महाभारतः
mahābhārataḥ
-
book-12, chapter-139
युधिष्ठिर उवाच ।
हीने परमके धर्मे सर्वलोकातिलङ्घिनि ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥१॥
हीने परमके धर्मे सर्वलोकातिलङ्घिनि ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥१॥
1. yudhiṣṭhira uvāca ,
hīne paramake dharme sarvalokātilaṅghini ,
adharme dharmatāṁ nīte dharme cādharmatāṁ gate.
hīne paramake dharme sarvalokātilaṅghini ,
adharme dharmatāṁ nīte dharme cādharmatāṁ gate.
1.
yudhiṣṭhiraḥ uvāca hīne paramake dharme sarva-loka-atilaṅghini
adharme dharmatām nīte dharme ca adharmatām gate
adharme dharmatām nīte dharme ca adharmatām gate
1.
yudhiṣṭhiraḥ uvāca paramake dharme hīne sarva-loka-atilaṅghini
adharme dharmatām nīte ca dharme adharmatām gate
adharme dharmatām nīte ca dharme adharmatām gate
1.
Yudhishthira said: When the supreme natural law (dharma) is diminished and overpowers all people; when unrighteousness (adharma) is made into righteousness; and when natural law (dharma) has turned into unrighteousness (adharma) –
मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये ।
राजभिः पीडिते लोके चोरैर्वापि विशां पते ॥२॥
राजभिः पीडिते लोके चोरैर्वापि विशां पते ॥२॥
2. maryādāsu prabhinnāsu kṣubhite dharmaniścaye ,
rājabhiḥ pīḍite loke corairvāpi viśāṁ pate.
rājabhiḥ pīḍite loke corairvāpi viśāṁ pate.
2.
maryādāsu prabhinnāsu kṣubhite dharma-niścaye
rājabhiḥ pīḍite loke coraiḥ vā api viśām pate
rājabhiḥ pīḍite loke coraiḥ vā api viśām pate
2.
maryādāsu prabhinnāsu kṣubhite dharma-niścaye
rājabhiḥ vā api coraiḥ loke pīḍite viśām pate
rājabhiḥ vā api coraiḥ loke pīḍite viśām pate
2.
When social norms are shattered, when the certainty of natural law (dharma) is disturbed, when people are oppressed by kings or even by thieves, O lord of the people –
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।
कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ॥३॥
कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत ॥३॥
3. sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca ,
kāmānmohācca lobhācca bhayaṁ paśyatsu bhārata.
kāmānmohācca lobhācca bhayaṁ paśyatsu bhārata.
3.
sarvāśrameṣu mūḍheṣu karmasu upahateṣu ca kāmāt
mohāt ca lobhāt ca bhayam paśyatsu bhārata
mohāt ca lobhāt ca bhayam paśyatsu bhārata
3.
bhārata sarvāśrameṣu mūḍheṣu karmasu upahateṣu
ca kāmāt mohāt ca lobhāt ca bhayam paśyatsu
ca kāmāt mohāt ca lobhāt ca bhayam paśyatsu
3.
O Bhārata, when people in all social orders (āśrama) are deluded, afflicted by their past actions (karma), and perceive fear stemming from desire, delusion, and greed...
अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव ।
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥४॥
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् ॥४॥
4. aviśvasteṣu sarveṣu nityabhīteṣu pārthiva ,
nikṛtyā hanyamāneṣu vañcayatsu parasparam.
nikṛtyā hanyamāneṣu vañcayatsu parasparam.
4.
aviśvasteṣu sarveṣu nityabhīteṣu pārthiva
nikṛtyā hanyamāneṣu vañcayatsu parasparam
nikṛtyā hanyamāneṣu vañcayatsu parasparam
4.
pārthiva sarveṣu aviśvasteṣu nityabhīteṣu
nikṛtyā hanyamāneṣu parasparam vañcayatsu
nikṛtyā hanyamāneṣu parasparam vañcayatsu
4.
O King (pārthiva), when all people are untrusting, perpetually fearful, being slain through treachery, and deceiving one another...
संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते ।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥५॥
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥५॥
5. saṁpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite ,
avarṣati ca parjanye mitho bhede samutthite.
avarṣati ca parjanye mitho bhede samutthite.
5.
sampradīpteṣu deśeṣu brāhmaṇye ca abhipīḍite
avarṣati ca parjanye mithaḥ bhede samutthite
avarṣati ca parjanye mithaḥ bhede samutthite
5.
deśeṣu sampradīpteṣu ca brāhmaṇye abhipīḍite
ca parjanye avarṣati mithaḥ bhede samutthite
ca parjanye avarṣati mithaḥ bhede samutthite
5.
When regions are aflame, and the brahminical way of life (brāhmaṇya) is oppressed; when the rain (parjanya) fails to fall, and mutual discord (bheda) has arisen...
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥६॥
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥६॥
6. sarvasmindasyusādbhūte pṛthivyāmupajīvane ,
kena svidbrāhmaṇo jīvejjaghanye kāla āgate.
kena svidbrāhmaṇo jīvejjaghanye kāla āgate.
6.
sarvasmin dasyusādbhūte pṛthivyām upajīvane
kena svit brāhmaṇaḥ jīvet jaghanye kāle āgate
kena svit brāhmaṇaḥ jīvet jaghanye kāle āgate
6.
pṛthivyām sarvasmin upajīvane dasyusādbhūte
jaghanye kāle āgate brāhmaṇaḥ kena svit jīvet
jaghanye kāle āgate brāhmaṇaḥ kena svit jīvet
6.
When all means of livelihood on earth have become subject to plunderers, by what means, indeed, could a Brahmin survive when such a degenerate age (kāla) has arrived?
अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥७॥
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह ॥७॥
7. atityakṣuḥ putrapautrānanukrośānnarādhipa ,
kathamāpatsu varteta tanme brūhi pitāmaha.
kathamāpatsu varteta tanme brūhi pitāmaha.
7.
atityakṣuḥ putrapautrān anukrośāt narādhipa
katham āpatsu varteta tat me brūhi pitāmaha
katham āpatsu varteta tat me brūhi pitāmaha
7.
narādhipa pitāmaha,
anukrośāt putrapautrān atityakṣuḥ [janaḥ] katham āpatsu varteta,
tat me brūhi.
anukrośāt putrapautrān atityakṣuḥ [janaḥ] katham āpatsu varteta,
tat me brūhi.
7.
O King, O Grandfather, tell me how a person, who, out of compassion (anukrośa), wishes to abandon his sons and grandsons, should act in times of calamity.
कथं च राजा वर्तेत लोके कलुषतां गते ।
कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥८॥
कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥८॥
8. kathaṁ ca rājā varteta loke kaluṣatāṁ gate ,
kathamarthācca dharmācca na hīyeta paraṁtapa.
kathamarthācca dharmācca na hīyeta paraṁtapa.
8.
katham ca rājā varteta loke kaluṣatām gate
katham arthāt ca dharmāt ca na hīyeta paraṃtapa
katham arthāt ca dharmāt ca na hīyeta paraṃtapa
8.
paraṃtapa,
lokaḥ kaluṣatām gate [sati],
rājā ca katham varteta? katham ca arthāt dharmāt ca na hīyeta?
lokaḥ kaluṣatām gate [sati],
rājā ca katham varteta? katham ca arthāt dharmāt ca na hīyeta?
8.
And how, O tormentor of foes, should a king act when the world has fallen into corruption? How can he avoid losing both his aims/prosperity (artha) and his intrinsic nature (dharma)?
भीष्म उवाच ।
राजमूला महाराज योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥९॥
राजमूला महाराज योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥९॥
9. bhīṣma uvāca ,
rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ ,
prajāsu vyādhayaścaiva maraṇaṁ ca bhayāni ca.
rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ ,
prajāsu vyādhayaścaiva maraṇaṁ ca bhayāni ca.
9.
bhīṣma uvāca mahārāja rājamūlā yogakṣemasuvṛṣṭayaḥ
prajāsu vyādhayaḥ ca eva maraṇam ca bhayāni ca
prajāsu vyādhayaḥ ca eva maraṇam ca bhayāni ca
9.
bhīṣmaḥ uvāca.
mahārāja,
yogakṣemasuvṛṣṭayaḥ rājamūlāḥ.
prajāsu vyādhayaḥ ca eva,
maraṇam ca,
bhayāni ca [rājamūlāḥ].
mahārāja,
yogakṣemasuvṛṣṭayaḥ rājamūlāḥ.
prajāsu vyādhayaḥ ca eva,
maraṇam ca,
bhayāni ca [rājamūlāḥ].
9.
Bhishma said: "O great King, the acquisition of new resources (yoga), the preservation of existing welfare (kṣema), and abundant rains all originate from the king. Similarly, diseases, death, and fears among the subjects also depend on the king."
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ॥१०॥
राजमूलानि सर्वाणि मम नास्त्यत्र संशयः ॥१०॥
10. kṛtaṁ tretā dvāparaśca kaliśca bharatarṣabha ,
rājamūlāni sarvāṇi mama nāstyatra saṁśayaḥ.
rājamūlāni sarvāṇi mama nāstyatra saṁśayaḥ.
10.
kṛtam tretā dvāparaḥ ca kaliḥ ca bharatarṣabha
rājamūlāni sarvāṇi mama na asti atra saṃśayaḥ
rājamūlāni sarvāṇi mama na asti atra saṃśayaḥ
10.
bharatarṣabha,
kṛtam,
tretā,
dvāparaḥ ca,
kaliḥ ca,
sarvāṇi rājamūlāni.
atra mama saṃśayaḥ na asti.
kṛtam,
tretā,
dvāparaḥ ca,
kaliḥ ca,
sarvāṇi rājamūlāni.
atra mama saṃśayaḥ na asti.
10.
O best among the Bharatas, the Kṛta, Tretā, Dvāpara, and Kali ages—all of them have their origin in the king. I have no doubt about this.
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ॥११॥
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् ॥११॥
11. tasmiṁstvabhyāgate kāle prajānāṁ doṣakārake ,
vijñānabalamāsthāya jīvitavyaṁ tadā bhavet.
vijñānabalamāsthāya jīvitavyaṁ tadā bhavet.
11.
tasmin tu abhyāgate kāle prajānām doṣakārake
vijñānabalam āsthāya jīvitavyam tadā bhavet
vijñānabalam āsthāya jīvitavyam tadā bhavet
11.
tasmin kāle prajānām doṣakārake abhyāgate tu
tadā vijñānabalam āsthāya jīvitavyam bhavet
tadā vijñānabalam āsthāya jīvitavyam bhavet
11.
When that time arrives, which brings harm to the people, one should then sustain life by relying on the power of spiritual wisdom.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥१२॥
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥१२॥
12. atrāpyudāharantīmamitihāsaṁ purātanam ,
viśvāmitrasya saṁvādaṁ caṇḍālasya ca pakkaṇe.
viśvāmitrasya saṁvādaṁ caṇḍālasya ca pakkaṇe.
12.
atra api udāharanti imam itihāsam purātanam
viśvāmitrasya saṃvādam caṇḍālasya ca pakkaṇe
viśvāmitrasya saṃvādam caṇḍālasya ca pakkaṇe
12.
atra api imam purātanam itihāsam udāharanti
viśvāmitrasya ca caṇḍālasya saṃvādam pakkaṇe
viśvāmitrasya ca caṇḍālasya saṃvādam pakkaṇe
12.
In this regard, they also narrate this ancient story (itihāsa): the dialogue between Viśvāmitra and a Caṇḍāla, which took place in a Caṇāla settlement.
त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात् ।
अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ॥१३॥
अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी ॥१३॥
13. tretādvāparayoḥ saṁdhau purā daivavidhikramāt ,
anāvṛṣṭirabhūdghorā rājandvādaśavārṣikī.
anāvṛṣṭirabhūdghorā rājandvādaśavārṣikī.
13.
tretādvāparayoḥ saṃdhau purā daivavidhikramāt
anāvṛṣṭiḥ abhūt ghorā rājan dvādaśavārṣikī
anāvṛṣṭiḥ abhūt ghorā rājan dvādaśavārṣikī
13.
rājan purā daivavidhikramāt tretādvāparayoḥ
saṃdhau ghorā dvādaśavārṣikī anāvṛṣṭiḥ abhūt
saṃdhau ghorā dvādaśavārṣikī anāvṛṣṭiḥ abhūt
13.
O king, long ago, by the course of divine decree, at the transition (saṃdhi) between the Tretā and Dvāpara ages (yuga), there was a terrible drought that lasted for twelve years.
प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते ।
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ॥१४॥
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने ॥१४॥
14. prajānāmabhivṛddhānāṁ yugānte paryupasthite ,
tretānirmokṣasamaye dvāparapratipādane.
tretānirmokṣasamaye dvāparapratipādane.
14.
prajānām abhivṛddhānām yugānte paryupasthite
tretānirmokṣasamaye dvāparapratipādane
tretānirmokṣasamaye dvāparapratipādane
14.
prajānām abhivṛddhānām yugānte paryupasthite
tretānirmokṣasamaye dvāparapratipādane
tretānirmokṣasamaye dvāparapratipādane
14.
This occurred when the end of an age (yugānta) had approached, when the population had greatly increased, at the time of the Tretā age's (yuga) cessation and the Dvāpara age's (yuga) commencement.
