महाभारतः
mahābhārataḥ
-
book-7, chapter-138
संजय उवाच ।
वर्तमाने तथा युद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते ।
नापश्यन्त रणे योधाः परस्परमवस्थिताः ॥१॥
वर्तमाने तथा युद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते ।
नापश्यन्त रणे योधाः परस्परमवस्थिताः ॥१॥
1. saṁjaya uvāca ,
vartamāne tathā yuddhe ghorarūpe bhayāvahe ,
tamasā saṁvṛte loke rajasā ca mahīpate ,
nāpaśyanta raṇe yodhāḥ parasparamavasthitāḥ.
vartamāne tathā yuddhe ghorarūpe bhayāvahe ,
tamasā saṁvṛte loke rajasā ca mahīpate ,
nāpaśyanta raṇe yodhāḥ parasparamavasthitāḥ.
1.
saṃjaya uvāca vartamāne tathā yuddhe
ghorarūpe bhayāvahe tamasā saṃvṛte
loke rajasā ca mahīpate na apaśyanta
raṇe yodhāḥ parasparam avasthitāḥ
ghorarūpe bhayāvahe tamasā saṃvṛte
loke rajasā ca mahīpate na apaśyanta
raṇe yodhāḥ parasparam avasthitāḥ
1.
saṃjaya uvāca mahīpate,
tathā vartamāne ghorarūpe bhayāvahe yuddhe tamasā ca rajasā saṃvṛte loke raṇe avasthitāḥ yodhāḥ parasparam na apaśyanta
tathā vartamāne ghorarūpe bhayāvahe yuddhe tamasā ca rajasā saṃvṛte loke raṇe avasthitāḥ yodhāḥ parasparam na apaśyanta
1.
Sañjaya said: O king (mahīpate), while that dreadful and terrifying battle was ongoing, and the world was enveloped by darkness and dust, the warriors arrayed on the battlefield could not see each other.
अनुमानेन संज्ञाभिर्युद्धं तद्ववृते महत् ।
नरनागाश्वमथनं परमं लोमहर्षणम् ॥२॥
नरनागाश्वमथनं परमं लोमहर्षणम् ॥२॥
2. anumānena saṁjñābhiryuddhaṁ tadvavṛte mahat ,
naranāgāśvamathanaṁ paramaṁ lomaharṣaṇam.
naranāgāśvamathanaṁ paramaṁ lomaharṣaṇam.
2.
anumānena saṃjñābhiḥ yuddham tat vavṛte mahat
naranāgāśvamathanam paramam lomaharṣaṇam
naranāgāśvamathanam paramam lomaharṣaṇam
2.
tat mahat yuddham anumānena saṃjñābhiḥ (eva) vavṛte
(tat) naranāgāśvamathanam paramam lomaharṣaṇam (āsa)
(tat) naranāgāśvamathanam paramam lomaharṣaṇam (āsa)
2.
That great battle, which involved the crushing of men, elephants, and horses, and was supremely terrifying, continued by means of conjecture and signals.
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः ।
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥३॥
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥३॥
3. droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ ,
anyonyaṁ kṣobhayāmāsuḥ sainyāni nṛpasattama.
anyonyaṁ kṣobhayāmāsuḥ sainyāni nṛpasattama.
3.
droṇakarṇakṛpāḥ vīrāḥ bhīmapārṣatasātyakāḥ
anyonyam kṣobhayāmāsuḥ sainyāni nṛpasattama
anyonyam kṣobhayāmāsuḥ sainyāni nṛpasattama
3.
nṛpasattama,
droṇakarṇakṛpāḥ (ca) bhīmapārṣatasātyakāḥ (ca) vīrāḥ anyonyam sainyāni kṣobhayāmāsuḥ
droṇakarṇakṛpāḥ (ca) bhīmapārṣatasātyakāḥ (ca) vīrāḥ anyonyam sainyāni kṣobhayāmāsuḥ
3.
O best of kings (nṛpasattama), the heroes — Droṇa, Karṇa, and Kṛpa, as well as Bhīma, Dhṛṣṭadyumna (Pārṣata), and Sātyaki — agitated each other's armies.
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ॥४॥
तमसा रजसा चैव समन्ताद्विप्रदुद्रुवुः ॥४॥
4. vadhyamānāni sainyāni samantāttairmahārathaiḥ ,
tamasā rajasā caiva samantādvipradudruvuḥ.
tamasā rajasā caiva samantādvipradudruvuḥ.
4.
vadhyamānāni sainyāni samantāt taiḥ mahārathaiḥ
tamasā rajasā ca eva samantāt vipradudruvuḥ
tamasā rajasā ca eva samantāt vipradudruvuḥ
4.
taiḥ mahārathaiḥ samantāt vadhyamānāni sainyāni
tamasā rajasā ca eva samantāt vipradudruvuḥ
tamasā rajasā ca eva samantāt vipradudruvuḥ
4.
The armies, being attacked from all sides by those great charioteers, scattered in every direction, overwhelmed by the darkness and dust.
ते सर्वतो विद्रवन्तो योधा वित्रस्तचेतसः ।
अहन्यन्त महाराज धावमानाश्च संयुगे ॥५॥
अहन्यन्त महाराज धावमानाश्च संयुगे ॥५॥
5. te sarvato vidravanto yodhā vitrastacetasaḥ ,
ahanyanta mahārāja dhāvamānāśca saṁyuge.
ahanyanta mahārāja dhāvamānāśca saṁyuge.
5.
te sarvataḥ vidravantaḥ yodhāḥ vitrastacetasaḥ
ahanyanta mahārāja dhāvamānāḥ ca saṃyuge
ahanyanta mahārāja dhāvamānāḥ ca saṃyuge
5.
mahārāja,
sarvataḥ vidravantaḥ vitrastacetasaḥ dhāvamānāḥ ca te yodhāḥ saṃyuge ahanyanta
sarvataḥ vidravantaḥ vitrastacetasaḥ dhāvamānāḥ ca te yodhāḥ saṃyuge ahanyanta
5.
