Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-347

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
अथ काले बहुतिथे पूर्णे प्राप्तो भुजंगमः ।
दत्ताभ्यनुज्ञः स्वं वेश्म कृतकर्मा विवस्वतः ॥१॥
1. bhīṣma uvāca ,
atha kāle bahutithe pūrṇe prāpto bhujaṁgamaḥ ,
dattābhyanujñaḥ svaṁ veśma kṛtakarmā vivasvataḥ.
तं भार्या समभिक्रामत्पादशौचादिभिर्गुणैः ।
उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥२॥
2. taṁ bhāryā samabhikrāmatpādaśaucādibhirguṇaiḥ ,
upapannāṁ ca tāṁ sādhvīṁ pannagaḥ paryapṛcchata.
अपि त्वमसि कल्याणि देवतातिथिपूजने ।
पूर्वमुक्तेन विधिना युक्ता युक्तेन मत्समम् ॥३॥
3. api tvamasi kalyāṇi devatātithipūjane ,
pūrvamuktena vidhinā yuktā yuktena matsamam.
न खल्वस्यकृतार्थेन स्त्रीबुद्ध्या मार्दवीकृता ।
मद्वियोगेन सुश्रोणि वियुक्ता धर्मसेतुना ॥४॥
4. na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā ,
madviyogena suśroṇi viyuktā dharmasetunā.
नागभार्योवाच ।
शिष्याणां गुरुशुश्रूषा विप्राणां वेदपारणम् ।
भृत्यानां स्वामिवचनं राज्ञां लोकानुपालनम् ॥५॥
5. nāgabhāryovāca ,
śiṣyāṇāṁ guruśuśrūṣā viprāṇāṁ vedapāraṇam ,
bhṛtyānāṁ svāmivacanaṁ rājñāṁ lokānupālanam.
सर्वभूतपरित्राणं क्षत्रधर्म इहोच्यते ।
वैश्यानां यज्ञसंवृत्तिरातिथेयसमन्विता ॥६॥
6. sarvabhūtaparitrāṇaṁ kṣatradharma ihocyate ,
vaiśyānāṁ yajñasaṁvṛttirātitheyasamanvitā.
विप्रक्षत्रियवैश्यानां शुश्रूषा शूद्रकर्म तत् ।
गृहस्थधर्मो नागेन्द्र सर्वभूतहितैषिता ॥७॥
7. viprakṣatriyavaiśyānāṁ śuśrūṣā śūdrakarma tat ,
gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā.
नियताहारता नित्यं व्रतचर्या यथाक्रमम् ।
धर्मो हि धर्मसंबन्धादिन्द्रियाणां विशेषणम् ॥८॥
8. niyatāhāratā nityaṁ vratacaryā yathākramam ,
dharmo hi dharmasaṁbandhādindriyāṇāṁ viśeṣaṇam.
अहं कस्य कुतो वाहं कः को मे ह भवेदिति ।
प्रयोजनमतिर्नित्यमेवं मोक्षाश्रमी भवेत् ॥९॥
9. ahaṁ kasya kuto vāhaṁ kaḥ ko me ha bhavediti ,
prayojanamatirnityamevaṁ mokṣāśramī bhavet.
पतिव्रतात्वं भार्यायाः परमो धर्म उच्यते ।
तवोपदेशान्नागेन्द्र तच्च तत्त्वेन वेद्मि वै ॥१०॥
10. pativratātvaṁ bhāryāyāḥ paramo dharma ucyate ,
tavopadeśānnāgendra tacca tattvena vedmi vai.
साहं धर्मं विजानन्ती धर्मनित्ये त्वयि स्थिते ।
सत्पथं कथमुत्सृज्य यास्यामि विषमे पथि ॥११॥
11. sāhaṁ dharmaṁ vijānantī dharmanitye tvayi sthite ,
satpathaṁ kathamutsṛjya yāsyāmi viṣame pathi.
देवतानां महाभाग धर्मचर्या न हीयते ।
अतिथीनां च सत्कारे नित्ययुक्तास्म्यतन्द्रिता ॥१२॥
12. devatānāṁ mahābhāga dharmacaryā na hīyate ,
atithīnāṁ ca satkāre nityayuktāsmyatandritā.
सप्ताष्टदिवसास्त्वद्य विप्रस्येहागतस्य वै ।
स च कार्यं न मे ख्याति दर्शनं तव काङ्क्षति ॥१३॥
13. saptāṣṭadivasāstvadya viprasyehāgatasya vai ,
sa ca kāryaṁ na me khyāti darśanaṁ tava kāṅkṣati.
गोमत्यास्त्वेष पुलिने त्वद्दर्शनसमुत्सुकः ।
आसीनोऽऽवर्तयन्ब्रह्म ब्राह्मणः संशितव्रतः ॥१४॥
14. gomatyāstveṣa puline tvaddarśanasamutsukaḥ ,
āsīno''vartayanbrahma brāhmaṇaḥ saṁśitavrataḥ.
अहं त्वनेन नागेन्द्र सामपूर्वं समाहिता ।
प्रस्थाप्यो मत्सकाशं स संप्राप्तो भुजगोत्तमः ॥१५॥
15. ahaṁ tvanena nāgendra sāmapūrvaṁ samāhitā ,
prasthāpyo matsakāśaṁ sa saṁprāpto bhujagottamaḥ.
एतच्छ्रुत्वा महाप्राज्ञ तत्र गन्तुं त्वमर्हसि ।
दातुमर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥१६॥
16. etacchrutvā mahāprājña tatra gantuṁ tvamarhasi ,
dātumarhasi vā tasya darśanaṁ darśanaśravaḥ.