Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-232

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
व्यास उवाच ।
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।
सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥१॥
1. vyāsa uvāca ,
pṛcchatastava satputra yathāvadiha tattvataḥ ,
sāṁkhyanyāyena saṁyuktaṁ yadetatkīrtitaṁ mayā.
1. vyāsaḥ uvāca pṛcchataḥ tava satputra yathāvat iha
tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam mayā
1. vyāsaḥ uvāca satputra,
tava pṛcchataḥ mayā iha yathāvat tattvataḥ sāṃkhyanyāyena saṃyuktam yat etat kīrtitam
1. Vyasa said: O good son, this teaching which has been properly and essentially declared by me here to you who are asking, is endowed with the principles of Sāṃkhya (philosophy).
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥२॥
2. yogakṛtyaṁ tu te kṛtsnaṁ vartayiṣyāmi tacchṛṇu ,
ekatvaṁ buddhimanasorindriyāṇāṁ ca sarvaśaḥ ,
ātmano dhyāyinastāta jñānametadanuttamam.
2. yogakṛtyam tu te kṛtsnam vartayiṣyāmi
tat śṛṇu ekatvam buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ātmanaḥ
dhyāyinaḥ tāta jñānam etat anuttamam
2. tu tāta te kṛtsnam yogakṛtyam
vartayiṣyāmi tat śṛṇu buddhimanasoḥ
indriyāṇām ca sarvaśaḥ ekatvam ātmanaḥ
dhyāyinaḥ etat jñānam anuttamam (asti)
2. Indeed, I shall explain to you, O dear one, the entire spiritual discipline (yoga); listen to that. This is the supreme knowledge for the meditating Self (ātman): the unity of intellect and mind, and of all the senses.
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ।
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ॥३॥
3. tadetadupaśāntena dāntenādhyātmaśīlinā ,
ātmārāmeṇa buddhena boddhavyaṁ śucikarmaṇā.
3. tat etat upaśāntena dāntena adhyātmaśīlinā
ātmārāmeṇa buddhena boddhavyam śucikarmaṇā
3. etat tat upaśāntena dāntena adhyātmaśīlinā
ātmārāmeṇa buddhena śucikarmaṇā boddhavyam
3. This (knowledge) should be comprehended by one who is tranquil, self-controlled, dedicated to spiritual study (adhyātma), rejoicing in the Self (ātman), enlightened, and whose actions (karma) are pure.
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥४॥
4. yogadoṣānsamucchidya pañca yānkavayo viduḥ ,
kāmaṁ krodhaṁ ca lobhaṁ ca bhayaṁ svapnaṁ ca pañcamam.
4. yogadoṣān samucchidya pañca yān kavayaḥ viduḥ kāmam
krodham ca lobham ca bhayam svapnam ca pañcamam
4. (sādhakaḥ) samucchidya pañca yogadoṣān yān kavayaḥ viduḥ
kāmam krodham ca lobham ca bhayam svapnam ca pañcamam
4. One should completely eradicate the five impediments to yoga which the wise (kavayaḥ) identify: desire, anger, greed, fear, and sleep as the fifth.
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥५॥
5. krodhaṁ śamena jayati kāmaṁ saṁkalpavarjanāt ,
sattvasaṁsevanāddhīro nidrāmucchettumarhati.
5. krodham śamena jayati kāmam saṅkalpavarjanāt
sattvasaṃsevanāt dhīraḥ nidrām ucchettum arhati
5. dhīraḥ śamena krodham jayati,
saṅkalpavarjanāt kāmam (jayati),
(saḥ) sattvasaṃsevanāt nidrām ucchettum arhati
5. One conquers anger (krodha) through calmness, and desire (kāma) by abstaining from mental resolve (saṅkalpa). The wise person is able to eradicate sleep by cultivating the quality of goodness (sattva).
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥६॥
6. dhṛtyā śiśnodaraṁ rakṣetpāṇipādaṁ ca cakṣuṣā ,
cakṣuḥ śrotre ca manasā mano vācaṁ ca karmaṇā.