O great king, those warriors, fleeing everywhere with terrified hearts and running about in the battle, were being slaughtered.
महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥६॥
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥६॥
6. mahārathasahasrāṇi jaghnuranyonyamāhave ,
andhe tamasi mūḍhāni putrasya tava mantrite.
andhe tamasi mūḍhāni putrasya tava mantrite.
6.
mahārathasahastrāṇi jaghnuḥ anyonyam āhave
andhe tamasi mūḍhāni putrasya tava mantrite
andhe tamasi mūḍhāni putrasya tava mantrite
6.
āhave andhe tamasi tava putrasya mantrite
mūḍhāni mahārathasahastrāṇi anyonyam jaghnuḥ
mūḍhāni mahārathasahastrāṇi anyonyam jaghnuḥ
6.
In that battle, thousands of great charioteers, bewildered by the utter darkness and deluded by your son's counsel, killed each other.
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥७॥
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥७॥
7. tataḥ sarvāṇi sainyāni senāgopāśca bhārata ,
vyamuhyanta raṇe tatra tamasā saṁvṛte sati.
vyamuhyanta raṇe tatra tamasā saṁvṛte sati.
7.
tataḥ sarvāṇi sainyāni senāgopāḥ ca bhārata
vyamuhyanta raṇe tatra tamasā saṃvṛte sati
vyamuhyanta raṇe tatra tamasā saṃvṛte sati
7.
bhārata,
tataḥ,
tamasā saṃvṛte sati,
tatra raṇe sarvāṇi sainyāni ca senāgopāḥ vyamuhyanta
tataḥ,
tamasā saṃvṛte sati,
tatra raṇe sarvāṇi sainyāni ca senāgopāḥ vyamuhyanta
7.
O Bhārata, then, with the battleground enveloped by darkness, all the armies and their commanders became utterly bewildered there.
धृतराष्ट्र उवाच ।
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ॥८॥
तेषां संलोड्यमानानां पाण्डवैर्निहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्का वो मतिस्तदा ॥८॥
8. dhṛtarāṣṭra uvāca ,
teṣāṁ saṁloḍyamānānāṁ pāṇḍavairnihataujasām ,
andhe tamasi magnānāmāsītkā vo matistadā.
teṣāṁ saṁloḍyamānānāṁ pāṇḍavairnihataujasām ,
andhe tamasi magnānāmāsītkā vo matistadā.
8.
dhṛtarāṣṭraḥ uvāca teṣām saṃloḍyamānānām pāṇḍavaiḥ
nihataujasām andhe tamasi magnānām āsīt kā vaḥ matiḥ tadā
nihataujasām andhe tamasi magnānām āsīt kā vaḥ matiḥ tadā
8.
dhṛtarāṣṭraḥ uvāca tadā pāṇḍavaiḥ saṃloḍyamānānām
nihataujasām andhe tamasi magnānām teṣām vaḥ kā matiḥ āsīt
nihataujasām andhe tamasi magnānām teṣām vaḥ kā matiḥ āsīt
8.
Dhṛtarāṣṭra said: "What was your counsel then, regarding those of our warriors who were agitated by the Pāṇḍavas, whose strength had been shattered, and who were plunged into deep darkness?"
कथं प्रकाशस्तेषां वा मम सैन्येषु वा पुनः ।
बभूव लोके तमसा तथा संजय संवृते ॥९॥
बभूव लोके तमसा तथा संजय संवृते ॥९॥
9. kathaṁ prakāśasteṣāṁ vā mama sainyeṣu vā punaḥ ,
babhūva loke tamasā tathā saṁjaya saṁvṛte.
babhūva loke tamasā tathā saṁjaya saṁvṛte.
9.
katham prakāśaḥ teṣām vā mama sainyeṣu vā
punaḥ babhūva loke tamasā tathā saṃjaya saṃvṛte
punaḥ babhūva loke tamasā tathā saṃjaya saṃvṛte
9.
saṃjaya katham prakāśaḥ teṣām vā punaḥ mama
sainyeṣu vā tathā tamasā saṃvṛte loke babhūva
sainyeṣu vā tathā tamasā saṃvṛte loke babhūva
9.
O Sañjaya, how could any clarity or enlightenment come to them, or to my armies, when the world was so completely enveloped by darkness?
संजय उवाच ।
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥१०॥
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥१०॥
10. saṁjaya uvāca ,
tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai ,
senāgoptṝnathādiśya punarvyūhamakalpayat.
tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai ,
senāgoptṝnathādiśya punarvyūhamakalpayat.
10.
saṃjayaḥ uvāca tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni
vai senāgoptṝn atha ādiśya punar vyūham akalpayat
vai senāgoptṝn atha ādiśya punar vyūham akalpayat
10.
saṃjayaḥ uvāca tataḥ vai yāni hataśiṣṭāni sarvāṇi sainyāni
(tāni) senāgoptṝn atha ādiśya punaḥ vyūham akalpayat
(tāni) senāgoptṝn atha ādiśya punaḥ vyūham akalpayat
10.
Sañjaya said: "Thereafter, instructing the remaining commanders of the forces—those armies that had survived the slaughter—he again arranged a battle formation."
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः पार्श्वतः सौबलश्च ।
स्वयं तु सर्वाणि बलानि राजन्राजाभ्ययाद्गोपयन्वै निशायाम् ॥११॥
स्वयं तु सर्वाणि बलानि राजन्राजाभ्ययाद्गोपयन्वै निशायाम् ॥११॥
11. droṇaḥ purastājjaghane tu śalya;stathā drauṇiḥ pārśvataḥ saubalaśca ,
svayaṁ tu sarvāṇi balāni rāja;nrājābhyayādgopayanvai niśāyām.
svayaṁ tu sarvāṇi balāni rāja;nrājābhyayādgopayanvai niśāyām.
