महाभारतः
mahābhārataḥ
-
book-12, chapter-329
अर्जुन उवाच ।
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ ।
एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥१॥
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ ।
एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥१॥
1. arjuna uvāca ,
agnīṣomau kathaṁ pūrvamekayonī pravartitau ,
eṣa me saṁśayo jātastaṁ chindhi madhusūdana.
agnīṣomau kathaṁ pūrvamekayonī pravartitau ,
eṣa me saṁśayo jātastaṁ chindhi madhusūdana.
श्रीभगवानुवाच ।
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन ।
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥२॥
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन ।
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥२॥
2. śrībhagavānuvāca ,
hanta te vartayiṣyāmi purāṇaṁ pāṇḍunandana ,
ātmatejodbhavaṁ pārtha śṛṇuṣvaikamanā mama.
hanta te vartayiṣyāmi purāṇaṁ pāṇḍunandana ,
ātmatejodbhavaṁ pārtha śṛṇuṣvaikamanā mama.
संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते ।
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥
3. saṁprakṣālanakāle'tikrānte caturthe yugasahasrānte ,
avyakte sarvabhūtapralaye sthāvarajaṅgame ,
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke ,
tama ityevābhibhūte'saṁjñake'dvitīye pratiṣṭhite ,
naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite ,
etasyāmavasthāyāṁ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṁbhavātsatyādahiṁsrāllalāmādvividhapravṛttiviśeṣāt ,
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ.
avyakte sarvabhūtapralaye sthāvarajaṅgame ,
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke ,
tama ityevābhibhūte'saṁjñake'dvitīye pratiṣṭhite ,
naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite ,
etasyāmavasthāyāṁ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṁbhavātsatyādahiṁsrāllalāmādvividhapravṛttiviśeṣāt ,
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ.
निदर्शनमपि ह्यत्र भवति ।
नासीदहो न रात्रिरासीत् ।
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम् ।
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥
नासीदहो न रात्रिरासीत् ।
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम् ।
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥
4. nidarśanamapi hyatra bhavati ,
nāsīdaho na rātrirāsīt ,
na sadāsīnnāsadāsīt ,
tama eva purastādabhavadviśvarūpam ,
sā viśvasya jananītyevamasyārtho'nubhāṣyate.
nāsīdaho na rātrirāsīt ,
na sadāsīnnāsadāsīt ,
tama eva purastādabhavadviśvarūpam ,
sā viśvasya jananītyevamasyārtho'nubhāṣyate.
तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ।
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् ।
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः ।
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् ।
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ।
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् ।
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि ।
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥५॥
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् ।
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः ।
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् ।
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ।
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् ।
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि ।
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥५॥
5. tasyedānīṁ tamaḥsaṁbhavasya puruṣasya padmayonerbrahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyāmagnīṣomau sasarja ,
tato bhūtasarge pravṛtte prajākramavaśādbrahmakṣatramupātiṣṭhat ,
yaḥ somastadbrahma yadbrahma te brāhmaṇāḥ ,
yo'gnistatkṣatraṁ kṣatrādbrahma balavattaram ,
kasmāditi lokapratyakṣaguṇametattadyathā ,
brāhmaṇebhyaḥ paraṁ bhūtaṁ notpannapūrvam ,
dīpyamāne'gnau juhotīti kṛtvā bravīmi ,
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṁ dhāryata iti.
tato bhūtasarge pravṛtte prajākramavaśādbrahmakṣatramupātiṣṭhat ,
yaḥ somastadbrahma yadbrahma te brāhmaṇāḥ ,
yo'gnistatkṣatraṁ kṣatrādbrahma balavattaram ,
kasmāditi lokapratyakṣaguṇametattadyathā ,
brāhmaṇebhyaḥ paraṁ bhūtaṁ notpannapūrvam ,
dīpyamāne'gnau juhotīti kṛtvā bravīmi ,
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṁ dhāryata iti.
मन्त्रवादोऽपि हि भवति ।
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
6. mantravādo'pi hi bhavati ,
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.
न ह्यृते मन्त्राद्धवनमस्ति ।
न विना पुरुषं तपः संभवति ।
हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ।
ये च मानुषा होत्राधिकारास्ते च ।
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः ।
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति ।
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥७॥
न विना पुरुषं तपः संभवति ।
हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ।
ये च मानुषा होत्राधिकारास्ते च ।
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः ।
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति ।
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥७॥
7. na hyṛte mantrāddhavanamasti ,
na vinā puruṣaṁ tapaḥ saṁbhavati ,
havirmantrāṇāṁ saṁpūjā vidyate devamanuṣyāṇāmanena tvaṁ hoteti niyuktaḥ ,
ye ca mānuṣā hotrādhikārāste ca ,
brāhmaṇasya hi yājanaṁ vidhīyate na kṣatravaiśyayordvijātyoḥ ,
tasmādbrāhmaṇā hyagnibhūtā yajñānudvahanti ,
yajñā devāṁstarpayanti devāḥ pṛthivīṁ bhāvayanti.
na vinā puruṣaṁ tapaḥ saṁbhavati ,
havirmantrāṇāṁ saṁpūjā vidyate devamanuṣyāṇāmanena tvaṁ hoteti niyuktaḥ ,
ye ca mānuṣā hotrādhikārāste ca ,
brāhmaṇasya hi yājanaṁ vidhīyate na kṣatravaiśyayordvijātyoḥ ,
tasmādbrāhmaṇā hyagnibhūtā yajñānudvahanti ,
yajñā devāṁstarpayanti devāḥ pṛthivīṁ bhāvayanti.