6. dhṛtyā śiśnodaram rakṣet pāṇipādam ca cakṣuṣā
cakṣuḥ śrotre ca manasā manaḥ vācam ca karmaṇā
6. (janaḥ) dhṛtyā śiśnodaram rakṣet,
cakṣuṣā ca pāṇipādam (rakṣet),
manasā cakṣuḥ ca śrotre (rakṣet),
karmaṇā ca manaḥ ca vācam (rakṣet)
6. One should protect the genitals and belly by steadfast resolve (dhṛti), and the hands and feet by vigilant observation (through the eye). One should protect the eyes and ears through the mind, and the mind and speech through (right) action (karma).
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ।
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥७॥
7. apramādādbhayaṁ jahyāllobhaṁ prājñopasevanāt ,
evametānyogadoṣāñjayennityamatandritaḥ.
7. apramādāt bhayam jahyāt lobham prājñopasevanāt
evam etān yogadoṣān jayet nityam atandritaḥ
7. atandritaḥ (janaḥ) apramādāt bhayam jahyāt,
prājñopasevanāt lobham (jahyāt).
evam (tena) etān yogadoṣān nityam jayet
7. One should overcome fear through vigilance, and greed by associating with the wise. Thus, the unwearied person should constantly conquer these impediments to yoga (yogadoṣa).
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।
वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ॥८॥
8. agnīṁśca brāhmaṇāṁścārceddevatāḥ praṇameta ca ,
varjayedruṣitāṁ vācaṁ hiṁsāyuktāṁ manonugām.
8. agnīn ca brāhmaṇān ca arced devatāḥ praṇameta
ca varjayet ruṣitām vācam hiṃsāyuktām manonugām
8. agnīn ca brāhmaṇān ca arced devatāḥ ca praṇameta
ruṣitām hiṃsāyuktām manonugām vācam varjayet
8. One should honor the sacred fires and Brahmins, and bow to the deities. One should avoid speech that is angry, violent, and motivated by one's own impulses.
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः ।
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥९॥
9. brahma tejomayaṁ śukraṁ yasya sarvamidaṁ rasaḥ ,
ekasya bhūtaṁ bhūtasya dvayaṁ sthāvarajaṅgamam.
9. brahma tejomayam śukram yasya sarvam idam rasaḥ
ekasya bhūtam bhūtasya dvayam sthāvarajaṅgamam
9. brahma tejomayam śukram yasya idam sarvam rasaḥ
ekasya bhūtasya dvayam sthāvarajaṅgamam bhūtam
9. Brahman (brahman) is full of splendor, pure and radiant; of which all this (universe) is the essence. This duality of moving and unmoving forms the manifestation of the one supreme Being (bhūta).
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।
शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ॥१०॥
10. dhyānamadhyayanaṁ dānaṁ satyaṁ hrīrārjavaṁ kṣamā ,
śaucamāhārasaṁśuddhirindriyāṇāṁ ca nigrahaḥ.
10. dhyānam adhyayanam dānam satyam hrīḥ ārjavam kṣamā
śaucam āhāra saṃśuddhiḥ indriyāṇām ca nigrahaḥ
10. dhyānam adhyayanam dānam satyam hrīḥ ārjavam kṣamā
śaucam āhāra saṃśuddhiḥ ca indriyāṇām nigrahaḥ
10. Meditation (dhyāna), study, charity (dāna), truthfulness, modesty, straightforwardness, forgiveness, purity, purity in food, and the restraint of the senses (indriyas).
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ।
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ॥११॥
11. etairvivardhate tejaḥ pāpmānaṁ cāpakarṣati ,
sidhyanti cāsya sarvārthā vijñānaṁ ca pravartate.
11. etaiḥ vivardhate tejaḥ pāpmānam ca apakarṣati
sidhyanti ca asya sarvārthāḥ vijñānam ca pravartate
11. etaiḥ tejaḥ vivardhate ca pāpmānam apakarṣati ca
asya sarvārthāḥ sidhyanti ca vijñānam pravartate
11. By these (qualities and practices mentioned previously), spiritual energy (tejas) increases, and sin is diminished. All of one's goals are accomplished, and true knowledge (vijñāna) manifests.
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् ।
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥१२॥
12. samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan ,
dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ ,
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam.