11.
droṇaḥ purastāt jaghane tu śalyaḥ
tathā drauṇiḥ pārśvataḥ saubalaḥ ca
| svayam tu sarvāṇi balāni rājan
rājā abhyayāt gopayan vai niśāyām
tathā drauṇiḥ pārśvataḥ saubalaḥ ca
| svayam tu sarvāṇi balāni rājan
rājā abhyayāt gopayan vai niśāyām
11.
rājan,
droṇaḥ purastāt,
tu śalyaḥ jaghane,
tathā ca drauṇiḥ pārśvataḥ ca saubalaḥ (āsan).
tu rājā svayam vai sarvāṇi balāni gopayan niśāyām abhyayāt.
droṇaḥ purastāt,
tu śalyaḥ jaghane,
tathā ca drauṇiḥ pārśvataḥ ca saubalaḥ (āsan).
tu rājā svayam vai sarvāṇi balāni gopayan niśāyām abhyayāt.
11.
O King, Droṇa was positioned at the front, while Śalya was at the rear. Drauṇi and Saubala were at the flanks. And the king himself (Duryodhana) advanced, indeed protecting all his forces during the night.
उवाच सर्वांश्च पदातिसंघान्दुर्योधनः पार्थिव सान्त्वपूर्वम् ।
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥१२॥
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥१२॥
12. uvāca sarvāṁśca padātisaṁghā;nduryodhanaḥ pārthiva sāntvapūrvam ,
utsṛjya sarve paramāyudhāni; gṛhṇīta hastairjvalitānpradīpān.
utsṛjya sarve paramāyudhāni; gṛhṇīta hastairjvalitānpradīpān.
12.
uvāca sarvān ca padātisanghān
duryodhanaḥ pārthiva sāntvapūrvam
| utsṛjya sarve paramāyudhāni
gṛhṇīta hastaiḥ jvalitān pradīpān
duryodhanaḥ pārthiva sāntvapūrvam
| utsṛjya sarve paramāyudhāni
gṛhṇīta hastaiḥ jvalitān pradīpān
12.
pārthiva,
duryodhanaḥ sāntvapūrvam sarvān ca padātisanghān uvāca: "sarve paramāyudhāni utsṛjya,
hastaiḥ jvalitān pradīpān gṛhṇīta.
"
duryodhanaḥ sāntvapūrvam sarvān ca padātisanghān uvāca: "sarve paramāyudhāni utsṛjya,
hastaiḥ jvalitān pradīpān gṛhṇīta.
"
12.
O King, Duryodhana spoke reassuringly to all the infantry battalions: "All of you, set aside your principal weapons and take up lit torches with your hands."
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ।
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ॥१३॥
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ॥१३॥
13. te coditāḥ pārthivasattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān ,
sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām.
sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām.
13.
te ca uditāḥ pārthivasattamenā
tataḥ prahṛṣṭāḥ jagṛhuḥ pradīpān
| sā bhūyaḥ eva dhvajinī vibhaktā
vyarocatā agniprabhayā niśāyām
tataḥ prahṛṣṭāḥ jagṛhuḥ pradīpān
| sā bhūyaḥ eva dhvajinī vibhaktā
vyarocatā agniprabhayā niśāyām
13.
ca te pārthivasattamenā uditāḥ,
tataḥ prahṛṣṭāḥ pradīpān jagṛhuḥ.
sā dhvajinī vibhaktā bhūyaḥ eva niśāyām agniprabhayā vyarocatā.
tataḥ prahṛṣṭāḥ pradīpān jagṛhuḥ.
sā dhvajinī vibhaktā bhūyaḥ eva niśāyām agniprabhayā vyarocatā.
13.
And they, thus commanded by the best of kings, were greatly pleased and took up the torches. That army, now distributed [with torches], shone again in the night with the radiance of fire.
महाधनैराभरणैश्च दिव्यैः शस्त्रैः प्रदीप्तैरभिसंपतद्भिः ।
क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयंश्च ध्वजिनीं तदाशु ॥१४॥
क्षणेन सर्वे विहिताः प्रदीपा व्यदीपयंश्च ध्वजिनीं तदाशु ॥१४॥
14. mahādhanairābharaṇaiśca divyaiḥ; śastraiḥ pradīptairabhisaṁpatadbhiḥ ,
kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṁśca dhvajinīṁ tadāśu.
kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṁśca dhvajinīṁ tadāśu.
14.
mahādhanaiḥ ābharaṇaiḥ ca divyaiḥ
śastraiḥ pradīptaiḥ abhisampatadbhiḥ
| kṣaṇena sarve vihitāḥ pradīpāḥ
vyadīpayan ca dhvajinīm tadā āśu
śastraiḥ pradīptaiḥ abhisampatadbhiḥ
| kṣaṇena sarve vihitāḥ pradīpāḥ
vyadīpayan ca dhvajinīm tadā āśu
14.
kṣaṇena sarve vihitāḥ pradīpāḥ,
mahādhanaiḥ divyaiḥ ābharaṇaiḥ ca pradīptaiḥ abhisampatadbhiḥ śastraiḥ [iva],
tadā āśu ca dhvajinīm vyadīpayan.
mahādhanaiḥ divyaiḥ ābharaṇaiḥ ca pradīptaiḥ abhisampatadbhiḥ śastraiḥ [iva],
tadā āśu ca dhvajinīm vyadīpayan.
14.
In a moment, all the torches, arranged [among the troops], which shone with the splendor of greatly valuable and divine ornaments and like blazing, moving weapons, quickly illuminated the army then.
