महाभारतः
mahābhārataḥ
-
book-12, chapter-232
व्यास उवाच ।
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।
सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥१॥
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।
सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥१॥
1. vyāsa uvāca ,
pṛcchatastava satputra yathāvadiha tattvataḥ ,
sāṁkhyanyāyena saṁyuktaṁ yadetatkīrtitaṁ mayā.
pṛcchatastava satputra yathāvadiha tattvataḥ ,
sāṁkhyanyāyena saṁyuktaṁ yadetatkīrtitaṁ mayā.
1.
vyāsaḥ uvāca pṛcchataḥ tava satputra yathāvat iha
tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam mayā
tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam mayā
1.
vyāsaḥ uvāca satputra,
tava pṛcchataḥ mayā iha yathāvat tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam
tava pṛcchataḥ mayā iha yathāvat tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam
1.
Vyasa said: O good son, this teaching which has been properly and essentially declared by me here to you who are asking, is endowed with the principles of Sāṃkhya (philosophy).
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥२॥
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥२॥
2. yogakṛtyaṁ tu te kṛtsnaṁ vartayiṣyāmi tacchṛṇu ,
ekatvaṁ buddhimanasorindriyāṇāṁ ca sarvaśaḥ ,
ātmano dhyāyinastāta jñānametadanuttamam.
ekatvaṁ buddhimanasorindriyāṇāṁ ca sarvaśaḥ ,
ātmano dhyāyinastāta jñānametadanuttamam.
2.
yogakṛtyam tu te kṛtsnam vartayiṣyāmi
tat śṛṇu ekatvam buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ātmanaḥ
dhyāyinaḥ tāta jñānam etat anuttamam
tat śṛṇu ekatvam buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ātmanaḥ
dhyāyinaḥ tāta jñānam etat anuttamam
2.
tu tāta te kṛtsnam yogakṛtyam
vartayiṣyāmi tat śṛṇu buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ekatvam ātmanaḥ
dhyāyinaḥ etat jñānam anuttamam (asti)
vartayiṣyāmi tat śṛṇu buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ekatvam ātmanaḥ
dhyāyinaḥ etat jñānam anuttamam (asti)
2.
Indeed, I shall explain to you, O dear one, the entire spiritual discipline (yoga); listen to that. This is the supreme knowledge for the meditating Self (ātman): the unity of intellect and mind, and of all the senses.
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ।
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ॥३॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ॥३॥
3. tadetadupaśāntena dāntenādhyātmaśīlinā ,
ātmārāmeṇa buddhena boddhavyaṁ śucikarmaṇā.
ātmārāmeṇa buddhena boddhavyaṁ śucikarmaṇā.
3.
tat etat upaśāntena dāntena adhyātmaśīlinā
ātmārāmeṇa buddhena boddhavyam śucikarmaṇā
ātmārāmeṇa buddhena boddhavyam śucikarmaṇā
3.
etat tat upaśāntena dāntena adhyātmaśīlinā
ātmārāmeṇa buddhena śucikarmaṇā boddhavyam
ātmārāmeṇa buddhena śucikarmaṇā boddhavyam
3.
This (knowledge) should be comprehended by one who is tranquil, self-controlled, dedicated to spiritual study (adhyātma), rejoicing in the Self (ātman), enlightened, and whose actions (karma) are pure.
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥४॥
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥४॥
4. yogadoṣānsamucchidya pañca yānkavayo viduḥ ,
kāmaṁ krodhaṁ ca lobhaṁ ca bhayaṁ svapnaṁ ca pañcamam.
kāmaṁ krodhaṁ ca lobhaṁ ca bhayaṁ svapnaṁ ca pañcamam.
4.
yogadoṣān samucchidya pañca yān kavayaḥ viduḥ kāmam
krodham ca lobham ca bhayam svapnam ca pañcamam
krodham ca lobham ca bhayam svapnam ca pañcamam
4.
(sādhakaḥ) samucchidya pañca yogadoṣān yān kavayaḥ viduḥ
kāmam krodham ca lobham ca bhayam svapnam ca pañcamam
kāmam krodham ca lobham ca bhayam svapnam ca pañcamam
4.
One should completely eradicate the five impediments to yoga which the wise (kavayaḥ) identify: desire, anger, greed, fear, and sleep as the fifth.
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥५॥
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥५॥
5. krodhaṁ śamena jayati kāmaṁ saṁkalpavarjanāt ,
sattvasaṁsevanāddhīro nidrāmucchettumarhati.
sattvasaṁsevanāddhīro nidrāmucchettumarhati.