शतपथे हि ब्राह्मणं भवति ।
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति ।
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति ।
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥८॥
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति ।
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति ।
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥८॥
8. śatapathe hi brāhmaṇaṁ bhavati ,
agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṁ juhoti ,
evamapyagnibhūtā brāhmaṇā vidvāṁso'gniṁ bhāvayanti ,
agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati ,
api cātra sanatkumāragītāḥ ślokā bhavanti.
agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṁ juhoti ,
evamapyagnibhūtā brāhmaṇā vidvāṁso'gniṁ bhāvayanti ,
agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati ,
api cātra sanatkumāragītāḥ ślokā bhavanti.
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् ।
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥९॥
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥९॥
9. viśvaṁ brahmāsṛjatpūrvaṁ sarvādirniravaskaram ,
brahmaghoṣairdivaṁ tiṣṭhantyamarā brahmayonayaḥ.
brahmaghoṣairdivaṁ tiṣṭhantyamarā brahmayonayaḥ.
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च ।
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥१०॥
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥१०॥
10. brāhmaṇānāṁ matirvākyaṁ karma śraddhā tapāṁsi ca ,
dhārayanti mahīṁ dyāṁ ca śaityādvāryamṛtaṁ yathā.
dhārayanti mahīṁ dyāṁ ca śaityādvāryamṛtaṁ yathā.
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः ।
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥११॥
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥११॥
11. nāsti satyātparo dharmo nāsti mātṛsamo guruḥ ,
brāhmaṇebhyaḥ paraṁ nāsti pretya ceha ca bhūtaye.
brāhmaṇebhyaḥ paraṁ nāsti pretya ceha ca bhūtaye.
नैषामुक्षा वर्धते नोत वाहा न गर्गरो मथ्यते संप्रदाने ।
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥१२॥
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥१२॥
12. naiṣāmukṣā vardhate nota vāhā; na gargaro mathyate saṁpradāne ,
apadhvastā dasyubhūtā bhavanti; yeṣāṁ rāṣṭre brāhmaṇā vṛttihīnāḥ.
apadhvastā dasyubhūtā bhavanti; yeṣāṁ rāṣṭre brāhmaṇā vṛttihīnāḥ.
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः ।
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः ।
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥१३॥
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः ।
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥१३॥
13. vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ ,
vāksamakālaṁ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṁ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ ,
itthaṁ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayamevotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca.
vāksamakālaṁ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṁ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ ,
itthaṁ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayamevotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca.
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः ।
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप ।
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः ।
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥१४॥
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप ।
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः ।
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥१४॥
14. ahalyādharṣaṇanimittaṁ hi gautamāddhariśmaśrutāmindraḥ prāptaḥ ,
kauśikanimittaṁ cendro muṣkaviyogaṁ meṣavṛṣaṇatvaṁ cāvāpa ,
aśvinorgrahapratiṣedhodyatavajrasya puraṁdarasya cyavanena stambhito bāhuḥ ,
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṁ saṁyojya netrākṛtiranyā lalāṭe rudrasyotpāditā.
kauśikanimittaṁ cendro muṣkaviyogaṁ meṣavṛṣaṇatvaṁ cāvāpa ,
aśvinorgrahapratiṣedhodyatavajrasya puraṁdarasya cyavanena stambhito bāhuḥ ,
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṁ saṁyojya netrākṛtiranyā lalāṭe rudrasyotpāditā.
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ।
ततः प्रादुर्भूता भुजगाः ।
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः ।
पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥१५॥
ततः प्रादुर्भूता भुजगाः ।
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः ।
पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥१५॥
15. tripuravadhārthaṁ dīkṣāmabhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ ,
tataḥ prādurbhūtā bhujagāḥ ,
tairasya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatāmupanītaḥ ,
pūrve ca manvantare svāyaṁbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvameva vā.
tataḥ prādurbhūtā bhujagāḥ ,
tairasya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatāmupanītaḥ ,
pūrve ca manvantare svāyaṁbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvameva vā.