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥१५॥
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥१५॥
15. sarvāstu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ ,
prakāśyamānā dadṛśurniśāyāṁ; yathāntarikṣe jaladāstaḍidbhiḥ.
prakāśyamānā dadṛśurniśāyāṁ; yathāntarikṣe jaladāstaḍidbhiḥ.
15.
sarvāḥ tu senāḥ vyatisevyamānāḥ
padātibhiḥ pāvakatailahastaiḥ
| prakāśyamānāḥ dadṛśuḥ niśāyām
yathā antarikṣe jaladāḥ taḍidbhiḥ
padātibhiḥ pāvakatailahastaiḥ
| prakāśyamānāḥ dadṛśuḥ niśāyām
yathā antarikṣe jaladāḥ taḍidbhiḥ
15.
tu sarvāḥ senāḥ,
pāvakatailahastaiḥ padātibhiḥ vyatisevyamānāḥ prakāśyamānāḥ niśāyām dadṛśuḥ,
yathā antarikṣe taḍidbhiḥ jaladāḥ [dadṛśuḥ].
pāvakatailahastaiḥ padātibhiḥ vyatisevyamānāḥ prakāśyamānāḥ niśāyām dadṛśuḥ,
yathā antarikṣe taḍidbhiḥ jaladāḥ [dadṛśuḥ].
15.
But all the army divisions, being spread among by foot soldiers who held fire-and-oil torches in their hands, appeared shining in the night, just as clouds appear with lightning in the sky.
प्रकाशितायां तु तथा ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्समन्तात् ।
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥१६॥
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥१६॥
16. prakāśitāyāṁ tu tathā dhvajinyāṁ; droṇo'gnikalpaḥ pratapansamantāt ,
rarāja rājendra suvarṇavarmā; madhyaṁ gataḥ sūrya ivāṁśumālī.
rarāja rājendra suvarṇavarmā; madhyaṁ gataḥ sūrya ivāṁśumālī.
16.
prakāśitāyām tu tathā dhvajinyām
droṇaḥ agnikalpaḥ pratapan samantāt
rarāja rājendra suvarṇavarmā
madhyam gataḥ sūryaḥ iva aṃśumālī
droṇaḥ agnikalpaḥ pratapan samantāt
rarāja rājendra suvarṇavarmā
madhyam gataḥ sūryaḥ iva aṃśumālī
16.
rājendra prakāśitāyām tu tathā
dhvajinyām agnikalpaḥ samantāt
pratapan suvarṇavarmā droṇaḥ madhyam
gataḥ aṃśumālī iva sūryaḥ rarāja
dhvajinyām agnikalpaḥ samantāt
pratapan suvarṇavarmā droṇaḥ madhyam
gataḥ aṃśumālī iva sūryaḥ rarāja
16.
O King (rājendra), when the army (dhvajinī) was thus illuminated, Drona, blazing intensely all around like fire (agnikalpa), shone with his golden armor, resembling the radiant sun (aṃśumālī) ascended to its zenith.
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरावरेषु ।
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः ॥१७॥
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र ततो बभूवुः ॥१७॥
17. jāmbūnadeṣvābharaṇeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu ,
pīteṣu śastreṣu ca pāvakasya; pratiprabhāstatra tato babhūvuḥ.
pīteṣu śastreṣu ca pāvakasya; pratiprabhāstatra tato babhūvuḥ.
17.
jāmbūnadeṣu ābharaṇeṣu ca eva niṣkeṣu śuddheṣu śarāvareṣu
pīteṣu śastreṣu ca pāvakaysa pratiprabhāḥ tatra tataḥ babhūvuḥ
pīteṣu śastreṣu ca pāvakaysa pratiprabhāḥ tatra tataḥ babhūvuḥ
17.
jāmbūnadeṣu ābharaṇeṣu ca eva śuddheṣu niṣkeṣu śarāvareṣu
pīteṣu śastreṣu ca pāvakaysa pratiprabhāḥ tatra tataḥ babhūvuḥ
pīteṣu śastreṣu ca pāvakaysa pratiprabhāḥ tatra tataḥ babhūvuḥ
17.
Upon the golden (jāmbūnada) ornaments and also on the pure (śuddheṣu) necklaces (niṣkeṣu) and armlets (śarāvareṣu), and on the yellow (pīteṣu) weapons, the reflections (pratiprabhāḥ) of fire (pāvaka) then arose there.
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।
प्रतिप्रभा रश्मिभिराजमीढ पुनः पुनः संजनयन्ति दीप्ताः ॥१८॥
प्रतिप्रभा रश्मिभिराजमीढ पुनः पुनः संजनयन्ति दीप्ताः ॥१८॥
18. gadāśca śaikyāḥ parighāśca śubhrā; ratheṣu śaktyaśca vivartamānāḥ ,
pratiprabhā raśmibhirājamīḍha; punaḥ punaḥ saṁjanayanti dīptāḥ.
pratiprabhā raśmibhirājamīḍha; punaḥ punaḥ saṁjanayanti dīptāḥ.
18.
gadāḥ ca śaikyāḥ parighāḥ ca śubhrāḥ
ratheṣu śaktayaḥ ca vivartamānāḥ
pratiprabhāḥ raśmibhiḥ ājamīḍha
punaḥ punaḥ saṃjanayanti dīptāḥ
ratheṣu śaktayaḥ ca vivartamānāḥ
pratiprabhāḥ raśmibhiḥ ājamīḍha
punaḥ punaḥ saṃjanayanti dīptāḥ
18.
ājamīḍha śaikyāḥ gadāḥ ca śubhrāḥ
parighāḥ ca ratheṣu vivartamānāḥ
śaktayaḥ ca (tāsām) raśmibhiḥ dīptāḥ
pratiprabhāḥ punaḥ punaḥ saṃjanayanti
parighāḥ ca ratheṣu vivartamānāḥ
śaktayaḥ ca (tāsām) raśmibhiḥ dīptāḥ
pratiprabhāḥ punaḥ punaḥ saṃjanayanti
18.