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः ।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥१५॥
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः ॥१५॥
15. na vavarṣa sahasrākṣaḥ pratilomo'bhavadguruḥ ,
jagāma dakṣiṇaṁ mārgaṁ somo vyāvṛttalakṣaṇaḥ.
jagāma dakṣiṇaṁ mārgaṁ somo vyāvṛttalakṣaṇaḥ.
15.
na vavarṣa sahasrākṣaḥ pratilomaḥ abhavat guruḥ
jagāma dakṣiṇam mārgam somaḥ vyāvṛttalakṣaṇaḥ
jagāma dakṣiṇam mārgam somaḥ vyāvṛttalakṣaṇaḥ
15.
sahasrākṣaḥ na vavarṣa guruḥ pratilomaḥ abhavat
vyāvṛttalakṣaṇaḥ somaḥ dakṣiṇam mārgam jagāma
vyāvṛttalakṣaṇaḥ somaḥ dakṣiṇam mārgam jagāma
15.
Indra, the thousand-eyed one, did not rain. Jupiter became unfavorable. The Moon, having turned away its usual auspicious signs, moved along the southern path.
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।
नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ॥१६॥
नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् ॥१६॥
16. nāvaśyāyo'pi rātryante kuta evābhrarājayaḥ ,
nadyaḥ saṁkṣiptatoyaughāḥ kvacidantargatābhavan.
nadyaḥ saṁkṣiptatoyaughāḥ kvacidantargatābhavan.
16.
na avaśyāyaḥ api rātryante kutaḥ eva abhrarājayah
nadyaḥ saṃkṣiptatoyaughāḥ kvacit antargatāḥ abhavan
nadyaḥ saṃkṣiptatoyaughāḥ kvacit antargatāḥ abhavan
16.
rātryante avaśyāyaḥ api na [āsa] abhrarājayah kutaḥ eva
[bhavantu] nadyaḥ saṃkṣiptatoyaughāḥ kvacit antargatāḥ abhavan
[bhavantu] nadyaḥ saṃkṣiptatoyaughāḥ kvacit antargatāḥ abhavan
16.
There was not even dew at the end of the night; how then could there be rows of clouds? Rivers, with their water flows diminished, here and there disappeared underground.
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।
हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ॥१७॥
हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् ॥१७॥
17. sarāṁsi saritaścaiva kūpāḥ prasravaṇāni ca ,
hatatviṭkānyalakṣyanta nisargāddaivakāritāt.
hatatviṭkānyalakṣyanta nisargāddaivakāritāt.
17.
sarāṃsi saritaḥ ca eva kūpāḥ prasravaṇāni ca
hatatviṭkāni alakṣyanta nisargāt daivakāritāt
hatatviṭkāni alakṣyanta nisargāt daivakāritāt
17.
sarāṃsi saritaḥ ca eva kūpāḥ prasravaṇāni ca
daivakāritāt nisargāt hatatviṭkāni alakṣyanta
daivakāritāt nisargāt hatatviṭkāni alakṣyanta
17.
Lakes, rivers, wells, and springs appeared lusterless, as if by a divinely caused natural course of events.
उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा ।
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥१८॥
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥१८॥
18. upaśuṣkajalasthāyā vinivṛttasabhāprapā ,
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā.
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā.
18.
upaśuṣkajalasthāyā vinivṛttasabhāprapā
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā
18.
upaśuṣkajalasthāyā [bhūmiḥ]
vinivṛttasabhāprapā [bhūmiḥ]
nivṛttayajñasvādhyāyā [bhūmiḥ]
nirvaṣaṭkāramaṅgalā [bhūmiḥ] [āsīt]
vinivṛttasabhāprapā [bhūmiḥ]
nivṛttayajñasvādhyāyā [bhūmiḥ]
nirvaṣaṭkāramaṅgalā [bhūmiḥ] [āsīt]
18.
The land was characterized by nearly dried-up water sources, by the cessation of public assemblies and water-sheds, by the abandonment of Vedic rituals (yajña) and Vedic study (svādhyāya), and by the absence of auspicious rites (maṅgala) and ritual exclamations (vaṣaṭkāra).
उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा ।
निवृत्तपूगसमया संप्रनष्टमहोत्सवा ॥१९॥
निवृत्तपूगसमया संप्रनष्टमहोत्सवा ॥१९॥
19. utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā ,
nivṛttapūgasamayā saṁpranaṣṭamahotsavā.
nivṛttapūgasamayā saṁpranaṣṭamahotsavā.
19.
utsannakṛṣigōrakṣyā nivṛttavipaṇāpaṇā
nivṛttapūgasamayā sampraṇaṣṭamahōtsavā
nivṛttapūgasamayā sampraṇaṣṭamahōtsavā
19.
kṛṣigōrakṣyā utsannā vipaṇāpaṇā nivṛttā
pūgasamayā nivṛttā mahōtsavā sampraṇaṣṭā
pūgasamayā nivṛttā mahōtsavā sampraṇaṣṭā
19.
Agriculture and cattle protection have ceased, markets and shops are shut down, public assemblies and traditional observances have stopped, and great festivals are completely lost.
अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला ।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥२०॥
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥२०॥
20. asthikaṅkālasaṁkīrṇā hāhābhūtajanākulā ,
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā.
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā.
20.
asthikaṅkālasaṃkīrṇā hāhābhūtajanakulā
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
20.
asthikaṅkālasaṃkīrṇā hāhābhūtajanakulā
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā
20.
It is strewn with bones and skeletons, filled with people crying out in distress, its cities are mostly deserted, and its village settlements are burnt.
क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः ।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥२१॥
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥२१॥
21. kvaciccoraiḥ kvacicchastraiḥ kvacidrājabhirāturaiḥ ,
parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā.
parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā.
21.
kvacit cōraiḥ kvacit śastraiḥ kvacit rājabhiḥ
āturaiḥ parasparabhayāt ca eva śūnyabhūyiṣṭhanirjanā
āturaiḥ parasparabhayāt ca eva śūnyabhūyiṣṭhanirjanā
21.
kvacit cōraiḥ [śūnyā] kvacit
śastraiḥ [śūnyā] kvacit āturaiḥ
rājabhiḥ [śūnyā] ca eva
parasparabhayāt śūnyabhūyiṣṭhanirjanā
śastraiḥ [śūnyā] kvacit āturaiḥ
rājabhiḥ [śūnyā] ca eva
parasparabhayāt śūnyabhūyiṣṭhanirjanā
21.
In some places, it is due to thieves; in others, due to weapons; and elsewhere, due to oppressive rulers. And indeed, from mutual fear, it is mostly deserted and devoid of people.
गतदैवतसंकल्पा वृद्धबालविनाकृता ।
गोजाविमहिषैर्हीना परस्परहराहरा ॥२२॥
गोजाविमहिषैर्हीना परस्परहराहरा ॥२२॥
22. gatadaivatasaṁkalpā vṛddhabālavinākṛtā ,
gojāvimahiṣairhīnā parasparaharāharā.
gojāvimahiṣairhīnā parasparaharāharā.
22.
gatadaivatasaṃkalpā vṛddhabālavinākṛtā
gōjāvimahiṣaiḥ hīnā parasparaharāharā
gōjāvimahiṣaiḥ hīnā parasparaharāharā
22.
daivatasaṃkalpā gatā vṛddhabālau vinākṛtā
gōjāvimahiṣaiḥ hīnā parasparaharāharā
gōjāvimahiṣaiḥ hīnā parasparaharāharā
22.
Its divine resolve (devotion) is lost, it is deprived of old people and children, bereft of cows, goats, sheep, and buffaloes, and marked by mutual plunder.
हतविप्रा हतारक्षा प्रनष्टौषधिसंचया ।
श्यावभूतनरप्राया बभूव वसुधा तदा ॥२३॥
श्यावभूतनरप्राया बभूव वसुधा तदा ॥२३॥
23. hataviprā hatārakṣā pranaṣṭauṣadhisaṁcayā ,
śyāvabhūtanaraprāyā babhūva vasudhā tadā.
śyāvabhūtanaraprāyā babhūva vasudhā tadā.
23.
hataviprā hatarakṣā pranaṣṭauṣadhisaṃcayā
śyāvabhūtanaraprāyā babhūva vasudhā tadā
śyāvabhūtanaraprāyā babhūva vasudhā tadā
23.
tadā vasudhā hataviprā hatarakṣā
pranaṣṭauṣadhisaṃcayā śyāvabhūtanaraprāyā babhūva
pranaṣṭauṣadhisaṃcayā śyāvabhūtanaraprāyā babhūva
23.
At that time, the earth became a place where Brahmins were killed, protection was lost, collections of medicinal herbs were destroyed, and it was predominantly inhabited by people who resembled pale ghosts.
तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर ।
बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ॥२४॥
बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् ॥२४॥
24. tasminpratibhaye kāle kṣīṇe dharme yudhiṣṭhira ,
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam.
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam.
24.
tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira
babhrumuḥ kṣudhitāḥ martyāḥ khādantaḥ sma parasparam
babhrumuḥ kṣudhitāḥ martyāḥ khādantaḥ sma parasparam
24.
yudhiṣṭhira tasmin pratibhaye kāle dharme kṣīṇe
kṣudhitāḥ martyāḥ parasparam khādantaḥ sma babhrumuḥ
kṣudhitāḥ martyāḥ parasparam khādantaḥ sma babhrumuḥ
24.
O Yudhishthira, during that terrifying time, when the natural law (dharma) had dwindled, hungry mortals roamed about, devouring one another.
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः ।
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥२५॥
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥२५॥
25. ṛṣayo niyamāṁstyaktvā parityaktāgnidaivatāḥ ,
āśramānsaṁparityajya paryadhāvannitastataḥ.
āśramānsaṁparityajya paryadhāvannitastataḥ.
25.
ṛṣayaḥ niyamān tyaktvā parityaktāgnidaivatāḥ
āśramān saṃparityajya paryadhāvan itastataḥ
āśramān saṃparityajya paryadhāvan itastataḥ
25.
ṛṣayaḥ niyamān tyaktvā parityaktāgnidaivatāḥ
āśramān saṃparityajya itastataḥ paryadhāvan
āśramān saṃparityajya itastataḥ paryadhāvan
25.
The sages, having abandoned their vows and forsaken the fire-deities, and having completely left their hermitages (āśrama), ran about here and there.
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ॥२६॥
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत ॥२६॥
26. viśvāmitro'tha bhagavānmaharṣiraniketanaḥ ,
kṣudhā parigato dhīmānsamantātparyadhāvata.
kṣudhā parigato dhīmānsamantātparyadhāvata.
26.
viśvāmitraḥ atha bhagavān maharṣiḥ aniketanaḥ
kṣudhā parigataḥ dhīmān samantāt paryadhāvata
kṣudhā parigataḥ dhīmān samantāt paryadhāvata
26.
atha bhagavān maharṣiḥ viśvāmitraḥ aniketanaḥ
dhīmān kṣudhā parigataḥ samantāt paryadhāvata
dhīmān kṣudhā parigataḥ samantāt paryadhāvata
26.
Then, the divine great sage Vishvamitra, who was without a home, intelligent, and afflicted by hunger, ran about everywhere.
स कदाचित्परिपतञ्श्वपचानां निवेशनम् ।
हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ॥२७॥
हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् ॥२७॥
27. sa kadācitparipatañśvapacānāṁ niveśanam ,
hiṁsrāṇāṁ prāṇihantṝṇāmāsasāda vane kvacit.
hiṁsrāṇāṁ prāṇihantṝṇāmāsasāda vane kvacit.
27.
sa kadācit paripatan śvapacānām niveśanam
hiṃsrāṇām prāṇihantṝṇām āsasāda vane kvacit
hiṃsrāṇām prāṇihantṝṇām āsasāda vane kvacit
27.
sa kadācit kvacit vane hiṃsrāṇām prāṇihantṝṇām
śvapacānām niveśanam paripatan āsasāda
śvapacānām niveśanam paripatan āsasāda
27.
Once, as he wandered, he came upon the dwelling of outcaste dog-eaters, who were violent animal-killers, somewhere in a forest.
विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् ।
वराहखरभग्नास्थिकपालघटसंकुलम् ॥२८॥
वराहखरभग्नास्थिकपालघटसंकुलम् ॥२८॥
28. vibhinnakalaśākīrṇaṁ śvacarmācchādanāyutam ,
varāhakharabhagnāsthikapālaghaṭasaṁkulam.
varāhakharabhagnāsthikapālaghaṭasaṁkulam.
28.
vibhinna-kalaśa-ākīrṇam śva-carmācchādana-āyutam
varāha-khara-bhagna-asthi-kapāla-ghaṭa-saṅkulam
varāha-khara-bhagna-asthi-kapāla-ghaṭa-saṅkulam
28.
vibhinna-kalaśa-ākīrṇam śva-carmācchādana-āyutam
varāha-khara-bhagna-asthi-kapāla-ghaṭa-saṅkulam
varāha-khara-bhagna-asthi-kapāla-ghaṭa-saṅkulam
28.
It was strewn with shattered pots, covered with dog skins, and cluttered with skulls and pots made from bones broken by wild boars and donkeys.
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥२९॥
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् ॥२९॥
29. mṛtacelaparistīrṇaṁ nirmālyakṛtabhūṣaṇam ,
sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham.
sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham.