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः ।
अथ बृहस्पतिरपां चुक्रोध ।
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति ।
तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥१६॥
अथ बृहस्पतिरपां चुक्रोध ।
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति ।
तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥१६॥
16. amṛtotpādane puraścaraṇatāmupagatasyāṅgiraso bṛhaspaterupaspṛśato na prasādaṁ gatavatyaḥ kilāpaḥ ,
atha bṛhaspatirapāṁ cukrodha ,
yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādamupagatāstasmādadyaprabhṛti jhaṣamakaramatsyakacchapajantusaṁkīrṇāḥ kaluṣībhavateti ,
tadāprabhṛtyāpo yādobhiḥ saṁkīrṇāḥ saṁvṛttāḥ.
atha bṛhaspatirapāṁ cukrodha ,
yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādamupagatāstasmādadyaprabhṛti jhaṣamakaramatsyakacchapajantusaṁkīrṇāḥ kaluṣībhavateti ,
tadāprabhṛtyāpo yādobhiḥ saṁkīrṇāḥ saṁvṛttāḥ.
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् ।
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥१७॥
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥१७॥
17. viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇām ,
sa pratyakṣaṁ devebhyo bhāgamadadatparokṣamasurebhyaḥ.
sa pratyakṣaṁ devebhyo bhāgamadadatparokṣamasurebhyaḥ.
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त ।
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् ।
ततो देवा वर्धन्ते वयं क्षीयामः ।
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥१८॥
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् ।
ततो देवा वर्धन्ते वयं क्षीयामः ।
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥१८॥
18. atha hiraṇyakaśipuṁ puraskṛtya viśvarūpamātaraṁ svasāramasurā varamayācanta ,
he svasarayaṁ te putrastvāṣṭro viśvarūpastriśirā devānāṁ purohitaḥ pratyakṣaṁ devebhyo bhāgamadadatparokṣamasmākam ,
tato devā vardhante vayaṁ kṣīyāmaḥ ,
tadenaṁ tvaṁ vārayitumarhasi tathā yathāsmānbhajediti.
he svasarayaṁ te putrastvāṣṭro viśvarūpastriśirā devānāṁ purohitaḥ pratyakṣaṁ devebhyo bhāgamadadatparokṣamasmākam ,
tato devā vardhante vayaṁ kṣīyāmaḥ ,
tadenaṁ tvaṁ vārayitumarhasi tathā yathāsmānbhajediti.
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच ।
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥१९॥
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥१९॥
19. atha viśvarūpaṁ nandanavanamupagataṁ mātovāca ,
putra kiṁ parapakṣavardhanastvaṁ mātulapakṣaṁ nāśayasi ,
nārhasyevaṁ kartumiti ,
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṁpūjya hiraṇyakaśipumagāt.
putra kiṁ parapakṣavardhanastvaṁ mātulapakṣaṁ nāśayasi ,
nārhasyevaṁ kartumiti ,
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṁpūjya hiraṇyakaśipumagāt.
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् ।
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति ।
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥२०॥
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति ।
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥२०॥
20. hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṁ prāptavān ,
yasmāttvayānyo vṛto hotā tasmādasamāptayajñastvamapūrvātsattvajātādvadhaṁ prāpsyasīti ,
tacchāpadānāddhiraṇyakaśipuḥ prāptavānvadham.
yasmāttvayānyo vṛto hotā tasmādasamāptayajñastvamapūrvātsattvajātādvadhaṁ prāpsyasīti ,
tacchāpadānāddhiraṇyakaśipuḥ prāptavānvadham.
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् ।
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ।
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् ।
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥२१॥
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ।
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् ।
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥२१॥
21. viśvarūpo mātṛpakṣavardhano'tyarthaṁ tapasyabhavat ,
tasya vratabhaṅgārthamindro bahvīḥ śrīmatyo'psaraso niyuyoja ,
tāśca dṛṣṭvā manaḥ kṣubhitaṁ tasyābhavattāsu cāpsaraḥsu nacirādeva sakto'bhavat ,
saktaṁ cainaṁ jñātvāpsarasa ūcurgacchāmahe vayaṁ yathāgatamiti.
tasya vratabhaṅgārthamindro bahvīḥ śrīmatyo'psaraso niyuyoja ,
tāśca dṛṣṭvā manaḥ kṣubhitaṁ tasyābhavattāsu cāpsaraḥsu nacirādeva sakto'bhavat ,
saktaṁ cainaṁ jñātvāpsarasa ūcurgacchāmahe vayaṁ yathāgatamiti.
तास्त्वाष्ट्र उवाच ।
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति ।
तास्तमब्रुवन् ।
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥२२॥
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति ।
तास्तमब्रुवन् ।
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥२२॥
22. tāstvāṣṭra uvāca ,
kva gamiṣyatha āsyatāṁ tāvanmayā saha śreyo bhaviṣyatīti ,
tāstamabruvan ,
vayaṁ devastriyo'psarasa indraṁ varadaṁ purā prabhaviṣṇuṁ vṛṇīmaha iti.
kva gamiṣyatha āsyatāṁ tāvanmayā saha śreyo bhaviṣyatīti ,
tāstamabruvan ,
vayaṁ devastriyo'psarasa indraṁ varadaṁ purā prabhaviṣṇuṁ vṛṇīmaha iti.
