Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-46

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥१॥
1. bhīṣma uvāca ,
prācetasasya vacanaṁ kīrtayanti purāvidaḥ ,
yasyāḥ kiṁcinnādadate jñātayo na sa vikrayaḥ.
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् ।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥२॥
2. arhaṇaṁ tatkumārīṇāmānṛśaṁsyatamaṁ ca tat ,
sarvaṁ ca pratideyaṁ syātkanyāyai tadaśeṣataḥ.
पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः ।
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥३॥
3. pitṛbhirbhrātṛbhiścaiva śvaśurairatha devaraiḥ ,
pūjyā lālayitavyāśca bahukalyāṇamīpsubhiḥ.
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ॥४॥
4. yadi vai strī na roceta pumāṁsaṁ na pramodayet ,
amodanātpunaḥ puṁsaḥ prajanaṁ na pravardhate.
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।
तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ॥५॥
5. pūjyā lālayitavyāśca striyo nityaṁ janādhipa ,
apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ ,
tadaiva tatkulaṁ nāsti yadā śocanti jāmayaḥ.
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥६॥
6. jāmīśaptāni gehāni nikṛttānīva kṛtyayā ,
naiva bhānti na vardhante śriyā hīnāni pārthiva.
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥७॥
7. striyaḥ puṁsāṁ paridade manurjigamiṣurdivam ,
abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ.
ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः ।
स्त्रियो माननमर्हन्ति ता मानयत मानवाः ॥८॥
8. īrṣyavo mānakāmāśca caṇḍā asuhṛdo'budhāḥ ,
striyo mānanamarhanti tā mānayata mānavāḥ.
स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः ।
परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ॥९॥
9. strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ ,
paricaryānnasaṁskārāstadāyattā bhavantu vaḥ.
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ॥१०॥
10. utpādanamapatyasya jātasya paripālanam ,
prītyarthaṁ lokayātrā ca paśyata strīnibandhanam.
संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ ।
विदेहराजदुहिता चात्र श्लोकमगायत ॥११॥
11. saṁmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha ,
videharājaduhitā cātra ślokamagāyata.
नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् ।
धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ॥१२॥
12. nāsti yajñaḥ striyaḥ kaścinna śrāddhaṁ nopavāsakam ,
dharmastu bhartṛśuśrūṣā tayā svargaṁ jayatyuta.
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥१३॥
13. pitā rakṣati kaumāre bhartā rakṣati yauvane ,
putrāstu sthavirībhāve na strī svātantryamarhati.
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।
लालिता निगृहीता च स्त्री श्रीर्भवति भारत ॥१४॥
14. śriya etāḥ striyo nāma satkāryā bhūtimicchatā ,
lālitā nigṛhītā ca strī śrīrbhavati bhārata.