29.
mṛta-cela-paristīrṇam nirmālya-kṛta-bhūṣaṇam
sarpa-nirmoka-mālābhiḥ kṛta-cihna-kuṭī-maṭham
sarpa-nirmoka-mālābhiḥ kṛta-cihna-kuṭī-maṭham
29.
mṛta-cela-paristīrṇam nirmālya-kṛta-bhūṣaṇam
sarpa-nirmoka-mālābhiḥ kṛta-cihna-kuṭī-maṭham
sarpa-nirmoka-mālābhiḥ kṛta-cihna-kuṭī-maṭham
29.
It was strewn with dead rags, decorated with discarded offerings, and its huts and dwellings were marked with garlands of shed snake skins.
उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् ।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥३०॥
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥३०॥
30. ulūkapakṣadhvajibhirdevatāyatanairvṛtam ,
lohaghaṇṭāpariṣkāraṁ śvayūthaparivāritam.
lohaghaṇṭāpariṣkāraṁ śvayūthaparivāritam.
30.
ulūka-pakṣa-dhvajibhiḥ devatā-yatanaiḥ vṛtam
loha-ghaṇṭā-pariṣkāram śva-yūtha-parivāritam
loha-ghaṇṭā-pariṣkāram śva-yūtha-parivāritam
30.
ulūka-pakṣa-dhvajibhiḥ devatā-yatanaiḥ
loha-ghaṇṭā-pariṣkāram śva-yūtha-parivāritam vṛtam
loha-ghaṇṭā-pariṣkāram śva-yūtha-parivāritam vṛtam
30.
It was surrounded by shrines adorned with flags of owl feathers, decorated with iron bells, and encircled by packs of dogs.
तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः ।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥३१॥
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥३१॥
31. tatpraviśya kṣudhāviṣṭo gādheḥ putro mahānṛṣiḥ ,
āhārānveṣaṇe yuktaḥ paraṁ yatnaṁ samāsthitaḥ.
āhārānveṣaṇe yuktaḥ paraṁ yatnaṁ samāsthitaḥ.
31.
tat praviśya kṣudhāviṣṭaḥ gādheḥ putraḥ mahānṛṣiḥ
āhārānveṣaṇe yuktaḥ param yatnam samāsthitaḥ
āhārānveṣaṇe yuktaḥ param yatnam samāsthitaḥ
31.
tat gādheḥ putraḥ mahānṛṣiḥ kṣudhāviṣṭaḥ praviśya
āhārānveṣaṇe yuktaḥ param yatnam samāsthitaḥ
āhārānveṣaṇe yuktaḥ param yatnam samāsthitaḥ
31.
Having entered there, the great sage, son of Gādhi, afflicted by hunger, applied himself to an extreme effort in the search for food.
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।
मांसमन्नं मूलफलमन्यद्वा तत्र किंचन ॥३२॥
मांसमन्नं मूलफलमन्यद्वा तत्र किंचन ॥३२॥
32. na ca kvacidavindatsa bhikṣamāṇo'pi kauśikaḥ ,
māṁsamannaṁ mūlaphalamanyadvā tatra kiṁcana.
māṁsamannaṁ mūlaphalamanyadvā tatra kiṁcana.
32.
na ca kvacit avindat saḥ bhikṣamāṇaḥ api kauśikaḥ
māṃsam annam mūlapdalam anyat vā tatra kiñcana
māṃsam annam mūlapdalam anyat vā tatra kiñcana
32.
ca saḥ kauśikaḥ bhikṣamāṇaḥ api tatra kvacit māṃsam
annam mūlapdalam anyat vā kiñcana na avindat
annam mūlapdalam anyat vā kiñcana na avindat
32.
And the sage Kauśika, even though begging, found no meat, grain, roots, fruits, or anything else whatsoever anywhere there.
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥३३॥
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥३३॥
33. aho kṛcchraṁ mayā prāptamiti niścitya kauśikaḥ ,
papāta bhūmau daurbalyāttasmiṁścaṇḍālapakkaṇe.
papāta bhūmau daurbalyāttasmiṁścaṇḍālapakkaṇe.
33.
aho kṛcchram mayā prāptam iti niścitya kauśikaḥ
papāta bhūmau daurbalyāt tasmin caṇḍālapakkaṇe
papāta bhūmau daurbalyāt tasmin caṇḍālapakkaṇe
33.
aho mayā kṛcchram prāptam iti niścitya kauśikaḥ
daurbalyāt tasmin caṇḍālapakkaṇe bhūmau papāta
daurbalyāt tasmin caṇḍālapakkaṇe bhūmau papāta
33.
"Alas, what great hardship I have reached!" — having thus resolved, Kauśika, from weakness, fell to the ground in that outcaste settlement.
चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् ।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥३४॥
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥३४॥
34. cintayāmāsa sa muniḥ kiṁ nu me sukṛtaṁ bhavet ,
kathaṁ vṛthā na mṛtyuḥ syāditi pārthivasattama.
kathaṁ vṛthā na mṛtyuḥ syāditi pārthivasattama.
34.
cintayāmāsa saḥ muniḥ kim nu me sukṛtam bhavet
katham vṛthā na mṛtyuḥ syāt iti pārthivasattama
katham vṛthā na mṛtyuḥ syāt iti pārthivasattama
34.
pārthivasattama saḥ muniḥ kim nu me sukṛtam bhavet
katham mṛtyuḥ vṛthā na syāt iti cintayāmāsa
katham mṛtyuḥ vṛthā na syāt iti cintayāmāsa
34.
That sage thought, "What good deeds (sukṛtam) could be left for me? How can my death not be in vain?" — O best of kings.
स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः ।
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ॥३५॥
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च ॥३५॥
35. sa dadarśa śvamāṁsasya kutantīṁ vitatāṁ muniḥ ,
caṇḍālasya gṛhe rājansadyaḥ śastrahatasya ca.
caṇḍālasya gṛhe rājansadyaḥ śastrahatasya ca.
35.
sa dadarśa śvamāṃsasya kutantīm vitatām muniḥ
caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca
caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca
35.
rājan muniḥ saḥ sadyaḥ śastrahatasya caṇḍālasya
gṛhe śvamāṃsasya vitatām kutantīm ca dadarśa
gṛhe śvamāṃsasya vitatām kutantīm ca dadarśa
35.
O King, the sage saw an old hide, on which dog meat was spread out, in the house of a caṇḍāla who had been recently killed by a weapon.
स चिन्तयामास तदा स्तेयं कार्यमितो मया ।
न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ॥३६॥
न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे ॥३६॥
36. sa cintayāmāsa tadā steyaṁ kāryamito mayā ,
na hīdānīmupāyo'nyo vidyate prāṇadhāraṇe.
na hīdānīmupāyo'nyo vidyate prāṇadhāraṇe.
36.
sa cintayāmāsa tadā steyam kāryam itaḥ mayā na
hi idānīm upāyaḥ anyaḥ vidyate prāṇadhāraṇe
hi idānīm upāyaḥ anyaḥ vidyate prāṇadhāraṇe
36.
saḥ tadā cintayāmāsa mayā itaḥ steyam kāryam
hi idānīm prāṇadhāraṇe anyaḥ upāyaḥ na vidyate
hi idānīm prāṇadhāraṇe anyaḥ upāyaḥ na vidyate
36.
Then he thought, 'I must commit theft now, for indeed, no other means for sustaining life (prāṇadhāraṇa) exists at present.'
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः ।
परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ॥३७॥
परं परं भवेत्पूर्वमस्तेयमिति निश्चयः ॥३७॥
37. āpatsu vihitaṁ steyaṁ viśiṣṭasamahīnataḥ ,
paraṁ paraṁ bhavetpūrvamasteyamiti niścayaḥ.
paraṁ paraṁ bhavetpūrvamasteyamiti niścayaḥ.
37.
āpatsu vihitam steyam viśiṣṭasamahīnataḥ
param param bhavet pūrvam asteyam iti niścayaḥ
param param bhavet pūrvam asteyam iti niścayaḥ
37.
āpatsu viśiṣṭasamahīnataḥ steyam vihitam (asti).
iti niścayaḥ (yat) asteyam pūrvam bhavet (ca) param param (bhavet steyam).
iti niścayaḥ (yat) asteyam pūrvam bhavet (ca) param param (bhavet steyam).
37.
In times of distress, theft is permitted from those who are superior, equal, or inferior. However, it is a firm conclusion that non-theft (asteya) is the primary principle, and theft is only a subsequent course of action.
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।
असंभवादाददीत विशिष्टादपि धार्मिकात् ॥३८॥
असंभवादाददीत विशिष्टादपि धार्मिकात् ॥३८॥
38. hīnādādeyamādau syātsamānāttadanantaram ,
asaṁbhavādādadīta viśiṣṭādapi dhārmikāt.
asaṁbhavādādadīta viśiṣṭādapi dhārmikāt.
38.
hīnāt ādeyam ādau syāt samānāt tat anantaram
asaṃbhavāt ādadīta viśiṣṭāt api dhārmikāt
asaṃbhavāt ādadīta viśiṣṭāt api dhārmikāt
38.
ādau hīnāt ādeyam syāt,
tadanantaram samānāt (ādeyam syāt).
asaṃbhavāt (cet),
dhārmikāt viśiṣṭāt api ādadīta.
tadanantaram samānāt (ādeyam syāt).
asaṃbhavāt (cet),
dhārmikāt viśiṣṭāt api ādadīta.
38.
One should take (what is needed) first from an inferior person, then from an equal. If it is impossible (to obtain from these sources), one may even take from a virtuous (dhārmika) superior.
सोऽहमन्तावसानानां हरमाणः परिग्रहात् ।
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥३९॥
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥३९॥
39. so'hamantāvasānānāṁ haramāṇaḥ parigrahāt ,
na steyadoṣaṁ paśyāmi hariṣyāmyetadāmiṣam.
na steyadoṣaṁ paśyāmi hariṣyāmyetadāmiṣam.
39.
saḥ aham antāvasānānām haramāṇaḥ parigrahāt
na steyadoṣam paśyāmi hariṣyāmi etat āmiṣam
na steyadoṣam paśyāmi hariṣyāmi etat āmiṣam
39.
saḥ aham antāvasānānām parigrahāt haramāṇaḥ steyadoṣam na paśyāmi.
etat āmiṣam hariṣyāmi.
etat āmiṣam hariṣyāmi.
39.
I, being in this situation, do not perceive the fault of theft when taking from the possessions of those at the lowest social stratum. I shall seize this food.
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।
तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ॥४०॥
तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत ॥४०॥
40. etāṁ buddhiṁ samāsthāya viśvāmitro mahāmuniḥ ,
tasmindeśe prasuṣvāpa patito yatra bhārata.
tasmindeśe prasuṣvāpa patito yatra bhārata.
40.
etām buddhim samāsthāya viśvāmitraḥ mahāmuniḥ
tasmin deśe prasuṣvāpa patitaḥ yatra bhārata
tasmin deśe prasuṣvāpa patitaḥ yatra bhārata
40.
mahāmuniḥ viśvāmitraḥ etām buddhim samāsthāya
yatra patitaḥ tasmin deśe prasuṣvāpa bhārata
yatra patitaḥ tasmin deśe prasuṣvāpa bhārata
40.
Having adopted this resolve, the great sage (mahāmuni) Viśvāmitra then fell asleep in that place where he had collapsed, O Bhārata.
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।
शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ॥४१॥
शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् ॥४१॥
41. sa vigāḍhāṁ niśāṁ dṛṣṭvā supte caṇḍālapakkaṇe ,
śanairutthāya bhagavānpraviveśa kuṭīmaṭham.
śanairutthāya bhagavānpraviveśa kuṭīmaṭham.
41.
saḥ vigāḍhām niśām dṛṣṭvā supte caṇḍālapakkaṇe
śanaiḥ utthāya bhagavān praviveśa kuṭīmaṭham
śanaiḥ utthāya bhagavān praviveśa kuṭīmaṭham
41.
saḥ bhagavān vigāḍhām niśām dṛṣṭvā caṇḍālapakkaṇe
supte śanaiḥ utthāya kuṭīmaṭham praviveśa
supte śanaiḥ utthāya kuṭīmaṭham praviveśa
41.
Seeing the night deeply advanced and the caṇḍāla settlement asleep, the revered Viśvāmitra (bhagavān) slowly rose and entered the hut.
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।
परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ॥४२॥
परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः ॥४२॥
42. sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ ,
paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ.
paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ.
42.
saḥ suptaḥ eva caṇḍālaḥ śleṣmāpihitilocanaḥ
paribhinnasvaraḥ rūkṣaḥ uvāca apriyadarśanaḥ
paribhinnasvaraḥ rūkṣaḥ uvāca apriyadarśanaḥ
42.
saḥ caṇḍālaḥ suptaḥ eva śleṣmāpihitilocanaḥ
paribhinnasvaraḥ rūkṣaḥ apriyadarśanaḥ uvāca
paribhinnasvaraḥ rūkṣaḥ apriyadarśanaḥ uvāca
42.
That caṇḍāla, who was indeed asleep, spoke with eyes covered in phlegm, a broken and harsh voice, and an unpleasant appearance.
कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे ।
जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ॥४३॥
जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः ॥४३॥
43. kaḥ kutantīṁ ghaṭṭayati supte caṇḍālapakkaṇe ,
jāgarmi nāvasupto'smi hato'sīti ca dāruṇaḥ.
jāgarmi nāvasupto'smi hato'sīti ca dāruṇaḥ.
