Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-101

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
आलोकदानं नामैतत्कीदृशं भरतर्षभ ।
कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥१॥
1. yudhiṣṭhira uvāca ,
ālokadānaṁ nāmaitatkīdṛśaṁ bharatarṣabha ,
kathametatsamutpannaṁ phalaṁ cātra bravīhi me.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
manoḥ prajāpatervādaṁ suvarṇasya ca bhārata.
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः ।
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥३॥
3. tapasvī kaścidabhavatsuvarṇo nāma nāmataḥ ,
varṇato hemavarṇaḥ sa suvarṇa iti paprathe.
कुलशीलगुणोपेतः स्वाध्याये च परं गतः ।
बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥४॥
4. kulaśīlaguṇopetaḥ svādhyāye ca paraṁ gataḥ ,
bahūnsvavaṁśaprabhavānsamatītaḥ svakairguṇaiḥ.
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च ।
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥५॥
5. sa kadācinmanuṁ vipro dadarśopasasarpa ca ,
kuśalapraśnamanyonyaṁ tau ca tatra pracakratuḥ.
ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते ।
रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥६॥
6. tatastau siddhasaṁkalpau merau kāñcanaparvate ,
ramaṇīye śilāpṛṣṭhe sahitau saṁnyaṣīdatām.
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः ।
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥७॥
7. tatra tau kathayāmāstāṁ kathā nānāvidhāśrayāḥ ,
brahmarṣidevadaityānāṁ purāṇānāṁ mahātmanām.
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् ।
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥८॥
8. suvarṇastvabravīdvākyaṁ manuṁ svāyaṁbhuvaṁ prabhum ,
hitārthaṁ sarvabhūtānāṁ praśnaṁ me vaktumarhasi.
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर ।
किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥९॥
9. sumanobhiryadijyante daivatāni prajeśvara ,
kimetatkathamutpannaṁ phalayogaṁ ca śaṁsa me.
मनुरुवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शुक्रस्य च बलेश्चैव संवादं वै समागमे ॥१०॥
10. manuruvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
śukrasya ca baleścaiva saṁvādaṁ vai samāgame.
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः ।
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥११॥
11. balervairocanasyeha trailokyamanuśāsataḥ ,
samīpamājagāmāśu śukro bhṛgukulodvahaḥ.
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः ।
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥१२॥
12. tamarghyādibhirabhyarcya bhārgavaṁ so'surādhipaḥ ,
niṣasādāsane paścādvidhivadbhūridakṣiṇaḥ.
कथेयमभवत्तत्र या त्वया परिकीर्तिता ।
सुमनोधूपदीपानां संप्रदाने फलं प्रति ॥१३॥
13. katheyamabhavattatra yā tvayā parikīrtitā ,
sumanodhūpadīpānāṁ saṁpradāne phalaṁ prati.
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ।
सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ।
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥१४॥
14. tataḥ papraccha daityendraḥ kavīndraṁ praśnamuttamam ,
sumanodhūpadīpānāṁ kiṁ phalaṁ brahmavittama ,
pradānasya dvijaśreṣṭha tadbhavānvaktumarhati.
शुक्र उवाच ।
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ।
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥१५॥
15. śukra uvāca ,
tapaḥ pūrvaṁ samutpannaṁ dharmastasmādanantaram ,
etasminnantare caiva vīrudoṣadhya eva ca.
सोमस्यात्मा च बहुधा संभूतः पृथिवीतले ।
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥१६॥
16. somasyātmā ca bahudhā saṁbhūtaḥ pṛthivītale ,
amṛtaṁ ca viṣaṁ caiva yāścānyāstulyajātayaḥ.
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च ।
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥१७॥
17. amṛtaṁ manasaḥ prītiṁ sadyaḥ puṣṭiṁ dadāti ca ,
mano glapayate tīvraṁ viṣaṁ gandhena sarvaśaḥ.
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् ।
ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम् ॥१८॥
18. amṛtaṁ maṅgalaṁ viddhi mahadviṣamamaṅgalam ,
oṣadhyo hyamṛtaṁ sarvaṁ viṣaṁ tejo'gnisaṁbhavam.
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह ।
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥१९॥
19. mano hlādayate yasmācchriyaṁ cāpi dadhāti ha ,
tasmātsumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ.
देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।
तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥२०॥
20. devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ ,
tasmātsumanasaḥ proktā yasmāttuṣyanti devatāḥ.