O scion of Ajamīḍha (ājamīḍha), maces (gadāḥ) made of iron (śaitya) and bright (śubhrāḥ) iron bars (parighāḥ), and spears (śaktayaḥ) whirling on the chariots (ratheṣu)—these splendid (dīptāḥ) reflections (pratiprabhāḥ) were repeatedly generated by their rays.
छत्राणि बालव्यजनानुषङ्गा दीप्ता महोल्काश्च तथैव राजन् ।
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥१९॥
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥१९॥
19. chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāśca tathaiva rājan ,
vyāghūrṇamānāśca suvarṇamālā; vyāyacchatāṁ tatra tadā virejuḥ.
vyāghūrṇamānāśca suvarṇamālā; vyāyacchatāṁ tatra tadā virejuḥ.
19.
chatrāṇi bālavyajanānuṣaṅgāḥ
dīptāḥ maholkāḥ ca tathā eva rājan
vyāghūrṇamānāḥ ca suvarṇamālāḥ
vyāyacchatām tatra tadā virejuḥ
dīptāḥ maholkāḥ ca tathā eva rājan
vyāghūrṇamānāḥ ca suvarṇamālāḥ
vyāyacchatām tatra tadā virejuḥ
19.
rājan bālavyajanānuṣaṅgāḥ chatrāṇi
dīptāḥ maholkāḥ ca tathā eva
vyāghūrṇamānāḥ suvarṇamālāḥ ca
vyāyacchatām tatra tadā virejuḥ
dīptāḥ maholkāḥ ca tathā eva
vyāghūrṇamānāḥ suvarṇamālāḥ ca
vyāyacchatām tatra tadā virejuḥ
19.
Umbrellas (chatrāṇi) with attached fly-whisks (bālavyajanānuṣaṅgā), and blazing (dīptāḥ) great meteors (maholkāḥ), O King (rājan), and swirling golden garlands (suvarṇamālāḥ) – these indeed shone there then among those exerting themselves.
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव ॥२०॥
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव ॥२०॥
20. śastraprabhābhiśca virājamānaṁ; dīpaprabhābhiśca tadā balaṁ tat ,
prakāśitaṁ cābharaṇaprabhābhi;rbhṛśaṁ prakāśaṁ nṛpate babhūva.
prakāśitaṁ cābharaṇaprabhābhi;rbhṛśaṁ prakāśaṁ nṛpate babhūva.
20.
śastra-prabhābhiḥ ca virājamānam
dīpa-prabhābhiḥ ca tadā balam tat
| prakāśitam ca ābharaṇa-prabhābhiḥ
bhṛśam prakāśam nṛpate babhūva
dīpa-prabhābhiḥ ca tadā balam tat
| prakāśitam ca ābharaṇa-prabhābhiḥ
bhṛśam prakāśam nṛpate babhūva
20.
nṛpate tadā tat balam śastra-prabhābhiḥ
ca dīpa-prabhābhiḥ ca
ābharaṇa-prabhābhiḥ ca virājamānam prakāśitam
(sat) bhṛśam prakāśam babhūva
ca dīpa-prabhābhiḥ ca
ābharaṇa-prabhābhiḥ ca virājamānam prakāśitam
(sat) bhṛśam prakāśam babhūva
20.
The forces at that time, O king, shone resplendently with the gleam of weapons, with the radiance of lamps, and also with the luster of ornaments, becoming intensely bright.
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुद्रुहाणि ।
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥२१॥
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥२१॥
21. pītāni śastrāṇyasṛgukṣitāni; vīrāvadhūtāni tanudruhāṇi ,
dīptāṁ prabhāṁ prājanayanta tatra; tapātyaye vidyudivāntarikṣe.
dīptāṁ prabhāṁ prājanayanta tatra; tapātyaye vidyudivāntarikṣe.
21.
pītāni śastrāṇi asṛk-ukṣitāni
vīra-avadūtāni tanu-druhāṇi |
dīptām prabhām prājanayanta tatra
tapa-atyaye vidyut iva antar-ikṣe
vīra-avadūtāni tanu-druhāṇi |
dīptām prabhām prājanayanta tatra
tapa-atyaye vidyut iva antar-ikṣe
21.
asṛk-ukṣitāni vīra-avadūtāni
tanu-druhāṇi pītāni śastrāṇi tatra
dīptām prabhām prājanayanta
tapa-atyaye antar-ikṣe vidyut iva
tanu-druhāṇi pītāni śastrāṇi tatra
dīptām prabhām prājanayanta
tapa-atyaye antar-ikṣe vidyut iva
21.
The yellow-colored weapons, drenched in blood, wielded by heroes, and harming bodies, generated a blazing radiance there, just like lightning in the sky at the end of the hot season.
प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन ।
वक्त्राण्यशोभन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥२२॥
वक्त्राण्यशोभन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥२२॥
22. prakampitānāmabhighātavegai;rabhighnatāṁ cāpatatāṁ javena ,
vaktrāṇyaśobhanta tadā narāṇāṁ; vāyvīritānīva mahāmbujāni.
vaktrāṇyaśobhanta tadā narāṇāṁ; vāyvīritānīva mahāmbujāni.
22.
pra-kampitānām abhighāta-vegaiḥ
abhighnatām ca āpatatām javena
| vaktrāṇi aśobhanta tadā narāṇām
vāyu-īritāni iva mahā-ambujāni
abhighnatām ca āpatatām javena
| vaktrāṇi aśobhanta tadā narāṇām
vāyu-īritāni iva mahā-ambujāni
22.
tadā abhighāta-vegaiḥ pra-kampitānām
abhighnatām ca javena
āpatatām narāṇām vaktrāṇi vāyu-īritāni
mahā-ambujāni iva aśobhanta
abhighnatām ca javena
āpatatām narāṇām vaktrāṇi vāyu-īritāni
mahā-ambujāni iva aśobhanta
22.