43.
kaḥ kutantīm ghaṭṭayati supte caṇḍālapakkaṇe
jāgarmi na avasuptaḥ asmi hataḥ asi iti ca dāruṇaḥ
jāgarmi na avasuptaḥ asmi hataḥ asi iti ca dāruṇaḥ
43.
Who plays the lute in the sleeping dwelling of the outcast (caṇḍāla)? 'I am awake, not asleep; you are slain!' — thus spoke the dreadful one.
विश्वामित्रोऽहमित्येव सहसा तमुवाच सः ।
सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ॥४४॥
सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा ॥४४॥
44. viśvāmitro'hamityeva sahasā tamuvāca saḥ ,
sahasābhyāgatabhayaḥ sodvegastena karmaṇā.
sahasābhyāgatabhayaḥ sodvegastena karmaṇā.
44.
viśvāmitraḥ aham iti eva sahasā tam uvāca saḥ
sahasā abhyāgatabhayaḥ sa-udvegaḥ tena karmaṇā
sahasā abhyāgatabhayaḥ sa-udvegaḥ tena karmaṇā
44.
He, suddenly struck by fear and agitated by that action (karma), quickly said to him, 'I am Viśvāmitra,' indeed.
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।
शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः ॥४५॥
शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः ॥४५॥
45. caṇḍālastadvacaḥ śrutvā maharṣerbhāvitātmanaḥ ,
śayanādupasaṁbhrānta iyeṣotpatituṁ tataḥ.
śayanādupasaṁbhrānta iyeṣotpatituṁ tataḥ.
45.
caṇḍālaḥ tat vacaḥ śrutvā maharṣeḥ bhāvitātmanaḥ
śayanāt upasaṃbhrāntaḥ iyeṣa utpatitum tataḥ
śayanāt upasaṃbhrāntaḥ iyeṣa utpatitum tataḥ
45.
The outcast (caṇḍāla), having heard those words of the great sage (maharṣi) whose inner self (ātman) was cultivated, became greatly startled and desired to spring up from his bed then.
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥४६॥
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥४६॥
46. sa visṛjyāśru netrābhyāṁ bahumānātkṛtāñjaliḥ ,
uvāca kauśikaṁ rātrau brahmankiṁ te cikīrṣitam.
uvāca kauśikaṁ rātrau brahmankiṁ te cikīrṣitam.
46.
saḥ visṛjya aśru netrābhyām bahumānāt kṛtāñjaliḥ
uvāca kauśikam rātrau brahman kim te cikīrṣitam
uvāca kauśikam rātrau brahman kim te cikīrṣitam
46.
He (the caṇḍāla), having shed tears from his eyes out of great respect and having made the reverent gesture (añjali), said to Kauśika (Viśvāmitra) at night, 'O Brāhmaṇa, what is your intention?'
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥४७॥
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् ॥४७॥
47. viśvāmitrastu mātaṅgamuvāca parisāntvayan ,
kṣudhito'haṁ gataprāṇo hariṣyāmi śvajāghanīm.
kṣudhito'haṁ gataprāṇo hariṣyāmi śvajāghanīm.
47.
viśvāmitraḥ tu mātaṅgam uvāca parisāntvayan
kṣudhitaḥ aham gataprāṇaḥ hariṣyāmi śvajāghanīm
kṣudhitaḥ aham gataprāṇaḥ hariṣyāmi śvajāghanīm
47.
viśvāmitraḥ tu parisāntvayan mātaṅgam uvāca
aham kṣudhitaḥ gataprāṇaḥ śvajāghanīm hariṣyāmi
aham kṣudhitaḥ gataprāṇaḥ śvajāghanīm hariṣyāmi
47.
Viśvāmitra, comforting the caṇḍāla, said, "I am hungry and losing my life-force, so I will take this dog's hindquarter."
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा ।
स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥४८॥
स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥४८॥
48. avasīdanti me prāṇāḥ smṛtirme naśyati kṣudhā ,
svadharmaṁ budhyamāno'pi hariṣyāmi śvajāghanīm.
svadharmaṁ budhyamāno'pi hariṣyāmi śvajāghanīm.
48.
avasīdanti me prāṇāḥ smṛtiḥ me naśyati kṣudhā
svadharmam budhyamānaḥ api hariṣyāmi śvajāghanīm
svadharmam budhyamānaḥ api hariṣyāmi śvajāghanīm
48.
me prāṇāḥ avasīdanti me smṛtiḥ kṣudhā naśyati
svadharmam budhyamānaḥ api śvajāghanīm hariṣyāmi
svadharmam budhyamānaḥ api śvajāghanīm hariṣyāmi
48.
My vital energies (prāṇa) are failing, and my memory (smṛti) is perishing due to hunger. Even though I understand my own natural law (dharma), I will take this dog's hindquarter.
अटन्भैक्षं न विन्दामि यदा युष्माकमालये ।
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥४९॥
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥४९॥
49. aṭanbhaikṣaṁ na vindāmi yadā yuṣmākamālaye ,
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm.
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm.
49.
aṭan bhaikṣam na vindāmi yadā yuṣmākam ālaye
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm
49.
yadā aṭan yuṣmākam ālaye bhaikṣam na vindāmi
tadā pāpe buddhiḥ kṛtā hariṣyāmi śvajāghanīm
tadā pāpe buddhiḥ kṛtā hariṣyāmi śvajāghanīm
49.
When I wandered and could not find alms in your dwelling, then my intellect (buddhi) resolved to commit this sin (pāpa); I will take this dog's hindquarter.
तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः ।
क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥५०॥
क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥५०॥
50. tṛṣitaḥ kaluṣaṁ pātā nāsti hrīraśanārthinaḥ ,
kṣuddharmaṁ dūṣayatyatra hariṣyāmi śvajāghanīm.
kṣuddharmaṁ dūṣayatyatra hariṣyāmi śvajāghanīm.
50.
tṛṣitaḥ kaluṣam pātā na asti hrīḥ aśanārthinaḥ
kṣut dharmam dūṣayati atra hariṣyāmi śvajāghanīm
kṣut dharmam dūṣayati atra hariṣyāmi śvajāghanīm
50.
tṛṣitaḥ kaluṣam pātā na asti hrīḥ aśanārthinaḥ
kṣut dharmam dūṣayati atra hariṣyāmi śvajāghanīm
kṣut dharmam dūṣayati atra hariṣyāmi śvajāghanīm
50.
A thirsty person will drink polluted water. There is no shame (hrī) for one who seeks food. Here, hunger corrupts one's natural law (dharma); therefore, I will take this dog's hindquarter.
अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः ।
यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥५१॥
यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥५१॥
51. agnirmukhaṁ purodhāśca devānāṁ śucipādvibhuḥ ,
yathā sa sarvabhugbrahmā tathā māṁ viddhi dharmataḥ.
yathā sa sarvabhugbrahmā tathā māṁ viddhi dharmataḥ.
51.
agniḥ mukham purodhāḥ ca devānām śucipāt vibhuḥ
yathā saḥ sarvabhuk brahmā tathā mām viddhi dharmataḥ
yathā saḥ sarvabhuk brahmā tathā mām viddhi dharmataḥ
51.
yathā agniḥ mukham purodhāḥ ca devānām śucipāt vibhuḥ
saḥ sarvabhuk brahmā tathā mām dharmataḥ viddhi
saḥ sarvabhuk brahmā tathā mām dharmataḥ viddhi
51.
Agni is the mouth and the chief priest of the gods, the pure-footed, all-pervading one. Just as he is the all-consuming divine principle (brahman), so too, know me in accordance with my intrinsic nature (dharma).
तमुवाच स चण्डालो महर्षे शृणु मे वचः ।
श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ॥५२॥
श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे ॥५२॥
52. tamuvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ ,
śrutvā tathā samātiṣṭha yathā dharmānna hīyase.
śrutvā tathā samātiṣṭha yathā dharmānna hīyase.
52.
tam uvāca saḥ caṇḍālaḥ maharṣe śṛṇu me vacaḥ
śrutvā tathā samātiṣṭha yathā dharmāt na hīyase
śrutvā tathā samātiṣṭha yathā dharmāt na hīyase
52.
saḥ caṇḍālaḥ tam uvāca maharṣe śṛṇu me vacaḥ
śrutvā tathā samātiṣṭha yathā dharmāt na hīyase
śrutvā tathā samātiṣṭha yathā dharmāt na hīyase
52.
The outcaste (caṇḍāla) said to him, "O great sage, listen to my words. Having heard them, act accordingly so that you do not deviate from your natural law (dharma)."
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।
तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ॥५३॥
तस्याप्यधम उद्देशः शरीरस्योरुजाघनी ॥५३॥
53. mṛgāṇāmadhamaṁ śvānaṁ pravadanti manīṣiṇaḥ ,
tasyāpyadhama uddeśaḥ śarīrasyorujāghanī.
tasyāpyadhama uddeśaḥ śarīrasyorujāghanī.
53.
mṛgāṇām adhamam śvānam pravadanti manīṣiṇaḥ
tasya api adhamaḥ uddeśaḥ śarīrasya ūrujāghanī
tasya api adhamaḥ uddeśaḥ śarīrasya ūrujāghanī
53.
manīṣiṇaḥ mṛgāṇām adhamam śvānam pravadanti
tasya api adhamaḥ uddeśaḥ śarīrasya ūrujāghanī
tasya api adhamaḥ uddeśaḥ śarīrasya ūrujāghanī
53.
The wise declare a dog to be the lowest among animals. Even lower than a dog is the region of the body, namely the thighs and buttocks.
नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् ।
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥५४॥
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥५४॥
54. nedaṁ samyagvyavasitaṁ maharṣe karma vaikṛtam ,
caṇḍālasvasya haraṇamabhakṣyasya viśeṣataḥ.
caṇḍālasvasya haraṇamabhakṣyasya viśeṣataḥ.
54.
na idam samyak vyavasitam maharṣe karma vaikṛtam
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
54.
maharṣe idam vaikṛtam karma samyak na vyavasitam
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ
54.
“O great sage, this unnatural action (karma) of yours is not properly considered; it is especially inappropriate to try and remove the intrinsic nature (sva) of a caṇḍāla, which is like attempting to partake of forbidden food (abhakṣya).”
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥५५॥
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥५५॥
55. sādhvanyamanupaśya tvamupāyaṁ prāṇadhāraṇe ,
na māṁsalobhāttapaso nāśaste syānmahāmune.
na māṁsalobhāttapaso nāśaste syānmahāmune.
55.
sādhu anyam anupaśya tvam upāyam prāṇadhāraṇe
na māṃsalobhāt tapasaḥ nāśaḥ te syāt mahāmune
na māṃsalobhāt tapasaḥ nāśaḥ te syāt mahāmune
55.
mahāmune tvam sādhu prāṇadhāraṇe anyam upāyam
anupaśya māṃsalobhāt te tapasaḥ nāśaḥ na syāt
anupaśya māṃsalobhāt te tapasaḥ nāśaḥ na syāt
55.
O great sage, you should indeed seek another means of sustaining life. Let your austerity (tapas) not be destroyed by a craving for meat.
जानतोऽविहितो मार्गो न कार्यो धर्मसंकरः ।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥५६॥
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥५६॥
56. jānato'vihito mārgo na kāryo dharmasaṁkaraḥ ,
mā sma dharmaṁ parityākṣīstvaṁ hi dharmaviduttamaḥ.
mā sma dharmaṁ parityākṣīstvaṁ hi dharmaviduttamaḥ.
56.
jānataḥ avihitaḥ mārgaḥ na kāryaḥ dharmasaṃkaraḥ mā
sma dharmam parityākṣīḥ tvam hi dharmaviduttamaḥ
sma dharmam parityākṣīḥ tvam hi dharmaviduttamaḥ
56.
jānataḥ avihitaḥ mārgaḥ na kāryaḥ dharmasaṃkaraḥ na kāryaḥ tvam hi dharmaviduttamaḥ,
[ataḥ] dharmam mā sma parityākṣīḥ
[ataḥ] dharmam mā sma parityākṣīḥ
56.
One who knows should not take a forbidden path, nor cause a confusion of the natural law (dharma). Do not abandon the natural law (dharma), for you are indeed the foremost among those who understand natural law (dharma).
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥५७॥
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥५७॥
57. viśvāmitrastato rājannityukto bharatarṣabha ,
kṣudhārtaḥ pratyuvācedaṁ punareva mahāmuniḥ.
kṣudhārtaḥ pratyuvācedaṁ punareva mahāmuniḥ.
57.
viśvāmitraḥ tataḥ rājan iti uktaḥ bharatarṣabha
kṣudhārtaḥ pratyuvāca idam punaḥ eva mahāmuniḥ
kṣudhārtaḥ pratyuvāca idam punaḥ eva mahāmuniḥ
57.
rājan bharatarṣabha,
tataḥ iti uktaḥ kṣudhārtaḥ mahāmuniḥ viśvāmitraḥ punaḥ eva idam pratyuvāca
tataḥ iti uktaḥ kṣudhārtaḥ mahāmuniḥ viśvāmitraḥ punaḥ eva idam pratyuvāca
57.
Thereupon, O King, O best of Bharatas, the great sage Viśvāmitra, who had been thus addressed, replied again, distressed by hunger.
निराहारस्य सुमहान्मम कालोऽभिधावतः ।
न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ॥५८॥
न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे ॥५८॥
58. nirāhārasya sumahānmama kālo'bhidhāvataḥ ,
na vidyate'bhyupāyaśca kaścinme prāṇadhāraṇe.
na vidyate'bhyupāyaśca kaścinme prāṇadhāraṇe.