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ।
ततो मन्त्राञ्जजाप ।
तैर्मन्त्रैः प्रावर्धत त्रिशिराः ।
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् ।
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥२३॥
ततो मन्त्राञ्जजाप ।
तैर्मन्त्रैः प्रावर्धत त्रिशिराः ।
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् ।
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥२३॥
23. atha tā viśvarūpo'bravīdadyaiva sendrā devā na bhaviṣyantīti ,
tato mantrāñjajāpa ,
tairmantraiḥ prāvardhata triśirāḥ ,
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhiryajñeṣu suhutaṁ somaṁ papāvekenāpa ekena sendrāndevān ,
athendrastaṁ vivardhamānaṁ somapānāpyāyitasarvagātraṁ dṛṣṭvā cintāmāpede.
tato mantrāñjajāpa ,
tairmantraiḥ prāvardhata triśirāḥ ,
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhiryajñeṣu suhutaṁ somaṁ papāvekenāpa ekena sendrāndevān ,
athendrastaṁ vivardhamānaṁ somapānāpyāyitasarvagātraṁ dṛṣṭvā cintāmāpede.
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च ।
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः ।
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः ।
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥
24. devāśca te sahendreṇa brahmāṇamabhijagmurūcuśca ,
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate ,
vayamabhāgāḥ saṁvṛttāḥ ,
asurapakṣo vardhate vayaṁ kṣīyāmaḥ ,
tadarhasi no vidhātuṁ śreyo yadanantaramiti.
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate ,
vayamabhāgāḥ saṁvṛttāḥ ,
asurapakṣo vardhate vayaṁ kṣīyāmaḥ ,
tadarhasi no vidhātuṁ śreyo yadanantaramiti.
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः ।
स याच्यतां वरं यथा कलेवरं जह्यात् ।
तस्यास्थिभिर्वज्रं क्रियतामिति ॥२५॥
स याच्यतां वरं यथा कलेवरं जह्यात् ।
तस्यास्थिभिर्वज्रं क्रियतामिति ॥२५॥
25. tānbrahmovāca ṛṣirbhārgavastapastapyate dadhīcaḥ ,
sa yācyatāṁ varaṁ yathā kalevaraṁ jahyāt ,
tasyāsthibhirvajraṁ kriyatāmiti.
sa yācyatāṁ varaṁ yathā kalevaraṁ jahyāt ,
tasyāsthibhirvajraṁ kriyatāmiti.
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे ।
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति ।
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् ।
यद्वक्ष्यथ तत्करिष्यामीति ।
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति ।
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥२६॥
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति ।
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् ।
यद्वक्ष्यथ तत्करिष्यामीति ।
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति ।
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥२६॥
26. devāstatrāgacchanyatra dadhīco bhagavānṛṣistapastepe ,
sendrā devāstamabhigamyocurbhagavaṁstapasaḥ kuśalamavighnaṁ ceti ,
tāndadhīca uvāca svāgataṁ bhavadbhyaḥ kiṁ kriyatām ,
yadvakṣyatha tatkariṣyāmīti ,
te tamabruvañśarīraparityāgaṁ lokahitārthaṁ bhagavānkartumarhatīti ,
atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṁ samādhāya śarīraparityāgaṁ cakāra.
sendrā devāstamabhigamyocurbhagavaṁstapasaḥ kuśalamavighnaṁ ceti ,
tāndadhīca uvāca svāgataṁ bhavadbhyaḥ kiṁ kriyatām ,
yadvakṣyatha tatkariṣyāmīti ,
te tamabruvañśarīraparityāgaṁ lokahitārthaṁ bhagavānkartumarhatīti ,
atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṁ samādhāya śarīraparityāgaṁ cakāra.
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् ।
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥
27. tasya paramātmanyavasṛte tānyasthīni dhātā saṁgṛhya vajramakarot ,
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna ,
śirasāṁ cāsya chedanamakarot ,
tasmādanantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditamevāriṁ vṛtramindro jaghāna.
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna ,
śirasāṁ cāsya chedanamakarot ,
tasmādanantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditamevāriṁ vṛtramindro jaghāna.
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे ।
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥२८॥
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥२८॥
28. tasyāṁ dvaidhībhūtāyāṁ brahmavadhyāyāṁ bhayādindro devarājyaṁ parityajya apsu saṁbhavāṁ śītalāṁ mānasasarogatāṁ nalinīṁ prapede ,
tatra caiśvaryayogādaṇumātro bhūtvā bisagranthiṁ praviveśa.
tatra caiśvaryayogādaṇumātro bhūtvā bisagranthiṁ praviveśa.
