Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-329

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ ।
एष मे संशयो जातस्तं छिन्धि मधुसूदन ॥१॥
1. arjuna uvāca ,
agnīṣomau kathaṁ pūrvamekayonī pravartitau ,
eṣa me saṁśayo jātastaṁ chindhi madhusūdana.
श्रीभगवानुवाच ।
हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन ।
आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम ॥२॥
2. śrībhagavānuvāca ,
hanta te vartayiṣyāmi purāṇaṁ pāṇḍunandana ,
ātmatejodbhavaṁ pārtha śṛṇuṣvaikamanā mama.
संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते ।
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥
3. saṁprakṣālanakāle'tikrānte caturthe yugasahasrānte ,
avyakte sarvabhūtapralaye sthāvarajaṅgame ,
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke ,
tama ityevābhibhūte'saṁjñake'dvitīye pratiṣṭhite ,
naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite ,
etasyāmavasthāyāṁ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṁbhavātsatyādahiṁsrāllalāmādvividhapravṛttiviśeṣāt ,
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ.
निदर्शनमपि ह्यत्र भवति ।
नासीदहो न रात्रिरासीत् ।
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम् ।
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥
4. nidarśanamapi hyatra bhavati ,
nāsīdaho na rātrirāsīt ,
na sadāsīnnāsadāsīt ,
tama eva purastādabhavadviśvarūpam ,
sā viśvasya jananītyevamasyārtho'nubhāṣyate.
तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ।
ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् ।
यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः ।
योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् ।
कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ।
ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् ।
दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि ।
भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति ॥५॥
5. tasyedānīṁ tamaḥsaṁbhavasya puruṣasya padmayonerbrahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyāmagnīṣomau sasarja ,
tato bhūtasarge pravṛtte prajākramavaśādbrahmakṣatramupātiṣṭhat ,
yaḥ somastadbrahma yadbrahma te brāhmaṇāḥ ,
yo'gnistatkṣatraṁ kṣatrādbrahma balavattaram ,
kasmāditi lokapratyakṣaguṇametattadyathā ,
brāhmaṇebhyaḥ paraṁ bhūtaṁ notpannapūrvam ,
dīpyamāne'gnau juhotīti kṛtvā bravīmi ,
bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṁ dhāryata iti.
मन्त्रवादोऽपि हि भवति ।
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
6. mantravādo'pi hi bhavati ,
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.
न ह्यृते मन्त्राद्धवनमस्ति ।
न विना पुरुषं तपः संभवति ।
हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ।
ये च मानुषा होत्राधिकारास्ते च ।
ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः ।
तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति ।
यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति ॥७॥
7. na hyṛte mantrāddhavanamasti ,
na vinā puruṣaṁ tapaḥ saṁbhavati ,
havirmantrāṇāṁ saṁpūjā vidyate devamanuṣyāṇāmanena tvaṁ hoteti niyuktaḥ ,
ye ca mānuṣā hotrādhikārāste ca ,
brāhmaṇasya hi yājanaṁ vidhīyate na kṣatravaiśyayordvijātyoḥ ,
tasmādbrāhmaṇā hyagnibhūtā yajñānudvahanti ,
yajñā devāṁstarpayanti devāḥ pṛthivīṁ bhāvayanti.
शतपथे हि ब्राह्मणं भवति ।
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति ।
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति ।
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥८॥
8. śatapathe hi brāhmaṇaṁ bhavati ,
agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṁ juhoti ,
evamapyagnibhūtā brāhmaṇā vidvāṁso'gniṁ bhāvayanti ,
agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati ,
api cātra sanatkumāragītāḥ ślokā bhavanti.
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् ।
ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः ॥९॥
9. viśvaṁ brahmāsṛjatpūrvaṁ sarvādirniravaskaram ,
brahmaghoṣairdivaṁ tiṣṭhantyamarā brahmayonayaḥ.
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च ।
धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥१०॥
10. brāhmaṇānāṁ matirvākyaṁ karma śraddhā tapāṁsi ca ,
dhārayanti mahīṁ dyāṁ ca śaityādvāryamṛtaṁ yathā.