12. samaḥ sarveṣu bhūteṣu labdha-alabdena
vartayan dhuta-pāpmā tu tejasvī
laghu-āhāraḥ jitendriyaḥ kāma-krodhau
vaśe kṛtvā ninīṣet brahmaṇaḥ padam
12. sarveṣu bhūteṣu samaḥ,
labdha-alabdena vartayan,
dhuta-pāpmā,
tejasvī,
laghu-āhāraḥ,
jitendriyaḥ,
(saḥ naraḥ) tu kāma-krodhau vaśe kṛtvā,
brahmaṇaḥ padam ninīṣet.
12. A person who is impartial towards all beings, living his life content with what is obtained and what is not obtained, whose sins (pāpmā) are cleansed, who is radiant, eats light meals, and has controlled his senses, should, by subduing desire and anger, seek the state of ultimate reality (brahman).
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ।
प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ॥१३॥
13. manasaścendriyāṇāṁ ca kṛtvaikāgryaṁ samāhitaḥ ,
prāgrātrāpararātreṣu dhārayenmana ātmanā.
13. manasaḥ ca indriyāṇām ca kṛtvā ekāgryam samāhitaḥ
prāk-rātra-apara-rātreṣu dhārayet manaḥ ātmanā
13. samāhitaḥ (naraḥ),
manasaḥ ca indriyāṇām ca ekāgryam kṛtvā,
prāk-rātra-apara-rātreṣu manaḥ ātmanā dhārayet.
13. Being composed, and having made the mind and the senses one-pointed, one should hold the mind steady by the self (ātman) during the early and latter parts of the night.
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥१४॥
14. jantoḥ pañcendriyasyāsya yadekaṁ chidramindriyam ,
tato'sya sravati prajñā dṛteḥ pādādivodakam.
14. jantoḥ pañca-indriyasya asya yat ekam chidram indriyam
tataḥ asya sravati prajñā dṛteḥ pādāt iva udakam
14. asya pañca-indriyasya jantoḥ yat ekam indriyam chidram (bhavati),
tataḥ asya prajñā sravati,
dṛteḥ pādāt udakam iva.
14. From this five-sensed creature (jantu), if even one sense organ (indriya) is a flaw, then its wisdom (prajñā) leaks away, just as water leaks from the foot of a leather bag.
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा ।
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥१५॥
15. manastu pūrvamādadyātkumīnāniva matsyahā ,
tataḥ śrotraṁ tataścakṣurjihvāṁ ghrāṇaṁ ca yogavit.
15. manaḥ tu pūrvam ādadhyāt kumīnān iva matsya-hā tataḥ
śrotram tataḥ cakṣuḥ jihvām ghrāṇam ca yoga-vit
15. yoga-vit tu matsya-hā kumīnān iva manaḥ pūrvam ādadhyāt; tataḥ śrotram,
tataḥ cakṣuḥ,
jihvām ca ghrāṇam (ādadyāt).
15. But a knower of (yoga) should first seize the mind, just as a fisherman catches small fish. Then (he should seize) the ear, then the eye, the tongue, and the nose.
तत एतानि संयम्य मनसि स्थापयेद्यतिः ।
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥१६॥
16. tata etāni saṁyamya manasi sthāpayedyatiḥ ,
tathaivāpohya saṁkalpānmano hyātmani dhārayet.
16. tataḥ etāni saṃyamya manasi sthāpayet yatiḥ tathā
eva apohya saṅkalpān manaḥ hi ātmani dhārayet
16. yatiḥ tataḥ etāni saṃyamya manasi sthāpayet tathā
eva saṅkalpān apohya manaḥ hi ātmani dhārayet
16. An ascetic (yati) should first restrain these (senses) and place them in the mind. Likewise, having discarded all desires (saṅkalpa), one should indeed fix the mind in the Self (ātman).
पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः ।
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥१७॥
17. pañca jñānena saṁdhāya manasi sthāpayedyatiḥ ,
yadaitānyavatiṣṭhante manaḥṣaṣṭhāni cātmani ,
prasīdanti ca saṁsthāya tadā brahma prakāśate.
17. pañca jñānena saṃdhāya manasi
sthāpayet yatiḥ yadā etāni avatiṣṭhante
manaḥṣaṣṭhāni ca ātmani prasīdanti
ca saṃsthāya tadā brahma prakāśate
17. yatiḥ pañca jñānena saṃdhāya manasi
sthāpayet yadā manaḥṣaṣṭhāni etāni
ca ātmani avatiṣṭhante ca saṃsthāya
prasīdanti tadā brahma prakāśate
17. The ascetic (yati) should unite the five senses through wisdom (jñāna) and establish them within the mind. When these senses, along with the mind as the sixth, become steady in the Self (ātman) and attain tranquility after becoming well-established, then the absolute reality (brahman) manifests itself.