5.
krodham śamena jayati kāmam saṅkalpavarjanāt
sattvasaṃsevanāt dhīraḥ nidrām ucchettum arhati
sattvasaṃsevanāt dhīraḥ nidrām ucchettum arhati
5.
dhīraḥ śamena krodham jayati,
saṅkalpavarjanāt kāmam (jayati),
(saḥ) sattvasaṃsevanāt nidrām ucchettum arhati
saṅkalpavarjanāt kāmam (jayati),
(saḥ) sattvasaṃsevanāt nidrām ucchettum arhati
5.
One conquers anger (krodha) through calmness, and desire (kāma) by abstaining from mental resolve (saṅkalpa). The wise person is able to eradicate sleep by cultivating the quality of goodness (sattva).
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥६॥
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥६॥
6. dhṛtyā śiśnodaraṁ rakṣetpāṇipādaṁ ca cakṣuṣā ,
cakṣuḥ śrotre ca manasā mano vācaṁ ca karmaṇā.
cakṣuḥ śrotre ca manasā mano vācaṁ ca karmaṇā.
6.
dhṛtyā śiśnodaram rakṣet pāṇipādam ca cakṣuṣā
cakṣuḥ śrotre ca manasā manaḥ vācam ca karmaṇā
cakṣuḥ śrotre ca manasā manaḥ vācam ca karmaṇā
6.
(janaḥ) dhṛtyā śiśnodaram rakṣet,
cakṣuṣā ca pāṇipādam (rakṣet),
manasā cakṣuḥ ca śrotre (rakṣet),
karmaṇā ca manaḥ ca vācam (rakṣet)
cakṣuṣā ca pāṇipādam (rakṣet),
manasā cakṣuḥ ca śrotre (rakṣet),
karmaṇā ca manaḥ ca vācam (rakṣet)
6.
One should protect the genitals and belly by steadfast resolve (dhṛti), and the hands and feet by vigilant observation (through the eye). One should protect the eyes and ears through the mind, and the mind and speech through (right) action (karma).
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ।
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥७॥
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥७॥
7. apramādādbhayaṁ jahyāllobhaṁ prājñopasevanāt ,
evametānyogadoṣāñjayennityamatandritaḥ.
evametānyogadoṣāñjayennityamatandritaḥ.
7.
apramādāt bhayam jahyāt lobham prājñopasevanāt
evam etān yogadoṣān jayet nityam atandritaḥ
evam etān yogadoṣān jayet nityam atandritaḥ
7.
atandritaḥ (janaḥ) apramādāt bhayam jahyāt,
prājñopasevanāt lobham (jahyāt).
evam (tena) etān yogadoṣān nityam jayet
prājñopasevanāt lobham (jahyāt).
evam (tena) etān yogadoṣān nityam jayet
7.
One should overcome fear through vigilance, and greed by associating with the wise. Thus, the unwearied person should constantly conquer these impediments to yoga (yogadoṣa).
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।
वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ॥८॥
वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ॥८॥
8. agnīṁśca brāhmaṇāṁścārceddevatāḥ praṇameta ca ,
varjayedruṣitāṁ vācaṁ hiṁsāyuktāṁ manonugām.
varjayedruṣitāṁ vācaṁ hiṁsāyuktāṁ manonugām.
8.
agnīn ca brāhmaṇān ca arced devatāḥ praṇameta
ca varjayet ruṣitām vācam hiṃsāyuktām manonugām
ca varjayet ruṣitām vācam hiṃsāyuktām manonugām
8.
agnīn ca brāhmaṇān ca arced devatāḥ ca praṇameta
ruṣitām hiṃsāyuktām manonugām vācam varjayet
ruṣitām hiṃsāyuktām manonugām vācam varjayet
8.
One should honor the sacred fires and Brahmins, and bow to the deities. One should avoid speech that is angry, violent, and motivated by one's own impulses.
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः ।
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥९॥
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥९॥
9. brahma tejomayaṁ śukraṁ yasya sarvamidaṁ rasaḥ ,
ekasya bhūtaṁ bhūtasya dvayaṁ sthāvarajaṅgamam.
ekasya bhūtaṁ bhūtasya dvayaṁ sthāvarajaṅgamam.