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः ।
ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥११॥
11. nāsti satyātparo dharmo nāsti mātṛsamo guruḥ ,
brāhmaṇebhyaḥ paraṁ nāsti pretya ceha ca bhūtaye.
नैषामुक्षा वर्धते नोत वाहा न गर्गरो मथ्यते संप्रदाने ।
अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥१२॥
12. naiṣāmukṣā vardhate nota vāhā; na gargaro mathyate saṁpradāne ,
apadhvastā dasyubhūtā bhavanti; yeṣāṁ rāṣṭre brāhmaṇā vṛttihīnāḥ.
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः ।
वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः ।
इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥१३॥
13. vedapurāṇetihāsaprāmāṇyānnārāyaṇamukhodgatāḥ sarvātmānaḥ sarvakartāraḥ sarvabhāvanāśca brāhmaṇāḥ ,
vāksamakālaṁ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṁ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ ,
itthaṁ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayamevotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca.
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः ।
कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप ।
अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः ।
क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता ॥१४॥
14. ahalyādharṣaṇanimittaṁ hi gautamāddhariśmaśrutāmindraḥ prāptaḥ ,
kauśikanimittaṁ cendro muṣkaviyogaṁ meṣavṛṣaṇatvaṁ cāvāpa ,
aśvinorgrahapratiṣedhodyatavajrasya puraṁdarasya cyavanena stambhito bāhuḥ ,
kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṁ saṁyojya netrākṛtiranyā lalāṭe rudrasyotpāditā.
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ।
ततः प्रादुर्भूता भुजगाः ।
तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः ।
पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा ॥१५॥
15. tripuravadhārthaṁ dīkṣāmabhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ ,
tataḥ prādurbhūtā bhujagāḥ ,
tairasya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatāmupanītaḥ ,
pūrve ca manvantare svāyaṁbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvameva vā.
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः ।
अथ बृहस्पतिरपां चुक्रोध ।
यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति ।
तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः ॥१६॥
16. amṛtotpādane puraścaraṇatāmupagatasyāṅgiraso bṛhaspaterupaspṛśato na prasādaṁ gatavatyaḥ kilāpaḥ ,
atha bṛhaspatirapāṁ cukrodha ,
yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādamupagatāstasmādadyaprabhṛti jhaṣamakaramatsyakacchapajantusaṁkīrṇāḥ kaluṣībhavateti ,
tadāprabhṛtyāpo yādobhiḥ saṁkīrṇāḥ saṁvṛttāḥ.
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् ।
स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः ॥१७॥
17. viśvarūpo vai tvāṣṭraḥ purohito devānāmāsītsvasrīyo'surāṇām ,
sa pratyakṣaṁ devebhyo bhāgamadadatparokṣamasurebhyaḥ.
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त ।
हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् ।
ततो देवा वर्धन्ते वयं क्षीयामः ।
तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति ॥१८॥
18. atha hiraṇyakaśipuṁ puraskṛtya viśvarūpamātaraṁ svasāramasurā varamayācanta ,
he svasarayaṁ te putrastvāṣṭro viśvarūpastriśirā devānāṁ purohitaḥ pratyakṣaṁ devebhyo bhāgamadadatparokṣamasmākam ,
tato devā vardhante vayaṁ kṣīyāmaḥ ,
tadenaṁ tvaṁ vārayitumarhasi tathā yathāsmānbhajediti.
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच ।
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥१९॥
19. atha viśvarūpaṁ nandanavanamupagataṁ mātovāca ,
putra kiṁ parapakṣavardhanastvaṁ mātulapakṣaṁ nāśayasi ,
nārhasyevaṁ kartumiti ,
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṁpūjya hiraṇyakaśipumagāt.