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ।
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥१८॥
18. vidhūma iva dīptārcirāditya iva dīptimān ,
vaidyuto'gnirivākāśe paśyatyātmānamātmanā ,
sarvaṁ ca tatra sarvatra vyāpakatvācca dṛśyate.
18. vidhūmaḥ iva dīptārciḥ ādityaḥ iva
dīptimān vaidyutaḥ agniḥ iva ākāśe
paśyati ātmānam ātmanā sarvam ca
tatra sarvatra vyāpakatvāt ca dṛśyate
18. (saḥ) vidhūmaḥ dīptārciḥ iva,
dīptimān ādityaḥ iva,
ākāśe vaidyutaḥ agniḥ iva ātmanā ātmānam paśyati ca tatra sarvam sarvatra vyāpakatvāt ca dṛśyate
18. Like a smokeless fire with a blazing flame, or like the radiant sun, or like lightning-fire (vaidyuta agni) in the sky, one perceives the supreme Self (ātman) through one's own self (ātman). And there, everything is seen everywhere because of its pervasive nature.
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ।
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥१९॥
19. taṁ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ ,
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ.
19. tam paśyanti mahātmānaḥ brāhmaṇāḥ ye manīṣiṇaḥ
dhṛtimantaḥ mahāprājñāḥ sarvabhūtahite ratāḥ
19. ye manīṣiṇaḥ dhṛtimantaḥ mahāprājñāḥ sarvabhūtahite
ratāḥ mahātmānaḥ brāhmaṇāḥ (te) tam paśyanti
19. Great souls (mahātman), those Brahmins (brāhmaṇa) who are wise, possessed of fortitude (dhṛtimat), profoundly discerning (mahāprājña), and devoted to the welfare of all beings, truly perceive Him (the Self/Brahman).
एवं परिमितं कालमाचरन्संशितव्रतः ।
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥२०॥
20. evaṁ parimitaṁ kālamācaransaṁśitavrataḥ ,
āsīno hi rahasyeko gacchedakṣarasātmyatām.
20. evam parimitam kālam ācaran saṃśitavrataḥ
āsīnaḥ hi rahasi ekaḥ gacchet akṣarasātmyatām
20. saṃśitavrataḥ evam parimitam kālam ācaran hi
rahasi ekaḥ āsīnaḥ akṣarasātmyatām gacchet
20. Thus, a person with firm vows, practicing for a limited period, should indeed, by sitting alone in solitude, attain identity with the imperishable (brahman).
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने ।
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥२१॥
21. pramoho bhrama āvarto ghrāṇaśravaṇadarśane ,
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ.
21. pramohaḥ bhramaḥ āvartaḥ ghrāṇaśravaṇadarśane
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
21. pramohaḥ bhramaḥ āvartaḥ ghrāṇaśravaṇadarśane
adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ
21. Delusion, error, mental agitation, the experiences of smell, hearing, and sight, wonders, the sensations of taste and touch, cold and heat, and the form of wind – these all arise (for the yogi).
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥२२॥
22. pratibhāmupasargāṁścāpyupasaṁgṛhya yogataḥ ,
tāṁstattvavidanādṛtya svātmanaiva nivartayet.
22. pratibhām upasargān ca api upasaṃgṛhya yogataḥ
tān tattvavit anādṛtya svātmanā eva nivartayet
22. tattvavit yogataḥ pratibhām upasargān ca api
upasaṃgṛhya tān anādṛtya svātmanā eva nivartayet
22. Through the practice of yoga (yoga), a knower of truth, having understood both intuition and obstacles, should disregard them and dismiss them solely by one's own Self (ātman).
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः ।
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ॥२३॥
23. kuryātparicayaṁ yoge traikālyaṁ niyato muniḥ ,
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet.
23. kuryāt paricayam yoge traikālyam niyataḥ muniḥ
giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet
23. niyataḥ muniḥ yoge paricayam traikālyam kuryāt
tathā ca giriśṛṅge caitye vṛkṣāgreṣu yojayet
23. A disciplined sage should cultivate familiarity with yoga (yoga) and the knowledge of the three times. And they should practice (this) on a mountain peak, in a sacred spot, and on treetops.