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव ।
देवान्रजस्तमश्चाविवेश ।
मन्त्रा न प्रावर्तन्त महर्षीणाम् ।
रक्षांसि प्रादुरभवन् ।
ब्रह्म चोत्सादनं जगाम ।
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥२९॥
देवान्रजस्तमश्चाविवेश ।
मन्त्रा न प्रावर्तन्त महर्षीणाम् ।
रक्षांसि प्रादुरभवन् ।
ब्रह्म चोत्सादनं जगाम ।
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥२९॥
29. atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagadanīśvaraṁ babhūva ,
devānrajastamaścāviveśa ,
mantrā na prāvartanta maharṣīṇām ,
rakṣāṁsi prādurabhavan ,
brahma cotsādanaṁ jagāma ,
anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ.
devānrajastamaścāviveśa ,
mantrā na prāvartanta maharṣīṇām ,
rakṣāṁsi prādurabhavan ,
brahma cotsādanaṁ jagāma ,
anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ.
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः ।
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव ।
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥३०॥
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव ।
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥३०॥
30. atha devā ṛṣayaścāyuṣaḥ putraṁ nahuṣaṁ nāma devarājatve'bhiṣiṣicuḥ ,
nahuṣaḥ pañcabhiḥ śatairjyotiṣāṁ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṁ pālayāṁ babhūva ,
atha lokāḥ prakṛtimāpedire svasthāśca babhūvuḥ.
nahuṣaḥ pañcabhiḥ śatairjyotiṣāṁ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṁ pālayāṁ babhūva ,
atha lokāḥ prakṛtimāpedire svasthāśca babhūvuḥ.
अथोवाच नहुषः ।
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥
31. athovāca nahuṣaḥ ,
sarvaṁ māṁ śakropabhuktamupasthitamṛte śacīmiti ,
sa evamuktvā śacīsamīpamagamaduvāca cainām ,
subhage'hamindro devānāṁ bhajasva māmiti ,
taṁ śacī pratyuvāca ,
prakṛtyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaśca ,
nārhasi parapatnīdharṣaṇaṁ kartumiti.
sarvaṁ māṁ śakropabhuktamupasthitamṛte śacīmiti ,
sa evamuktvā śacīsamīpamagamaduvāca cainām ,
subhage'hamindro devānāṁ bhajasva māmiti ,
taṁ śacī pratyuvāca ,
prakṛtyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaśca ,
nārhasi parapatnīdharṣaṇaṁ kartumiti.
तामथोवाच नहुषः ।
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
32. tāmathovāca nahuṣaḥ ,
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् ।
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच ।
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय ।
सा तवेन्द्रं दर्शयिष्यतीति ॥३३॥
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच ।
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय ।
सा तवेन्द्रं दर्शयिष्यतीति ॥३३॥
33. atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatimupāgacchat ,
sa ca tāmabhigatāṁ dṛṣṭvaiva dhyānaṁ praviśya bhartṛkāryatatparāṁ jñātvā bṛhaspatiruvāca ,
anenaiva vratena tapasā cānvitā devīṁ varadāmupaśrutimāhvaya ,
sā tavendraṁ darśayiṣyatīti.
sa ca tāmabhigatāṁ dṛṣṭvaiva dhyānaṁ praviśya bhartṛkāryatatparāṁ jñātvā bṛhaspatiruvāca ,
anenaiva vratena tapasā cānvitā devīṁ varadāmupaśrutimāhvaya ,
sā tavendraṁ darśayiṣyatīti.
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् ।
सोपश्रुतिः शचीसमीपमगात् ।
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति ।
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत् ।
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥
सोपश्रुतिः शचीसमीपमगात् ।
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति ।
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत् ।
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥
34. sātha mahāniyamamāsthitā devīṁ varadāmupaśrutiṁ mantrairāhvayat ,
sopaśrutiḥ śacīsamīpamagāt ,
uvāca caināmiyamasmi tvayopahūtopasthitā ,
kiṁ te priyaṁ karavāṇīti ,
tāṁ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti ,
saināṁ mānasaṁ saro'nayat ,
tatrendraṁ bisagranthigatamadarśayat.
sopaśrutiḥ śacīsamīpamagāt ,
uvāca caināmiyamasmi tvayopahūtopasthitā ,
kiṁ te priyaṁ karavāṇīti ,
tāṁ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti ,
saināṁ mānasaṁ saro'nayat ,
tatrendraṁ bisagranthigatamadarśayat.
तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव ।
अहो मम महद्दुःखमिदमद्योपगतम् ।
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति ।
तामिन्द्र उवाच कथं वर्तयसीति ।
सा तमुवाच ।
नहुषो मामाह्वयति ।
कालश्चास्य मया कृत इति ॥३५॥
अहो मम महद्दुःखमिदमद्योपगतम् ।
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति ।
तामिन्द्र उवाच कथं वर्तयसीति ।
सा तमुवाच ।
नहुषो मामाह्वयति ।
कालश्चास्य मया कृत इति ॥३५॥
35. tāmindraḥ patnīṁ kṛśāṁ glānāṁ ca dṛṣṭvā cintayāṁ babhūva ,
aho mama mahadduḥkhamidamadyopagatam ,
naṣṭaṁ hi māmiyamanviṣyopāgamadduḥkhārteti ,
tāmindra uvāca kathaṁ vartayasīti ,
sā tamuvāca ,
nahuṣo māmāhvayati ,
kālaścāsya mayā kṛta iti.
aho mama mahadduḥkhamidamadyopagatam ,
naṣṭaṁ hi māmiyamanviṣyopāgamadduḥkhārteti ,
tāmindra uvāca kathaṁ vartayasīti ,
sā tamuvāca ,
nahuṣo māmāhvayati ,
kālaścāsya mayā kṛta iti.