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् ।
यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति ।
तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम् ॥२०॥
20. hairaṇyagarbhācca vasiṣṭhāddhiraṇyakaśipuḥ śāpaṁ prāptavān ,
yasmāttvayānyo vṛto hotā tasmādasamāptayajñastvamapūrvātsattvajātādvadhaṁ prāpsyasīti ,
tacchāpadānāddhiraṇyakaśipuḥ prāptavānvadham.
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् ।
तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ।
ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् ।
सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति ॥२१॥
21. viśvarūpo mātṛpakṣavardhano'tyarthaṁ tapasyabhavat ,
tasya vratabhaṅgārthamindro bahvīḥ śrīmatyo'psaraso niyuyoja ,
tāśca dṛṣṭvā manaḥ kṣubhitaṁ tasyābhavattāsu cāpsaraḥsu nacirādeva sakto'bhavat ,
saktaṁ cainaṁ jñātvāpsarasa ūcurgacchāmahe vayaṁ yathāgatamiti.
तास्त्वाष्ट्र उवाच ।
क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति ।
तास्तमब्रुवन् ।
वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति ॥२२॥
22. tāstvāṣṭra uvāca ,
kva gamiṣyatha āsyatāṁ tāvanmayā saha śreyo bhaviṣyatīti ,
tāstamabruvan ,
vayaṁ devastriyo'psarasa indraṁ varadaṁ purā prabhaviṣṇuṁ vṛṇīmaha iti.
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ।
ततो मन्त्राञ्जजाप ।
तैर्मन्त्रैः प्रावर्धत त्रिशिराः ।
एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् ।
अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे ॥२३॥
23. atha tā viśvarūpo'bravīdadyaiva sendrā devā na bhaviṣyantīti ,
tato mantrāñjajāpa ,
tairmantraiḥ prāvardhata triśirāḥ ,
ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhiryajñeṣu suhutaṁ somaṁ papāvekenāpa ekena sendrāndevān ,
athendrastaṁ vivardhamānaṁ somapānāpyāyitasarvagātraṁ dṛṣṭvā cintāmāpede.
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च ।
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः ।
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥
24. devāśca te sahendreṇa brahmāṇamabhijagmurūcuśca ,
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate ,
vayamabhāgāḥ saṁvṛttāḥ ,
asurapakṣo vardhate vayaṁ kṣīyāmaḥ ,
tadarhasi no vidhātuṁ śreyo yadanantaramiti.
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः ।
स याच्यतां वरं यथा कलेवरं जह्यात् ।
तस्यास्थिभिर्वज्रं क्रियतामिति ॥२५॥
25. tānbrahmovāca ṛṣirbhārgavastapastapyate dadhīcaḥ ,
sa yācyatāṁ varaṁ yathā kalevaraṁ jahyāt ,
tasyāsthibhirvajraṁ kriyatāmiti.
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे ।
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति ।
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् ।
यद्वक्ष्यथ तत्करिष्यामीति ।
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति ।
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार ॥२६॥
26. devāstatrāgacchanyatra dadhīco bhagavānṛṣistapastepe ,
sendrā devāstamabhigamyocurbhagavaṁstapasaḥ kuśalamavighnaṁ ceti ,
tāndadhīca uvāca svāgataṁ bhavadbhyaḥ kiṁ kriyatām ,
yadvakṣyatha tatkariṣyāmīti ,
te tamabruvañśarīraparityāgaṁ lokahitārthaṁ bhagavānkartumarhatīti ,
atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṁ samādhāya śarīraparityāgaṁ cakāra.
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् ।
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥
27. tasya paramātmanyavasṛte tānyasthīni dhātā saṁgṛhya vajramakarot ,
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna ,
śirasāṁ cāsya chedanamakarot ,
tasmādanantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditamevāriṁ vṛtramindro jaghāna.
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे ।
तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश ॥२८॥
28. tasyāṁ dvaidhībhūtāyāṁ brahmavadhyāyāṁ bhayādindro devarājyaṁ parityajya apsu saṁbhavāṁ śītalāṁ mānasasarogatāṁ nalinīṁ prapede ,
tatra caiśvaryayogādaṇumātro bhūtvā bisagranthiṁ praviveśa.