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव ।
एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥२४॥
24. saṁniyamyendriyagrāmaṁ goṣṭhe bhāṇḍamanā iva ,
ekāgraścintayennityaṁ yogānnodvejayenmanaḥ.
24. saṃniyamya indriyagrāmam goṣṭhe bhāṇḍamanāḥ iva
ekāgraḥ cintayet nityam yogāt na udvejayet manaḥ
24. ekāgraḥ goṣṭhe bhāṇḍamanāḥ iva indriyagrāmam
saṃniyamya nityam cintayet yogāt manaḥ na udvejayet
24. Having fully controlled the group of senses, just as one keeps their mind intently fixed on a vessel (bhāṇḍa) in a cowshed (goṣṭha), one should constantly contemplate with a single-pointed mind (ekāgra). One should not allow the mind (manas) to be agitated away from the practice of yoga.
येनोपायेन शक्येत संनियन्तुं चलं मनः ।
तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥२५॥
25. yenopāyena śakyeta saṁniyantuṁ calaṁ manaḥ ,
taṁ taṁ yukto niṣeveta na caiva vicalettataḥ.
25. yena upāyena śakyeta saṃniyantum calam manaḥ
tam tam yuktaḥ niṣeveta na ca eva vicalet tataḥ
25. yena upāyena calam manaḥ saṃniyantum śakyeta
tam tam yuktaḥ niṣeveta ca eva tataḥ na vicalet
25. By whatever means the restless mind (manas) can be restrained, one, being disciplined in yoga (yoga), should diligently resort to that very method and should indeed not deviate from it.
शून्या गिरिगुहाश्चैव देवतायतनानि च ।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥२६॥
26. śūnyā giriguhāścaiva devatāyatanāni ca ,
śūnyāgārāṇi caikāgro nivāsārthamupakramet.
26. śūnyāḥ giriguhāḥ ca eva devatāyatanāni ca
śūnyāgārāṇi ca ekāgraḥ nivāsārtham upakramet
26. ekāgraḥ śūnyāḥ giriguhāḥ ca eva devatāyatanāni
ca śūnyāgārāṇi ca nivāsārtham upakramet
26. A person with a single-pointed mind (ekāgra) should seek out empty mountain caves, or temples (devatāyatana), or deserted houses for dwelling.
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा ।
उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥२७॥
27. nābhiṣvajetparaṁ vācā karmaṇā manasāpi vā ,
upekṣako yatāhāro labdhālabdhe samo bhavet.
27. na abhiṣvajet param vācā karmaṇā manasā api vā
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
27. vācā karmaṇā manasā api vā param na abhiṣvajet
upekṣikaḥ yatāhāraḥ labdhālabdhe samaḥ bhavet
27. One should not become attached to others or to external things by speech, by action (karma), or even by thought (manas). One should be indifferent (upekṣaka), moderate in diet, and maintain equanimity whether there is gain or loss.
यश्चैनमभिनन्देत यश्चैनमपवादयेत् ।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥२८॥
28. yaścainamabhinandeta yaścainamapavādayet ,
samastayoścāpyubhayornābhidhyāyecchubhāśubham.
28. yaḥ ca enam abhinandeta yaḥ ca enam apavādayet
samastayoḥ ca api ubhayoḥ na abhidhyāyet śubha-aśubham
28. yaḥ ca enam abhinandeta yaḥ ca enam apavādayet ca
api samastayoḥ ubhayoḥ śubha-aśubham na abhidhyāyet
28. One should not contemplate good or bad concerning either the one who praises him or the one who blames him.
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥२९॥
29. na prahṛṣyeta lābheṣu nālābheṣu ca cintayet ,
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ.
29. na prahṛṣyeta lābheṣu na a-lābheṣu ca cintayet
samaḥ sarveṣu bhūteṣu sa-dharmā mātarisvanaḥ
29. lābheṣu na prahṛṣyeta a-lābheṣu ca na cintayet
samaḥ sarveṣu bhūteṣu mātarisvanaḥ sa-dharmā
29. One should not rejoice in gains, nor should one worry about losses. Such a person is equal towards all beings, possessing the same intrinsic nature (dharma) as the wind.