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो ।
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥२१॥
21. yaṁ yamuddiśya dīyerandevaṁ sumanasaḥ prabho ,
maṅgalārthaṁ sa tenāsya prīto bhavati daityapa.
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ।
ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥२२॥
22. jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak ,
oṣadhyo bahuvīryāśca bahurūpāstathaiva ca.
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे ।
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥२३॥
23. yajñiyānāṁ ca vṛkṣāṇāmayajñiyānnibodha me ,
āsurāṇi ca mālyāni daivatebhyo hitāni ca.
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः ।
पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ॥२४॥
24. rākṣasānāṁ surāṇāṁ ca yakṣāṇāṁ ca tathā priyāḥ ,
pitṝṇāṁ mānuṣāṇāṁ ca kāntā yāstvanupūrvaśaḥ.
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः ।
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ॥२५॥
25. vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ ,
akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ.
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः ।
इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥२६॥
26. dvividho hi smṛto gandha iṣṭo'niṣṭaśca puṣpajaḥ ,
iṣṭagandhāni devānāṁ puṣpāṇīti vibhāvayet.
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः ।
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥२७॥
27. akaṇṭakānāṁ vṛkṣāṇāṁ śvetaprāyāśca varṇataḥ ,
teṣāṁ puṣpāṇi devānāmiṣṭāni satataṁ prabho.
जलजानि च माल्यानि पद्मादीनि च यानि च ।
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥२८॥
28. jalajāni ca mālyāni padmādīni ca yāni ca ,
gandharvanāgayakṣebhyastāni dadyādvicakṣaṇaḥ.
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः ।
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥२९॥
29. oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ ,
śatrūṇāmabhicārārthamatharvasu nidarśitāḥ.
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः ।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥३०॥
30. tīkṣṇavīryāstu bhūtānāṁ durālambhāḥ sakaṇṭakāḥ ,
raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet.
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः ।
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥३१॥
31. manohṛdayanandinyo vimarde madhurāśca yāḥ ,
cārurūpāḥ sumanaso mānuṣāṇāṁ smṛtā vibho.
न तु श्मशानसंभूता न देवायतनोद्भवाः ।
संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥३२॥
32. na tu śmaśānasaṁbhūtā na devāyatanodbhavāḥ ,
saṁnayetpuṣṭiyukteṣu vivāheṣu rahaḥsu ca.
गिरिसानुरुहाः सौम्या देवानामुपपादयेत् ।
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥३३॥
33. girisānuruhāḥ saumyā devānāmupapādayet ,
prokṣitābhyukṣitāḥ saumyā yathāyogaṁ yathāsmṛti.
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः ।
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥३४॥
34. gandhena devāstuṣyanti darśanādyakṣarākṣasāḥ ,
nāgāḥ samupabhogena tribhiretaistu mānuṣāḥ.
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत ।
संकल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ॥३५॥
35. sadyaḥ prīṇāti devānvai te prītā bhāvayantyuta ,
saṁkalpasiddhā martyānāmīpsitaiśca manorathaiḥ.
देवाः प्रीणन्ति सततं मानिता मानयन्ति च ।
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥३६॥
36. devāḥ prīṇanti satataṁ mānitā mānayanti ca ,
avajñātāvadhūtāśca nirdahantyadhamānnarān.
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् ।
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥३७॥
37. ataūrdhvaṁ pravakṣyāmi dhūpadānavidhau phalam ,
dhūpāṁśca vividhānsādhūnasādhūṁśca nibodha me.
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः ।
इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥३८॥
38. niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ ,
iṣṭāniṣṭo bhavedgandhastanme vistarataḥ śṛṇu.
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते ।
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥३९॥
39. niryāsāḥ sallakīvarjyā devānāṁ dayitāstu te ,
gugguluḥ pravarasteṣāṁ sarveṣāmiti niścayaḥ.
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् ।
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥४०॥
40. aguruḥ sāriṇāṁ śreṣṭho yakṣarākṣasabhoginām ,
daityānāṁ sallakījaśca kāṅkṣito yaśca tadvidhaḥ.
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः ।
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥४१॥
41. atha sarjarasādīnāṁ gandhaiḥ pārthivadāravaiḥ ,
phāṇitāsavasaṁyuktairmanuṣyāṇāṁ vidhīyate.