9.
brahma tejomayam śukram yasya sarvam idam rasaḥ
ekasya bhūtam bhūtasya dvayam sthāvarajaṅgamam
ekasya bhūtam bhūtasya dvayam sthāvarajaṅgamam
9.
brahma tejomayam śukram yasya idam sarvam rasaḥ
ekasya bhūtasya dvayam sthāvarajaṅgamam bhūtam
ekasya bhūtasya dvayam sthāvarajaṅgamam bhūtam
9.
Brahman (brahman) is full of splendor, pure and radiant; of which all this (universe) is the essence. This duality of moving and unmoving forms the manifestation of the one supreme Being (bhūta).
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।
शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ॥१०॥
शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ॥१०॥
10. dhyānamadhyayanaṁ dānaṁ satyaṁ hrīrārjavaṁ kṣamā ,
śaucamāhārasaṁśuddhirindriyāṇāṁ ca nigrahaḥ.
śaucamāhārasaṁśuddhirindriyāṇāṁ ca nigrahaḥ.
10.
dhyānam adhyayanam dānam satyam hrīḥ ārjavam kṣamā
śaucam āhāra saṃśuddhiḥ indriyāṇām ca nigrahaḥ
śaucam āhāra saṃśuddhiḥ indriyāṇām ca nigrahaḥ
10.
dhyānam adhyayanam dānam satyam hrīḥ ārjavam kṣamā
śaucam āhāra saṃśuddhiḥ ca indriyāṇām nigrahaḥ
śaucam āhāra saṃśuddhiḥ ca indriyāṇām nigrahaḥ
10.
Meditation (dhyāna), study, charity (dāna), truthfulness, modesty, straightforwardness, forgiveness, purity, purity in food, and the restraint of the senses (indriyas).
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ।
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ॥११॥
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ॥११॥
11. etairvivardhate tejaḥ pāpmānaṁ cāpakarṣati ,
sidhyanti cāsya sarvārthā vijñānaṁ ca pravartate.
sidhyanti cāsya sarvārthā vijñānaṁ ca pravartate.
11.
etaiḥ vivardhate tejaḥ pāpmānam ca apakarṣati
sidhyanti ca asya sarvārthāḥ vijñānam ca pravartate
sidhyanti ca asya sarvārthāḥ vijñānam ca pravartate
11.
etaiḥ tejaḥ vivardhate ca pāpmānam apakarṣati ca
asya sarvārthāḥ sidhyanti ca vijñānam pravartate
asya sarvārthāḥ sidhyanti ca vijñānam pravartate
11.
By these (qualities and practices mentioned previously), spiritual energy (tejas) increases, and sin is diminished. All of one's goals are accomplished, and true knowledge (vijñāna) manifests.
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् ।
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२॥
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२॥
12. samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan ,
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ ,
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam.
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ ,
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam.
12.
samaḥ sarveṣu bhūteṣu labdha-alabdena
vartayan dhuta-pāpmā tu tejasvī
laghu-āhāraḥ jitendriyaḥ kāma-krodhau
vaśe kṛtvā ninīṣet brahmaṇaḥ padam
vartayan dhuta-pāpmā tu tejasvī
laghu-āhāraḥ jitendriyaḥ kāma-krodhau
vaśe kṛtvā ninīṣet brahmaṇaḥ padam
12.
sarveṣu bhūteṣu samaḥ,
labdha-alabdena vartayan,
dhuta-pāpmā,
tejasvī,
laghu-āhāraḥ,
jitendriyaḥ,
(saḥ naraḥ) tu kāma-krodhau vaśe kṛtvā,
brahmaṇaḥ padam ninīṣet.
labdha-alabdena vartayan,
dhuta-pāpmā,
tejasvī,
laghu-āhāraḥ,
jitendriyaḥ,
(saḥ naraḥ) tu kāma-krodhau vaśe kṛtvā,
brahmaṇaḥ padam ninīṣet.
12.
A person who is impartial towards all beings, living his life content with what is obtained and what is not obtained, whose sins (pāpmā) are cleansed, who is radiant, eats light meals, and has controlled his senses, should, by subduing desire and anger, seek the state of ultimate reality (brahman).
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ।
प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ॥१३॥
प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ॥१३॥
13. manasaścendriyāṇāṁ ca kṛtvaikāgryaṁ samāhitaḥ ,
prāgrātrāpararātreṣu dhārayenmana ātmanā.
prāgrātrāpararātreṣu dhārayenmana ātmanā.