58.
nirāhārasya sumahān mama kālaḥ abhidhāvataḥ na
vidyate abhyupāyaḥ ca kaścit me prāṇadhāraṇe
vidyate abhyupāyaḥ ca kaścit me prāṇadhāraṇe
58.
nirāhārasya mama sumahān kālaḥ abhidhāvataḥ ca
me prāṇadhāraṇe kaścit abhyupāyaḥ na vidyate
me prāṇadhāraṇe kaścit abhyupāyaḥ na vidyate
58.
A very great amount of time has swiftly passed for me, who am without food. And no means whatsoever is found for me to sustain life.
येन तेन विशेषेण कर्मणा येन केनचित् ।
अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ॥५९॥
अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् ॥५९॥
59. yena tena viśeṣeṇa karmaṇā yena kenacit ,
abhyujjīvetsīdamānaḥ samartho dharmamācaret.
abhyujjīvetsīdamānaḥ samartho dharmamācaret.
59.
yena tena viśeṣeṇa karmaṇā yena kenacit
abhyujjīvet sīdamānaḥ samarthaḥ dharmam ācaret
abhyujjīvet sīdamānaḥ samarthaḥ dharmam ācaret
59.
sīdamānaḥ abhyujjīvet yena tena viśeṣeṇa yena
kenacit karmaṇā samarthaḥ dharmam ācaret
kenacit karmaṇā samarthaḥ dharmam ācaret
59.
A person in distress should sustain their life by any special means or by any action whatsoever. Once capable, they should then practice their natural law (dharma).
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।
ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ॥६०॥
ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा ॥६०॥
60. aindro dharmaḥ kṣatriyāṇāṁ brāhmaṇānāmathāgnikaḥ ,
brahmavahnirmama balaṁ bhakṣyāmi samayaṁ kṣudhā.
brahmavahnirmama balaṁ bhakṣyāmi samayaṁ kṣudhā.
60.
aindraḥ dharmaḥ kṣatriyāṇām brāhmaṇānām atha āgnikaḥ
brahmavahniḥ mama balam bhakṣyāmi samayam kṣudhā
brahmavahniḥ mama balam bhakṣyāmi samayam kṣudhā
60.
kṣatriyāṇām aindraḥ dharmaḥ atha brāhmaṇānām āgnikaḥ
mama balam brahmavahniḥ kṣudhā samayam bhakṣyāmi
mama balam brahmavahniḥ kṣudhā samayam bhakṣyāmi
60.
The natural law (dharma) for Kṣatriyas is that of Indra, and for Brahmins, it is fiery (agnic). My strength is spiritual power (brahman) and sacrificial fire (agni); yet, due to extreme hunger, I will devour (transgress) the established codes of conduct (samaya).
यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया ।
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥६१॥
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥६१॥
61. yathā yathā vai jīveddhi tatkartavyamapīḍayā ,
jīvitaṁ maraṇācchreyo jīvandharmamavāpnuyāt.
jīvitaṁ maraṇācchreyo jīvandharmamavāpnuyāt.
61.
yathā yathā vai jīvet hi tat kartavyam apīḍayā
jīvitam maraṇāt śreyaḥ jīvan dharmam avāpnuyāt
jīvitam maraṇāt śreyaḥ jīvan dharmam avāpnuyāt
61.
yathā yathā vai jīvet hi tat apīḍayā kartavyam
jīvitam maraṇāt śreyaḥ jīvan dharmam avāpnuyāt
jīvitam maraṇāt śreyaḥ jīvan dharmam avāpnuyāt
61.
In whatever way one may indeed live, that must be done without causing harm. Life is better than death, for by living, one can attain their natural law (dharma).
सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् ।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥६२॥
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥६२॥
62. so'haṁ jīvitamākāṅkṣannabhakṣasyāpi bhakṣaṇam ,
vyavasye buddhipūrvaṁ vai tadbhavānanumanyatām.
vyavasye buddhipūrvaṁ vai tadbhavānanumanyatām.
62.
saḥ aham jīvitam ākaṅkṣan abhakṣasya api bhakṣaṇam
vyavasye buddhipūrvam vai tat bhavān anumanyatām
vyavasye buddhipūrvam vai tat bhavān anumanyatām
62.
saḥ aham jīvitam ākaṅkṣan abhakṣasya api bhakṣaṇam
buddhipūrvam vai vyavasye tat bhavān anumanyatām
buddhipūrvam vai vyavasye tat bhavān anumanyatām
62.
Desiring to live, I resolve with full deliberation to eat even that which is not food. May you, sir, approve of this.
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च ।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥६३॥
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥६३॥
63. jīvandharmaṁ cariṣyāmi praṇotsyāmyaśubhāni ca ,
tapobhirvidyayā caiva jyotīṁṣīva mahattamaḥ.
tapobhirvidyayā caiva jyotīṁṣīva mahattamaḥ.
63.
jīvan dharmam cariṣyāmi praṇotsyāmi aśubhāni ca
| tapobhiḥ vidyayā ca eva jyotīṃṣi iva mahattamaḥ
| tapobhiḥ vidyayā ca eva jyotīṃṣi iva mahattamaḥ
63.
jīvan dharmam cariṣyāmi aśubhāni ca praṇotsyāmi
tapobhiḥ vidyayā ca eva jyotīṃṣi iva mahattamaḥ
tapobhiḥ vidyayā ca eva jyotīṃṣi iva mahattamaḥ
63.
While I live, I shall practice my intrinsic nature (dharma) and repel all evils. I shall achieve this through ascetic practices (tapas) and knowledge, becoming like the greatest among all luminaries.
श्वपच उवाच ।
नैतत्खादन्प्राप्स्यसे प्राणमन्यं नायुर्दीर्घं नामृतस्येव तृप्तिम् ।
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ॥६४॥
नैतत्खादन्प्राप्स्यसे प्राणमन्यं नायुर्दीर्घं नामृतस्येव तृप्तिम् ।
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् ॥६४॥
64. śvapaca uvāca ,
naitatkhādanprāpsyase prāṇamanyaṁ; nāyurdīrghaṁ nāmṛtasyeva tṛptim ,
bhikṣāmanyāṁ bhikṣa mā te mano'stu; śvabhakṣaṇe śvā hyabhakṣo dvijānām.
naitatkhādanprāpsyase prāṇamanyaṁ; nāyurdīrghaṁ nāmṛtasyeva tṛptim ,
bhikṣāmanyāṁ bhikṣa mā te mano'stu; śvabhakṣaṇe śvā hyabhakṣo dvijānām.
64.
śvapacaḥ uvāca | na etat khādan prāpsyase
prāṇam anyam na āyuḥ dīrgham na amṛtasya
iva tṛptim | bhikṣām anyām bhikṣa mā te manaḥ
astu śvabhakṣaṇe śvā hi abhakṣaḥ dvijānām
prāṇam anyam na āyuḥ dīrgham na amṛtasya
iva tṛptim | bhikṣām anyām bhikṣa mā te manaḥ
astu śvabhakṣaṇe śvā hi abhakṣaḥ dvijānām
64.
śvapacaḥ uvāca etat khādan prāṇam na
prāpsyase anyam na āyuḥ dīrgham na amṛtasya
iva tṛptim anyām bhikṣām bhikṣa te manaḥ mā
astu śvabhakṣaṇe hi śvā dvijānām abhakṣaḥ
prāpsyase anyam na āyuḥ dīrgham na amṛtasya
iva tṛptim anyām bhikṣām bhikṣa te manaḥ mā
astu śvabhakṣaṇe hi śvā dvijānām abhakṣaḥ
64.
The dog-eater said: 'By eating this, you will not gain life, nor a long lifespan, nor satisfaction like that from nectar. Beg for other alms. Do not set your mind on eating dog meat, for indeed, a dog is not to be eaten by Brahmins (dvija).'
विश्वामित्र उवाच ।
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक नान्नं न च मेऽस्ति वित्तम् ।
क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ॥६५॥
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक नान्नं न च मेऽस्ति वित्तम् ।
क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन्षड्रसान्साधु मन्ये ॥६५॥
65. viśvāmitra uvāca ,
na durbhikṣe sulabhaṁ māṁsamanya;cchvapāka nānnaṁ na ca me'sti vittam ,
kṣudhārtaścāhamagatirnirāśaḥ; śvamāṁse cāsminṣaḍrasānsādhu manye.
na durbhikṣe sulabhaṁ māṁsamanya;cchvapāka nānnaṁ na ca me'sti vittam ,
kṣudhārtaścāhamagatirnirāśaḥ; śvamāṁse cāsminṣaḍrasānsādhu manye.
65.
viśvāmitraḥ uvāca | na durbhikṣe sulabham
māṃsam anyat śvapāka na annam na ca me asti
vittam | kṣudhā ārtaḥ ca aham agatiḥ
nirāśaḥ śvamāṃse ca asmin ṣaṭ rasān sādhu manye
māṃsam anyat śvapāka na annam na ca me asti
vittam | kṣudhā ārtaḥ ca aham agatiḥ
nirāśaḥ śvamāṃse ca asmin ṣaṭ rasān sādhu manye
65.
viśvāmitraḥ uvāca durbhikṣe anyat māṃsam na sulabham,
śvapāka,
na annam,
ca me vittam na asti kṣudhā ārtaḥ ca aham agatiḥ nirāśaḥ ca asmin śvamāṃse ṣaṭ rasān sādhu manye
śvapāka,
na annam,
ca me vittam na asti kṣudhā ārtaḥ ca aham agatiḥ nirāśaḥ ca asmin śvamāṃse ṣaṭ rasān sādhu manye
65.
Viśvāmitra said: 'During a famine, other meat is not easily obtained, O dog-eater, nor is there any other food, nor do I possess wealth. Afflicted by hunger, I am without recourse and without hope. Thus, I consider these six tastes to be suitable in this dog meat.'
श्वपच उवाच ।
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज ।
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ॥६६॥
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज ।
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः ॥६६॥
66. śvapaca uvāca ,
pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija ,
yadi śāstraṁ pramāṇaṁ te mābhakṣye mānasaṁ kṛthāḥ.
pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija ,
yadi śāstraṁ pramāṇaṁ te mābhakṣye mānasaṁ kṛthāḥ.
66.
śvapacaḥ uvāca | pañca pañcanakhāḥ
bhakṣyāḥ brahmakṣatrasya
vai dvija | yadi śāstram pramāṇam
te mā abhakṣye mānasam kṛthāḥ
bhakṣyāḥ brahmakṣatrasya
vai dvija | yadi śāstram pramāṇam
te mā abhakṣye mānasam kṛthāḥ
66.
śvapacaḥ uvāca dvija vai brahmakṣatrasya pañca pañcanakhāḥ bhakṣyāḥ yadi śāstram te pramāṇam,
mā abhakṣye mānasam kṛthāḥ
mā abhakṣye mānasam kṛthāḥ
66.
The dog-eater said: 'Five types of five-clawed (pañcanakha) animals are permissible to eat for the Brahmin (dvija) and the Kṣatriya, indeed! If scripture is your authority, then do not set your mind on what is not to be eaten.'
विश्वामित्र उवाच ।
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥६७॥
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥६७॥
67. viśvāmitra uvāca ,
agastyenāsuro jagdho vātāpiḥ kṣudhitena vai ,
ahamāpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm.
agastyenāsuro jagdho vātāpiḥ kṣudhitena vai ,
ahamāpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm.
67.
viśvāmitraḥ uvāca | agastyena asuraḥ jagdhaḥ vātāpiḥ kṣudhitena
vai | aham āpat-gataḥ kṣubdhaḥ bhakṣayiṣye śva-jāghanīm
vai | aham āpat-gataḥ kṣubdhaḥ bhakṣayiṣye śva-jāghanīm
67.
viśvāmitraḥ uvāca kṣudhitena agastyena asuraḥ vātāpiḥ vai
jagdhaḥ aham āpat-gataḥ kṣubdhaḥ śva-jāghanīm bhakṣayiṣye
jagdhaḥ aham āpat-gataḥ kṣubdhaḥ śva-jāghanīm bhakṣayiṣye
67.
Viśvāmitra said: "The Asura Vātāpi was devoured by the hungry Agastya. I, having fallen into dire distress and being deeply disturbed, will eat a dog's thigh."
श्वपच उवाच ।
भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥६८॥
भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥६८॥
68. śvapaca uvāca ,
bhikṣāmanyāmāhareti na caitatkartumarhasi ,
na nūnaṁ kāryametadvai hara kāmaṁ śvajāghanīm.
bhikṣāmanyāmāhareti na caitatkartumarhasi ,
na nūnaṁ kāryametadvai hara kāmaṁ śvajāghanīm.
68.
śvapacaḥ uvāca | bhikṣām anyām āhara iti | na ca etat kartum
arhasi | na nūnam kāryam etat vai | hara kāmam śva-jāghanīm
arhasi | na nūnam kāryam etat vai | hara kāmam śva-jāghanīm
68.
śvapacaḥ uvāca anyām bhikṣām āhara iti ca etat kartum na
arhasi nūnam etat kāryam vai na kāmam śva-jāghanīm hara
arhasi nūnam etat kāryam vai na kāmam śva-jāghanīm hara
68.
The dog-eater said: "Go, procure other alms; you ought not to do this. This action is certainly not proper. However, if it is your desire, take this dog's thigh."
