Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-51

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततोऽभ्यचोदयत्कृष्णो युज्यतामिति दारुकम् ।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato'bhyacodayatkṛṣṇo yujyatāmiti dārukam ,
muhūrtādiva cācaṣṭa yuktamityeva dārukaḥ.
तथैव चानुयात्राणि चोदयामास पाण्डवः ।
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम् ॥२॥
2. tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ ,
sajjayadhvaṁ prayāsyāmo nagaraṁ gajasāhvayam.
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशां पते ।
आचख्युः सज्जमित्येव पार्थायामिततेजसे ॥३॥
3. ityuktāḥ sainikāste tu sajjībhūtā viśāṁ pate ,
ācakhyuḥ sajjamityeva pārthāyāmitatejase.
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशां पते ॥४॥
4. tatastau rathamāsthāya prayātau kṛṣṇapāṇḍavau ,
vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṁ pate.
रथस्थं तु महातेजा वासुदेवं धनंजयः ।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥५॥
5. rathasthaṁ tu mahātejā vāsudevaṁ dhanaṁjayaḥ ,
punarevābravīdvākyamidaṁ bharatasattama.
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥६॥
6. tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha ,
nihatāḥ śatravaścāpi prāptaṁ rājyamakaṇṭakam.
नाथवन्तश्च भवता पाण्डवा मधुसूदन ।
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ॥७॥
7. nāthavantaśca bhavatā pāṇḍavā madhusūdana ,
bhavantaṁ plavamāsādya tīrṇāḥ sma kurusāgaram.
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
यथाहं त्वा विजानामि यथा चाहं भवन्मनाः ॥८॥
8. viśvakarmannamaste'stu viśvātmanviśvasaṁbhava ,
yathāhaṁ tvā vijānāmi yathā cāhaṁ bhavanmanāḥ.
त्वत्तेजःसंभवो नित्यं हुताशो मधुसूदन ।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥९॥
9. tvattejaḥsaṁbhavo nityaṁ hutāśo madhusūdana ,
ratiḥ krīḍāmayī tubhyaṁ māyā te rodasī vibho.
त्वयि सर्वमिदं विश्वं यदिदं स्थाणुजङ्गमम् ।
त्वं हि सर्वं विकुरुषे भूतग्रामं सनातनम् ॥१०॥
10. tvayi sarvamidaṁ viśvaṁ yadidaṁ sthāṇujaṅgamam ,
tvaṁ hi sarvaṁ vikuruṣe bhūtagrāmaṁ sanātanam.
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियान्वयाः ॥११॥
11. pṛthivīṁ cāntarikṣaṁ ca tathā sthāvarajaṅgamam ,
hasitaṁ te'malā jyotsnā ṛtavaścendriyānvayāḥ.
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥१२॥
12. prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ ,
prasāde cāpi padmā śrīrnityaṁ tvayi mahāmate.
रतिस्तुष्टिर्धृतिः क्षान्तिस्त्वयि चेदं चराचरम् ।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनघ ॥१३॥
13. ratistuṣṭirdhṛtiḥ kṣāntistvayi cedaṁ carācaram ,
tvameveha yugānteṣu nidhanaṁ procyase'nagha.
सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥१४॥
14. sudīrgheṇāpi kālena na te śakyā guṇā mayā ,
ātmā ca paramo vaktuṁ namaste nalinekṣaṇa.
विदितो मेऽसि दुर्धर्ष नारदाद्देवलात्तथा ।
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात् ॥१५॥
15. vidito me'si durdharṣa nāradāddevalāttathā ,
kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt.
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानघ ॥१६॥
16. tvayi sarvaṁ samāsaktaṁ tvamevaiko janeśvaraḥ ,
yaccānugrahasaṁyuktametaduktaṁ tvayānagha.