13.
manasaḥ ca indriyāṇām ca kṛtvā ekāgryam samāhitaḥ
prāk-rātra-apara-rātreṣu dhārayet manaḥ ātmanā
prāk-rātra-apara-rātreṣu dhārayet manaḥ ātmanā
13.
samāhitaḥ (naraḥ),
manasaḥ ca indriyāṇām ca ekāgryam kṛtvā,
prāk-rātra-apara-rātreṣu manaḥ ātmanā dhārayet.
manasaḥ ca indriyāṇām ca ekāgryam kṛtvā,
prāk-rātra-apara-rātreṣu manaḥ ātmanā dhārayet.
13.
Being composed, and having made the mind and the senses one-pointed, one should hold the mind steady by the self (ātman) during the early and latter parts of the night.
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥१४॥
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥१४॥
14. jantoḥ pañcendriyasyāsya yadekaṁ chidramindriyam ,
tato'sya sravati prajñā dṛteḥ pādādivodakam.
tato'sya sravati prajñā dṛteḥ pādādivodakam.
14.
jantoḥ pañca-indriyasya asya yat ekam chidram indriyam
tataḥ asya sravati prajñā dṛteḥ pādāt iva udakam
tataḥ asya sravati prajñā dṛteḥ pādāt iva udakam
14.
asya pañca-indriyasya jantoḥ yat ekam indriyam chidram (bhavati),
tataḥ asya prajñā sravati,
dṛteḥ pādāt udakam iva.
tataḥ asya prajñā sravati,
dṛteḥ pādāt udakam iva.
14.
From this five-sensed creature (jantu), if even one sense organ (indriya) is a flaw, then its wisdom (prajñā) leaks away, just as water leaks from the foot of a leather bag.
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा ।
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥१५॥
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥१५॥
15. manastu pūrvamādadyātkumīnāniva matsyahā ,
tataḥ śrotraṁ tataścakṣurjihvāṁ ghrāṇaṁ ca yogavit.
tataḥ śrotraṁ tataścakṣurjihvāṁ ghrāṇaṁ ca yogavit.
15.
manaḥ tu pūrvam ādadhyāt kumīnān iva matsya-hā tataḥ
śrotram tataḥ cakṣuḥ jihvām ghrāṇam ca yoga-vit
śrotram tataḥ cakṣuḥ jihvām ghrāṇam ca yoga-vit
15.
yoga-vit tu matsya-hā kumīnān iva manaḥ pūrvam ādadhyāt; tataḥ śrotram,
tataḥ cakṣuḥ,
jihvām ca ghrāṇam (ādadyāt).
tataḥ cakṣuḥ,
jihvām ca ghrāṇam (ādadyāt).
15.
But a knower of (yoga) should first seize the mind, just as a fisherman catches small fish. Then (he should seize) the ear, then the eye, the tongue, and the nose.
तत एतानि संयम्य मनसि स्थापयेद्यतिः ।
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥१६॥
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥१६॥
16. tata etāni saṁyamya manasi sthāpayedyatiḥ ,
tathaivāpohya saṁkalpānmano hyātmani dhārayet.
tathaivāpohya saṁkalpānmano hyātmani dhārayet.
16.
tataḥ etāni saṃyamya manasi sthāpayet yatiḥ tathā
eva apohya saṅkalpān manaḥ hi ātmani dhārayet
eva apohya saṅkalpān manaḥ hi ātmani dhārayet
16.
yatiḥ tataḥ etāni saṃyamya manasi sthāpayet tathā
eva saṅkalpān apohya manaḥ hi ātmani dhārayet
eva saṅkalpān apohya manaḥ hi ātmani dhārayet
16.
An ascetic (yati) should first restrain these (senses) and place them in the mind. Likewise, having discarded all desires (saṅkalpa), one should indeed fix the mind in the Self (ātman).
पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः ।
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥१७॥
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥१७॥
17. pañca jñānena saṁdhāya manasi sthāpayedyatiḥ ,
yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani ,
prasīdanti ca saṁsthāya tadā brahma prakāśate.
yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani ,
prasīdanti ca saṁsthāya tadā brahma prakāśate.