Then, the faces of men, shaking due to the force of blows from those striking and rapidly descending (opponents), shone like great lotus flowers agitated by the wind.
महावने दाव इव प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।
तथा तवासीद्ध्वजिनी प्रदीप्ता महाभये भारत भीमरूपा ॥२३॥
तथा तवासीद्ध्वजिनी प्रदीप्ता महाभये भारत भीमरूपा ॥२३॥
23. mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet ,
tathā tavāsīddhvajinī pradīptā; mahābhaye bhārata bhīmarūpā.
tathā tavāsīddhvajinī pradīptā; mahābhaye bhārata bhīmarūpā.
23.
mahā-vane dāva iva pra-dīpte yathā
prabhā bhāskarasya api naśyet
| tathā tat āsīt dhvajinī pra-dīptā
mahā-bhaye bhārata bhīma-rūpā
prabhā bhāskarasya api naśyet
| tathā tat āsīt dhvajinī pra-dīptā
mahā-bhaye bhārata bhīma-rūpā
23.
bhārata yathā pra-dīpte mahā-vane
dāva iva bhāskarasya prabhā api
naśyet tathā tat pra-dīptā
bhīma-rūpā dhvajinī mahā-bhaye āsīt
dāva iva bhāskarasya prabhā api
naśyet tathā tat pra-dīptā
bhīma-rūpā dhvajinī mahā-bhaye āsīt
23.
O Bhārata (descendant of Bharata), just as the radiance of the sun itself would vanish in a great forest ablaze with a forest fire, so too was that blazing army, with its terrifying appearance, in the midst of great fear.
तत्संप्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव ।
सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽथ चक्रुः प्रदीपान् ॥२४॥
सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽथ चक्रुः प्रदीपान् ॥२४॥
24. tatsaṁpradīptaṁ balamasmadīyaṁ; niśāmya pārthāstvaritāstathaiva ,
sarveṣu sainyeṣu padātisaṁghā;nacodayaṁste'tha cakruḥ pradīpān.
sarveṣu sainyeṣu padātisaṁghā;nacodayaṁste'tha cakruḥ pradīpān.
24.
tat sampradīptam balam asmadīyam
niśāmya pārthāḥ tvaritāḥ tathā
eva sarveṣu sainyeṣu padātisaṃghān
acodayan te atha cakruḥ pradīpān
niśāmya pārthāḥ tvaritāḥ tathā
eva sarveṣu sainyeṣu padātisaṃghān
acodayan te atha cakruḥ pradīpān
24.
pārthāḥ asmadīyam tat sampradīptam
balam niśāmya tathā eva tvaritāḥ
atha te sarveṣu sainyeṣu
padātisaṃghān acodayan pradīpān cakruḥ
balam niśāmya tathā eva tvaritāḥ
atha te sarveṣu sainyeṣu
padātisaṃghān acodayan pradīpān cakruḥ
24.
Seeing our army brightly illuminated, the sons of Pṛthā (Pārthas) likewise hastened. Then, they deployed groups of foot soldiers throughout all their forces and lit lamps.
गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः ।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥२५॥
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥२५॥
25. gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ ,
dvāvaśvapṛṣṭhe paripārśvato'nye; dhvajeṣu cānye jaghaneṣu cānye.
dvāvaśvapṛṣṭhe paripārśvato'nye; dhvajeṣu cānye jaghaneṣu cānye.
25.
gaje gaje sapta kṛtāḥ pradīpāḥ
rathe rathe ca eva daśa pradīpāḥ dvau
aśvapṛṣṭhe paripārśvataḥ anye
dhvajeṣu ca anye jaghaneṣu ca anye
rathe rathe ca eva daśa pradīpāḥ dvau
aśvapṛṣṭhe paripārśvataḥ anye
dhvajeṣu ca anye jaghaneṣu ca anye
25.
gaje gaje sapta pradīpāḥ kṛtāḥ ca eva
rathe rathe daśa pradīpāḥ (kṛtāḥ āsan)
dvau aśvapṛṣṭhe paripārśvataḥ anye ca
dhvajeṣu anye ca jaghaneṣu anye (āsan)
rathe rathe daśa pradīpāḥ (kṛtāḥ āsan)
dvau aśvapṛṣṭhe paripārśvataḥ anye ca
dhvajeṣu anye ca jaghaneṣu anye (āsan)
25.
Seven lamps were placed on each elephant, and ten lamps on each chariot. Two lamps were set on each horse's back, others on their sides, and still others on the banners and at the rear.
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।
मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥२६॥
मध्ये तथान्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥२६॥
26. senāsu sarvāsu ca pārśvato'nye; paścātpurastācca samantataśca ,
madhye tathānye jvalitāgnihastāḥ; senādvaye'pi sma narā viceruḥ.
madhye tathānye jvalitāgnihastāḥ; senādvaye'pi sma narā viceruḥ.
26.
senāsu sarvāsu ca pārśvataḥ anye
paścāt purastāt ca samantataḥ ca
madhye tathā anye jvalitāgnihastāḥ
senādvaye api sma narāḥ viceruḥ
paścāt purastāt ca samantataḥ ca
madhye tathā anye jvalitāgnihastāḥ
senādvaye api sma narāḥ viceruḥ
26.
sarvāsu senāsu ca anye pārśvataḥ
paścāt purastāt ca samantataḥ ca tathā
anye madhye jvalitāgnihastāḥ (santaḥ)
narāḥ senādvaye api sma viceruḥ
paścāt purastāt ca samantataḥ ca tathā
anye madhye jvalitāgnihastāḥ (santaḥ)
narāḥ senādvaye api sma viceruḥ
26.
