Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-95

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् ॥१॥
1. janamejaya uvāca ,
dharmāgatena tyāgena bhagavansarvamasti cet ,
etanme sarvamācakṣva kuśalo hyasi bhāṣitum.
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् ।
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् ॥२॥
2. tatoñchavṛtteryadvṛttaṁ saktudāne phalaṁ mahat ,
kathitaṁ me mahadbrahmaṁstathyametadasaṁśayam.
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् ।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ ॥३॥
3. kathaṁ hi sarvayajñeṣu niścayaḥ paramo bhavet ,
etadarhasi me vaktuṁ nikhilena dvijarṣabha.
वैशंपायन उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिंदम ॥४॥
4. vaiśaṁpāyana uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
agastyasya mahāyajñe purāvṛttamariṁdama.
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् ।
प्रविवेश महाराज सर्वभूतहिते रतः ॥५॥
5. purāgastyo mahātejā dīkṣāṁ dvādaśavārṣikīm ,
praviveśa mahārāja sarvabhūtahite rataḥ.
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः ।
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः ॥६॥
6. tatrāgnikalpā hotāra āsansatre mahātmanaḥ ,
mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ.
परिघृष्टिका वैघसिकाः संप्रक्षालास्तथैव च ।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः ॥७॥
7. parighṛṣṭikā vaighasikāḥ saṁprakṣālāstathaiva ca ,
yatayo bhikṣavaścātra babhūvuḥ paryavasthitāḥ.
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः ।
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः ॥८॥
8. sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ ,
dame sthitāśca te sarve dambhamohavivarjitāḥ.
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः ।
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः ॥९॥
9. vṛtte śuddhe sthitā nityamindriyaiścāpyavāhitāḥ ,
upāsate sma taṁ yajñaṁ bhuñjānāste maharṣayaḥ.
यथाशक्त्या भगवता तदन्नं समुपार्जितम् ।
तस्मिन्सत्रे तु यत्किंचिदयोग्यं तत्र नाभवत् ।
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः ॥१०॥
10. yathāśaktyā bhagavatā tadannaṁ samupārjitam ,
tasminsatre tu yatkiṁcidayogyaṁ tatra nābhavat ,
tathā hyanekairmunibhirmahāntaḥ kratavaḥ kṛtāḥ.
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे ।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम ॥११॥
11. evaṁvidhestvagastyasya vartamāne mahādhvare ,
na vavarