītyā sahasraṁ hemabhūṣaṇam.
42.
śrīmān māthuradeśyānām dogdhrīṇām
puṇyavarcasām vaḍavānām ca śubhrāṇām
candrāṃśusamavarcasām dadau
janārdanaḥ prītyā sahasram hemabhūṣaṇam
puṇyavarcasām vaḍavānām ca śubhrāṇām
candrāṃśusamavarcasām dadau
janārdanaḥ prītyā sahasram hemabhūṣaṇam
42.
The glorious Janardana (Krishna) affectionately gave a thousand gold-adorned animals, consisting of milk-giving cows from the Mathura region, possessing auspicious splendor, and white mares whose brilliance was like moonlight.
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४३॥
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४३॥
43. tathaivāśvatarīṇāṁ ca dāntānāṁ vātaraṁhasām ,
śatānyañjanakeśīnāṁ śvetānāṁ pañca pañca ca.
śatānyañjanakeśīnāṁ śvetānāṁ pañca pañca ca.
43.
tathā eva aśvatarīṇām ca dāntānām vātarahṃhasām
śatāni añjanakeśīnām śvetānām pañca pañca ca
śatāni añjanakeśīnām śvetānām pañca pañca ca
43.
Likewise, he gave five hundred tamed she-mules, swift as the wind, some with black manes and others white.
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् ।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥४४॥
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥४४॥
44. snāpanotsādane caiva suyuktaṁ vayasānvitam ,
strīṇāṁ sahasraṁ gaurīṇāṁ suveṣāṇāṁ suvarcasām.
strīṇāṁ sahasraṁ gaurīṇāṁ suveṣāṇāṁ suvarcasām.
44.
snāpana utsādane ca eva suyuktam vayasā anvitam
strīṇām sahasram gaurīṇām suveṣāṇām suvarcasām
strīṇām sahasram gaurīṇām suveṣāṇām suvarcasām
44.
He also gave a thousand women, fair-complexioned, beautifully dressed, and of radiant splendor. These women were well-equipped and endowed with suitable age, specifically for the tasks of bathing and anointing.
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥४५॥
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥४५॥
45. suvarṇaśatakaṇṭhīnāmarogāṇāṁ suvāsasām ,
paricaryāsu dakṣāṇāṁ pradadau puṣkarekṣaṇaḥ.
paricaryāsu dakṣāṇāṁ pradadau puṣkarekṣaṇaḥ.
45.
suvarṇaśatakaṇṭhīnām arogāṇām suvāsasām
paricaryāsu dakṣāṇām pradadau puṣkarekṣaṇaḥ
paricaryāsu dakṣāṇām pradadau puṣkarekṣaṇaḥ
45.
The lotus-eyed one (Krishna) bestowed [gifts or attendants] upon those women who were adorned with hundreds of golden necklaces, were free from illness, wore fine garments, and were skilled in service.
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥४६॥
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥४६॥
46. kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ ,
manuṣyabhārāndāśārho dadau daśa janārdanaḥ.
manuṣyabhārāndāśārho dadau daśa janārdanaḥ.
46.
kṛtākṛtasya mukhyasya kanakasya agnivarcasaḥ
manuṣyabhārān dāśārhaḥ dadau daśa janārdanaḥ
manuṣyabhārān dāśārhaḥ dadau daśa janārdanaḥ
46.
Janardana (Krishna), the descendant of Daśārha, gave ten human-loads of excellent gold, both refined and unrefined, which gleamed with the brilliance of fire.
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥४७॥
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥४७॥
47. gajānāṁ tu prabhinnānāṁ tridhā prasravatāṁ madam ,
girikūṭanikāśānāṁ samareṣvanivartinām.
girikūṭanikāśānāṁ samareṣvanivartinām.
47.
gajānām tu prabhinnānām tridhā prasravatām
madam girikūṭanikāśānām samareṣu anivartinām
madam girikūṭanikāśānām samareṣu anivartinām
47.
The courageous Krishna (implied) gave a thousand excellent elephants (implied from 43492). These elephants were in rut, profusely discharging ichor in three streams, resembled mountain peaks, and were unwavering in battles.
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् ।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥४८॥
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥४८॥
48. kḷptānāṁ paṭughaṇṭānāṁ varāṇāṁ hemamālinām ,
hastyārohairupetānāṁ sahasraṁ sāhasapriyaḥ.
hastyārohairupetānāṁ sahasraṁ sāhasapriyaḥ.
48.
kḷptānām paṭughaṇṭānām varāṇām hemamālinām
hastyārohaiḥ upetānām sahasram sāhasapriyaḥ
hastyārohaiḥ upetānām sahasram sāhasapriyaḥ
48.
The courageous (sāhasapriyaḥ) Krishna (implied) gave a thousand excellent elephants. These elephants (implied from 43491) were fully adorned, equipped with resonant bells, bedecked with golden garlands, and accompanied by their riders.
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् ॥४९॥
प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् ॥४९॥
49. rāmaḥ pādagrāhaṇikaṁ dadau pārthāya lāṅgalī ,
prīyamāṇo haladharaḥ saṁbandhaprītimāvahan.
prīyamāṇo haladharaḥ saṁbandhaprītimāvahan.
49.
rāmaḥ pādagrāhaṇikam dadau pārthāya lāṅgalī
prīyamāṇaḥ haladharaḥ saṃbandhaprītimāvahan
prīyamāṇaḥ haladharaḥ saṃbandhaprītimāvahan
49.
Balarāma, the wielder of the plough (lāṅgalī) and holder of the plough (haladharaḥ), being pleased and fostering affection due to their relationship, gave a respectful offering (pādagrāhaṇikam) to Arjuna (Pārtha).
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महागजमहाग्राहः पताकाशैवलाकुलः ॥५०॥
महागजमहाग्राहः पताकाशैवलाकुलः ॥५०॥
50. sa mahādhanaratnaugho vastrakambalaphenavān ,
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ.
mahāgajamahāgrāhaḥ patākāśaivalākulaḥ.
50.
saḥ mahādhana-ratnaughaḥ vastrakambalaphenavān
mahāgaja-mahāgrāhaḥ patākā-śaivalākulaḥ
mahāgaja-mahāgrāhaḥ patākā-śaivalākulaḥ
50.
(That stream of gifts) was a great flood of immense wealth and jewels, having clothes and blankets as its foam, great elephants as its huge crocodiles, and filled with banners like moss (or algae).
पाण्डुसागरमाविद्धः प्रविवेश महानदः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५१॥
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५१॥
51. pāṇḍusāgaramāviddhaḥ praviveśa mahānadaḥ ,
pūrṇamāpūrayaṁsteṣāṁ dviṣacchokāvaho'bhavat.
pūrṇamāpūrayaṁsteṣāṁ dviṣacchokāvaho'bhavat.
51.
pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ
pūrṇam āpūrayan teṣām dviṣacchokāvahaḥ abhavat
pūrṇam āpūrayan teṣām dviṣacchokāvahaḥ abhavat
51.
The great river (of gifts), flowing into the ocean of the Pāṇḍavas, completely filled it. Thus, it became a cause of sorrow for their enemies.
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥५२॥
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥५२॥
52. pratijagrāha tatsarvaṁ dharmarājo yudhiṣṭhiraḥ ,
pūjayāmāsa tāṁścaiva vṛṣṇyandhakamahārathān.
pūjayāmāsa tāṁścaiva vṛṣṇyandhakamahārathān.
52.
pratijagrāha tat sarvam dharmarājaḥ yudhiṣṭhiraḥ
pūjayāmāsa tān ca eva vṛṣṇyandhakamahārathān
pūjayāmāsa tān ca eva vṛṣṇyandhakamahārathān
52.
Yudhiṣṭhira, the King of righteousness (dharma-rājaḥ), accepted all of that. He also honored those great warriors (mahāratha) from the Vṛṣṇi and Andhaka clans.
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५३॥
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५३॥
53. te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ ,
vijahruramarāvāse narāḥ sukṛtino yathā.
vijahruramarāvāse narāḥ sukṛtino yathā.
53.
te sametāḥ mahātmānaḥ kuruvṛṣṇyandhakottamāḥ
vijahruḥ amarāvāse narāḥ sukṛtinaḥ yathā
vijahruḥ amarāvāse narāḥ sukṛtinaḥ yathā
53.
Assembled, those great-souled (mahātman) and excellent individuals among the Kurus, Vṛṣṇis, and Andhakas, enjoyed themselves in the abode of the immortals, just as righteous individuals (sukṛtin) do.
तत्र तत्र महापानैरुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥५४॥
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥५४॥
54. tatra tatra mahāpānairutkṛṣṭatalanāditaiḥ ,
yathāyogaṁ yathāprīti vijahruḥ kuruvṛṣṇayaḥ.
yathāyogaṁ yathāprīti vijahruḥ kuruvṛṣṇayaḥ.
54.
tatra tatra mahāpānaiḥ utkṛṣṭatalanāditaiḥ
yathāyogam yathāprīti vijahruḥ kuruvṛṣṇayaḥ
yathāyogam yathāprīti vijahruḥ kuruvṛṣṇayaḥ
54.
In various places, the Kurus and Vṛṣṇis enjoyed themselves with grand feasts and the sounds of excellent musical instruments, doing so both appropriately (yathā-yoga) and to their heart's content (yathā-prīti).
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥५५॥
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥५५॥
55. evamuttamavīryāste vihṛtya divasānbahūn ,
pūjitāḥ kurubhirjagmuḥ punardvāravatīṁ purīm.
pūjitāḥ kurubhirjagmuḥ punardvāravatīṁ purīm.
55.
evam uttamavīryāḥ te vihṛtya divasān bahūn
pūjitāḥ kurubhiḥ jagmuḥ punar dvāravatīm purīm
pūjitāḥ kurubhiḥ jagmuḥ punar dvāravatīm purīm
55.
Thus, after spending many days enjoying themselves, those supremely valorous (uttama-vīrya) individuals, having been honored by the Kurus, returned once more to the city (purī) of Dvāravatī.
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः ।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥५६॥
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥५६॥
56. rāmaṁ puraskṛtya yayurvṛṣṇyandhakamahārathāḥ ,
ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ.
ratnānyādāya śubhrāṇi dattāni kurusattamaiḥ.
56.
rāmam puraskṛtya yayuḥ vṛṣṇyandhakamahārathāḥ
ratnāni ādāya śubhrāṇi dattāni kurusattamaiḥ
ratnāni ādāya śubhrāṇi dattāni kurusattamaiḥ
56.
The great chariot-warriors (mahāratha) of the Vṛṣṇi and Andhaka clans, with Balarāma (Rāma) at their head, departed, taking the resplendent jewels that had been presented by the most excellent (sattama) of the Kurus.
वासुदेवस्तु पार्थेन तत्रैव सह भारत ।
उवास नगरे रम्ये शक्रप्रस्थे महामनाः ।
व्यचरद्यमुनाकूले पार्थेन सह भारत ॥५७॥
उवास नगरे रम्ये शक्रप्रस्थे महामनाः ।
व्यचरद्यमुनाकूले पार्थेन सह भारत ॥५७॥
57. vāsudevastu pārthena tatraiva saha bhārata ,
uvāsa nagare ramye śakraprasthe mahāmanāḥ ,
vyacaradyamunākūle pārthena saha bhārata.
uvāsa nagare ramye śakraprasthe mahāmanāḥ ,
vyacaradyamunākūle pārthena saha bhārata.
57.
vāsudevaḥ tu pārthena tatra eva
saha bhārata uvāsa nagare ramye
śakraprasthe mahāmanāḥ vyacarat
yamunākūle pārthena saha bhārata
saha bhārata uvāsa nagare ramye
śakraprasthe mahāmanāḥ vyacarat
yamunākūle pārthena saha bhārata
57.
O Bhārata, the magnanimous Vāsudeva (Krishna) resided there in the beautiful city of Śakraprastha (Indraprastha) along with Partha (Arjuna). He also wandered on the banks of the Yamunā with Partha (Arjuna).
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥५८॥
जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥५८॥
58. tataḥ subhadrā saubhadraṁ keśavasya priyā svasā ,
jayantamiva paulomī dyutimantamajījanat.
jayantamiva paulomī dyutimantamajījanat.
58.
tataḥ subhadrā saubhadram keśavasya priyā
svasā jayantam iva paulomī dyutimantam ajījanat
svasā jayantam iva paulomī dyutimantam ajījanat
58.
Then Subhadrā, the beloved sister of Keśava (Krishna), gave birth to the glorious son of Subhadrā (Abhimanyu), just as Paulomī (Śachī) gave birth to Jayanta.
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् ।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥५९॥
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥५९॥
59. dīrghabāhuṁ mahāsattvamṛṣabhākṣamariṁdamam ,
subhadrā suṣuve vīramabhimanyuṁ nararṣabham.
subhadrā suṣuve vīramabhimanyuṁ nararṣabham.
59.
dīrghabāhum mahāsattvam ṛṣabhākṣam arindamam
subhadrā suṣuve vīram abhimanyum nararṣabham
subhadrā suṣuve vīram abhimanyum nararṣabham
59.
Subhadrā gave birth to the heroic Abhimanyu, who was long-armed, greatly courageous, bull-eyed, the subjugator of enemies, and the best among men.
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥६०॥
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥६०॥
60. abhīśca manyumāṁścaiva tatastamarimardanam ,
abhimanyumiti prāhurārjuniṁ puruṣarṣabham.
abhimanyumiti prāhurārjuniṁ puruṣarṣabham.
60.
abhīḥ ca manyumān ca eva tataḥ tam arimardanam
abhimanyum iti prāhuḥ ārjunim puruṣarṣabham
abhimanyum iti prāhuḥ ārjunim puruṣarṣabham
60.
Because he was fearless and also spirited, and indeed the subjugator of enemies, people then called that son of Arjuna (Abhimanyu), that best among men (puruṣa), Abhimanyu.
स सात्वत्यामतिरथः संबभूव धनंजयात् ।
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥६१॥
मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥६१॥
61. sa sātvatyāmatirathaḥ saṁbabhūva dhanaṁjayāt ,
makhe nirmathyamānādvā śamīgarbhāddhutāśanaḥ.
makhe nirmathyamānādvā śamīgarbhāddhutāśanaḥ.
61.
sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt
| makhe nirmathyamānāt vā śamīgarbhāt hutāśanaḥ
| makhe nirmathyamānāt vā śamīgarbhāt hutāśanaḥ
61.
saḥ atirathaḥ sātvatyām dhanaṃjayāt saṃbabhūva
vā makhe nirmathyamānāt śamīgarbhāt hutāśanaḥ
vā makhe nirmathyamānāt śamīgarbhāt hutāśanaḥ
61.
He, the mighty charioteer, was born from Dhanaṃjaya (Arjuna) through Sātvatī (Subhadrā), just as fire emerges from the core of a śamī tree when it is churned in a Vedic ritual (makha).
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः ।
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥६२॥
अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥६२॥
62. yasmiñjāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ ,
ayutaṁ gā dvijātibhyaḥ prādānniṣkāṁśca tāvataḥ.
ayutaṁ gā dvijātibhyaḥ prādānniṣkāṁśca tāvataḥ.
62.
yasmin jāte mahābāhuḥ kuntīputraḥ yudhiṣṭhiraḥ
ayutam gā dvijātibhyaḥ prādāt niṣkān ca tāvataḥ
ayutam gā dvijātibhyaḥ prādāt niṣkān ca tāvataḥ
62.
When he (Abhimanyu) was born, the mighty-armed Yudhiṣṭhira, son of Kuntī, gave ten thousand cows and as many gold necklaces (niṣkān) to the twice-born (dvijātibhyaḥ, Brahmins).
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् ।
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥६३॥
पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥६३॥
63. dayito vāsudevasya bālyātprabhṛti cābhavat ,
pitṝṇāṁ caiva sarveṣāṁ prajānāmiva candramāḥ.
pitṝṇāṁ caiva sarveṣāṁ prajānāmiva candramāḥ.
63.
dayitaḥ vāsudevasya bālyāt prabhṛti ca abhavat
pitṝṇām ca eva sarveṣām prajānām iva candramāḥ
pitṝṇām ca eva sarveṣām prajānām iva candramāḥ
63.
And he (Abhimanyu) became dear to Vāsudeva (Kṛṣṇa) from childhood (bālyāt prabhṛti). Indeed, he was like the moon (candramāḥ) to all the ancestors and to all people (prajānām).
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
64. janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ ,
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī.
sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī.
64.
janmaprabhṛti kṛṣṇaḥ ca cakre tasya kriyāḥ śubhāḥ
sa ca api vavṛdhe bālaḥ śuklapakṣe yathā śaśī
sa ca api vavṛdhe bālaḥ śuklapakṣe yathā śaśī
64.
And from his birth (janmaprabhṛti), Kṛṣṇa performed his auspicious rites. That child (Abhimanyu) also grew up, just as the moon (śaśī) waxes during the bright fortnight (śuklapakṣe).
चतुष्पादं दशविधं धनुर्वेदमरिंदमः ।
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥६५॥
अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥६५॥
65. catuṣpādaṁ daśavidhaṁ dhanurvedamariṁdamaḥ ,
arjunādveda vedajñātsakalaṁ divyamānuṣam.
arjunādveda vedajñātsakalaṁ divyamānuṣam.
65.
catuspādam daśavidham dhanurvedam arindamaḥ
arjunāt veda vedajñāt sakalam divyamānuṣam
arjunāt veda vedajñāt sakalam divyamānuṣam
65.
The vanquisher of foes (arindamaḥ) learned the entire four-fold and ten-part science of archery (Dhanurveda), both divine and human, from Arjuna, the expert (vedajñāt).
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥६६॥
क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥६६॥
66. vijñāneṣvapi cāstrāṇāṁ sauṣṭhave ca mahābalaḥ ,
kriyāsvapi ca sarvāsu viśeṣānabhyaśikṣayat.
kriyāsvapi ca sarvāsu viśeṣānabhyaśikṣayat.
66.
vijñāneṣu api ca astrāṇām sauṣṭhave ca mahābalaḥ
kriyāsu api ca sarvāsu viśeṣān abhyaśikṣayat
kriyāsu api ca sarvāsu viśeṣān abhyaśikṣayat
66.
The mighty one (mahābalaḥ) also taught him special techniques (viśeṣān) in the sciences (vijñāneṣu) of weapons (astrāṇām), in their skillful application (sauṣṭhave), and in all (sarvāsu) actions (kriyāsu) related to them.
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः ।
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥६७॥
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥६७॥
67. āgame ca prayoge ca cakre tulyamivātmanaḥ ,
tutoṣa putraṁ saubhadraṁ prekṣamāṇo dhanaṁjayaḥ.
tutoṣa putraṁ saubhadraṁ prekṣamāṇo dhanaṁjayaḥ.
67.
āgame ca prayoge ca cakre tulyam iva ātmanaḥ
tutoṣa putram saubhadram prekṣamāṇaḥ dhanañjayaḥ
tutoṣa putram saubhadram prekṣamāṇaḥ dhanañjayaḥ
67.
Dhanañjaya (Arjuna), seeing his son Saubhadra (Abhimanyu), treated him as his equal (tulyam iva ātmanaḥ) in both theoretical knowledge (āgame) and practical application (prayogame), and he was pleased (tutoṣa).
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥६८॥
दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥६८॥
68. sarvasaṁhananopetaṁ sarvalakṣaṇalakṣitam ,
durdharṣamṛṣabhaskandhaṁ vyāttānanamivoragam.
durdharṣamṛṣabhaskandhaṁ vyāttānanamivoragam.
68.
sarvasaṃhananopetam sarvalakṣaṇalakṣitam
durdharṣam ṛṣabhaskandham vyāttānanam iva uragam
durdharṣam ṛṣabhaskandham vyāttānanam iva uragam
68.
(He was) endowed with complete firmness (sarvasaṃhananopetam), marked with all auspicious characteristics (sarvalakṣaṇalakṣitam), unassailable (durgharṣam), with shoulders like a bull (ṛṣabhaskandham), and with a wide-open mouth (vyāttānanam) like a serpent (uragam).
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥६९॥
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥६९॥
69. siṁhadarpaṁ maheṣvāsaṁ mattamātaṅgavikramam ,
meghadundubhinirghoṣaṁ pūrṇacandranibhānanam.
meghadundubhinirghoṣaṁ pūrṇacandranibhānanam.
69.
siṃhadarpam maheṣvāsam mattamātaṅgavikramam
meghadundubhinirghoṣam pūrṇacandranibhānanam
meghadundubhinirghoṣam pūrṇacandranibhānanam
69.
He was endowed with the pride of a lion, a great archer, possessing the valor of an intoxicated elephant, with a voice like the thunder of war drums, and a face resembling the full moon.
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७०॥
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७०॥
70. kṛṣṇasya sadṛśaṁ śaurye vīrye rūpe tathākṛtau ,
dadarśa putraṁ bībhatsurmaghavāniva taṁ yathā.
dadarśa putraṁ bībhatsurmaghavāniva taṁ yathā.
70.
kṛṣṇasya sadṛśam śaurye vīrye rūpe tathā ākṛtau
dadarśa putram bībhatsuḥ maghavān iva tam yathā
dadarśa putram bībhatsuḥ maghavān iva tam yathā
70.
Bibhatsu (Arjuna) saw his son (Abhimanyu), who was like Kṛṣṇa in valor, prowess, physical form, and demeanor, just as Maghavan (Indra) might behold him.
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा ।
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥७१॥
लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥७१॥
71. pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā ,
lebhe pañca sutānvīrāñśubhānpañcācalāniva.
lebhe pañca sutānvīrāñśubhānpañcācalāniva.
71.
pāñcālī api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā
lebhe pañca sutān vīrān śubhān pañca acalān iva
lebhe pañca sutān vīrān śubhān pañca acalān iva
71.
And Pañcālī (Draupadi), who was endowed with auspicious signs, obtained five heroic and handsome sons from her five husbands, like five majestic mountains.
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् ।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७२॥
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७२॥
72. yudhiṣṭhirātprativindhyaṁ sutasomaṁ vṛkodarāt ,
arjunācchrutakarmāṇaṁ śatānīkaṁ ca nākulim.
arjunācchrutakarmāṇaṁ śatānīkaṁ ca nākulim.
72.
yudhiṣṭhirāt prativindhyam sutasomam vṛkodarāt
arjunāt śrutakarmāṇam śatānīkam ca nākulim
arjunāt śrutakarmāṇam śatānīkam ca nākulim
72.
She obtained Prativindhya from Yudhiṣṭhira; Sutasoma from Vṛkodara (Bhīma); Śrutakarmā from Arjuna; and also Śatānīka and Nākuli (the son of Nakula).
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥७३॥
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥७३॥
73. sahadevācchrutasenametānpañca mahārathān ,
pāñcālī suṣuve vīrānādityānaditiryathā.
pāñcālī suṣuve vīrānādityānaditiryathā.
73.
sahadevāt śrutasenam etān pañca mahārathān
pāñcālī suṣuve vīrān ādityān aditiḥ yathā
pāñcālī suṣuve vīrān ādityān aditiḥ yathā
73.
Pāñcālī gave birth to these five great, heroic charioteers, including Śrutasena from Sahadeva, just as Aditi bore the Adityas.
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् ।
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥७४॥
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥७४॥
74. śāstrataḥ prativindhyaṁ tamūcurviprā yudhiṣṭhiram ,
parapraharaṇajñāne prativindhyo bhavatvayam.
parapraharaṇajñāne prativindhyo bhavatvayam.
74.
śāstrataḥ prativindhyam tam ūcuḥ viprāḥ yudhiṣṭhiram
parapraharaṇajñāne prativindhyaḥ bhavatu ayam
parapraharaṇajñāne prativindhyaḥ bhavatu ayam
74.
The Brahmins, according to scriptural principles, spoke of him (the child) to Yudhishthira as Prativindhya, saying, "May this Prativindhya be skilled in the knowledge of striking down enemy weapons."
सुते सोमसहस्रे तु सोमार्कसमतेजसम् ।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥७५॥
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥७५॥
75. sute somasahasre tu somārkasamatejasam ,
sutasomaṁ maheṣvāsaṁ suṣuve bhīmasenataḥ.
sutasomaṁ maheṣvāsaṁ suṣuve bhīmasenataḥ.
75.
sute somasahasre tu somārkasamatejasam
sutasomam maheṣvāsam suṣuve bhīmasenataḥ
sutasomam maheṣvāsam suṣuve bhīmasenataḥ
75.
Upon the completion of a thousand Soma (yajñas), she bore from Bhimasena a son named Sutasoma, a great archer whose splendor was equal to the moon and the sun.
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥७६॥
जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥७६॥
76. śrutaṁ karma mahatkṛtvā nivṛttena kirīṭinā ,
jātaḥ putrastavetyevaṁ śrutakarmā tato'bhavat.
jātaḥ putrastavetyevaṁ śrutakarmā tato'bhavat.
76.
śrutam karma mahat kṛtvā nivṛttena kirīṭinā jātaḥ
putraḥ tava iti evam śrutakarmā tataḥ abhavat
putraḥ tava iti evam śrutakarmā tataḥ abhavat
76.
After the crowned one (Arjuna) had returned, having performed a great and renowned deed (karma), it was said, "Your son has been born!" Because of this, he thus became known as Śrutakarmā.
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः ।
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥७७॥
चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥७७॥
77. śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ ,
cakre putraṁ sanāmānaṁ nakulaḥ kīrtivardhanam.
cakre putraṁ sanāmānaṁ nakulaḥ kīrtivardhanam.
77.
śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
77.
Nakula, the delight of the Kurus, begot a son named after the royal sage Śatānīka, who was a Kuru descendant and a promoter of fame.
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥७८॥
सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥७८॥
78. tatastvajījanatkṛṣṇā nakṣatre vahnidaivate ,
sahadevātsutaṁ tasmācchrutaseneti taṁ viduḥ.
sahadevātsutaṁ tasmācchrutaseneti taṁ viduḥ.
78.
tataḥ tu ajījanat kṛṣṇā nakṣatre vahni-daivate
sahadevāt sutaṃ tasmāt śrutasena iti taṃ viduḥ
sahadevāt sutaṃ tasmāt śrutasena iti taṃ viduḥ
78.
Then Draupadī (Kṛṣṇā) begot a son from Sahadeva, in the constellation presided over by Agni; therefore, they called him Śrutasena.
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः ।
अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥७९॥
अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥७९॥
79. ekavarṣāntarāstveva draupadeyā yaśasvinaḥ ,
anvajāyanta rājendra parasparahite ratāḥ.
anvajāyanta rājendra parasparahite ratāḥ.
79.
eka-varṣa-antarāḥ tu eva draupadeyāḥ yaśasvinaḥ
anvajāyanta rājendra paraspara-hite ratāḥ
anvajāyanta rājendra paraspara-hite ratāḥ
79.
O king of kings (rājendra), these illustrious sons of Draupadī were born one after another, with an interval of exactly one year between them, and they were devoted to each other's welfare.
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८०॥
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८०॥
80. jātakarmāṇyānupūrvyāccūḍopanayanāni ca ,
cakāra vidhivaddhaumyasteṣāṁ bharatasattama.
cakāra vidhivaddhaumyasteṣāṁ bharatasattama.
80.
jāta-karmāṇi ānupūrvyāt ca cūḍā-upanayanāni ca
cakāra vidhivat dhaumyaḥ teṣāṃ bharatasattama
cakāra vidhivat dhaumyaḥ teṣāṃ bharatasattama
80.
And Dhaumya, O best of Bhāratas, duly performed their birth rituals (jātakarma), tonsure (cūḍākarman), and sacred thread (upanayana) ceremonies in proper succession.
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८१॥
जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८१॥
81. kṛtvā ca vedādhyayanaṁ tataḥ sucaritavratāḥ ,
jagṛhuḥ sarvamiṣvastramarjunāddivyamānuṣam.
jagṛhuḥ sarvamiṣvastramarjunāddivyamānuṣam.
81.
kṛtvā ca vedādhyayanam tataḥ sucaritavratāḥ
jagṛhuḥ sarvam iṣvastram arjunāt divyamānuṣam
jagṛhuḥ sarvam iṣvastram arjunāt divyamānuṣam
81.
After completing their study of the Vedas, those who had observed proper discipline then received all the divine and human archery skills from Arjuna.
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः ।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८२॥
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८२॥
82. devagarbhopamaiḥ putrairvyūḍhoraskairmahābalaiḥ ,
anvitā rājaśārdūla pāṇḍavā mudamāpnuvan.
anvitā rājaśārdūla pāṇḍavā mudamāpnuvan.
82.
devagarbhopamaiḥ putraiḥ vyūḍhoraskaiḥ mahābalaiḥ
anvitāḥ rājaśārdūla pāṇḍavāḥ mudam āpnuvan
anvitāḥ rājaśārdūla pāṇḍavāḥ mudam āpnuvan
82.
O tiger among kings, the Pāṇḍavas attained great joy (mud) through their sons, who were like divine offspring, broad-chested, and immensely powerful.
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213 (current chapter)
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47