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥३०॥
30. evaṁ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ ,
ṣaṇmāsānnityayuktasya śabdabrahmātivartate.
30. evam sarva-ātmanaḥ sādhoḥ sarvatra sama-darśinaḥ
ṣaṭ-māsāt nitya-yuktasya śabda-brahma ativartate
30. evam sarva-ātmanaḥ sādhoḥ sarvatra sama-darśinaḥ
nitya-yuktasya ṣaṭ-māsāt śabda-brahma ativartate
30. Thus, for such a saintly person, whose individual self (ātman) is one with all, and who perceives equality everywhere, the 'sound (śabda) brahman' (brahman) is transcended after six months of constant spiritual discipline (yoga).
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।
एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥३१॥
31. vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ ,
etasminnirato mārge viramenna vimohitaḥ.
31. vedanā-ārtāḥ prajā dṛṣṭvā sama-loṣṭa-aśma-kāñcanaḥ
etasmin nirataḥ mārge viramet na vimohitaḥ
31. vedanā-ārtāḥ prajā dṛṣṭvā sama-loṣṭa-aśma-kāñcanaḥ
etasmin mārge nirataḥ vimohitaḥ na viramet
31. Having witnessed beings afflicted by suffering, such a person, for whom a lump of clay, a stone, and gold are equal, remaining steadfast on this path, should cease (from worldly pursuits), never becoming deluded.
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥३२॥
32. api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī ,
tāvapyetena mārgeṇa gacchetāṁ paramāṁ gatim.
32. api varṇa-avakṛṣṭaḥ tu nārī vā dharma-kāṅkṣiṇī
tau api etena mārgeṇa gacchetām paramām gatim
32. api varṇa-avakṛṣṭaḥ nārī vā dharma-kāṅkṣiṇī tu
tau api etena mārgeṇa paramām gatim gacchetām
32. Even a person of a lower social class, or a woman who seeks to understand and live by natural law (dharma), both can attain the supreme destination by this path.
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभते नरोऽचलः ।
अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् ॥३३॥
33. ajaṁ purāṇamajaraṁ sanātanaṁ; yadindriyairupalabhate naro'calaḥ ,
aṇoraṇīyo mahato mahattaraṁ; tadātmanā paśyati yukta ātmavān.
33. ajam purāṇam ajaram sanātanam yat
indriyaiḥ upalabhate naraḥ acalaḥ
aṇoḥ aṇīyaḥ mahataḥ mahattaram
tat ātmanā paśyati yuktaḥ ātma-vān
33. acalaḥ naraḥ yat ajam purāṇam ajaram sanātanam indriyaiḥ upalabhate.
aṇoḥ aṇīyaḥ mahataḥ mahattaram tat yuktaḥ ātma-vān ātmanā paśyati.
33. That which is unborn, ancient, ageless, and eternal, and which a steadfast person perceives through the senses. That same reality, subtler than the subtle and greater than the great, is truly seen within their own essential self (ātman) by a disciplined (yukta) and spiritual (ātmavān) individual.
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च ।
अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥३४॥
34. idaṁ maharṣervacanaṁ mahātmano; yathāvaduktaṁ manasānudṛśya ca ,
avekṣya ceyātparameṣṭhisātmyatāṁ; prayānti yāṁ bhūtagatiṁ manīṣiṇaḥ.
34. idam mahā-ṛṣeḥ vacanam mahā-ātmanaḥ
yathā-vat uktam manasā anudṛśya ca
avekṣya ca iyāt parameṣṭhi-sātmyatām
prayānti yām bhūta-gatim manīṣiṇaḥ
34. mahā-ṛṣeḥ mahā-ātmanaḥ idam yathā-vat uktam vacanam manasā ca anudṛśya ca avekṣya,
(tataḥ) manīṣiṇaḥ yām parameṣṭhi-sātmyatām bhūta-gatim prayānti,
(tām) iyāt.
34. This teaching, spoken truly and then mentally comprehended by the great sage, the great soul, should be thoroughly considered. By doing so, one should strive to attain that oneness with the Supreme Being (Parameṣṭhi), that ultimate state (bhūtagatim) which the wise (manīṣiṇaḥ) achieve.