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव ।
देवान्रजस्तमश्चाविवेश ।
मन्त्रा न प्रावर्तन्त महर्षीणाम् ।
रक्षांसि प्रादुरभवन् ।
ब्रह्म चोत्सादनं जगाम ।
अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः ॥२९॥
29. atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagadanīśvaraṁ babhūva ,
devānrajastamaścāviveśa ,
mantrā na prāvartanta maharṣīṇām ,
rakṣāṁsi prādurabhavan ,
brahma cotsādanaṁ jagāma ,
anindrāścābalā lokāḥ supradhṛṣyā babhūvuḥ.
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः ।
नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव ।
अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः ॥३०॥
30. atha devā ṛṣayaścāyuṣaḥ putraṁ nahuṣaṁ nāma devarājatve'bhiṣiṣicuḥ ,
nahuṣaḥ pañcabhiḥ śatairjyotiṣāṁ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṁ pālayāṁ babhūva ,
atha lokāḥ prakṛtimāpedire svasthāśca babhūvuḥ.
अथोवाच नहुषः ।
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥
31. athovāca nahuṣaḥ ,
sarvaṁ māṁ śakropabhuktamupasthitamṛte śacīmiti ,
sa evamuktvā śacīsamīpamagamaduvāca cainām ,
subhage'hamindro devānāṁ bhajasva māmiti ,
taṁ śacī pratyuvāca ,
prakṛtyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaśca ,
nārhasi parapatnīdharṣaṇaṁ kartumiti.
तामथोवाच नहुषः ।
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
32. tāmathovāca nahuṣaḥ ,
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् ।
स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच ।
अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय ।
सा तवेन्द्रं दर्शयिष्यतीति ॥३३॥
33. atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatimupāgacchat ,
sa ca tāmabhigatāṁ dṛṣṭvaiva dhyānaṁ praviśya bhartṛkāryatatparāṁ jñātvā bṛhaspatiruvāca ,
anenaiva vratena tapasā cānvitā devīṁ varadāmupaśrutimāhvaya ,
sā tavendraṁ darśayiṣyatīti.
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् ।
सोपश्रुतिः शचीसमीपमगात् ।
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति ।
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत् ।
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥
34. sātha mahāniyamamāsthitā devīṁ varadāmupaśrutiṁ mantrairāhvayat ,
sopaśrutiḥ śacīsamīpamagāt ,
uvāca caināmiyamasmi tvayopahūtopasthitā ,
kiṁ te priyaṁ karavāṇīti ,
tāṁ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti ,
saināṁ mānasaṁ saro'nayat ,
tatrendraṁ bisagranthigatamadarśayat.
तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव ।
अहो मम महद्दुःखमिदमद्योपगतम् ।
नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति ।
तामिन्द्र उवाच कथं वर्तयसीति ।
सा तमुवाच ।
नहुषो मामाह्वयति ।
कालश्चास्य मया कृत इति ॥३५॥
35. tāmindraḥ patnīṁ kṛśāṁ glānāṁ ca dṛṣṭvā cintayāṁ babhūva ,
aho mama mahadduḥkhamidamadyopagatam ,
naṣṭaṁ hi māmiyamanviṣyopāgamadduḥkhārteti ,
tāmindra uvāca kathaṁ vartayasīti ,
sā tamuvāca ,
nahuṣo māmāhvayati ,
kālaścāsya mayā kṛta iti.
तामिन्द्र उवाच ।
गच्छ ।
नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व ।
इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया ।
त्वमन्येनोपयातुमर्हसीति ।
सैवमुक्ता हृष्टा जगाम ।
इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः ॥३६॥
36. tāmindra uvāca ,
gaccha ,
nahuṣastvayā vācyo'pūrveṇa māmṛṣiyuktena yānena tvamadhirūḍha udvahasva ,
indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā ,
tvamanyenopayātumarhasīti ,
saivamuktā hṛṣṭā jagāma ,
indro'pi bisagranthimevāviveśa bhūyaḥ.
अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति ।
तं शच्यब्रवीच्छक्रेण यथोक्तम् ।
स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत् ॥३७॥
37. athendrāṇīmabhyāgatāṁ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti ,
taṁ śacyabravīcchakreṇa yathoktam ,
sa maharṣiyuktaṁ vāhanamadhirūḍhaḥ śacīsamīpamupāgacchat.
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् ।
पद्भ्यां च तेनास्पृश्यत ।
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥
38. atha maitrāvaruṇiḥ kumbhayoniragastyo maharṣīnvikriyamāṇāṁstānnahuṣeṇāpaśyat ,
padbhyāṁ ca tenāspṛśyata ,
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm ,
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi ,
sa maharṣivākyasamakālameva tasmādyānādavāpatat.
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ।
ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ।
ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ।
ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ।
ततः स्वं स्थानं प्राप्स्यतीति ॥३९॥
39. athānindraṁ punastrailokyamabhavat ,
tato devā ṛṣayaśca bhagavantaṁ viṣṇuṁ śaraṇamindrārthe'bhijagmuḥ ,
ūcuścainaṁ bhagavannindraṁ brahmavadhyābhibhūtaṁ trātumarhasīti ,
tataḥ sa varadastānabravīdaśvamedhaṁ yajñaṁ vaiṣṇavaṁ śakro'bhiyajatu ,
tataḥ svaṁ sthānaṁ prāpsyatīti.
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति ।
सा पुनस्तत्सरः समभ्यगच्छत् ।
इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम ।
बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ।
ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास ॥४०॥
40. tato devā ṛṣayaścendraṁ nāpaśyanyadā tadā śacīmūcurgaccha subhage indramānayasveti ,
sā punastatsaraḥ samabhyagacchat ,
indraśca tasmātsarasaḥ samutthāya bṛhaspatimabhijagāma ,
bṛhaspatiścāśvamedhaṁ mahākratuṁ śakrāyāharat ,
tataḥ kṛṣṇasāraṅgaṁ medhyamaśvamutsṛjya vāhanaṁ tameva kṛtvā indraṁ marutpatiṁ bṛhaspatiḥ svasthānaṁ prāpayāmāsa.
ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ।
ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् ।
एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः ॥४१॥
41. tataḥ sa devarāḍdevairṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva ,
brahmavadhyāṁ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat ,
evamindro brahmatejaḥprabhāvopabṛṁhitaḥ śatruvadhaṁ kṛtvā svasthānaṁ prāpitaḥ.
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः ।
स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः ॥४२॥
42. ākāśagaṅgāgataśca purā bharadvājo maharṣirupāspṛśaṁstrīnkramānkramatā viṣṇunābhyāsāditaḥ ,
sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṁvṛttaḥ.
भृगुणा महर्षिणा शप्तोऽग्निः
सर्वभक्षत्वमुपनीतः ॥४३॥
43. bhṛguṇā maharṣiṇā śapto'gniḥ
sarvabhakṣatvamupanītaḥ.
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति ।
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥
44. aditirvai devānāmannamapacadetadbhuktvāsurānhaniṣyantīti ,
tatra budho vratacaryāsamāptāvāgacchat ,
aditiṁ cāvocadbhikṣāṁ dehīti ,
tatra devaiḥ pūrvametatprāśyaṁ nānyenetyaditirbhikṣāṁ nādāt ,
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṁjñitasyāṇḍaṁ māritamadityāḥ ,
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ.
दक्षस्य वै दुहितरः षष्टिरासन् ।
ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे ।
तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ।
ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः ।
भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति ।
सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति ॥४५॥
45. dakṣasya vai duhitaraḥ ṣaṣṭirāsan ,
tābhyaḥ kaśyapāya trayodaśa prādāddaśa dharmāya daśa manave saptaviṁśatimindave ,
tāsu tulyāsu nakṣatrākhyāṁ gatāsu somo rohiṇyāmabhyadhikāṁ prītimakarot ,
tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṁ gatvemamarthaṁ śaśaṁsuḥ ,
bhagavannasmāsu tulyaprabhāvāsu somo rohiṇīmadhikaṁ bhajatīti ,
so'bravīdyakṣmainamāvekṣyatīti.
