Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-113

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ।
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ॥१॥
1. yudhiṣṭhira uvāca ,
adharmasya gatirbrahmankathitā me tvayānagha ,
dharmasya tu gatiṁ śrotumicchāmi vadatāṁ vara ,
kṛtvā karmāṇi pāpāni kathaṁ yānti śubhāṁ gatim.
बृहस्पतिरुवाच ।
कृत्वा पापानि कर्माणि अधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥२॥
2. bṛhaspatiruvāca ,
kṛtvā pāpāni karmāṇi adharmavaśamāgataḥ ,
manasā viparītena nirayaṁ pratipadyate.
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥३॥
3. mohādadharmaṁ yaḥ kṛtvā punaḥ samanutapyate ,
manaḥsamādhisaṁyukto na sa seveta duṣkṛtam.
यथा यथा नरः सम्यगधर्ममनुभाषते ।
समाहितेन मनसा विमुच्यति तथा तथा ।
भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥४॥
4. yathā yathā naraḥ samyagadharmamanubhāṣate ,
samāhitena manasā vimucyati tathā tathā ,
bhujaṁga iva nirmokātpūrvabhuktājjarānvitāt.
अदत्त्वापि प्रदानानि विविधानि समाहितः ।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥५॥
5. adattvāpi pradānāni vividhāni samāhitaḥ ,
manaḥsamādhisaṁyuktaḥ sugatiṁ pratipadyate.
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर ।
नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ॥६॥
6. pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira ,
naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate.
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥७॥
7. sarveṣāmeva dānānāmannaṁ śreṣṭhamudāhṛtam ,
pūrvamannaṁ pradātavyamṛjunā dharmamicchatā.
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।
अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥८॥
8. prāṇā hyannaṁ manuṣyāṇāṁ tasmājjantuśca jāyate ,
anne pratiṣṭhitā lokāstasmādannaṁ prakāśate.
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥९॥
9. annameva praśaṁsanti devarṣipitṛmānavāḥ ,
annasya hi pradānena svargamāpnoti kauśikaḥ.
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् ।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥१०॥
10. nyāyalabdhaṁ pradātavyaṁ dvijebhyo hyannamuttamam ,
svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā.
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥११॥
11. yasya hyannamupāśnanti brāhmaṇānāṁ śatā daśa ,
hṛṣṭena manasā dattaṁ na sa tiryaggatirbhavet.
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।
नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥१२॥
12. brāhmaṇānāṁ sahasrāṇi daśa bhojya nararṣabha ,
naro'dharmātpramucyeta pāpeṣvabhirataḥ sadā.
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः ।
स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥१३॥
13. bhaikṣeṇānnaṁ samāhṛtya vipro vedapuraskṛtaḥ ,
svādhyāyanirate vipre dattveha sukhamedhate.
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च ।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥१४॥
14. ahiṁsanbrāhmaṇaṁ nityaṁ nyāyena paripālya ca ,
kṣatriyastarasā prāptamannaṁ yo vai prayacchati.
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।
तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥१५॥
15. dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ ,
tenāpohati dharmātmā duṣkṛtaṁ karma pāṇḍava.
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥१६॥
16. ṣaḍbhāgapariśuddhaṁ ca kṛṣerbhāgamupārjitam ,
vaiśyo dadaddvijātibhyaḥ pāpebhyaḥ parimucyate.
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥१७॥
17. avāpya prāṇasaṁdehaṁ kārkaśyena samārjitam ,
annaṁ dattvā dvijātibhyaḥ śūdraḥ pāpātpramucyate.
औरसेन बलेनान्नमर्जयित्वाविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ॥१८॥
18. aurasena balenānnamarjayitvāvihiṁsakaḥ ,
yaḥ prayacchati viprebhyo na sa durgāṇi sevate.
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः ।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥१९॥
19. nyāyenāvāptamannaṁ tu naro lobhavivarjitaḥ ,
dvijebhyo vedavṛddhebhyo dattvā pāpātpramucyate.
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।
सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥२०॥
20. annamūrjaskaraṁ loke dattvorjasvī bhavennaraḥ ,
satāṁ panthānamāśritya sarvapāpātpramucyate.
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥२१॥
21. dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ ,
te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ.
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ॥२२॥
22. sarvāvasthaṁ manuṣyeṇa nyāyenānnamupārjitam ,
kāryaṁ pātragataṁ nityamannaṁ hi paramā gatiḥ.
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते ।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥२३॥
23. annasya hi pradānena naro durgaṁ na sevate ,
tasmādannaṁ pradātavyamanyāyaparivarjitam.
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥२४॥
24. yatedbrāhmaṇapūrvaṁ hi bhoktumannaṁ gṛhī sadā ,
avandhyaṁ divasaṁ kuryādannadānena mānavaḥ.
भोजयित्वा दशशतं नरो वेदविदां नृप ।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥२५॥
25. bhojayitvā daśaśataṁ naro vedavidāṁ nṛpa ,
nyāyaviddharmaviduṣāmitihāsavidāṁ tathā.
न याति नरकं घोरं संसारांश्च न सेवते ।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ॥२६॥
26. na yāti narakaṁ ghoraṁ saṁsārāṁśca na sevate ,
sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam.
एवं सुखसमायुक्तो रमते विगतज्वरः ।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥२७॥
27. evaṁ sukhasamāyukto ramate vigatajvaraḥ ,
rūpavānkīrtimāṁścaiva dhanavāṁścopapadyate.
एतत्ते सर्वमाख्यातमन्नदानफलं महत् ।
मूलमेतद्धि धर्माणां प्रदानस्य च भारत ॥२८॥
28. etatte sarvamākhyātamannadānaphalaṁ mahat ,
mūlametaddhi dharmāṇāṁ pradānasya ca bhārata.