महाभारतः
mahābhārataḥ
-
book-4, chapter-64
वैशंपायन उवाच ।
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥१॥
ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥१॥
1. vaiśaṁpāyana uvāca ,
tato rājñaḥ suto jyeṣṭhaḥ prāviśatpṛthivīṁjayaḥ ,
so'bhivādya pituḥ pādau dharmarājamapaśyata.
tato rājñaḥ suto jyeṣṭhaḥ prāviśatpṛthivīṁjayaḥ ,
so'bhivādya pituḥ pādau dharmarājamapaśyata.
1.
vaiśaṃpāyanaḥ uvāca tataḥ rājñaḥ sutaḥ jyeṣṭhaḥ prāviśat
pṛthivīṃjayaḥ saḥ abhivādya pituḥ pādau dharmarājam apaśyata
pṛthivīṃjayaḥ saḥ abhivādya pituḥ pādau dharmarājam apaśyata
1.
Vaiśampāyana said: Then, the king's eldest son, Pṛthivīṃjaya, entered. Having bowed to his father's feet, he saw Yudhiṣṭhira, the king of natural law (dharma).
स तं रुधिरसंसिक्तमनेकाग्रमनागसम् ।
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥२॥
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥२॥
2. sa taṁ rudhirasaṁsiktamanekāgramanāgasam ,
bhūmāvāsīnamekānte sairandhryā samupasthitam.
bhūmāvāsīnamekānte sairandhryā samupasthitam.
2.
saḥ tam rudhirasaṃsiktam anekāgram anāgasam
bhūmāvāsīnam ekānte sairandhryā samupasthitam
bhūmāvāsīnam ekānte sairandhryā samupasthitam
2.
Uttara saw him (Kanka/Yudhisthira), drenched in blood, agitated, and innocent, seated on the ground in a secluded place, attended by Sairandhri.
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः ।
केनायं ताडितो राजन्केन पापमिदं कृतम् ॥३॥
केनायं ताडितो राजन्केन पापमिदं कृतम् ॥३॥
3. tataḥ papraccha pitaraṁ tvaramāṇa ivottaraḥ ,
kenāyaṁ tāḍito rājankena pāpamidaṁ kṛtam.
kenāyaṁ tāḍito rājankena pāpamidaṁ kṛtam.
3.
tataḥ papraccha pitaram tvaramāṇaḥ iva uttaraḥ
kena ayam tāḍitaḥ rājan kena pāpam idam kṛtam
kena ayam tāḍitaḥ rājan kena pāpam idam kṛtam
3.
Then Uttara, appearing anxious, asked his father, "O King, who struck him? Who committed this offense?"
विराट उवाच ।
मयायं ताडितो जिह्मो न चाप्येतावदर्हति ।
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥४॥
मयायं ताडितो जिह्मो न चाप्येतावदर्हति ।
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥४॥
4. virāṭa uvāca ,
mayāyaṁ tāḍito jihmo na cāpyetāvadarhati ,
praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṁ praśaṁsati.
mayāyaṁ tāḍito jihmo na cāpyetāvadarhati ,
praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṁ praśaṁsati.
4.
virāṭaḥ uvāca mayā ayam tāḍitaḥ jihmaḥ na ca api etāvat
arhati praśasyamāne yaḥ śūre tvayi ṣaṇḍham praśaṃsati
arhati praśasyamāne yaḥ śūre tvayi ṣaṇḍham praśaṃsati
4.
Virata said, "I struck this contemptible man. He does not even deserve this much (lenience), for he praises an eunuch while you, the hero, are being lauded."
उत्तर उवाच ।
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् ।
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥५॥
अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् ।
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥५॥
5. uttara uvāca ,
akāryaṁ te kṛtaṁ rājankṣiprameva prasādyatām ,
mā tvā brahmaviṣaṁ ghoraṁ samūlamapi nirdahet.
akāryaṁ te kṛtaṁ rājankṣiprameva prasādyatām ,
mā tvā brahmaviṣaṁ ghoraṁ samūlamapi nirdahet.