दक्षशापात्सोमं राजानं यक्ष्माविवेश ।
स यक्ष्मणाविष्टो दक्षमगमत् ।
दक्षश्चैनमब्रवीन्न समं वर्तस इति ।
तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा ।
पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् ।
तत्र गत्वात्मानमभिषेचयस्वेति ।
अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् ।
गत्वा चात्मनः स्नपनमकरोत् ।
स्नात्वा चात्मानं पाप्मनो मोक्षयामास ।
तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव ।
तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः ।
पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति ।
मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत् ॥४६॥
46. dakṣaśāpātsomaṁ rājānaṁ yakṣmāviveśa ,
sa yakṣmaṇāviṣṭo dakṣamagamat ,
dakṣaścainamabravīnna samaṁ vartasa iti ,
tatrarṣayaḥ somamabruvankṣīyase yakṣmaṇā ,
paścimasyāṁ diśi samudre hiraṇyasarastīrtham ,
tatra gatvātmānamabhiṣecayasveti ,
athāgacchatsomastatra hiraṇyasarastīrtham ,
gatvā cātmanaḥ snapanamakarot ,
snātvā cātmānaṁ pāpmano mokṣayāmāsa ,
tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṁ tatprabhāsamiti nāmnā khyātaṁ babhūva ,
tacchāpādadyāpi kṣīyate somo'māvāsyāntarasthaḥ ,
paurṇamāsīmātre'dhiṣṭhito meghalekhāpraticchannaṁ vapurdarśayati ,
meghasadṛśaṁ varṇamagamattadasya śaśalakṣma vimalamabhavat.
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे ।
तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् ।
स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् ।
तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति ॥४७॥
47. sthūlaśirā maharṣirmeroḥ prāguttare digbhāge tapastepe ,
tasya tapastapyamānasya sarvagandhavahaḥ śucirvāyurvivāyamānaḥ śarīramaspṛśat ,
sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣamagamat ,
tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṁ na darśitavanta iti sa etāñśaśāpa na sarvakālaṁ puṣpavanto bhaviṣyatheti.
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् ।
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः ।
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः ।
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः ।
उक्तश्चापेयो भविष्यसि ।
एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति ।
तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते ॥४८॥
48. nārāyaṇo lokahitārthaṁ vaḍavāmukho nāma maharṣiḥ purābhavat ,
tasya merau tapastapyataḥ samudra āhūto nāgataḥ ,
tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ ,
svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ ,
uktaścāpeyo bhaviṣyasi ,
etacca te toyaṁ vaḍavāmukhasaṁjñitena pīyamānaṁ madhuraṁ bhaviṣyati ,
tadetadadyāpi vaḍavāmukhasaṁjñitenānuvartinā toyaṁ sāmudraṁ pīyate.
हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे ।
भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति ।
तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति ।
तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति ।
अद्यप्रभृत्येतदवस्थितमृषिवचनम् ॥४९॥
49. himavato girerduhitaramumāṁ rudraścakame ,
bhṛgurapi ca maharṣirhimavantamāgamyābravītkanyāmumāṁ me dehīti ,
tamabravīddhimavānabhilaṣito varo rudra iti ,
tamabravīdbhṛguryasmāttvayāhaṁ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṁ bhavānbhājanaṁ bhaviṣyatīti ,
adyaprabhṛtyetadavasthitamṛṣivacanam.
तदेवंविधं माहात्म्यं ब्राह्मणानाम् ।
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे ।
तदेतद्ब्रह्माग्नीषोमीयम् ।
तेन जगद्धार्यते ॥५०॥
50. tadevaṁvidhaṁ māhātmyaṁ brāhmaṇānām ,
kṣatramapi śāśvatīmavyayāṁ pṛthivīṁ patnīmabhigamya bubhuje ,
tadetadbrahmāgnīṣomīyam ,
tena jagaddhāryate.