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।
इदं चाद्भुतमत्यर्थं कृतमस्मत्प्रियेप्सया ॥१७॥
17. etatsarvamahaṁ samyagācariṣye janārdana ,
idaṁ cādbhutamatyarthaṁ kṛtamasmatpriyepsayā.
यत्पापो निहतः संख्ये कौरव्यो धृतराष्ट्रजः ।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥१८॥
18. yatpāpo nihataḥ saṁkhye kauravyo dhṛtarāṣṭrajaḥ ,
tvayā dagdhaṁ hi tatsainyaṁ mayā vijitamāhave.
भवता तत्कृतं कर्म येनावाप्तो जयो मया ।
दुर्योधनस्य संग्रामे तव बुद्धिपराक्रमैः ॥१९॥
19. bhavatā tatkṛtaṁ karma yenāvāpto jayo mayā ,
duryodhanasya saṁgrāme tava buddhiparākramaiḥ.
कर्णस्य च वधोपायो यथावत्संप्रदर्शितः ।
सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥२०॥
20. karṇasya ca vadhopāyo yathāvatsaṁpradarśitaḥ ,
saindhavasya ca pāpasya bhūriśravasa eva ca.
अहं च प्रीयमाणेन त्वया देवकिनन्दन ।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥२१॥
21. ahaṁ ca prīyamāṇena tvayā devakinandana ,
yaduktastatkariṣyāmi na hi me'tra vicāraṇā.
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् ।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥२२॥
22. rājānaṁ ca samāsādya dharmātmānaṁ yudhiṣṭhiram ,
codayiṣyāmi dharmajña gamanārthaṁ tavānagha.
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो ।
अचिराच्चैव दृष्टा त्वं मातुलं मधुसूदन ।
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुंगवान् ॥२३॥
23. rucitaṁ hi mamaitatte dvārakāgamanaṁ prabho ,
acirāccaiva dṛṣṭā tvaṁ mātulaṁ madhusūdana ,
baladevaṁ ca durdharṣaṁ tathānyānvṛṣṇipuṁgavān.
एवं संभाषमाणौ तौ प्राप्तौ वारणसाह्वयम् ।
तथा विविशतुश्चोभौ संप्रहृष्टनराकुलम् ॥२४॥
24. evaṁ saṁbhāṣamāṇau tau prāptau vāraṇasāhvayam ,
tathā viviśatuścobhau saṁprahṛṣṭanarākulam.
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥२५॥
25. tau gatvā dhṛtarāṣṭrasya gṛhaṁ śakragṛhopamam ,
dadṛśāte mahārāja dhṛtarāṣṭraṁ janeśvaram.
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् ।
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ।
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ॥२६॥
26. viduraṁ ca mahābuddhiṁ rājānaṁ ca yudhiṣṭhiram ,
bhīmasenaṁ ca durdharṣaṁ mādrīputrau ca pāṇḍavau ,
dhṛtarāṣṭramupāsīnaṁ yuyutsuṁ cāparājitam.
गान्धारीं च महाप्राज्ञां पृथां कृष्णां च भामिनीम् ।
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।
ददृशाते स्थिताः सर्वा गान्धारीं परिवार्य वै ॥२७॥
27. gāndhārīṁ ca mahāprājñāṁ pṛthāṁ kṛṣṇāṁ ca bhāminīm ,
subhadrādyāśca tāḥ sarvā bharatānāṁ striyastathā ,
dadṛśāte sthitāḥ sarvā gāndhārīṁ parivārya vai.
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ ।
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥२८॥
28. tataḥ sametya rājānaṁ dhṛtarāṣṭramariṁdamau ,
nivedya nāmadheye sve tasya pādāvagṛhṇatām.
गान्धार्याश्च पृथायाश्च धर्मराज्ञस्तथैव च ।
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥२९॥
29. gāndhāryāśca pṛthāyāśca dharmarājñastathaiva ca ,
bhīmasya ca mahātmānau tathā pādāvagṛhṇatām.