5.
uttaraḥ uvāca akāryam te kṛtam rājan kṣipram eva
prasādyatām mā tvā brahmaviṣam ghoram samūlam api nirdhet
prasādyatām mā tvā brahmaviṣam ghoram samūlam api nirdhet
5.
Uttara said, "O King, you have done an improper thing. He must be appeased immediately, lest the terrible curse (brahmaviṣam) of a brahmin consume you completely, even from your very roots."
वैशंपायन उवाच ।
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥६॥
स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥६॥
6. vaiśaṁpāyana uvāca ,
sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ ,
kṣamayāmāsa kaunteyaṁ bhasmacchannamivānalam.
sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ ,
kṣamayāmāsa kaunteyaṁ bhasmacchannamivānalam.
6.
vaiśaṃpāyana uvāca sa putrasya vacaḥ śrutvā virāṭaḥ
rāṣṭravardhanaḥ kṣamayāmāsa kaunteyam bhasmacchannam iva analam
rāṣṭravardhanaḥ kṣamayāmāsa kaunteyam bhasmacchannam iva analam
6.
Vaiśampāyana said: Upon hearing his son's words, Virāṭa, the augmentor of the kingdom, appeased Kuntī's son (Arjuna), who was like a fire hidden under ashes.
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥७॥
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥७॥
7. kṣamayantaṁ tu rājānaṁ pāṇḍavaḥ pratyabhāṣata ,
ciraṁ kṣāntamidaṁ rājanna manyurvidyate mama.
ciraṁ kṣāntamidaṁ rājanna manyurvidyate mama.
7.
kṣamayantam tu rājānam pāṇḍavaḥ pratyabhāṣata
ciram kṣāntam idam rājan na manyuḥ vidyate mama
ciram kṣāntam idam rājan na manyuḥ vidyate mama
7.
To the king who was thus appeasing him, the son of Pāṇḍu (Arjuna) replied, "O King, this has been endured for a long time; I have no anger."
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः ।
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥८॥
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥८॥
8. yadi hyetatpatedbhūmau rudhiraṁ mama nastataḥ ,
sarāṣṭrastvaṁ mahārāja vinaśyethā na saṁśayaḥ.
sarāṣṭrastvaṁ mahārāja vinaśyethā na saṁśayaḥ.
8.
yadi hi etat patet bhūmau rudhiram mama naḥ tataḥ
sarāṣṭraḥ tvam mahārāja vinaśyethāḥ na saṃśayaḥ
sarāṣṭraḥ tvam mahārāja vinaśyethāḥ na saṃśayaḥ
8.
"For if this blood of ours were to fall upon the ground, then you, O great king, would perish along with your kingdom; there is no doubt about it."
न दूषयामि ते राजन्यच्च हन्याददूषकम् ।
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥९॥
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥९॥
9. na dūṣayāmi te rājanyacca hanyādadūṣakam ,
balavantaṁ mahārāja kṣipraṁ dāruṇamāpnuyāt.
balavantaṁ mahārāja kṣipraṁ dāruṇamāpnuyāt.
9.
na dūṣayāmi te rājan yat ca hanyāt adūṣakam
balavantam mahārāja kṣipram dāruṇam āpnuyāt
balavantam mahārāja kṣipram dāruṇam āpnuyāt
9.
O King, I do not blame you for striking an innocent one. For, O great king, a terrible fate quickly befalls a powerful person.
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा ।
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥१०॥
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥१०॥
10. śoṇite tu vyatikrānte praviveśa bṛhannaḍā ,
abhivādya virāṭaṁ ca kaṅkaṁ cāpyupatiṣṭhata.
abhivādya virāṭaṁ ca kaṅkaṁ cāpyupatiṣṭhata.
10.
śoṇite tu vyatikrānte praviveśa bṛhannadā
abhivādya virāṭaṃ ca kaṅkaṃ ca api upatiṣṭhata
abhivādya virāṭaṃ ca kaṅkaṃ ca api upatiṣṭhata
10.
After the battle (lit. bloodshed) had ceased, Brihannala entered. She greeted both Virata and Kanka, and then respectfully approached them.
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥११॥
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥११॥
11. kṣamayitvā tu kauravyaṁ raṇāduttaramāgatam ,
praśaśaṁsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ.
praśaśaṁsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ.