तामिन्द्र उवाच ।
गच्छ ।
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व ।
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया ।
त्वमन्येनोपयातुमर्हसीति ।
सैवमुक्ता हृष्टा जगाम ।
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥३६॥
गच्छ ।
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व ।
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया ।
त्वमन्येनोपयातुमर्हसीति ।
सैवमुक्ता हृष्टा जगाम ।
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥३६॥
36. tāmindra uvāca ,
gaccha ,
nahuṣastvayā vācyo'pūrveṇa māmṛṣiyuktena yānena tvamadhirūḍha udvahasva ,
indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā ,
tvamanyenopayātumarhasīti ,
saivamuktā hṛṣṭā jagāma ,
indro'pi bisagranthimevāviveśa bhūyaḥ.
gaccha ,
nahuṣastvayā vācyo'pūrveṇa māmṛṣiyuktena yānena tvamadhirūḍha udvahasva ,
indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā ,
tvamanyenopayātumarhasīti ,
saivamuktā hṛṣṭā jagāma ,
indro'pi bisagranthimevāviveśa bhūyaḥ.
अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति ।
तं शच्यब्रवीच्छक्रेण यथोक्तम् ।
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥३७॥
तं शच्यब्रवीच्छक्रेण यथोक्तम् ।
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥३७॥
37. athendrāṇīmabhyāgatāṁ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti ,
taṁ śacyabravīcchakreṇa yathoktam ,
sa maharṣiyuktaṁ vāhanamadhirūḍhaḥ śacīsamīpamupāgacchat.
taṁ śacyabravīcchakreṇa yathoktam ,
sa maharṣiyuktaṁ vāhanamadhirūḍhaḥ śacīsamīpamupāgacchat.
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् ।
पद्भ्यां च तेनास्पृश्यत ।
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥
पद्भ्यां च तेनास्पृश्यत ।
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥
38. atha maitrāvaruṇiḥ kumbhayoniragastyo maharṣīnvikriyamāṇāṁstānnahuṣeṇāpaśyat ,
padbhyāṁ ca tenāspṛśyata ,
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm ,
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi ,
sa maharṣivākyasamakālameva tasmādyānādavāpatat.
padbhyāṁ ca tenāspṛśyata ,
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm ,
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi ,
sa maharṣivākyasamakālameva tasmādyānādavāpatat.
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ।
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ।
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ।
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ।
ततः स्वं स्थानं प्राप्स्यतीति ॥३९॥
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ।
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ।
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ।
ततः स्वं स्थानं प्राप्स्यतीति ॥३९॥
39. athānindraṁ punastrailokyamabhavat ,
tato devā ṛṣayaśca bhagavantaṁ viṣṇuṁ śaraṇamindrārthe'bhijagmuḥ ,
ūcuścainaṁ bhagavannindraṁ brahmavadhyābhibhūtaṁ trātumarhasīti ,
tataḥ sa varadastānabravīdaśvamedhaṁ yajñaṁ vaiṣṇavaṁ śakro'bhiyajatu ,
tataḥ svaṁ sthānaṁ prāpsyatīti.
tato devā ṛṣayaśca bhagavantaṁ viṣṇuṁ śaraṇamindrārthe'bhijagmuḥ ,
ūcuścainaṁ bhagavannindraṁ brahmavadhyābhibhūtaṁ trātumarhasīti ,
tataḥ sa varadastānabravīdaśvamedhaṁ yajñaṁ vaiṣṇavaṁ śakro'bhiyajatu ,
tataḥ svaṁ sthānaṁ prāpsyatīti.
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति ।
सा पुनस्तत्सरः समभ्यगच्छत् ।
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम ।
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ।
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ॥४०॥
सा पुनस्तत्सरः समभ्यगच्छत् ।
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम ।
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ।
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ॥४०॥
40. tato devā ṛṣayaścendraṁ nāpaśyanyadā tadā śacīmūcurgaccha subhage indramānayasveti ,
sā punastatsaraḥ samabhyagacchat ,
indraśca tasmātsarasaḥ samutthāya bṛhaspatimabhijagāma ,
bṛhaspatiścāśvamedhaṁ mahākratuṁ śakrāyāharat ,
tataḥ kṛṣṇasāraṅgaṁ medhyamaśvamutsṛjya vāhanaṁ tameva kṛtvā indraṁ marutpatiṁ bṛhaspatiḥ svasthānaṁ prāpayāmāsa.
sā punastatsaraḥ samabhyagacchat ,
indraśca tasmātsarasaḥ samutthāya bṛhaspatimabhijagāma ,
bṛhaspatiścāśvamedhaṁ mahākratuṁ śakrāyāharat ,
tataḥ kṛṣṇasāraṅgaṁ medhyamaśvamutsṛjya vāhanaṁ tameva kṛtvā indraṁ marutpatiṁ bṛhaspatiḥ svasthānaṁ prāpayāmāsa.
ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ।
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् ।
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥४१॥
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् ।
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥४१॥
41. tataḥ sa devarāḍdevairṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva ,
brahmavadhyāṁ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat ,
evamindro brahmatejaḥprabhāvopabṛṁhitaḥ śatruvadhaṁ kṛtvā svasthānaṁ prāpitaḥ.
brahmavadhyāṁ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat ,
evamindro brahmatejaḥprabhāvopabṛṁhitaḥ śatruvadhaṁ kṛtvā svasthānaṁ prāpitaḥ.
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः ।
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥४२॥
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥४२॥
42. ākāśagaṅgāgataśca purā bharadvājo maharṣirupāspṛśaṁstrīnkramānkramatā viṣṇunābhyāsāditaḥ ,
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṁvṛttaḥ.
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṁvṛttaḥ.
भृगुणा महर्षिणा शप्तोऽग्निः
सर्वभक्षत्वमुपनीतः ॥४३॥
सर्वभक्षत्वमुपनीतः ॥४३॥
43. bhṛguṇā maharṣiṇā śapto'gniḥ
sarvabhakṣatvamupanītaḥ.
sarvabhakṣatvamupanītaḥ.
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति ।
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥
44. aditirvai devānāmannamapacadetadbhuktvāsurānhaniṣyantīti ,
tatra budho vratacaryāsamāptāvāgacchat ,
aditiṁ cāvocadbhikṣāṁ dehīti ,
tatra devaiḥ pūrvametatprāśyaṁ nānyenetyaditirbhikṣāṁ nādāt ,
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṁjñitasyāṇḍaṁ māritamadityāḥ ,
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ.
tatra budho vratacaryāsamāptāvāgacchat ,
aditiṁ cāvocadbhikṣāṁ dehīti ,
tatra devaiḥ pūrvametatprāśyaṁ nānyenetyaditirbhikṣāṁ nādāt ,
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṁjñitasyāṇḍaṁ māritamadityāḥ ,
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ.
दक्षस्य वै दुहितरः षष्टिरासन् ।
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे ।
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ।
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः ।
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति ।
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥४५॥
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे ।
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ।
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः ।
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति ।
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥४५॥
45. dakṣasya vai duhitaraḥ ṣaṣṭirāsan ,
tābhyaḥ kaśyapāya trayodaśa prādāddaśa dharmāya daśa manave saptaviṁśatimindave ,
tāsu tulyāsu nakṣatrākhyāṁ gatāsu somo rohiṇyāmabhyadhikāṁ prītimakarot ,
tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṁ gatvemamarthaṁ śaśaṁsuḥ ,
bhagavannasmāsu tulyaprabhāvāsu somo rohiṇīmadhikaṁ bhajatīti ,
so'bravīdyakṣmainamāvekṣyatīti.
tābhyaḥ kaśyapāya trayodaśa prādāddaśa dharmāya daśa manave saptaviṁśatimindave ,
tāsu tulyāsu nakṣatrākhyāṁ gatāsu somo rohiṇyāmabhyadhikāṁ prītimakarot ,
tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṁ gatvemamarthaṁ śaśaṁsuḥ ,
bhagavannasmāsu tulyaprabhāvāsu somo rohiṇīmadhikaṁ bhajatīti ,
so'bravīdyakṣmainamāvekṣyatīti.
दक्षशापात्सोमं राजानं यक्ष्माविवेश ।
स यक्ष्मणाविष्टो दक्षमगमत् ।
दक्षश्चैनमब्रवीन्न समं वर्तस इति ।
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा ।
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् ।
तत्र गत्वात्मानमभिषेचयस्वेति ।
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् ।
गत्वा चात्मनः स्नपनमकरोत् ।
स्नात्वा चात्मानं पाप्मनो मोक्षयामास ।
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव ।
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः ।
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति ।
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥४६॥
स यक्ष्मणाविष्टो दक्षमगमत् ।
दक्षश्चैनमब्रवीन्न समं वर्तस इति ।
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा ।
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् ।
तत्र गत्वात्मानमभिषेचयस्वेति ।
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् ।
गत्वा चात्मनः स्नपनमकरोत् ।
स्नात्वा चात्मानं पाप्मनो मोक्षयामास ।
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव ।
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः ।
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति ।
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥४६॥
46. dakṣaśāpātsomaṁ rājānaṁ yakṣmāviveśa ,
sa yakṣmaṇāviṣṭo dakṣamagamat ,
dakṣaścainamabravīnna samaṁ vartasa iti ,
tatrarṣayaḥ somamabruvankṣīyase yakṣmaṇā ,
paścimasyāṁ diśi samudre hiraṇyasarastīrtham ,
tatra gatvātmānamabhiṣecayasveti ,
athāgacchatsomastatra hiraṇyasarastīrtham ,
gatvā cātmanaḥ snapanamakarot ,
snātvā cātmānaṁ pāpmano mokṣayāmāsa ,
tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṁ tatprabhāsamiti nāmnā khyātaṁ babhūva ,
tacchāpādadyāpi kṣīyate somo'māvāsyāntarasthaḥ ,
paurṇamāsīmātre'dhiṣṭhito meghalekhāpraticchannaṁ vapurdarśayati ,
meghasadṛśaṁ varṇamagamattadasya śaśalakṣma vimalamabhavat.