And in all armies, other men were positioned on the sides, behind, in front, and all around. Likewise, men with flaming fires in their hands moved about in the middle of both armies.
सर्वेषु सैन्येषु पदातिसंघा व्यामिश्रिता हस्तिरथाश्ववृन्दैः ।
मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥२७॥
मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥२७॥
27. sarveṣu sainyeṣu padātisaṁghā; vyāmiśritā hastirathāśvavṛndaiḥ ,
madhye tathānye jvalitāgnihastā; vyadīpayanpāṇḍusutasya senām.
madhye tathānye jvalitāgnihastā; vyadīpayanpāṇḍusutasya senām.
27.
sarveṣu sainyeṣu padātisaṃghāḥ
vyāmiśritāḥ hastirathāśvavṛndaiḥ
madhye tathā anye jvalitāgnihastāḥ
vyadīpayan pāṇḍusutasya senām
vyāmiśritāḥ hastirathāśvavṛndaiḥ
madhye tathā anye jvalitāgnihastāḥ
vyadīpayan pāṇḍusutasya senām
27.
sarveṣu sainyeṣu padātisaṃghāḥ
hastirathāśvavṛndaiḥ vyāmiśritāḥ
(āsan) tathā anye madhye jvalitāgnihastāḥ
pāṇḍusutasya senām vyadīpayan
hastirathāśvavṛndaiḥ vyāmiśritāḥ
(āsan) tathā anye madhye jvalitāgnihastāḥ
pāṇḍusutasya senām vyadīpayan
27.
Throughout all the armies, groups of foot soldiers were mingled with masses of elephants, chariots, and horses. Additionally, other men positioned in the middle, carrying flaming fires in their hands, illuminated the army of the son of Pāṇḍu.
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तदासीद्बलवद्बलेन ।
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभितप्तः ॥२८॥
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभितप्तः ॥२८॥
28. tena pradīptena tathā pradīptaṁ; balaṁ tadāsīdbalavadbalena ,
bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnirivābhitaptaḥ.
bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnirivābhitaptaḥ.
28.
tena pradīptena tathā pradīptaṃ
balam tadā āsīt balavat balena
| bhāḥ kurvatā bhānumatā graheṇa
divākareṇa agniḥ iva abhitaptaḥ
balam tadā āsīt balavat balena
| bhāḥ kurvatā bhānumatā graheṇa
divākareṇa agniḥ iva abhitaptaḥ
28.
tadā tena pradīptena balam tathā
pradīptaṃ balavat balena āsīt
bhāḥ kurvatā bhānumatā graheṇa
divākareṇa agniḥ iva abhitaptaḥ
pradīptaṃ balavat balena āsīt
bhāḥ kurvatā bhānumatā graheṇa
divākareṇa agniḥ iva abhitaptaḥ
28.
By that blazing (entity), the army then became likewise radiant and mighty with strength, just as fire is intensely heated by the light-creating, radiant celestial body, the sun.
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः ।
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥२९॥
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥२९॥
29. tayoḥ prabhāḥ pṛthivīmantarikṣaṁ; sarvā vyatikramya diśaśca vṛddhāḥ ,
tena prakāśena bhṛśaṁ prakāśaṁ; babhūva teṣāṁ tava caiva sainyam.
tena prakāśena bhṛśaṁ prakāśaṁ; babhūva teṣāṁ tava caiva sainyam.
29.
tayoḥ prabhāḥ pṛthivīm antarikṣam
sarvāḥ vyatikramya diśaḥ ca vṛddhāḥ
| tena prakāśena bhṛśaṃ prakāśam
babhūva teṣām tava ca eva sainyam
sarvāḥ vyatikramya diśaḥ ca vṛddhāḥ
| tena prakāśena bhṛśaṃ prakāśam
babhūva teṣām tava ca eva sainyam
29.
tayoḥ vṛddhāḥ prabhāḥ pṛthivīm
antarikṣam ca sarvāḥ diśaḥ vyatikramya
tena prakāśena teṣām tava ca
eva sainyam bhṛśaṃ prakāśam babhūva
antarikṣam ca sarvāḥ diśaḥ vyatikramya
tena prakāśena teṣām tava ca
eva sainyam bhṛśaṃ prakāśam babhūva
29.
The vast splendors of those two, having pervaded the earth, the sky, and all directions, made both their army and your army become exceedingly illuminated by that light.
तेन प्रकाशेन दिवंगमेन संबोधिता देवगणाश्च राजन् ।
गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः ॥३०॥
गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः ॥३०॥
30. tena prakāśena divaṁgamena; saṁbodhitā devagaṇāśca rājan ,
gandharvayakṣāsurasiddhasaṁghāḥ; samāgamannapsarasaśca sarvāḥ.
gandharvayakṣāsurasiddhasaṁghāḥ; samāgamannapsarasaśca sarvāḥ.
30.
tena prakāśena divaṃgamena
saṃbodhitāḥ devagaṇāḥ ca rājan |
gandharvayakṣāsurasiddhasaṃghāḥ
samāgaman apsarasaḥ ca sarvāḥ
saṃbodhitāḥ devagaṇāḥ ca rājan |
gandharvayakṣāsurasiddhasaṃghāḥ
samāgaman apsarasaḥ ca sarvāḥ
30.
rājan,
tena divaṃgamena prakāśena devagaṇāḥ ca saṃbodhitāḥ gandharvayakṣāsurasiddhasaṃghāḥ ca sarvāḥ apsarasaḥ samāgaman
tena divaṃgamena prakāśena devagaṇāḥ ca saṃbodhitāḥ gandharvayakṣāsurasiddhasaṃghāḥ ca sarvāḥ apsarasaḥ samāgaman
30.
O King, by that celestial light, the hosts of gods were awakened. Also, hosts of Gandharvas, Yakṣas, Asuras, and Siddhas, and all Apsaras assembled.