11.
kṣamayitvā tu kauravyaṃ raṇāt uttaram āgatam
praśaśaṃsa tataḥ matsyaḥ śṛṇvataḥ savyasācinaḥ
praśaśaṃsa tataḥ matsyaḥ śṛṇvataḥ savyasācinaḥ
11.
Having pardoned prince Uttara, who was of the Kuru lineage and had returned from the battle, the Matsya king then praised him while Savyasācin (Arjuna) listened.
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥१२॥
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥१२॥
12. tvayā dāyādavānasmi kaikeyīnandivardhana ,
tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati.
tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati.
12.
tvayā dāyādavān asmi kaikeyīnandivardhana
tvayā me sadṛśaḥ putraḥ na bhūtaḥ na bhaviṣyati
tvayā me sadṛśaḥ putraḥ na bhūtaḥ na bhaviṣyati
12.
Through you, I have progeny, O enhancer of Kaikeyi's joy. A son like you has never been mine, nor will there ever be one.
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् ।
तेन कर्णेन ते तात कथमासीत्समागमः ॥१३॥
तेन कर्णेन ते तात कथमासीत्समागमः ॥१३॥
13. padaṁ padasahasreṇa yaścarannāparādhnuyāt ,
tena karṇena te tāta kathamāsītsamāgamaḥ.
tena karṇena te tāta kathamāsītsamāgamaḥ.
13.
padaṃ padasahasreṇa yaḥ caran na aparādhnuyāt
tena karṇena te tāta katham āsīt samāgamaḥ
tena karṇena te tāta katham āsīt samāgamaḥ
13.
How could you, my dear one, have encountered Karna, who would not err even by a single step while walking a thousand steps?
मनुष्यलोके सकले यस्य तुल्यो न विद्यते ।
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ।
तेन भीष्मेण ते तात कथमासीत्समागमः ॥१४॥
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ।
तेन भीष्मेण ते तात कथमासीत्समागमः ॥१४॥
14. manuṣyaloke sakale yasya tulyo na vidyate ,
yaḥ samudra ivākṣobhyaḥ kālāgniriva duḥsahaḥ ,
tena bhīṣmeṇa te tāta kathamāsītsamāgamaḥ.
yaḥ samudra ivākṣobhyaḥ kālāgniriva duḥsahaḥ ,
tena bhīṣmeṇa te tāta kathamāsītsamāgamaḥ.
14.
manuṣyaloke sakale yasya tulyaḥ na
vidyate yaḥ samudraḥ iva akṣobhyaḥ
kālāgniḥ iva duḥsahaḥ tena
bhīṣmeṇa te tāta katham āsīt samāgamaḥ
vidyate yaḥ samudraḥ iva akṣobhyaḥ
kālāgniḥ iva duḥsahaḥ tena
bhīṣmeṇa te tāta katham āsīt samāgamaḥ
14.
In the entire human world, there is no one equal to him. He is unagitated like the ocean and irresistible like the fire of destruction. Dear son, how did you encounter Bhīṣma?
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः ।
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ।
तेन द्रोणेन ते तात कथमासीत्समागमः ॥१५॥
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ।
तेन द्रोणेन ते तात कथमासीत्समागमः ॥१५॥
15. ācāryo vṛṣṇivīrāṇāṁ pāṇḍavānāṁ ca yo dvijaḥ ,
sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṁ varaḥ ,
tena droṇena te tāta kathamāsītsamāgamaḥ.
sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṁ varaḥ ,
tena droṇena te tāta kathamāsītsamāgamaḥ.
15.
ācāryaḥ vṛṣṇivīrāṇām pāṇḍavānām ca
yaḥ dvijaḥ sarvakṣatrasya ca ācāryaḥ
sarvaśastrabhṛtām varaḥ tena
droṇeṇa te tāta katham āsīt samāgamaḥ
yaḥ dvijaḥ sarvakṣatrasya ca ācāryaḥ
sarvaśastrabhṛtām varaḥ tena
droṇeṇa te tāta katham āsīt samāgamaḥ
15.
He who is the teacher of the Vṛṣṇi heroes and the Pāṇḍavas, a brahmin (dvija), and indeed the preceptor of all kṣatriyas and the foremost among all who bear arms - dear son, how did you encounter Droṇa?
