Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-33

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
युधिष्ठिर महाबाहो कच्चित्तात कुशल्यसि ।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा ॥१॥
1. dhṛtarāṣṭra uvāca ,
yudhiṣṭhira mahābāho kaccittāta kuśalyasi ,
sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā.
ये च त्वामुपजीवन्ति कच्चित्तेऽपि निरामयाः ।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते विभो ॥२॥
2. ye ca tvāmupajīvanti kaccitte'pi nirāmayāḥ ,
sacivā bhṛtyavargāśca guravaścaiva te vibho.
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम् ।
कच्चिद्दायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते ॥३॥
3. kaccidvartasi paurāṇīṁ vṛttiṁ rājarṣisevitām ,
kacciddāyānanucchidya kośaste'bhiprapūryate.
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः ।
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि ॥४॥
4. arimadhyasthamitreṣu vartase cānurūpataḥ ,
brāhmaṇānagrahārairvā yathāvadanupaśyasi.
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ ।
शत्रवो गुरवः पौरा भृत्या वा स्वजनोऽपि वा ॥५॥
5. kaccitte parituṣyanti śīlena bharatarṣabha ,
śatravo guravaḥ paurā bhṛtyā vā svajano'pi vā.
कच्चिद्यजसि राजेन्द्र श्रद्धावान्पितृदेवताः ।
अतिथींश्चान्नपानेन कच्चिदर्चसि भारत ॥६॥
6. kaccidyajasi rājendra śraddhāvānpitṛdevatāḥ ,
atithīṁścānnapānena kaccidarcasi bhārata.
कच्चिच्च विषये विप्राः स्वकर्मनिरतास्तव ।
क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः ॥७॥
7. kaccicca viṣaye viprāḥ svakarmaniratāstava ,
kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ.
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते ।
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ ॥८॥
8. kaccitstrībālavṛddhaṁ te na śocati na yācate ,
jāmayaḥ pūjitāḥ kaccittava gehe nararṣabha.
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम् ।
यथोचितं महाराज यशसा नावसीदति ॥९॥
9. kaccidrājarṣivaṁśo'yaṁ tvāmāsādya mahīpatim ,
yathocitaṁ mahārāja yaśasā nāvasīdati.
वैशंपायन उवाच ।
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत ।
कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि ॥१०॥
10. vaiśaṁpāyana uvāca ,
ityevaṁvādinaṁ taṁ sa nyāyavitpratyabhāṣata ,
kuśalapraśnasaṁyuktaṁ kuśalo vākyakarmaṇi.
कच्चित्ते वर्धते राजंस्तपो मन्दश्रमस्य ते ।
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा ।
अप्यस्याः सफलो राजन्वनवासो भविष्यति ॥११॥
11. kaccitte vardhate rājaṁstapo mandaśramasya te ,
api me jananī ceyaṁ śuśrūṣurvigataklamā ,
apyasyāḥ saphalo rājanvanavāso bhaviṣyati.
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता ।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति ॥१२॥
12. iyaṁ ca mātā jyeṣṭhā me śītavātādhvakarśitā ,
ghoreṇa tapasā yuktā devī kaccinna śocati.
हतान्पुत्रान्महावीर्यान्क्षत्रधर्मपरायणान् ।
नापध्यायति वा कच्चिदस्मान्पापकृतः सदा ॥१३॥
13. hatānputrānmahāvīryānkṣatradharmaparāyaṇān ,
nāpadhyāyati vā kaccidasmānpāpakṛtaḥ sadā.
क्व चासौ विदुरो राजन्नैनं पश्यामहे वयम् ।
संजयः कुशली चायं कच्चिन्नु तपसि स्थितः ॥१४॥
14. kva cāsau viduro rājannainaṁ paśyāmahe vayam ,
saṁjayaḥ kuśalī cāyaṁ kaccinnu tapasi sthitaḥ.
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम् ।
कुशली विदुरः पुत्र तपो घोरं समास्थितः ॥१५॥
15. ityuktaḥ pratyuvācedaṁ dhṛtarāṣṭro janādhipam ,
kuśalī viduraḥ putra tapo ghoraṁ samāsthitaḥ.
वायुभक्षो निराहारः कृशो धमनिसंततः ।
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित् ॥१६॥
16. vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṁtataḥ ,
kadāciddṛśyate vipraiḥ śūnye'sminkānane kvacit.
इत्येवं वदतस्तस्य जटी वीटामुखः कृशः ।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः ॥१७॥
17. ityevaṁ vadatastasya jaṭī vīṭāmukhaḥ kṛśaḥ ,
digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ.
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः ।
निवर्तमानः सहसा जनं दृष्ट्वाश्रमं प्रति ॥१८॥
18. dūrādālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ ,
nivartamānaḥ sahasā janaṁ dṛṣṭvāśramaṁ prati.
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः ।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित्क्वचित् ॥१९॥
19. tamanvadhāvannṛpatireka eva yudhiṣṭhiraḥ ,
praviśantaṁ vanaṁ ghoraṁ lakṣyālakṣyaṁ kvacitkvacit.