विश्वामित्र उवाच ।
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ॥६९॥
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् ॥६९॥
69. viśvāmitra uvāca ,
śiṣṭā vai kāraṇaṁ dharme tadvṛttamanuvartaye ,
parāṁ medhyāśanādetāṁ bhakṣyāṁ manye śvajāghanīm.
śiṣṭā vai kāraṇaṁ dharme tadvṛttamanuvartaye ,
parāṁ medhyāśanādetāṁ bhakṣyāṁ manye śvajāghanīm.
69.
viśvāmitraḥ uvāca | śiṣṭāḥ vai
kāraṇam dharme | tat-vṛttam
anuvartaye | parām medhya-aśanāt
etām bhakṣyām manye śva-jāghanīm
kāraṇam dharme | tat-vṛttam
anuvartaye | parām medhya-aśanāt
etām bhakṣyām manye śva-jāghanīm
69.
viśvāmitraḥ uvāca śiṣṭāḥ vai dharme kāraṇam tat-vṛttam
anuvartaye parām etām śva-jāghanīm medhya-aśanāt bhakṣyām manye
anuvartaye parām etām śva-jāghanīm medhya-aśanāt bhakṣyām manye
69.
Viśvāmitra said: "The virtuous (śiṣṭā) are indeed the authority (kāraṇam) in matters of natural law (dharma); I shall follow their conduct. I consider this dog's thigh, as a consumable item, to be even superior (parām) to ritually pure food."
श्वपच उवाच ।
असता यत्समाचीर्णं न स धर्मः सनातनः ।
नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ॥७०॥
असता यत्समाचीर्णं न स धर्मः सनातनः ।
नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः ॥७०॥
70. śvapaca uvāca ,
asatā yatsamācīrṇaṁ na sa dharmaḥ sanātanaḥ ,
nāvṛttamanukāryaṁ vai mā chalenānṛtaṁ kṛthāḥ.
asatā yatsamācīrṇaṁ na sa dharmaḥ sanātanaḥ ,
nāvṛttamanukāryaṁ vai mā chalenānṛtaṁ kṛthāḥ.
70.
śvapacaḥ uvāca | asatā yat samācīrṇam na sa dharmaḥ sanātanaḥ
| na avṛttam anukāryam vai | mā chalena anṛtam kṛthāḥ
| na avṛttam anukāryam vai | mā chalena anṛtam kṛthāḥ
70.
śvapacaḥ uvāca asatā yat samācīrṇam sa sanātanaḥ dharmaḥ
na vai avṛttam na anukāryam chalena anṛtam mā kṛthāḥ
na vai avṛttam na anukāryam chalena anṛtam mā kṛthāḥ
70.
The dog-eater said: "That which is performed by the unrighteous is not eternal natural law (dharma). Improper conduct should certainly not be imitated. Do not commit a falsehood (anṛtam) through deceit (chala)."
विश्वामित्र उवाच ।
न पातकं नावमतमृषिः सन्कर्तुमर्हसि ।
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ॥७१॥
न पातकं नावमतमृषिः सन्कर्तुमर्हसि ।
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी ॥७१॥
71. viśvāmitra uvāca ,
na pātakaṁ nāvamatamṛṣiḥ sankartumarhasi ,
samau ca śvamṛgau manye tasmādbhakṣyā śvajāghanī.
na pātakaṁ nāvamatamṛṣiḥ sankartumarhasi ,
samau ca śvamṛgau manye tasmādbhakṣyā śvajāghanī.
71.
viśvāmitraḥ uvāca na pātakam na avamatam ṛṣiḥ san kartum
arhasi samau ca śvamṛgau manye tasmāt bhakṣyā śvajāghanī
arhasi samau ca śvamṛgau manye tasmāt bhakṣyā śvajāghanī
71.
viśvāmitraḥ uvāca ṛṣiḥ san pātakam na avamatam na
ca śvamṛgau samau manye tasmāt śvajāghanī bhakṣyā
ca śvamṛgau samau manye tasmāt śvajāghanī bhakṣyā
71.
Viśvāmitra said: "For a sage (ṛṣi), this is neither a transgression (pātaka) nor a contemptible act. I consider a dog and a deer to be equal. Therefore, the thigh of a dog is permissible to eat."
श्वपच उवाच ।
यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तच्च भक्ष्याधिकारम् ।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्हि स रक्षितव्यः ॥७२॥
यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तच्च भक्ष्याधिकारम् ।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्हि स रक्षितव्यः ॥७२॥
72. śvapaca uvāca ,
yadbrāhmaṇārthe kṛtamarthitena; tenarṣiṇā tacca bhakṣyādhikāram ,
sa vai dharmo yatra na pāpamasti; sarvairupāyairhi sa rakṣitavyaḥ.
yadbrāhmaṇārthe kṛtamarthitena; tenarṣiṇā tacca bhakṣyādhikāram ,
sa vai dharmo yatra na pāpamasti; sarvairupāyairhi sa rakṣitavyaḥ.
72.
śvapacaḥ uvāca yat brāhmaṇārthe kṛtam
arthitena tena ṛṣiṇā tat ca bhakṣyādhikāram
sa vai dharmaḥ yatra na pāpam
asti sarvaiḥ upāyaiḥ hi sa rakṣitavyaḥ
arthitena tena ṛṣiṇā tat ca bhakṣyādhikāram
sa vai dharmaḥ yatra na pāpam
asti sarvaiḥ upāyaiḥ hi sa rakṣitavyaḥ
72.
śvapacaḥ uvāca yat tena arthitena ṛṣiṇā
brāhmaṇārthe kṛtam tat ca bhakṣyādhikāram
saḥ vai dharmaḥ yatra pāpam na
asti hi saḥ sarvaiḥ upāyaiḥ rakṣitavyaḥ
brāhmaṇārthe kṛtam tat ca bhakṣyādhikāram
saḥ vai dharmaḥ yatra pāpam na
asti hi saḥ sarvaiḥ upāyaiḥ rakṣitavyaḥ
72.
The Caṇḍāla (śvapaca) said: "That which was done by that supplicant sage (ṛṣi) for the sake of a Brahmin, indeed grants the right to eat (such food). That, surely, is the natural law (dharma) where no transgression (pāpa) exists. Indeed, that (law) must be protected by all means."
विश्वामित्र उवाच ।
मित्रं च मे ब्राह्मणश्चायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।
तं भर्तुकामोऽहमिमां हरिष्ये नृशंसानामीदृशानां न बिभ्ये ॥७३॥
मित्रं च मे ब्राह्मणश्चायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।
तं भर्तुकामोऽहमिमां हरिष्ये नृशंसानामीदृशानां न बिभ्ये ॥७३॥
73. viśvāmitra uvāca ,
mitraṁ ca me brāhmaṇaścāyamātmā; priyaśca me pūjyatamaśca loke ,
taṁ bhartukāmo'hamimāṁ hariṣye; nṛśaṁsānāmīdṛśānāṁ na bibhye.
mitraṁ ca me brāhmaṇaścāyamātmā; priyaśca me pūjyatamaśca loke ,
taṁ bhartukāmo'hamimāṁ hariṣye; nṛśaṁsānāmīdṛśānāṁ na bibhye.
73.
viśvāmitraḥ uvāca mitram ca me brāhmaṇaḥ
ca ayam ātmā priyaḥ ca me pūjyatamaḥ
ca loke tam bhartukāmaḥ aham imām
hariṣye nṛśaṃsānām īdṛśānām na bibhye
ca ayam ātmā priyaḥ ca me pūjyatamaḥ
ca loke tam bhartukāmaḥ aham imām
hariṣye nṛśaṃsānām īdṛśānām na bibhye
73.
viśvāmitraḥ uvāca ayam me mitram ca
brāhmaṇaḥ ca ātmā ca me priyaḥ ca loke ca
pūjyatamaḥ aham tam bhartukāmaḥ imām
hariṣye īdṛśānām nṛśaṃsānām na bibhye
brāhmaṇaḥ ca ātmā ca me priyaḥ ca loke ca
pūjyatamaḥ aham tam bhartukāmaḥ imām
hariṣye īdṛśānām nṛśaṃsānām na bibhye
73.
Viśvāmitra said: "He is my friend, and this person (ātman) is a Brahmin, dear to me, and the most revered in the world. Desirous of protecting him, I shall take this (food). I am not afraid of such cruel individuals."
श्वपच उवाच ।
कामं नरा जीवितं संत्यजन्ति न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र ।
सर्वान्कामान्प्राप्नुवन्तीह विद्वन्प्रियस्व कामं सहितः क्षुधा वै ॥७४॥
कामं नरा जीवितं संत्यजन्ति न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र ।
सर्वान्कामान्प्राप्नुवन्तीह विद्वन्प्रियस्व कामं सहितः क्षुधा वै ॥७४॥
74. śvapaca uvāca ,
kāmaṁ narā jīvitaṁ saṁtyajanti; na cābhakṣyaiḥ pratikurvanti tatra ,
sarvānkāmānprāpnuvantīha vidva;npriyasva kāmaṁ sahitaḥ kṣudhā vai.
kāmaṁ narā jīvitaṁ saṁtyajanti; na cābhakṣyaiḥ pratikurvanti tatra ,
sarvānkāmānprāpnuvantīha vidva;npriyasva kāmaṁ sahitaḥ kṣudhā vai.
74.
śvapacaḥ uvāca kāmam narāḥ jīvitam
saṃtyajanti na ca abhakṣyaiḥ pratikurvanti
tatra sarvān kāmān prāpnuvanti iha
vidvan priyasva kāmam sahitaḥ kṣudhā vai
saṃtyajanti na ca abhakṣyaiḥ pratikurvanti
tatra sarvān kāmān prāpnuvanti iha
vidvan priyasva kāmam sahitaḥ kṣudhā vai
74.
śvapacaḥ uvāca kāmam narāḥ jīvitam
saṃtyajanti ca tatra abhakṣyaiḥ na
pratikurvanti vidvan iha sarvān kāmān prāpnuvanti
vai kāmam kṣudhā sahitaḥ priyasva
saṃtyajanti ca tatra abhakṣyaiḥ na
pratikurvanti vidvan iha sarvān kāmān prāpnuvanti
vai kāmam kṣudhā sahitaḥ priyasva
74.
The Caṇḍāla (śvapaca) said: "Indeed, people readily abandon their lives and do not relieve themselves of hunger with forbidden foods. O wise one, (by doing so), they attain all desires in this world. Therefore, indeed, willingly accept being accompanied by hunger."
विश्वामित्र उवाच ।
स्थाने तावत्संशयः प्रेत्यभावे निःसंशयं कर्मणां वा विनाशः ।
अहं पुनर्वर्त इत्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ॥७५॥
स्थाने तावत्संशयः प्रेत्यभावे निःसंशयं कर्मणां वा विनाशः ।
अहं पुनर्वर्त इत्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् ॥७५॥
75. viśvāmitra uvāca ,
sthāne tāvatsaṁśayaḥ pretyabhāve; niḥsaṁśayaṁ karmaṇāṁ vā vināśaḥ ,
ahaṁ punarvarta ityāśayātmā; mūlaṁ rakṣanbhakṣayiṣyāmyabhakṣyam.
sthāne tāvatsaṁśayaḥ pretyabhāve; niḥsaṁśayaṁ karmaṇāṁ vā vināśaḥ ,
ahaṁ punarvarta ityāśayātmā; mūlaṁ rakṣanbhakṣayiṣyāmyabhakṣyam.
75.
viśvāmitraḥ uvāca sthāne tāvat saṃśayaḥ
pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā
vināśaḥ aham punaḥ varte iti āśayātmā
mūlaṃ rakṣan bhakṣayiṣyāmi abhakṣyam
pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā
vināśaḥ aham punaḥ varte iti āśayātmā
mūlaṃ rakṣan bhakṣayiṣyāmi abhakṣyam
75.
viśvāmitraḥ uvāca pretyabhāve saṃśayaḥ
vā karmaṇāṃ vināśaḥ niḥsaṃśayaṃ tāvat
sthāne aham punaḥ varte iti āśayātmā
mūlaṃ rakṣan abhakṣyam bhakṣayiṣyāmi
vā karmaṇāṃ vināśaḥ niḥsaṃśayaṃ tāvat
sthāne aham punaḥ varte iti āśayātmā
mūlaṃ rakṣan abhakṣyam bhakṣayiṣyāmi
75.
Viśvāmitra said: "It is indeed appropriate to have doubt about existence after death (pretyabhāva), or even the certain destruction of actions (karma). However, I, with my mind fixed on the thought 'I shall continue to exist,' will protect my very being by consuming even forbidden food."
बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो मोहादेकत्वं यथा चर्म चक्षुः ।
यद्यप्येनः संशयादाचरामि नाहं भविष्यामि यथा त्वमेव ॥७६॥
यद्यप्येनः संशयादाचरामि नाहं भविष्यामि यथा त्वमेव ॥७६॥
76. buddhyātmake vyastamastīti tuṣṭo; mohādekatvaṁ yathā carma cakṣuḥ ,
yadyapyenaḥ saṁśayādācarāmi; nāhaṁ bhaviṣyāmi yathā tvameva.
yadyapyenaḥ saṁśayādācarāmi; nāhaṁ bhaviṣyāmi yathā tvameva.