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि ।
अश्वत्थामेति विख्यातः कथं तेन समागमः ॥१६॥
अश्वत्थामेति विख्यातः कथं तेन समागमः ॥१६॥
16. ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtāmapi ,
aśvatthāmeti vikhyātaḥ kathaṁ tena samāgamaḥ.
aśvatthāmeti vikhyātaḥ kathaṁ tena samāgamaḥ.
16.
ācāryaputraḥ yaḥ śūraḥ sarvaśastrabhṛtām api
aśvatthāmā iti vikhyātaḥ katham tena samāgamaḥ
aśvatthāmā iti vikhyātaḥ katham tena samāgamaḥ
16.
How did you encounter Aśvatthāman, the brave son of the preceptor, who is renowned even among all who bear arms?
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा ।
कृपेण तेन ते तात कथमासीत्समागमः ॥१७॥
कृपेण तेन ते तात कथमासीत्समागमः ॥१७॥
17. raṇe yaṁ prekṣya sīdanti hṛtasvā vaṇijo yathā ,
kṛpeṇa tena te tāta kathamāsītsamāgamaḥ.
kṛpeṇa tena te tāta kathamāsītsamāgamaḥ.
17.
raṇe yam prekṣya sīdanti hṛtasvāḥ vaṇijaḥ
yathā kṛpeṇa tena te tāta katham āsīt samāgamaḥ
yathā kṛpeṇa tena te tāta katham āsīt samāgamaḥ
17.
Dear son, how did you encounter Kṛpa, seeing whom in battle, warriors become disheartened just like merchants whose goods have been seized?
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः ।
दुर्योधनेन ते तात कथमासीत्समागमः ॥१८॥
दुर्योधनेन ते तात कथमासीत्समागमः ॥१८॥
18. parvataṁ yo'bhividhyeta rājaputro maheṣubhiḥ ,
duryodhanena te tāta kathamāsītsamāgamaḥ.
duryodhanena te tāta kathamāsītsamāgamaḥ.
18.
parvatam yaḥ abhividhyeta rājaputraḥ maheṣubhiḥ
duryodhanena te tāta katham āsīt samāgamaḥ
duryodhanena te tāta katham āsīt samāgamaḥ
18.
O dear one, how was your encounter with Duryodhana, [a prince] who might pierce a mountain with mighty arrows?
उत्तर उवाच ।
न मया निर्जिता गावो न मया निर्जिताः परे ।
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥१९॥
न मया निर्जिता गावो न मया निर्जिताः परे ।
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥१९॥
19. uttara uvāca ,
na mayā nirjitā gāvo na mayā nirjitāḥ pare ,
kṛtaṁ tu karma tatsarvaṁ devaputreṇa kenacit.
na mayā nirjitā gāvo na mayā nirjitāḥ pare ,
kṛtaṁ tu karma tatsarvaṁ devaputreṇa kenacit.
19.
uttaraḥ uvāca na mayā nirjitāḥ gāvaḥ na mayā nirjitāḥ
pare kṛtam tu karma tat sarvam devaputreṇa kenacit
pare kṛtam tu karma tat sarvam devaputreṇa kenacit
19.
Uttara said: The cows were not conquered by me, nor were the enemies. Indeed, all that deed (karma) was accomplished by a certain son of a god.
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् ।
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥२०॥
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥२०॥
20. sa hi bhītaṁ dravantaṁ māṁ devaputro nyavārayat ,
sa cātiṣṭhadrathopasthe vajrahastanibho yuvā.
sa cātiṣṭhadrathopasthe vajrahastanibho yuvā.
20.
saḥ hi bhītam dravantam mām devaputraḥ nyavārayat
saḥ ca atiṣṭhat rathopasthe vajrahastanibhaḥ yuvā
saḥ ca atiṣṭhat rathopasthe vajrahastanibhaḥ yuvā
20.
Indeed, that son of a god stopped me when I was frightened and fleeing. And he, a young man resembling one with a thunderbolt in hand, stood on the chariot platform.