क्षत्तारं चापि संपूज्य पृष्ट्वा कुशलमव्ययम् ।
तैः सार्धं नृपतिं वृद्धं ततस्तं पर्युपासताम् ॥३०॥
30. kṣattāraṁ cāpi saṁpūjya pṛṣṭvā kuśalamavyayam ,
taiḥ sārdhaṁ nṛpatiṁ vṛddhaṁ tatastaṁ paryupāsatām.
ततो निशि महाराज धृतराष्ट्रः कुरूद्वहान् ।
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥३१॥
31. tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān ,
janārdanaṁ ca medhāvī vyasarjayata vai gṛhān.
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥३२॥
32. te'nujñātā nṛpatinā yayuḥ svaṁ svaṁ niveśanam ,
dhanaṁjayagṛhāneva yayau kṛṣṇastu vīryavān.
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।
कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥३३॥
33. tatrārcito yathānyāyaṁ sarvakāmairupasthitaḥ ,
kṛṣṇaḥ suṣvāpa medhāvī dhanaṁjayasahāyavān.
प्रभातायां तु शर्वर्यां कृतपूर्वाह्णिकक्रियौ ।
धर्मराजस्य भवनं जग्मतुः परमार्चितौ ।
यत्रास्ते स सहामात्यो धर्मराजो महामनाः ॥३४॥
34. prabhātāyāṁ tu śarvaryāṁ kṛtapūrvāhṇikakriyau ,
dharmarājasya bhavanaṁ jagmatuḥ paramārcitau ,
yatrāste sa sahāmātyo dharmarājo mahāmanāḥ.
ततस्तौ तत्प्रविश्याथ ददृशाते महाबलौ ।
धर्मराजानमासीनं देवराजमिवाश्विनौ ॥३५॥
35. tatastau tatpraviśyātha dadṛśāte mahābalau ,
dharmarājānamāsīnaṁ devarājamivāśvinau.
तौ समासाद्य राजानं वार्ष्णेयकुरुपुंगवौ ।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन वै ॥३६॥
36. tau samāsādya rājānaṁ vārṣṇeyakurupuṁgavau ,
niṣīdaturanujñātau prīyamāṇena tena vai.
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥३७॥
37. tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau ,
provāca vadatāṁ śreṣṭho vacanaṁ rājasattamaḥ.
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।
ब्रूत कर्तास्मि सर्वं वां न चिरान्मा विचार्यताम् ॥३८॥
38. vivakṣū hi yuvāṁ manye vīrau yadukurūdvahau ,
brūta kartāsmi sarvaṁ vāṁ na cirānmā vicāryatām.
इत्युक्ते फल्गुनस्तत्र धर्मराजानमब्रवीत् ।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥३९॥
39. ityukte phalgunastatra dharmarājānamabravīt ,
vinītavadupāgamya vākyaṁ vākyaviśāradaḥ.
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् ।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥४०॥
40. ayaṁ ciroṣito rājanvāsudevaḥ pratāpavān ,
bhavantaṁ samanujñāpya pitaraṁ draṣṭumicchati.
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥४१॥
41. sa gacchedabhyanujñāto bhavatā yadi manyase ,
ānartanagarīṁ vīrastadanujñātumarhasi.
युधिष्ठिर उवाच ।
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन ।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभुम् ॥४२॥
42. yudhiṣṭhira uvāca ,
puṇḍarīkākṣa bhadraṁ te gaccha tvaṁ madhusūdana ,
purīṁ dvāravatīmadya draṣṭuṁ śūrasutaṁ prabhum.
रोचते मे महाबाहो गमनं तव केशव ।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥४३॥
43. rocate me mahābāho gamanaṁ tava keśava ,
mātulaściradṛṣṭo me tvayā devī ca devakī.