76.
buddhyātmake vyastam asti iti tuṣṭaḥ
mohāt ekatvaṃ yathā carma cakṣuḥ
yadyapi enaḥ saṃśayāt ācarāmi
na aham bhaviṣyāmi yathā tvam eva
mohāt ekatvaṃ yathā carma cakṣuḥ
yadyapi enaḥ saṃśayāt ācarāmi
na aham bhaviṣyāmi yathā tvam eva
76.
yadyapi buddhyātmake vyastam asti
iti tuṣṭaḥ mohāt ekatvaṃ yathā carma
cakṣuḥ yadyapi enaḥ saṃśayāt ācarāmi
aham yathā tvam eva na bhaviṣyāmi
iti tuṣṭaḥ mohāt ekatvaṃ yathā carma
cakṣuḥ yadyapi enaḥ saṃśayāt ācarāmi
aham yathā tvam eva na bhaviṣyāmi
76.
Although I am satisfied, believing that the intellect (buddhi) and the self (ātman) are distinct, yet from delusion (moha) I perceive their oneness, just as one might mistake the skin for the eye. Even if I commit a sin (enaḥ) out of doubt (saṃśayāt), I will not become like you.
श्वपच उवाच ।
पतनीयमिदं दुःखमिति मे वर्तते मतिः ।
दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥७७॥
पतनीयमिदं दुःखमिति मे वर्तते मतिः ।
दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥७७॥
77. śvapaca uvāca ,
patanīyamidaṁ duḥkhamiti me vartate matiḥ ,
duṣkṛtī brāhmaṇaṁ santaṁ yastvāmahamupālabhe.
patanīyamidaṁ duḥkhamiti me vartate matiḥ ,
duṣkṛtī brāhmaṇaṁ santaṁ yastvāmahamupālabhe.
77.
śvapacaḥ uvāca patanīyam idam duḥkham iti me vartate
matiḥ duṣkṛtī brāhmaṇaṃ santaṃ yaḥ tvām aham upālabhe
matiḥ duṣkṛtī brāhmaṇaṃ santaṃ yaḥ tvām aham upālabhe
77.
śvapacaḥ uvāca idam duḥkham patanīyam iti me matiḥ
vartate aham duṣkṛtī yaḥ brāhmaṇaṃ santaṃ tvām upālabhe
vartate aham duṣkṛtī yaḥ brāhmaṇaṃ santaṃ tvām upālabhe
77.
The outcaste said: "This misery (duḥkha) is degrading (patanīyam); such is my conviction (mati). I, a wicked person (duṣkṛtī), am blaming you, a virtuous Brahmin."
विश्वामित्र उवाच ।
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥७८॥
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः ॥७८॥
78. viśvāmitra uvāca ,
pibantyevodakaṁ gāvo maṇḍūkeṣu ruvatsvapi ,
na te'dhikāro dharme'sti mā bhūrātmapraśaṁsakaḥ.
pibantyevodakaṁ gāvo maṇḍūkeṣu ruvatsvapi ,
na te'dhikāro dharme'sti mā bhūrātmapraśaṁsakaḥ.
78.
viśvāmitraḥ uvāca pibanti eva udakam gāvaḥ maṇḍūkeṣu ruvatsu
api na te adhikāraḥ dharme asti mā bhūḥ ātmapraśaṃsakaḥ
api na te adhikāraḥ dharme asti mā bhūḥ ātmapraśaṃsakaḥ
78.
viśvāmitraḥ uvāca maṇḍūkeṣu ruvatsu api gāvaḥ udakam eva
pibanti te adhikāraḥ dharme na asti ātmapraśaṃsakaḥ mā bhūḥ
pibanti te adhikāraḥ dharme na asti ātmapraśaṃsakaḥ mā bhūḥ
78.
Viśvāmitra said: "Cows certainly drink water even when frogs are croaking. You have no authority (adhikāra) regarding (natural) law (dharma). Do not be one who praises himself."
श्वपच उवाच ।
सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज ।
तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ॥७९॥
सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज ।
तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः ॥७९॥
79. śvapaca uvāca ,
suhṛdbhūtvānuśāsmi tvā kṛpā hi tvayi me dvija ,
tadevaṁ śreya ādhatsva mā lobhācchvānamādithāḥ.
suhṛdbhūtvānuśāsmi tvā kṛpā hi tvayi me dvija ,
tadevaṁ śreya ādhatsva mā lobhācchvānamādithāḥ.
79.
śvapacaḥ uvāca suhṛdbhūtvā anuśāsmi tvā kṛpā hi tvayi me
dvija tat evam śreyaḥ ādhatsva mā lobhāt śvānam ādithāḥ
dvija tat evam śreyaḥ ādhatsva mā lobhāt śvānam ādithāḥ
79.
śvapacaḥ uvāca dvija,
me tvayi kṛpā hi.
suhṛdbhūtvā tvā anuśāsmi.
tat evam śreyaḥ ādhatsva.
lobhāt śvānam mā ādithāḥ.
me tvayi kṛpā hi.
suhṛdbhūtvā tvā anuśāsmi.
tat evam śreyaḥ ādhatsva.
lobhāt śvānam mā ādithāḥ.
79.
The dog-eater said: "As a friend, I advise you, O Brahmin, for I indeed feel compassion for you. Therefore, ensure your well-being in this manner. Do not consume a dog out of greed."
विश्वामित्र उवाच ।
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ॥८०॥
सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् ॥८०॥
80. viśvāmitra uvāca ,
suhṛnme tvaṁ sukhepsuścedāpado māṁ samuddhara ,
jāne'haṁ dharmato''tmānaṁ śvānīmutsṛja jāghanīm.
suhṛnme tvaṁ sukhepsuścedāpado māṁ samuddhara ,
jāne'haṁ dharmato''tmānaṁ śvānīmutsṛja jāghanīm.
80.
viśvāmitraḥ uvāca suhṛt me tvam sukhepsuḥ cet āpadaḥ mām
samuddhara jāne aham dharmataḥ ātmānam śvānīm utsṛja jāghanīm
samuddhara jāne aham dharmataḥ ātmānam śvānīm utsṛja jāghanīm
80.
viśvāmitraḥ uvāca.
cet tvam me suhṛt sukhepsuḥ,
(tarhi) mām āpadaḥ samuddhara.
aham dharmataḥ ātmānam jāne.
jāghanīm śvānīm utsṛja.
cet tvam me suhṛt sukhepsuḥ,
(tarhi) mām āpadaḥ samuddhara.
aham dharmataḥ ātmānam jāne.
jāghanīm śvānīm utsṛja.
80.
Viśvāmitra said: "If you are truly my friend and wish for my happiness, then rescue me from this distress. I understand my own intrinsic nature (ātman) through natural law (dharma). Therefore, abandon this bitch that is about to be slaughtered."
श्वपच उवाच ।
नैवोत्सहे भवते दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।
उभौ स्यावः स्वमलेनावलिप्तौ दाताहं च त्वं च विप्र प्रतीच्छन् ॥८१॥
नैवोत्सहे भवते दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।
उभौ स्यावः स्वमलेनावलिप्तौ दाताहं च त्वं च विप्र प्रतीच्छन् ॥८१॥
81. śvapaca uvāca ,
naivotsahe bhavate dātumetāṁ; nopekṣituṁ hriyamāṇaṁ svamannam ,
ubhau syāvaḥ svamalenāvaliptau; dātāhaṁ ca tvaṁ ca vipra pratīcchan.
naivotsahe bhavate dātumetāṁ; nopekṣituṁ hriyamāṇaṁ svamannam ,
ubhau syāvaḥ svamalenāvaliptau; dātāhaṁ ca tvaṁ ca vipra pratīcchan.
81.
śvapacaḥ uvāca na eva utsahe bhavate
dātum etām na upekṣitum hriyamāṇam svam
annam ubhau syāvaḥ svamalena avaliptau
dātā aham ca tvam ca vipra pratīcchan
dātum etām na upekṣitum hriyamāṇam svam
annam ubhau syāvaḥ svamalena avaliptau
dātā aham ca tvam ca vipra pratīcchan
81.
śvapacaḥ uvāca: (aham) bhavate etām dātum na eva utsahe,
(na) hriyamāṇam svam annam upekṣitum.
he vipra,
aham dātā ca,
tvam pratīcchan ca,
ubhau svamalena avaliptau syāvaḥ.
(na) hriyamāṇam svam annam upekṣitum.
he vipra,
aham dātā ca,
tvam pratīcchan ca,
ubhau svamalena avaliptau syāvaḥ.
81.
The dog-eater said: "I am absolutely unable to give this (bitch) to you, nor can I simply neglect my own food as it is being taken away. Both of us, O Brahmin, would be stained by our own impurity: I as the giver, and you as the receiver."
विश्वामित्र उवाच ।
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।
प्रपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥८२॥
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।
प्रपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥८२॥
82. viśvāmitra uvāca ,
adyāhametadvṛjinaṁ karma kṛtvā; jīvaṁścariṣyāmi mahāpavitram ,
prapūtātmā dharmamevābhipatsye; yadetayorguru tadvai bravīhi.
adyāhametadvṛjinaṁ karma kṛtvā; jīvaṁścariṣyāmi mahāpavitram ,
prapūtātmā dharmamevābhipatsye; yadetayorguru tadvai bravīhi.
82.
viśvāmitraḥ uvāca adya aham etat
vṛjinam karma kṛtvā jīvan cariṣyāmi
mahāpavitram prapūtātmā dharmam eva
abhipatsye yat etayoḥ guru tat vai bravīhi
vṛjinam karma kṛtvā jīvan cariṣyāmi
mahāpavitram prapūtātmā dharmam eva
abhipatsye yat etayoḥ guru tat vai bravīhi
82.
viśvāmitraḥ uvāca: adya aham etat vṛjinam karma kṛtvā jīvan mahāpavitram cariṣyāmi.
prapūtātmā dharmam eva abhipatsye.
yat etayoḥ guru,
tat vai bravīhi.
prapūtātmā dharmam eva abhipatsye.
yat etayoḥ guru,
tat vai bravīhi.
82.
Viśvāmitra said: "Today, having performed this sinful act (karma), I shall live on, having become greatly purified. With a truly purified self (ātman), I will certainly adhere solely to the natural law (dharma). Therefore, tell me what is truly more important (guru) between these two options."
श्वपच उवाच ।
आत्मैव साक्षी किल लोककृत्ये त्वमेव जानासि यदत्र दुष्टम् ।
यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥८३॥
आत्मैव साक्षी किल लोककृत्ये त्वमेव जानासि यदत्र दुष्टम् ।
यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥८३॥
83. śvapaca uvāca ,
ātmaiva sākṣī kila lokakṛtye; tvameva jānāsi yadatra duṣṭam ,
yo hyādriyedbhakṣyamiti śvamāṁsaṁ; manye na tasyāsti vivarjanīyam.
ātmaiva sākṣī kila lokakṛtye; tvameva jānāsi yadatra duṣṭam ,
yo hyādriyedbhakṣyamiti śvamāṁsaṁ; manye na tasyāsti vivarjanīyam.
83.
śvapacaḥ uvāca | ātmā eva sākṣī kila
lokakṛtye tvam eva jānāsi yat atra duṣṭam
| yaḥ hi ādriyeta bhakṣyam iti
śvamāṃsam manye na tasya asti vivarjanīyam
lokakṛtye tvam eva jānāsi yat atra duṣṭam
| yaḥ hi ādriyeta bhakṣyam iti
śvamāṃsam manye na tasya asti vivarjanīyam
83.
śvapacaḥ uvāca ātmā eva kila lokakṛtye sākṣī tvam eva jānāsi yat atra duṣṭam yaḥ hi iti bhakṣyam śvamāṃsam ādriyeta,
tasya vivarjanīyam na asti manye
tasya vivarjanīyam na asti manye
83.
The dog-eater said: "Indeed, the self (ātman) alone is the witness in worldly affairs. You yourself know what is corrupt here. I believe that for anyone who would eagerly consume dog meat, considering it food, there is nothing that should be prohibited."
विश्वामित्र उवाच ।
उपादाने खादने वास्य दोषः कार्यो न्यायैर्नित्यमत्रापवादः ।
यस्मिन्न हिंसा नानृते वाक्यलेशो भक्ष्यक्रिया तत्र न तद्गरीयः ॥८४॥
उपादाने खादने वास्य दोषः कार्यो न्यायैर्नित्यमत्रापवादः ।
यस्मिन्न हिंसा नानृते वाक्यलेशो भक्ष्यक्रिया तत्र न तद्गरीयः ॥८४॥
84. viśvāmitra uvāca ,
upādāne khādane vāsya doṣaḥ; kāryo nyāyairnityamatrāpavādaḥ ,
yasminna hiṁsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tadgarīyaḥ.
upādāne khādane vāsya doṣaḥ; kāryo nyāyairnityamatrāpavādaḥ ,
yasminna hiṁsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tadgarīyaḥ.
84.
viśvāmitraḥ uvāca | upādāne khādane vā
asya doṣaḥ kāryaḥ nyāyaiḥ nityam atra
apavādaḥ | yasmin na hiṃsā na anṛte
vākyaleśaḥ bhakṣyakriyā tatra na tat garīyaḥ
asya doṣaḥ kāryaḥ nyāyaiḥ nityam atra
apavādaḥ | yasmin na hiṃsā na anṛte
vākyaleśaḥ bhakṣyakriyā tatra na tat garīyaḥ
84.
viśvāmitraḥ uvāca asya upādāne vā khādane doṣaḥ kāryaḥ atra nyāyaiḥ nityam apavādaḥ yasmin bhakṣyakriyā hiṃsā na,
vākyaleśaḥ anṛte na,
tatra tat na garīyaḥ
vākyaleśaḥ anṛte na,
tatra tat na garīyaḥ
84.