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः ।
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ॥४२॥
42. devadānavabhūtānāṁ sadyastuṣṭikaraḥ smṛtaḥ ,
ye'nye vaihārikāste tu mānuṣāṇāmiti smṛtāḥ.
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः ।
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥४३॥
43. ya evoktāḥ sumanasāṁ pradāne guṇahetavaḥ ,
dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ.
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् ।
यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥४४॥
44. dīpadāne pravakṣyāmi phalayogamanuttamam ,
yathā yena yadā caiva pradeyā yādṛśāśca te.
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते ।
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥४५॥
45. jyotistejaḥ prakāśaścāpyūrdhvagaṁ cāpi varṇyate ,
pradānaṁ tejasāṁ tasmāttejo vardhayate nṛṇām.
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च ।
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥४६॥
46. andhaṁ tamastamisraṁ ca dakṣiṇāyanameva ca ,
uttarāyaṇametasmājjyotirdānaṁ praśasyate.
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् ।
तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥४७॥
47. yasmādūrdhvagametattu tamasaścaiva bheṣajam ,
tasmādūrdhvagaterdātā bhavediti viniścayaḥ.
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः ।
तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ॥४८॥
48. devāstejasvino yasmātprabhāvantaḥ prakāśakāḥ ,
tāmasā rākṣasāśceti tasmāddīpaḥ pradīyate.
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥४९॥
49. ālokadānāccakṣuṣmānprabhāyukto bhavennaraḥ ,
tāndattvā nopahiṁseta na harennopanāśayet.
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः ।
दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥५०॥
50. dīpahartā bhavedandhastamogatirasuprabhaḥ ,
dīpapradaḥ svargaloke dīpamālī virājate.
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः ।
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥५१॥
51. haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ ,
vasāmedosthiniryāsairna kāryaḥ puṣṭimicchatā.
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे ।
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥५२॥
52. giriprapāte gahane caityasthāne catuṣpathe ,
dīpadātā bhavennityaṁ ya icchedbhūtimātmanaḥ.
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ।
ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥५३॥
53. kuloddyoto viśuddhātmā prakāśatvaṁ ca gacchati ,
jyotiṣāṁ caiva sālokyaṁ dīpadātā naraḥ sadā.
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् ।
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥५४॥
54. balikarmasu vakṣyāmi guṇānkarmaphalodayān ,
devayakṣoraganṛṇāṁ bhūtānāmatha rakṣasām.
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः ।
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥५५॥
55. yeṣāṁ nāgrabhujo viprā devatātithibālakāḥ ,
rākṣasāneva tānviddhi nirvaṣaṭkāramaṅgalān.
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ।
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥५६॥
56. tasmādagraṁ prayaccheta devebhyaḥ pratipūjitam ,
śirasā praṇataścāpi haredbalimatandritaḥ.
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा ।
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥५७॥
57. gṛhyā hi devatā nityamāśaṁsanti gṛhātsadā ,
bāhyāścāgantavo ye'nye yakṣarākṣasapannagāḥ.
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥५८॥
58. ito dattena jīvanti devatāḥ pitarastathā ,
te prītāḥ prīṇayantyetānāyuṣā yaśasā dhanaiḥ.
बलयः सह पुष्पैस्तु देवानामुपहारयेत् ।
दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥५९॥
59. balayaḥ saha puṣpaistu devānāmupahārayet ,
dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ.
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् ।
सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ॥६०॥
60. kāryā rudhiramāṁsāḍhyā balayo yakṣarakṣasām ,
surāsavapuraskārā lājollepanabhūṣitāḥ.
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः ।
तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत् ॥६१॥
61. nāgānāṁ dayitā nityaṁ padmotpalavimiśritāḥ ,
tilānguḍasusaṁpannānbhūtānāmupahārayet.
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः ।
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥६२॥
62. agradātāgrabhogī syādbalavarṇasamanvitaḥ ,
tasmādagraṁ prayaccheta devebhyaḥ pratipūjitam.
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः ।
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥६३॥
63. jvalatyaharaho veśma yāścāsya gṛhadevatāḥ ,
tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā.
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः ।
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥६४॥
64. ityetadasurendrāya kāvyaḥ provāca bhārgavaḥ ,
suvarṇāya manuḥ prāha suvarṇo nāradāya ca.
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते ।
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥६५॥
65. nārado'pi mayi prāha guṇānetānmahādyute ,
tvamapyetadviditveha sarvamācara putraka.