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः ।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत ॥२०॥
20. bho bho vidura rājāhaṁ dayitaste yudhiṣṭhiraḥ ,
iti bruvannarapatistaṁ yatnādabhyadhāvata.
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः ।
विदुरो वृक्षमाश्रित्य कंचित्तत्र वनान्तरे ॥२१॥
21. tato vivikta ekānte tasthau buddhimatāṁ varaḥ ,
viduro vṛkṣamāśritya kaṁcittatra vanāntare.
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम् ।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः ॥२२॥
22. taṁ rājā kṣīṇabhūyiṣṭhamākṛtīmātrasūcitam ,
abhijajñe mahābuddhiṁ mahābuddhiryudhiṣṭhiraḥ.
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः ।
विदुरस्याश्रवे राजा स च प्रत्याह संज्ञया ॥२३॥
23. yudhiṣṭhiro'hamasmīti vākyamuktvāgrataḥ sthitaḥ ,
vidurasyāśrave rājā sa ca pratyāha saṁjñayā.
ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत ।
संयोज्य विदुरस्तस्मिन्दृष्टिं दृष्ट्या समाहितः ॥२४॥
24. tataḥ so'nimiṣo bhūtvā rājānaṁ samudaikṣata ,
saṁyojya vidurastasmindṛṣṭiṁ dṛṣṭyā samāhitaḥ.
विवेश विदुरो धीमान्गात्रैर्गात्राणि चैव ह ।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च ॥२५॥
25. viveśa viduro dhīmāngātrairgātrāṇi caiva ha ,
prāṇānprāṇeṣu ca dadhadindriyāṇīndriyeṣu ca.
स योगबलमास्थाय विवेश नृपतेस्तनुम् ।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव ॥२६॥
26. sa yogabalamāsthāya viveśa nṛpatestanum ,
viduro dharmarājasya tejasā prajvalanniva.
विदुरस्य शरीरं तत्तथैव स्तब्धलोचनम् ।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥२७॥
27. vidurasya śarīraṁ tattathaiva stabdhalocanam ,
vṛkṣāśritaṁ tadā rājā dadarśa gatacetanam.
बलवन्तं तथात्मानं मेने बहुगुणं तदा ।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः ॥२८॥
28. balavantaṁ tathātmānaṁ mene bahuguṇaṁ tadā ,
dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ.
पौराणमात्मनः सर्वं विद्यावान्स विशां पते ।
योगधर्मं महातेजा व्यासेन कथितं यथा ॥२९॥
29. paurāṇamātmanaḥ sarvaṁ vidyāvānsa viśāṁ pate ,
yogadharmaṁ mahātejā vyāsena kathitaṁ yathā.
धर्मराजस्तु तत्रैनं संचस्कारयिषुस्तदा ।
दग्धुकामोऽभवद्विद्वानथ वै वागभाषत ॥३०॥
30. dharmarājastu tatrainaṁ saṁcaskārayiṣustadā ,
dagdhukāmo'bhavadvidvānatha vai vāgabhāṣata.
भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम् ।
कलेवरमिहैतत्ते धर्म एष सनातनः ॥३१॥
31. bho bho rājanna dagdhavyametadvidurasaṁjñakam ,
kalevaramihaitatte dharma eṣa sanātanaḥ.
लोकाः संतानका नाम भविष्यन्त्यस्य पार्थिव ।
यतिधर्ममवाप्तोऽसौ नैव शोच्यः परंतप ॥३२॥
32. lokāḥ saṁtānakā nāma bhaviṣyantyasya pārthiva ,
yatidharmamavāpto'sau naiva śocyaḥ paraṁtapa.
इत्युक्तो धर्मराजः स विनिवृत्य ततः पुनः ।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत् ॥३३॥
33. ityukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ ,
rājño vaicitravīryasya tatsarvaṁ pratyavedayat.
ततः स राजा द्युतिमान्स च सर्वो जनस्तदा ।
भीमसेनादयश्चैव परं विस्मयमागताः ॥३४॥
34. tataḥ sa rājā dyutimānsa ca sarvo janastadā ,
bhīmasenādayaścaiva paraṁ vismayamāgatāḥ.
तच्छ्रुत्वा प्रीतिमान्राजा भूत्वा धर्मजमब्रवीत् ।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम् ॥३५॥
35. tacchrutvā prītimānrājā bhūtvā dharmajamabravīt ,
āpo mūlaṁ phalaṁ caiva mamedaṁ pratigṛhyatām.
यदन्नो हि नरो राजंस्तदन्नोऽस्यातिथिः स्मृतः ।
इत्युक्तः स तथेत्येव प्राह धर्मात्मजो नृपम् ।
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः ॥३६॥
36. yadanno hi naro rājaṁstadanno'syātithiḥ smṛtaḥ ,
ityuktaḥ sa tathetyeva prāha dharmātmajo nṛpam ,
phalaṁ mūlaṁ ca bubhuje rājñā dattaṁ sahānujaḥ.
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः ।
तां रात्रिं न्यवसन्सर्वे फलमूलजलाशनाः ॥३७॥
37. tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ ,
tāṁ rātriṁ nyavasansarve phalamūlajalāśanāḥ.