मातुलं वसुदेवं त्वं बलदेवं च माधव ।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः ॥४४॥
44. mātulaṁ vasudevaṁ tvaṁ baladevaṁ ca mādhava ,
pūjayethā mahāprājña madvākyena yathārhataḥ.
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।
फल्गुनं नकुलं चैव सहदेवं च माधव ॥४५॥
45. smarethāścāpi māṁ nityaṁ bhīmaṁ ca balināṁ varam ,
phalgunaṁ nakulaṁ caiva sahadevaṁ ca mādhava.
आनर्तानवलोक्य त्वं पितरं च महाभुज ।
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥४६॥
46. ānartānavalokya tvaṁ pitaraṁ ca mahābhuja ,
vṛṣṇīṁśca punarāgaccherhayamedhe mamānagha.
स गच्छ रत्नान्यादाय विविधानि वसूनि च ।
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥४७॥
47. sa gaccha ratnānyādāya vividhāni vasūni ca ,
yaccāpyanyanmanojñaṁ te tadapyādatsva sātvata.
इयं हि वसुधा सर्वा प्रसादात्तव माधव ।
अस्मानुपगता वीर निहताश्चापि शत्रवः ॥४८॥
48. iyaṁ hi vasudhā sarvā prasādāttava mādhava ,
asmānupagatā vīra nihatāścāpi śatravaḥ.
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥४९॥
49. evaṁ bruvati kauravye dharmarāje yudhiṣṭhire ,
vāsudevo varaḥ puṁsāmidaṁ vacanamabravīt.
तवैव रत्नानि धनं च केवलम्धरा च कृत्स्ना तु महाभुजाद्य वै ।
यदस्ति चान्यद्द्रविणं गृहेषु मे त्वमेव तस्येश्वर नित्यमीश्वरः ॥५०॥
50. tavaiva ratnāni dhanaṁ ca kevala;mdharā ca kṛtsnā tu mahābhujādya vai ,
yadasti cānyaddraviṇaṁ gṛheṣu me; tvameva tasyeśvara nityamīśvaraḥ.
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् ।
पितृष्वसामभ्यवदद्यथाविधि संपूजितश्चाप्यगमत्प्रदक्षिणम् ॥५१॥
51. tathetyathoktaḥ pratipūjitastadā; gadāgrajo dharmasutena vīryavān ,
pitṛṣvasāmabhyavadadyathāvidhi; saṁpūjitaścāpyagamatpradakṣiṇam.
तया स सम्यक्प्रतिनन्दितस्तदा तथैव सर्वैर्विदुरादिभिस्ततः ।
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्युजा हरिः ॥५२॥
52. tayā sa samyakpratinanditastadā; tathaiva sarvairvidurādibhistataḥ ,
viniryayau nāgapurādgadāgrajo; rathena divyena caturyujā hariḥ.
रथं सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः ।
पितृष्वसायाश्च तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥५३॥
53. rathaṁ subhadrāmadhiropya bhāminīṁ; yudhiṣṭhirasyānumate janārdanaḥ ,
pitṛṣvasāyāśca tathā mahābhujo; viniryayau paurajanābhisaṁvṛtaḥ.
तमन्वगाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि ।
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥५४॥
54. tamanvagādvānaravaryaketanaḥ; sasātyakirmādravatīsutāvapi ,
agādhabuddhirviduraśca mādhavaṁ; svayaṁ ca bhīmo gajarājavikramaḥ.
निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान् ।
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिस्तदा ॥५५॥
55. nivartayitvā kururāṣṭravardhanāṁ;stataḥ sa sarvānviduraṁ ca vīryavān ,
janārdano dārukamāha satvaraḥ; pracodayāśvāniti sātyakistadā.
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः ।
यथा निहत्यारिगणाञ्शतक्रतुर्दिवं तथानर्तपुरीं प्रतापवान् ॥५६॥
56. tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ ,
yathā nihatyārigaṇāñśatakratu;rdivaṁ tathānartapurīṁ pratāpavān.