17.
pañca jñānena saṃdhāya manasi
sthāpayet yatiḥ yadā etāni avatiṣṭhante
manaḥṣaṣṭhāni ca ātmani prasīdanti
ca saṃsthāya tadā brahma prakāśate
sthāpayet yatiḥ yadā etāni avatiṣṭhante
manaḥṣaṣṭhāni ca ātmani prasīdanti
ca saṃsthāya tadā brahma prakāśate
17.
yatiḥ pañca jñānena saṃdhāya manasi
sthāpayet yadā manaḥṣaṣṭhāni etāni
ca ātmani avatiṣṭhante ca saṃsthāya
prasīdanti tadā brahma prakāśate
sthāpayet yadā manaḥṣaṣṭhāni etāni
ca ātmani avatiṣṭhante ca saṃsthāya
prasīdanti tadā brahma prakāśate
17.
The ascetic (yati) should unite the five senses through wisdom (jñāna) and establish them within the mind. When these senses, along with the mind as the sixth, become steady in the Self (ātman) and attain tranquility after becoming well-established, then the absolute reality (brahman) manifests itself.
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ।
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥१८॥
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ।
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥१८॥
18. vidhūma iva dīptārcirāditya iva dīptimān ,
vaidyuto'gnirivākāśe paśyatyātmānamātmanā ,
sarvaṁ ca tatra sarvatra vyāpakatvācca dṛśyate.
vaidyuto'gnirivākāśe paśyatyātmānamātmanā ,
sarvaṁ ca tatra sarvatra vyāpakatvācca dṛśyate.
18.
vidhūmaḥ iva dīptārciḥ ādityaḥ iva
dīptimān vaidyutaḥ agniḥ iva ākāśe
paśyati ātmānam ātmanā sarvam ca
tatra sarvatra vyāpakatvāt ca dṛśyate
dīptimān vaidyutaḥ agniḥ iva ākāśe
paśyati ātmānam ātmanā sarvam ca
tatra sarvatra vyāpakatvāt ca dṛśyate
18.
(saḥ) vidhūmaḥ dīptārciḥ iva,
dīptimān ādityaḥ iva,
ākāśe vaidyutaḥ agniḥ iva ātmanā ātmānam paśyati ca tatra sarvam sarvatra vyāpakatvāt ca dṛśyate
dīptimān ādityaḥ iva,
ākāśe vaidyutaḥ agniḥ iva ātmanā ātmānam paśyati ca tatra sarvam sarvatra vyāpakatvāt ca dṛśyate
18.
Like a smokeless fire with a blazing flame, or like the radiant sun, or like lightning-fire (vaidyuta agni) in the sky, one perceives the supreme Self (ātman) through one's own self (ātman). And there, everything is seen everywhere because of its pervasive nature.
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥१९॥
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥१९॥
19. taṁ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ ,
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ.
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ.
19.
tam paśyanti mahātmānaḥ brāhmaṇāḥ ye manīṣiṇaḥ
dhṛtimantaḥ mahāprājñāḥ sarvabhūtahite ratāḥ
dhṛtimantaḥ mahāprājñāḥ sarvabhūtahite ratāḥ
19.
ye manīṣiṇaḥ dhṛtimantaḥ mahāprājñāḥ sarvabhūtahite
ratāḥ mahātmānaḥ brāhmaṇāḥ (te) tam paśyanti
ratāḥ mahātmānaḥ brāhmaṇāḥ (te) tam paśyanti
19.
Great souls (mahātman), those Brahmins (brāhmaṇa) who are wise, possessed of fortitude (dhṛtimat), profoundly discerning (mahāprājña), and devoted to the welfare of all beings, truly perceive Him (the Self/Brahman).
एवं परिमितं कालमाचरन्संशितव्रतः ।
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥२०॥
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥२०॥
20. evaṁ parimitaṁ kālamācaransaṁśitavrataḥ ,
āsīno hi rahasyeko gacchedakṣarasātmyatām.
āsīno hi rahasyeko gacchedakṣarasātmyatām.
20.
evam parimitam kālam ācaran saṃśitavrataḥ
āsīnaḥ hi rahasi ekaḥ gacchet akṣarasātmyatām
āsīnaḥ hi rahasi ekaḥ gacchet akṣarasātmyatām
20.
saṃśitavrataḥ evam parimitam kālam ācaran hi
rahasi ekaḥ āsīnaḥ akṣarasātmyatām gacchet
rahasi ekaḥ āsīnaḥ akṣarasātmyatām gacchet
20.
Thus, a person with firm vows, practicing for a limited period, should indeed, by sitting alone in solitude, attain identity with the imperishable (brahman).
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने ।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥२१॥
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥२१॥
21. pramoho bhrama āvarto ghrāṇaśravaṇadarśane ,
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ.