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च ।
हतैश्च वीरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ॥३१॥
हतैश्च वीरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ॥३१॥
31. taddevagandharvasamākulaṁ ca; yakṣāsurendrāpsarasāṁ gaṇaiśca ,
hataiśca vīrairdivamāruhadbhi;rāyodhanaṁ divyakalpaṁ babhūva.
hataiśca vīrairdivamāruhadbhi;rāyodhanaṁ divyakalpaṁ babhūva.
31.
tat devagandharvasamākulam ca
yakṣāsurendrāpsarasām gaṇaiḥ ca
| hataiḥ ca vīraiḥ divam āruhadbhiḥ
āyodhanam divyakalpam babhūva
yakṣāsurendrāpsarasām gaṇaiḥ ca
| hataiḥ ca vīraiḥ divam āruhadbhiḥ
āyodhanam divyakalpam babhūva
31.
tat devagandharvasamākulam ca
yakṣāsurendrāpsarasām gaṇaiḥ ca
hataiḥ ca divam āruhadbhiḥ vīraiḥ
āyodhanam divyakalpam babhūva
yakṣāsurendrāpsarasām gaṇaiḥ ca
hataiḥ ca divam āruhadbhiḥ vīraiḥ
āyodhanam divyakalpam babhūva
31.
That battlefield became like a divine realm, crowded with gods and Gandharvas, and with hosts of Yakṣas, chiefs of Asuras, and Apsaras, and also with the slain heroes who were ascending to heaven.
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधाहतविद्रुताश्वम् ।
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥३२॥
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥३२॥
32. rathāśvanāgākuladīpadīptaṁ; saṁrabdhayodhāhatavidrutāśvam ,
mahadbalaṁ vyūḍharathāśvanāgaṁ; surāsuravyūhasamaṁ babhūva.
mahadbalaṁ vyūḍharathāśvanāgaṁ; surāsuravyūhasamaṁ babhūva.
32.
mahat balam vyūḍharathāśvanāgam rathāśvanāgākuladīpadīptam
saṃrabdhayodhāhatavidrutāśvam surāsuravyūhasamam babhūva
saṃrabdhayodhāhatavidrutāśvam surāsuravyūhasamam babhūva
32.
mahat balam vyūḍharathāśvanāgam rathāśvanāgākuladīpadīptam
saṃrabdhayodhāhatavidrutāśvam surāsuravyūhasamam babhūva
saṃrabdhayodhāhatavidrutāśvam surāsuravyūhasamam babhūva
32.
The great army, with its chariots, horses, and elephants arrayed, was illuminated by bright lamps amidst them. With horses fleeing, struck by enraged warriors, it became like the formations of gods and asuras.
तच्छक्तिसंघाकुलचण्डवातं महारथाभ्रं रथवाजिघोषम् ।
शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं नरदेवयुद्धम् ॥३३॥
शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं नरदेवयुद्धम् ॥३३॥
33. tacchaktisaṁghākulacaṇḍavātaṁ; mahārathābhraṁ rathavājighoṣam ,
śastraughavarṣaṁ rudhirāmbudhāraṁ; niśi pravṛttaṁ naradevayuddham.
śastraughavarṣaṁ rudhirāmbudhāraṁ; niśi pravṛttaṁ naradevayuddham.
33.
niśi pravṛttam naradevayuddham
tat śaktisaṅghākulacaṇḍavātam
mahārathābhram rathavājighoṣam
śastraughavarṣam rudhirāmbudhāram
tat śaktisaṅghākulacaṇḍavātam
mahārathābhram rathavājighoṣam
śastraughavarṣam rudhirāmbudhāram
33.
niśi pravṛttam naradevayuddham
tat śaktisaṅghākulacaṇḍavātam
mahārathābhram rathavājighoṣam
śastraughavarṣam rudhirāmbudhāram
tat śaktisaṅghākulacaṇḍavātam
mahārathābhram rathavājighoṣam
śastraughavarṣam rudhirāmbudhāram
33.
The battle of kings (naradevayuddham), which began at night, was characterized by fierce winds tumultuous with masses of missiles, its great chariots like clouds, the clamor of chariots and horses, a downpour of weapon streams, and a flow of blood-water streams.
तस्मिन्महाग्निप्रतिमो महात्मा संतापयन्पाण्डवान्विप्रमुख्यः ।
गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र ॥३४॥
गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र ॥३४॥
34. tasminmahāgnipratimo mahātmā; saṁtāpayanpāṇḍavānvipramukhyaḥ ,
gabhastibhirmadhyagato yathārko; varṣātyaye tadvadabhūnnarendra.
gabhastibhirmadhyagato yathārko; varṣātyaye tadvadabhūnnarendra.
34.
narendra tasmin vipramukhyaḥ mahātmā
mahāgnipratimaḥ pāṇḍavān
saṃtāpayan varṣātyaye gabhastibhiḥ
madhyagataḥ yathā arkaḥ tadvat abhūt
mahāgnipratimaḥ pāṇḍavān
saṃtāpayan varṣātyaye gabhastibhiḥ
madhyagataḥ yathā arkaḥ tadvat abhūt
34.
narendra tasmin vipramukhyaḥ mahātmā
mahāgnipratimaḥ pāṇḍavān
saṃtāpayan varṣātyaye gabhastibhiḥ
madhyagataḥ yathā arkaḥ tadvat abhūt
mahāgnipratimaḥ pāṇḍavān
saṃtāpayan varṣātyaye gabhastibhiḥ
madhyagataḥ yathā arkaḥ tadvat abhūt
34.
O king, in that battle, the great-souled one (mahātman), the chief among Brahmins, who was like a great fire, scorched the Pāṇḍavas. He became like the sun (arka), with its rays, situated in the middle of the sky at the end of the rainy season.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138 (current chapter)
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47