sa yakṣmaṇāviṣṭo dakṣamagamat ,
dakṣaścainamabravīnna samaṁ vartasa iti ,
tatrarṣayaḥ somamabruvankṣīyase yakṣmaṇā ,
paścimasyāṁ diśi samudre hiraṇyasarastīrtham ,
tatra gatvātmānamabhiṣecayasveti ,
athāgacchatsomastatra hiraṇyasarastīrtham ,
gatvā cātmanaḥ snapanamakarot ,
snātvā cātmānaṁ pāpmano mokṣayāmāsa ,
tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṁ tatprabhāsamiti nāmnā khyātaṁ babhūva ,
tacchāpādadyāpi kṣīyate somo'māvāsyāntarasthaḥ ,
paurṇamāsīmātre'dhiṣṭhito meghalekhāpraticchannaṁ vapurdarśayati ,
meghasadṛśaṁ varṇamagamattadasya śaśalakṣma vimalamabhavat.
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे ।
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् ।
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् ।
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥४७॥
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् ।
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् ।
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥४७॥
47. sthūlaśirā maharṣirmeroḥ prāguttare digbhāge tapastepe ,
tasya tapastapyamānasya sarvagandhavahaḥ śucirvāyurvivāyamānaḥ śarīramaspṛśat ,
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣamagamat ,
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṁ na darśitavanta iti sa etāñśaśāpa na sarvakālaṁ puṣpavanto bhaviṣyatheti.
tasya tapastapyamānasya sarvagandhavahaḥ śucirvāyurvivāyamānaḥ śarīramaspṛśat ,
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣamagamat ,
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṁ na darśitavanta iti sa etāñśaśāpa na sarvakālaṁ puṣpavanto bhaviṣyatheti.
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् ।
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः ।
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः ।
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः ।
उक्तश्चापेयो भविष्यसि ।
एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति ।
तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥४८॥
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः ।
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः ।
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः ।
उक्तश्चापेयो भविष्यसि ।
एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति ।
तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥४८॥
48. nārāyaṇo lokahitārthaṁ vaḍavāmukho nāma maharṣiḥ purābhavat ,
tasya merau tapastapyataḥ samudra āhūto nāgataḥ ,
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ ,
svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ ,
uktaścāpeyo bhaviṣyasi ,
etacca te toyaṁ vaḍavāmukhasaṁjñitena pīyamānaṁ madhuraṁ bhaviṣyati ,
tadetadadyāpi vaḍavāmukhasaṁjñitenānuvartinā toyaṁ sāmudraṁ pīyate.
tasya merau tapastapyataḥ samudra āhūto nāgataḥ ,
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ ,
svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ ,
uktaścāpeyo bhaviṣyasi ,
etacca te toyaṁ vaḍavāmukhasaṁjñitena pīyamānaṁ madhuraṁ bhaviṣyati ,
tadetadadyāpi vaḍavāmukhasaṁjñitenānuvartinā toyaṁ sāmudraṁ pīyate.
हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे ।
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति ।
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति ।
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति ।
अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥४९॥
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति ।
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति ।
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति ।
अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥४९॥
49. himavato girerduhitaramumāṁ rudraścakame ,
bhṛgurapi ca maharṣirhimavantamāgamyābravītkanyāmumāṁ me dehīti ,
tamabravīddhimavānabhilaṣito varo rudra iti ,
tamabravīdbhṛguryasmāttvayāhaṁ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṁ bhavānbhājanaṁ bhaviṣyatīti ,
adyaprabhṛtyetadavasthitamṛṣivacanam.
bhṛgurapi ca maharṣirhimavantamāgamyābravītkanyāmumāṁ me dehīti ,
tamabravīddhimavānabhilaṣito varo rudra iti ,
tamabravīdbhṛguryasmāttvayāhaṁ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṁ bhavānbhājanaṁ bhaviṣyatīti ,
adyaprabhṛtyetadavasthitamṛṣivacanam.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329 (current chapter)
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47