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः ।
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥२१॥
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥२१॥
21. tena tā nirjitā gāvastena te kuravo jitāḥ ,
tasya tatkarma vīrasya na mayā tāta tatkṛtam.
tasya tatkarma vīrasya na mayā tāta tatkṛtam.
21.
tena tāḥ nirjitāḥ gāvaḥ tena te kuravaḥ jitāḥ
tasya tat karma vīrasya na mayā tāta tat kṛtam
tasya tat karma vīrasya na mayā tāta tat kṛtam
21.
By him those cows were indeed conquered, and by him those Kurus were defeated. That deed (karma) belongs to that hero, O dear one; it was not done by me.
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥२२॥
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥२२॥
22. sa hi śāradvataṁ droṇaṁ droṇaputraṁ ca vīryavān ,
sūtaputraṁ ca bhīṣmaṁ ca cakāra vimukhāñśaraiḥ.
sūtaputraṁ ca bhīṣmaṁ ca cakāra vimukhāñśaraiḥ.
22.
saḥ hi śāradvatam droṇam droṇaputram ca vīryavān
sūtaputram ca bhīṣmam ca cakāra vimukhān śaraiḥ
sūtaputram ca bhīṣmam ca cakāra vimukhān śaraiḥ
22.
Indeed, the mighty one (Arjuna) forced Droṇa, the son of Śaradvan, as well as Droṇa's son (Aśvatthāmā), Karṇa (the son of Sūta), and Bhīṣma to retreat with his arrows.
दुर्योधनं च समरे सनागमिव यूथपम् ।
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥२३॥
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥२३॥
23. duryodhanaṁ ca samare sanāgamiva yūthapam ,
prabhagnamabravīdbhītaṁ rājaputraṁ mahābalam.
prabhagnamabravīdbhītaṁ rājaputraṁ mahābalam.
23.
duryodhanam ca samare sa-nāgam iva yūthapam
prabhagnam abravīt bhītam rājaputram mahābalam
prabhagnam abravīt bhītam rājaputram mahābalam
23.
And to Duryodhana in battle, who was like a commander of elephants (sanāgam iva yūthapam), he (Arjuna) spoke, addressing the mighty prince who was shattered and terrified.
न हास्तिनपुरे त्राणं तव पश्यामि किंचन ।
व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥२४॥
व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥२४॥
24. na hāstinapure trāṇaṁ tava paśyāmi kiṁcana ,
vyāyāmena parīpsasva jīvitaṁ kauravātmaja.
vyāyāmena parīpsasva jīvitaṁ kauravātmaja.
24.
na hāstinapure trāṇam tava paśyāmi kiṃcana
vyāyāmena parīpsasva jīvitam kauravātmaja
vyāyāmena parīpsasva jīvitam kauravātmaja
24.
O son of Kuru, I see no refuge for you anywhere in Hastinapura. Strive with effort (vyāyāmena) to protect your life.
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु ।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥२५॥
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥२५॥
25. na mokṣyase palāyaṁstvaṁ rājanyuddhe manaḥ kuru ,
pṛthivīṁ bhokṣyase jitvā hato vā svargamāpsyasi.
pṛthivīṁ bhokṣyase jitvā hato vā svargamāpsyasi.
25.
na mokṣyase palāyan tvam rājan yuddhe manaḥ kuru
pṛthivīm bhokṣyase jitvā hataḥ vā svargam āpsyasi
pṛthivīm bhokṣyase jitvā hataḥ vā svargam āpsyasi
25.
O king, you will not escape by fleeing. Instead, focus your mind (manaḥ) on the battle. You will enjoy the earth if you conquer, or attain heaven if you are killed.
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् ।
सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥२६॥
सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥२६॥
26. sa nivṛtto naravyāghro muñcanvajranibhāñśarān ,
sacivaiḥ saṁvṛto rājā rathe nāga iva śvasan.
sacivaiḥ saṁvṛto rājā rathe nāga iva śvasan.
26.
sa nivṛttaḥ naravyāghraḥ muñcan vajranibhān śarān
sacivaiḥ saṃvṛtaḥ rājā rathe nāgaḥ iva śvasan
sacivaiḥ saṃvṛtaḥ rājā rathe nāgaḥ iva śvasan
26.