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ.
21.
pramohaḥ bhramaḥ āvartaḥ ghrāṇaśravaṇadarśane
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
21.
pramohaḥ bhramaḥ āvartaḥ ghrāṇaśravaṇadarśane
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
21.
Delusion, error, mental agitation, the experiences of smell, hearing, and sight, wonders, the sensations of taste and touch, cold and heat, and the form of wind – these all arise (for the yogi).
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥२२॥
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥२२॥
22. pratibhāmupasargāṁścāpyupasaṁgṛhya yogataḥ ,
tāṁstattvavidanādṛtya svātmanaiva nivartayet.
tāṁstattvavidanādṛtya svātmanaiva nivartayet.
22.
pratibhām upasargān ca api upasaṃgṛhya yogataḥ
tān tattvavit anādṛtya svātmanā eva nivartayet
tān tattvavit anādṛtya svātmanā eva nivartayet
22.
tattvavit yogataḥ pratibhām upasargān ca api
upasaṃgṛhya tān anādṛtya svātmanā eva nivartayet
upasaṃgṛhya tān anādṛtya svātmanā eva nivartayet
22.
Through the practice of yoga (yoga), a knower of truth, having understood both intuition and obstacles, should disregard them and dismiss them solely by one's own Self (ātman).
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः ।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ॥२३॥
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ॥२३॥
23. kuryātparicayaṁ yoge traikālyaṁ niyato muniḥ ,
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet.
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet.
23.
kuryāt paricayam yoge traikālyam niyataḥ muniḥ
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet
23.
niyataḥ muniḥ yoge paricayam traikālyam kuryāt
tathā ca giriśṛṅge caitye vṛkṣāgreṣu yojayet
tathā ca giriśṛṅge caitye vṛkṣāgreṣu yojayet
23.
A disciplined sage should cultivate familiarity with yoga (yoga) and the knowledge of the three times. And they should practice (this) on a mountain peak, in a sacred spot, and on treetops.
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव ।
एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥२४॥
एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥२४॥
24. saṁniyamyendriyagrāmaṁ goṣṭhe bhāṇḍamanā iva ,
ekāgraścintayennityaṁ yogānnodvejayenmanaḥ.
ekāgraścintayennityaṁ yogānnodvejayenmanaḥ.
24.
saṃniyamya indriyagrāmam goṣṭhe bhāṇḍamanāḥ iva
ekāgraḥ cintayet nityam yogāt na udvejayet manaḥ
ekāgraḥ cintayet nityam yogāt na udvejayet manaḥ
24.
ekāgraḥ goṣṭhe bhāṇḍamanāḥ iva indriyagrāmam
saṃniyamya nityam cintayet yogāt manaḥ na udvejayet
saṃniyamya nityam cintayet yogāt manaḥ na udvejayet
24.
Having fully controlled the group of senses, just as one keeps their mind intently fixed on a vessel (bhāṇḍa) in a cowshed (goṣṭha), one should constantly contemplate with a single-pointed mind (ekāgra). One should not allow the mind (manas) to be agitated away from the practice of yoga.
येनोपायेन शक्येत संनियन्तुं चलं मनः ।
तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥२५॥
तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥२५॥
25. yenopāyena śakyeta saṁniyantuṁ calaṁ manaḥ ,
taṁ taṁ yukto niṣeveta na caiva vicalettataḥ.
taṁ taṁ yukto niṣeveta na caiva vicalettataḥ.
25.
yena upāyena śakyeta saṃniyantum calam manaḥ
tam tam yuktaḥ niṣeveta na ca eva vicalet tataḥ
tam tam yuktaḥ niṣeveta na ca eva vicalet tataḥ
25.
yena upāyena calam manaḥ saṃniyantum śakyeta
tam tam yuktaḥ niṣeveta ca eva tataḥ na vicalet
tam tam yuktaḥ niṣeveta ca eva tataḥ na vicalet
25.
By whatever means the restless mind (manas) can be restrained, one, being disciplined in yoga (yoga), should diligently resort to that very method and should indeed not deviate from it.
शून्या गिरिगुहाश्चैव देवतायतनानि च ।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥२६॥
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥२६॥
26. śūnyā giriguhāścaiva devatāyatanāni ca ,
śūnyāgārāṇi caikāgro nivāsārthamupakramet.
śūnyāgārāṇi caikāgro nivāsārthamupakramet.
26.