Viśvāmitra said: "Whether in the obtaining or in the eating of it, a fault (doṣa) should be attributed to it. However, an exception (apavāda) is always to be made here according to proper reasoning. When there is no violence (hiṃsā) and no slightest trace of falsehood (anṛta) in the act of consuming food, then that act is not grave."
श्वपच उवाच ।
यद्येष हेतुस्तव खादनस्य न ते वेदः कारणं नान्यधर्मः ।
तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र दोषं न पश्यामि यथेदमात्थ ॥८५॥
यद्येष हेतुस्तव खादनस्य न ते वेदः कारणं नान्यधर्मः ।
तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र दोषं न पश्यामि यथेदमात्थ ॥८५॥
85. śvapaca uvāca ,
yadyeṣa hetustava khādanasya; na te vedaḥ kāraṇaṁ nānyadharmaḥ ,
tasmādabhakṣye bhakṣaṇādvā dvijendra; doṣaṁ na paśyāmi yathedamāttha.
yadyeṣa hetustava khādanasya; na te vedaḥ kāraṇaṁ nānyadharmaḥ ,
tasmādabhakṣye bhakṣaṇādvā dvijendra; doṣaṁ na paśyāmi yathedamāttha.
85.
śvapacaḥ uvāca | yadi eṣaḥ hetuḥ tava
khādanasya na te vedaḥ kāraṇam na anyadharmaḥ
| tasmāt abhakṣye bhakṣaṇāt vā
dvijendra doṣam na paśyāmi yathā idam āttha
khādanasya na te vedaḥ kāraṇam na anyadharmaḥ
| tasmāt abhakṣye bhakṣaṇāt vā
dvijendra doṣam na paśyāmi yathā idam āttha
85.
śvapacaḥ uvāca yadi eṣaḥ tava khādanasya hetuḥ,
na te vedaḥ kāraṇam,
na anyadharmaḥ tasmāt,
dvijendra,
abhakṣye bhakṣaṇāt vā doṣam na paśyāmi,
yathā idam āttha
na te vedaḥ kāraṇam,
na anyadharmaḥ tasmāt,
dvijendra,
abhakṣye bhakṣaṇāt vā doṣam na paśyāmi,
yathā idam āttha
85.
The dog-eater said: "If this indeed is your justification for eating, then neither the Veda nor any other natural law (dharma) serves as your authority. Therefore, O chief among the twice-born (dvijendra), I see no fault (doṣa) in consuming the inedible, precisely as you have just articulated."
विश्वामित्र उवाच ।
न पातकं भक्षणमस्य दृष्टं सुरां पीत्वा पततीतीह शब्दः ।
अन्योन्यकर्माणि तथा तथैव न लेशमात्रेण कृत्यं हिनस्ति ॥८६॥
न पातकं भक्षणमस्य दृष्टं सुरां पीत्वा पततीतीह शब्दः ।
अन्योन्यकर्माणि तथा तथैव न लेशमात्रेण कृत्यं हिनस्ति ॥८६॥
86. viśvāmitra uvāca ,
na pātakaṁ bhakṣaṇamasya dṛṣṭaṁ; surāṁ pītvā patatītīha śabdaḥ ,
anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kṛtyaṁ hinasti.
na pātakaṁ bhakṣaṇamasya dṛṣṭaṁ; surāṁ pītvā patatītīha śabdaḥ ,
anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kṛtyaṁ hinasti.
86.
viśvāmitraḥ uvāca | na pātakam bhakṣaṇam
asya dṛṣṭam surām pītvā patati iti
iha śabdaḥ | anyonyakarmāṇi tathā
tathā eva na leśamātreṇa kṛtyam hinasti
asya dṛṣṭam surām pītvā patati iti
iha śabdaḥ | anyonyakarmāṇi tathā
tathā eva na leśamātreṇa kṛtyam hinasti
86.
viśvāmitraḥ uvāca asya bhakṣaṇam pātakam
na dṛṣṭam surām pītvā patati iti iha
śabdaḥ (asti) tathā tathā eva
anyonyakarmāṇi kṛtyam leśamātreṇa na hinasti
na dṛṣṭam surām pītvā patati iti iha
śabdaḥ (asti) tathā tathā eva
anyonyakarmāṇi kṛtyam leśamātreṇa na hinasti
86.
Viśvāmitra said: "Eating this (dog meat) is not considered a sin (pātaka). The scripture states, 'One who drinks liquor falls.' Similarly, prescribed duties are not invalidated by even the slightest deviation from other actions (karma) in such circumstances."
श्वपच उवाच ।
अस्थानतो हीनतः कुत्सिताद्वा तं विद्वांसं बाधते साधुवृत्तम् ।
स्थानं पुनर्यो लभते निषङ्गात्तेनापि दण्डः सहितव्य एव ॥८७॥
अस्थानतो हीनतः कुत्सिताद्वा तं विद्वांसं बाधते साधुवृत्तम् ।
स्थानं पुनर्यो लभते निषङ्गात्तेनापि दण्डः सहितव्य एव ॥८७॥
87. śvapaca uvāca ,
asthānato hīnataḥ kutsitādvā; taṁ vidvāṁsaṁ bādhate sādhuvṛttam ,
sthānaṁ punaryo labhate niṣaṅgā;ttenāpi daṇḍaḥ sahitavya eva.
asthānato hīnataḥ kutsitādvā; taṁ vidvāṁsaṁ bādhate sādhuvṛttam ,
sthānaṁ punaryo labhate niṣaṅgā;ttenāpi daṇḍaḥ sahitavya eva.
87.
śvapacaḥ uvāca asthānataḥ hīnanaḥ
kutsitāt vā tam vidvāṃsam bādhate
sādhuvṛttam sthānam punaḥ yaḥ labhate
niṣaṅgāt tena api daṇḍaḥ sahitavyaḥ eva
kutsitāt vā tam vidvāṃsam bādhate
sādhuvṛttam sthānam punaḥ yaḥ labhate
niṣaṅgāt tena api daṇḍaḥ sahitavyaḥ eva
87.
śvapacaḥ uvāca yaḥ asthānataḥ hīnanaḥ
kutsitāt vā sādhuvṛttam tam vidvāṃsam
bādhate punaḥ yaḥ niṣaṅgāt sthānam
labhate tena api daṇḍaḥ eva sahitavyaḥ
kutsitāt vā sādhuvṛttam tam vidvāṃsam
bādhate punaḥ yaḥ niṣaṅgāt sthānam
labhate tena api daṇḍaḥ eva sahitavyaḥ
87.
The outcaste said: One who is inappropriately placed, inferior, or despised afflicts a wise man of good conduct. But if someone obtains a position merely through association, then even by such a person, punishment must certainly be endured.
भीष्म उवाच ।
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥८८॥
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥८८॥
88. bhīṣma uvāca ,
evamuktvā nivavṛte mātaṅgaḥ kauśikaṁ tadā ,
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm.
evamuktvā nivavṛte mātaṅgaḥ kauśikaṁ tadā ,
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm.
88.
bhīṣmaḥ uvāca evam uktvā nivavṛte mātaṅgaḥ kauśikam
tadā viśvāmitraḥ jahāra eva kṛtabuddhiḥ śvajāghanīm
tadā viśvāmitraḥ jahāra eva kṛtabuddhiḥ śvajāghanīm
88.
bhīṣmaḥ uvāca evam uktvā tadā mātaṅgaḥ kauśikam
nivavṛte kṛtabuddhiḥ viśvāmitraḥ śvajāghanīm eva jahāra
nivavṛte kṛtabuddhiḥ viśvāmitraḥ śvajāghanīm eva jahāra
88.
Bhishma said: Having spoken thus, the Matanga (outcaste) then turned back from Kaushika (Vishvamitra). Vishvamitra, having made up his mind, indeed took the dog's cooked thigh.
ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः ।
सदारस्तामुपाकृत्य वने यातो महामुनिः ॥८९॥
सदारस्तामुपाकृत्य वने यातो महामुनिः ॥८९॥
89. tato jagrāha pañcāṅgīṁ jīvitārthī mahāmuniḥ ,
sadārastāmupākṛtya vane yāto mahāmuniḥ.
sadārastāmupākṛtya vane yāto mahāmuniḥ.
89.
tataḥ jagrāha pañcāṅgīm jīvitārthī mahāmuniḥ
sadāraḥ tām upākṛtya vane yātaḥ mahāmuniḥ
sadāraḥ tām upākṛtya vane yātaḥ mahāmuniḥ
89.
tataḥ jīvitārthī mahāmuniḥ pañcāṅgīm jagrāha
mahāmuniḥ sadāraḥ tām upākṛtya vane yātaḥ
mahāmuniḥ sadāraḥ tām upākṛtya vane yātaḥ
89.
Thereafter, the great sage (Vishvamitra), desiring to live, took the five-limbed [dog-meat]. Having prepared it, the great sage, accompanied by his wife, went to the forest.
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः ।
संजीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥९०॥
संजीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥९०॥
90. etasminneva kāle tu pravavarṣātha vāsavaḥ ,
saṁjīvayanprajāḥ sarvā janayāmāsa cauṣadhīḥ.
saṁjīvayanprajāḥ sarvā janayāmāsa cauṣadhīḥ.
90.
etasmin eva kāle tu pravavarṣa atha vāsavaḥ
saṃjīvayan prajāḥ sarvāḥ janayāmāsa ca oṣadhīḥ
saṃjīvayan prajāḥ sarvāḥ janayāmāsa ca oṣadhīḥ
90.
tu etasmin eva kāle atha vāsavaḥ pravavarṣa
sarvāḥ prajāḥ saṃjīvayan ca oṣadhīḥ janayāmāsa
sarvāḥ prajāḥ saṃjīvayan ca oṣadhīḥ janayāmāsa
90.
Just at that time, Vasava (Indra) then caused rain to fall, reviving all beings and producing plants.
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः ।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥९१॥
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥९१॥
91. viśvāmitro'pi bhagavāṁstapasā dagdhakilbiṣaḥ ,
kālena mahatā siddhimavāpa paramādbhutām.
kālena mahatā siddhimavāpa paramādbhutām.
91.
viśvāmitraḥ api bhagavān tapasā dagdhakilbiṣaḥ
kālena mahatā siddhim avāpa paramādbhutām
kālena mahatā siddhim avāpa paramādbhutām
91.
api bhagavān viśvāmitraḥ tapasā dagdhakilbiṣaḥ
mahatā kālena paramādbhutām siddhim avāpa
mahatā kālena paramādbhutām siddhim avāpa
91.
Even the revered Viśvāmitra, whose impurities were burned away by his asceticism (tapas), attained an exceedingly wondrous spiritual perfection (siddhi) after a long period of time.
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥९२॥
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥९२॥
92. evaṁ vidvānadīnātmā vyasanastho jijīviṣuḥ ,
sarvopāyairupāyajño dīnamātmānamuddharet.
sarvopāyairupāyajño dīnamātmānamuddharet.
92.
evam vidvān adīnātmā vyasanasthaḥ jijīviṣuḥ
sarvopāyaiḥ upāyajñaḥ dīnam ātmānam uddharet
sarvopāyaiḥ upāyajñaḥ dīnam ātmānam uddharet
92.
evam vidvān adīnātmā vyasanasthaḥ jijīviṣuḥ
upāyajñaḥ dīnam ātmānam sarvopāyaiḥ uddharet
upāyajñaḥ dīnam ātmānam sarvopāyaiḥ uddharet
92.
Thus, a wise person, undaunted in spirit, even when facing misfortune and desiring to live, should, knowing all expedients, uplift their own distressed self (ātman) by all possible means.
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।
जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ॥९३॥
जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति ॥९३॥
93. etāṁ buddhiṁ samāsthāya jīvitavyaṁ sadā bhavet ,
jīvanpuṇyamavāpnoti naro bhadrāṇi paśyati.
jīvanpuṇyamavāpnoti naro bhadrāṇi paśyati.
93.
etām buddhim samāsthāya jīvitavyam sadā bhavet
jīvan puṇyam avāpnoti naraḥ bhadrāṇi paśyati
jīvan puṇyam avāpnoti naraḥ bhadrāṇi paśyati
93.
etām buddhim samāsthāya sadā jīvitavyam bhavet
jīvan naraḥ puṇyam avāpnoti bhadrāṇi paśyati
jīvan naraḥ puṇyam avāpnoti bhadrāṇi paśyati
93.
One should always live by adopting this understanding. A person who lives (this way) gains merit and perceives auspicious things.
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ॥९४॥
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना ॥९४॥
94. tasmātkaunteya viduṣā dharmādharmaviniścaye ,
buddhimāsthāya loke'sminvartitavyaṁ yatātmanā.
buddhimāsthāya loke'sminvartitavyaṁ yatātmanā.
94.
tasmāt kaunteya viduṣā dharmādharmaviniścaye
buddhim āsthāya loke asmin vartitavyam yatātmanā
buddhim āsthāya loke asmin vartitavyam yatātmanā
94.
tasmāt kaunteya asmin loke viduṣā yatātmanā
dharmādharmaviniścaye buddhim āsthāya vartitavyam
dharmādharmaviniścaye buddhim āsthāya vartitavyam
94.
Therefore, O Kaunteya, a wise person should live in this world with self-control (yatātmanā), adopting clear understanding in determining what is righteous (dharma) and unrighteous (adharma).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139 (current chapter)
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47