The king, that tiger among men, returned, releasing arrows like thunderbolts. Surrounded by his counselors, he breathed heavily in his chariot like an elephant.
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष ।
यदभ्रघनसंकाशमनीकं व्यधमच्छरैः ॥२७॥
यदभ्रघनसंकाशमनीकं व्यधमच्छरैः ॥२७॥
27. tatra me romaharṣo'bhūdūrustambhaśca māriṣa ,
yadabhraghanasaṁkāśamanīkaṁ vyadhamaccharaiḥ.
yadabhraghanasaṁkāśamanīkaṁ vyadhamaccharaiḥ.
27.
tatra me romaharṣaḥ abhūt ūrustambhaḥ ca māriṣa
yat abhraghanasaṃkāśam anīkam vyadhamat śaraiḥ
yat abhraghanasaṃkāśam anīkam vyadhamat śaraiḥ
27.
O respected one, at that moment, I experienced a thrill (romaharṣa) and a stiffening of my thighs, because he scattered with arrows that army which resembled a dense mass of clouds.
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा ।
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ॥२८॥
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ॥२८॥
28. tatpraṇudya rathānīkaṁ siṁhasaṁhanano yuvā ,
kurūṁstānprahasanrājanvāsāṁsyapaharadbalī.
kurūṁstānprahasanrājanvāsāṁsyapaharadbalī.
28.
tat praṇudya rathānīkam siṃhasaṃhananaḥ yuvā
kurūn tān prahasan rājan vāsāṃsi apaharat balī
kurūn tān prahasan rājan vāsāṃsi apaharat balī
28.
O king, that young and powerful warrior, who had a lion's physique, having repelled that chariot army, laughed as he stripped those Kurus of their garments.
एकेन तेन वीरेण षड्रथाः परिवारिताः ।
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥२९॥
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥२९॥
29. ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ ,
śārdūleneva mattena mṛgāstṛṇacarā vane.
śārdūleneva mattena mṛgāstṛṇacarā vane.
29.
ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ
śārdūlena iva mattena mṛgāḥ tṛṇacarāḥ vane
śārdūlena iva mattena mṛgāḥ tṛṇacarāḥ vane
29.
By that one hero, six charioteers were surrounded, just as grass-eating deer in a forest are surrounded by a frenzied tiger.
विराट उवाच ।
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥३०॥
क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥३०॥
30. virāṭa uvāca ,
kva sa vīro mahābāhurdevaputro mahāyaśāḥ ,
yo me dhanamavājaiṣītkurubhirgrastamāhave.
kva sa vīro mahābāhurdevaputro mahāyaśāḥ ,
yo me dhanamavājaiṣītkurubhirgrastamāhave.
30.
virāṭaḥ uvāca kva saḥ vīraḥ mahābāhuḥ devaputraḥ
mahāyaśāḥ yaḥ me dhanam avājaiṣīt kurubhiḥ grastam āhave
mahāyaśāḥ yaḥ me dhanam avājaiṣīt kurubhiḥ grastam āhave
30.
Virāṭa said, 'Where is that hero, the mighty-armed, the son of a god, the very famous one, who recovered my wealth that was seized by the Kurus in battle?'
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् ।
येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥३१॥
येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥३१॥
31. icchāmi tamahaṁ draṣṭumarcituṁ ca mahābalam ,
yena me tvaṁ ca gāvaśca rakṣitā devasūnunā.
yena me tvaṁ ca gāvaśca rakṣitā devasūnunā.
31.
icchāmi tam aham draṣṭum arcitum ca mahābalam
yena me tvam ca gāvaḥ ca rakṣitāḥ devasūnunā
yena me tvam ca gāvaḥ ca rakṣitāḥ devasūnunā
31.
I wish to see and honor that very powerful one, by whom you and my cows were protected, that son of a god.
उत्तर उवाच ।
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥३२॥
अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥३२॥
32. uttara uvāca ,
antardhānaṁ gatastāta devaputraḥ pratāpavān ,
sa tu śvo vā paraśvo vā manye prādurbhaviṣyati.
antardhānaṁ gatastāta devaputraḥ pratāpavān ,
sa tu śvo vā paraśvo vā manye prādurbhaviṣyati.