śūnyāḥ giriguhāḥ ca eva devatāyatanāni ca
śūnyāgārāṇi ca ekāgraḥ nivāsārtham upakramet
śūnyāgārāṇi ca ekāgraḥ nivāsārtham upakramet
26.
ekāgraḥ śūnyāḥ giriguhāḥ ca eva devatāyatanāni
ca śūnyāgārāṇi ca nivāsārtham upakramet
ca śūnyāgārāṇi ca nivāsārtham upakramet
26.
A person with a single-pointed mind (ekāgra) should seek out empty mountain caves, or temples (devatāyatana), or deserted houses for dwelling.
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा ।
उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥२७॥
उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥२७॥
27. nābhiṣvajetparaṁ vācā karmaṇā manasāpi vā ,
upekṣako yatāhāro labdhālabdhe samo bhavet.
upekṣako yatāhāro labdhālabdhe samo bhavet.
27.
na abhiṣvajet param vācā karmaṇā manasā api vā
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
27.
vācā karmaṇā manasā api vā param na abhiṣvajet
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
27.
One should not become attached to others or to external things by speech, by action (karma), or even by thought (manas). One should be indifferent (upekṣaka), moderate in diet, and maintain equanimity whether there is gain or loss.
यश्चैनमभिनन्देत यश्चैनमपवादयेत् ।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥२८॥
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥२८॥
28. yaścainamabhinandeta yaścainamapavādayet ,
samastayoścāpyubhayornābhidhyāyecchubhāśubham.
samastayoścāpyubhayornābhidhyāyecchubhāśubham.
28.
yaḥ ca enam abhinandeta yaḥ ca enam apavādayet
samastayoḥ ca api ubhayoḥ na abhidhyāyet śubha-aśubham
samastayoḥ ca api ubhayoḥ na abhidhyāyet śubha-aśubham
28.
yaḥ ca enam abhinandeta yaḥ ca enam apavādayet ca
api samastayoḥ ubhayoḥ śubha-aśubham na abhidhyāyet
api samastayoḥ ubhayoḥ śubha-aśubham na abhidhyāyet
28.
One should not contemplate good or bad concerning either the one who praises him or the one who blames him.
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥२९॥
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥२९॥
29. na prahṛṣyeta lābheṣu nālābheṣu ca cintayet ,
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ.
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ.
29.
na prahṛṣyeta lābheṣu na a-lābheṣu ca cintayet
samaḥ sarveṣu bhūteṣu sa-dharmā mātarisvanaḥ
samaḥ sarveṣu bhūteṣu sa-dharmā mātarisvanaḥ
29.
lābheṣu na prahṛṣyeta a-lābheṣu ca na cintayet
samaḥ sarveṣu bhūteṣu mātarisvanaḥ sa-dharmā
samaḥ sarveṣu bhūteṣu mātarisvanaḥ sa-dharmā
29.
One should not rejoice in gains, nor should one worry about losses. Such a person is equal towards all beings, possessing the same intrinsic nature (dharma) as the wind.
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥३०॥
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥३०॥
30. evaṁ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ ,
ṣaṇmāsānnityayuktasya śabdabrahmātivartate.
ṣaṇmāsānnityayuktasya śabdabrahmātivartate.
30.
evam sarva-ātmanaḥ sādhoḥ sarvatra sama-darśinaḥ
ṣaṭ-māsāt nitya-yuktasya śabda-brahma ativartate
ṣaṭ-māsāt nitya-yuktasya śabda-brahma ativartate
30.
evam sarva-ātmanaḥ sādhoḥ sarvatra sama-darśinaḥ
nitya-yuktasya ṣaṭ-māsāt śabda-brahma ativartate
nitya-yuktasya ṣaṭ-māsāt śabda-brahma ativartate
30.
Thus, for such a saintly person, whose individual self (ātman) is one with all, and who perceives equality everywhere, the 'sound (śabda) brahman' (brahman) is transcended after six months of constant spiritual discipline (yoga).
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥३१॥
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥३१॥
31. vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ ,
etasminnirato mārge viramenna vimohitaḥ.
etasminnirato mārge viramenna vimohitaḥ.
31.
vedanā-ārtāḥ prajā dṛṣṭvā sama-loṣṭa-aśma-kāñcanaḥ
etasmin nirataḥ mārge viramet na vimohitaḥ
etasmin nirataḥ mārge viramet na vimohitaḥ
31.
vedanā-ārtāḥ prajā dṛṣṭvā sama-loṣṭa-aśma-kāñcanaḥ
etasmin mārge nirataḥ vimohitaḥ na viramet
etasmin mārge nirataḥ vimohitaḥ na viramet
31.
