Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-75

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः ।
येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ॥१॥
1. yudhiṣṭhira uvāca ,
vidhiṁ gavāṁ paramahaṁ śrotumicchāmi tattvataḥ ,
yena tāñśāśvatāँllokānakhilānaśnuvīmahi.
भीष्म उवाच ।
न गोदानात्परं किंचिद्विद्यते वसुधाधिप ।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥२॥
2. bhīṣma uvāca ,
na godānātparaṁ kiṁcidvidyate vasudhādhipa ,
gaurhi nyāyāgatā dattā sadyastārayate kulam.
सतामर्थे सम्यगुत्पादितो यः स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः ।
तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं गवां दाने शृणु राजन्विधिं मे ॥३॥
3. satāmarthe samyagutpādito yaḥ; sa vai kḷptaḥ samyagiṣṭaḥ prajābhyaḥ ,
tasmātpūrvaṁ hyādikāle pravṛttaṁ; gavāṁ dāne śṛṇu rājanvidhiṁ me.
पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना ।
मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥४॥
4. purā goṣūpanītāsu goṣu saṁdigdhadarśinā ,
māndhātrā prakṛtaṁ praśnaṁ bṛhaspatirabhāṣata.
द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च ।
प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥५॥
5. dvijātimabhisatkṛtya śvaḥ kālamabhivedya ca ,
pradānārthe niyuñjīta rohiṇīṁ niyatavrataḥ.
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च ।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥६॥
6. āhvānaṁ ca prayuñjīta samaṅge bahuleti ca ,
praviśya ca gavāṁ madhyamimāṁ śrutimudāharet.
गौर्मे माता गोवृषभः पिता मे दिवं शर्म जगती मे प्रतिष्ठा ।
प्रपद्यैवं शर्वरीमुष्य गोषु मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥७॥
7. gaurme mātā govṛṣabhaḥ pitā me; divaṁ śarma jagatī me pratiṣṭhā ,
prapadyaivaṁ śarvarīmuṣya goṣu; munirvāṇīmutsṛjedgopradāne.
स तामेकां निशां गोभिः समसख्यः समव्रतः ।
ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥८॥
8. sa tāmekāṁ niśāṁ gobhiḥ samasakhyaḥ samavrataḥ ,
aikātmyagamanātsadyaḥ kalmaṣādvipramucyate.
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने ।
त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥९॥
9. utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane ,
trividhaṁ pratipattavyamarthavādāśiṣaḥ stavāḥ.
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो गर्भोऽमृतस्य जगतश्च प्रतिष्ठा ।
क्षितौ राधःप्रभवः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादः ॥१०॥
10. ūrjasvinya ūrjamedhāśca yajño; garbho'mṛtasya jagataśca pratiṣṭhā ,
kṣitau rādhaḥprabhavaḥ śaśvadeva; prājāpatyāḥ sarvamityarthavādaḥ.
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु ।
आम्नाता मे ददतीराश्रयं तु तथानुक्ताः सन्तु सर्वाशिषो मे ॥११॥
11. gāvo mamainaḥ praṇudantu sauryā;stathā saumyāḥ svargayānāya santu ,
āmnātā me dadatīrāśrayaṁ tu; tathānuktāḥ santu sarvāśiṣo me.
शेषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसि संप्रवृत्ताः ।
यूयं नित्यं पुण्यकर्मोपवाह्या दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥१२॥
12. śeṣotsarge karmabhirdehamokṣe; sarasvatyaḥ śreyasi saṁpravṛttāḥ ,
yūyaṁ nityaṁ puṇyakarmopavāhyā; diśadhvaṁ me gatimiṣṭāṁ prapannāḥ.
या वै यूयं सोऽहमद्यैकभावो युष्मान्दत्त्वा चाहमात्मप्रदाता ।
मनश्च्युता मनएवोपपन्नाः संधुक्षध्वं सौम्यरूपोग्ररूपाः ॥१३॥
13. yā vai yūyaṁ so'hamadyaikabhāvo; yuṣmāndattvā cāhamātmapradātā ,
manaścyutā manaevopapannāḥ; saṁdhukṣadhvaṁ saumyarūpograrūpāḥ.
एवं तस्याग्रे पूर्वमर्धं वदेत गवां दाता विधिवत्पूर्वदृष्टम् ।
प्रतिब्रूयाच्छेषमर्धं द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥१४॥
14. evaṁ tasyāgre pūrvamardhaṁ vadeta; gavāṁ dātā vidhivatpūrvadṛṣṭam ,
pratibrūyāccheṣamardhaṁ dvijātiḥ; pratigṛhṇanvai gopradāne vidhijñaḥ.
गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः ।
ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥१५॥
15. gāṁ dadānīti vaktavyamarghyavastravasupradaḥ ,
ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet.
नाम संकीर्तयेत्तस्या यथासंख्योत्तरं स वै ।
फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥१६॥
16. nāma saṁkīrtayettasyā yathāsaṁkhyottaraṁ sa vai ,
phalaṁ ṣaḍviṁśadaṣṭau ca sahasrāṇi ca viṁśatiḥ.
एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् ।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥१७॥
17. evametānguṇānvṛddhāngavādīnāṁ yathākramam ,
gopradātā samāpnoti samastānaṣṭame krame.
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामी ।
ऊधस्योढा भारत यश्च विद्वान्व्याख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥१८॥
18. godaḥ śīlī nirbhayaścārghadātā; na syādduḥkhī vasudātā ca kāmī ,
ūdhasyoḍhā bhārata yaśca vidvā;nvyākhyātāste vaiṣṇavāścandralokāḥ.
गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः ।
काम्याष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्नवैर्वा ॥१९॥
19. gā vai dattvā govratī syāttrirātraṁ; niśāṁ caikāṁ saṁvaseteha tābhiḥ ,
kāmyāṣṭamyāṁ vartitavyaṁ trirātraṁ; rasairvā goḥ śakṛtā prasnavairvā.
वेदव्रती स्याद्वृषभप्रदाता वेदावाप्तिर्गोयुगस्य प्रदाने ।
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते नाविधिज्ञः ॥२०॥
20. vedavratī syādvṛṣabhapradātā; vedāvāptirgoyugasya pradāne ,
tathā gavāṁ vidhimāsādya yajvā; lokānagryānvindate nāvidhijñaḥ.
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघां च धेनुम् ।
सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥२१॥
21. kāmānsarvānpārthivānekasaṁsthā;nyo vai dadyātkāmadughāṁ ca dhenum ,
samyaktāḥ syurhavyakavyaughavatya;stāsāmukṣṇāṁ jyāyasāṁ saṁpradānam.
न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये ।
गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥२२॥
22. na cāśiṣyāyāvratāyopakuryā;nnāśraddadhānāya na vakrabuddhaye ,
guhyo hyayaṁ sarvalokasya dharmo; nemaṁ dharmaṁ yatra tatra prajalpet.
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसा मानुषेषु ।
येषां दानं दीयमानं ह्यनिष्टं नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥२३॥
23. santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu ,
yeṣāṁ dānaṁ dīyamānaṁ hyaniṣṭaṁ; nāstikyaṁ cāpyāśrayante hyapuṇyāḥ.
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि कृत्वा ।
लोकान्प्राप्ताः पुण्यशीलाः सुवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध ॥२४॥
24. bārhaspatyaṁ vākyametanniśamya; ye rājāno gopradānāni kṛtvā ,
lokānprāptāḥ puṇyaśīlāḥ suvṛttā;stānme rājankīrtyamānānnibodha.
उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः ।
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥२५॥
25. uśīnaro viṣvagaśvo nṛgaśca; bhagīratho viśruto yauvanāśvaḥ ,
māndhātā vai mucukundaśca rājā; bhūridyumno naiṣadhaḥ somakaśca.
पुरूरवा भरतश्चक्रवर्ती यस्यान्वये भारताः सर्व एव ।
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥२६॥
26. purūravā bharataścakravartī; yasyānvaye bhāratāḥ sarva eva ,
tathā vīro dāśarathiśca rāmo; ye cāpyanye viśrutāḥ kīrtimantaḥ.
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदाने विधिज्ञः ।
यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताभूद्गोप्रदानैश्च युक्तः ॥२७॥
27. tathā rājā pṛthukarmā dilīpo; divaṁ prāpto gopradāne vidhijñaḥ ,
yajñairdānaistapasā rājadharmai;rmāndhātābhūdgopradānaiśca yuktaḥ.
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व ।
द्विजाग्र्येभ्यः संप्रयच्छ प्रतीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥२८॥
28. tasmātpārtha tvamapīmāṁ mayoktāṁ; bārhaspatīṁ bhāratīṁ dhārayasva ,
dvijāgryebhyaḥ saṁprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṁ kurūṇām.
वैशंपायन उवाच ।
तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने ।
स मान्धातुर्देवदेवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥२९॥
29. vaiśaṁpāyana uvāca ,
tathā sarvaṁ kṛtavāndharmarājo; bhīṣmeṇokto vidhivadgopradāne ,
sa māndhāturdevadevopadiṣṭaṁ; samyagdharmaṁ dhārayāmāsa rājā.
इति नृप सततं गवां प्रदाने यवशकलान्सह गोमयैः पिबानः ।
क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥३०॥
30. iti nṛpa satataṁ gavāṁ pradāne; yavaśakalānsaha gomayaiḥ pibānaḥ ,
kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣastadā babhūva.
स नृपतिरभवत्सदैव ताभ्यः प्रयतमना ह्यभिसंस्तुवंश्च गा वै ।
नृपधुरि च न गामयुङ्क्त भूयस्तुरगवरैरगमच्च यत्र तत्र ॥३१॥
31. sa nṛpatirabhavatsadaiva tābhyaḥ; prayatamanā hyabhisaṁstuvaṁśca gā vai ,
nṛpadhuri ca na gāmayuṅkta bhūya;sturagavarairagamacca yatra tatra.