32.
uttaraḥ uvāca antardhānam gataḥ tāta devaputraḥ pratāpavān
saḥ tu śvaḥ vā paraśvaḥ vā manye prādurbhaviṣyati
saḥ tu śvaḥ vā paraśvaḥ vā manye prādurbhaviṣyati
32.
Uttara replied, 'Dear father, that glorious son of a god has gone into hiding. But I think he will reappear either tomorrow or the day after tomorrow.'
वैशंपायन उवाच ।
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् ।
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥३३॥
एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् ।
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥३३॥
33. vaiśaṁpāyana uvāca ,
evamākhyāyamānaṁ tu channaṁ satreṇa pāṇḍavam ,
vasantaṁ tatra nājñāsīdvirāṭaḥ pārthamarjunam.
evamākhyāyamānaṁ tu channaṁ satreṇa pāṇḍavam ,
vasantaṁ tatra nājñāsīdvirāṭaḥ pārthamarjunam.
33.
vaiśaṃpāyanaḥ uvāca evam ākhyāyamānam tu channam satreṇa
pāṇḍavam vasantam tatra na ajñāsīt virāṭaḥ pārtham arjunam
pāṇḍavam vasantam tatra na ajñāsīt virāṭaḥ pārtham arjunam
33.
Vaiśaṃpāyana said, 'Though the Pāṇḍava Arjuna, living there concealed by his disguise (satra), was thus being spoken of, Virāṭa did not recognize Partha (Arjuna).'
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना ।
प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ॥३४॥
प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ॥३४॥
34. tataḥ pārtho'bhyanujñāto virāṭena mahātmanā ,
pradadau tāni vāsāṁsi virāṭaduhituḥ svayam.
pradadau tāni vāsāṁsi virāṭaduhituḥ svayam.
34.
tataḥ pārthaḥ abhyanujñātaḥ virāṭena mahātmanā
pradadau tāni vāsāṃsi virāṭaduhituḥ svayam
pradadau tāni vāsāṃsi virāṭaduhituḥ svayam
34.
Then, having been permitted by the great-souled Virāṭa, Pārtha (Arjuna) himself gave those clothes to Virāṭa's daughter.
उत्तरा तु महार्हाणि विविधानि तनूनि च ।
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥३५॥
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥३५॥
35. uttarā tu mahārhāṇi vividhāni tanūni ca ,
pratigṛhyābhavatprītā tāni vāsāṁsi bhāminī.
pratigṛhyābhavatprītā tāni vāsāṁsi bhāminī.
35.
uttarā tu mahārāhāṇi vividhāni tanūni ca
pratigṛhya abhavat prītā tāni vāsāṃsi bhāminī
pratigṛhya abhavat prītā tāni vāsāṃsi bhāminī
35.
But Uttarā, the beautiful lady, became delighted after receiving those very valuable, various, and delicate garments.
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा ।
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥३६॥
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥३६॥
36. mantrayitvā tu kaunteya uttareṇa rahastadā ,
itikartavyatāṁ sarvāṁ rājanyatha yudhiṣṭhire.
itikartavyatāṁ sarvāṁ rājanyatha yudhiṣṭhire.
36.
mantrayitvā tu kaunteya uttareṇa rahas tadā
itikartavyatām sarvām rājan yathā yudhiṣṭhire
itikartavyatām sarvām rājan yathā yudhiṣṭhire
36.
O King, then Kaunteya (Arjuna), after having secretly consulted with Uttara regarding the entire course of action, just as he would with Yudhiṣṭhira...
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ ।
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥३७॥
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥३७॥
37. tatastathā tadvyadadhādyathāvatpuruṣarṣabha ,
saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ.
saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ.
37.
tataḥ tathā tat vyadadhāt yathāvat puruṣarṣabha
saha putreṇa matsyasya prahṛṣṭaḥ bharatarṣabhaḥ
saha putreṇa matsyasya prahṛṣṭaḥ bharatarṣabhaḥ
37.
O best of men, O chief of the Bhāratas, then (Arjuna), greatly pleased, arranged that matter appropriately with the son of Matsya (King Virāṭa).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64 (current chapter)
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47