Having witnessed beings afflicted by suffering, such a person, for whom a lump of clay, a stone, and gold are equal, remaining steadfast on this path, should cease (from worldly pursuits), never becoming deluded.
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥३२॥
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥३२॥
32. api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī ,
tāvapyetena mārgeṇa gacchetāṁ paramāṁ gatim.
tāvapyetena mārgeṇa gacchetāṁ paramāṁ gatim.
32.
api varṇa-avakṛṣṭaḥ tu nārī vā dharma-kāṅkṣiṇī
tau api etena mārgeṇa gacchetām paramām gatim
tau api etena mārgeṇa gacchetām paramām gatim
32.
api varṇa-avakṛṣṭaḥ nārī vā dharma-kāṅkṣiṇī tu
tau api etena mārgeṇa paramām gatim gacchetām
tau api etena mārgeṇa paramām gatim gacchetām
32.
Even a person of a lower social class, or a woman who seeks to understand and live by natural law (dharma), both can attain the supreme destination by this path.
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभते नरोऽचलः ।
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् ॥३३॥
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् ॥३३॥
33. ajaṁ purāṇamajaraṁ sanātanaṁ; yadindriyairupalabhate naro'calaḥ ,
aṇoraṇīyo mahato mahattaraṁ; tadātmanā paśyati yukta ātmavān.
aṇoraṇīyo mahato mahattaraṁ; tadātmanā paśyati yukta ātmavān.
33.
ajam purāṇam ajaram sanātanam yat
indriyaiḥ upalabhate naraḥ acalaḥ
aṇoḥ aṇīyaḥ mahataḥ mahattaram
tat ātmanā paśyati yuktaḥ ātma-vān
indriyaiḥ upalabhate naraḥ acalaḥ
aṇoḥ aṇīyaḥ mahataḥ mahattaram
tat ātmanā paśyati yuktaḥ ātma-vān
33.
acalaḥ naraḥ yat ajam purāṇam ajaram sanātanam indriyaiḥ upalabhate.
aṇoḥ aṇīyaḥ mahataḥ mahattaram tat yuktaḥ ātma-vān ātmanā paśyati.
aṇoḥ aṇīyaḥ mahataḥ mahattaram tat yuktaḥ ātma-vān ātmanā paśyati.
33.
That which is unborn, ancient, ageless, and eternal, and which a steadfast person perceives through the senses. That same reality, subtler than the subtle and greater than the great, is truly seen within their own essential self (ātman) by a disciplined (yukta) and spiritual (ātmavān) individual.
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च ।
अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥३४॥
अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥३४॥
34. idaṁ maharṣervacanaṁ mahātmano; yathāvaduktaṁ manasānudṛśya ca ,
avekṣya ceyātparameṣṭhisātmyatāṁ; prayānti yāṁ bhūtagatiṁ manīṣiṇaḥ.
avekṣya ceyātparameṣṭhisātmyatāṁ; prayānti yāṁ bhūtagatiṁ manīṣiṇaḥ.
34.
idam mahā-ṛṣeḥ vacanam mahā-ātmanaḥ
yathā-vat uktam manasā anudṛśya ca
avekṣya ca iyāt parameṣṭhi-sātmyatām
prayānti yām bhūta-gatim manīṣiṇaḥ
yathā-vat uktam manasā anudṛśya ca
avekṣya ca iyāt parameṣṭhi-sātmyatām
prayānti yām bhūta-gatim manīṣiṇaḥ
34.
mahā-ṛṣeḥ mahā-ātmanaḥ idam yathā-vat uktam vacanam manasā ca anudṛśya ca avekṣya,
(tataḥ) manīṣiṇaḥ yām parameṣṭhi-sātmyatām bhūta-gatim prayānti,
(tām) iyāt.
(tataḥ) manīṣiṇaḥ yām parameṣṭhi-sātmyatām bhūta-gatim prayānti,
(tām) iyāt.
34.
This teaching, spoken truly and then mentally comprehended by the great sage, the great soul, should be thoroughly considered. By doing so, one should strive to attain that oneness with the Supreme Being (Parameṣṭhi), that ultimate state (bhūtagatim) which the wise (manīṣiṇaḥ) achieve.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232 (current chapter)
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47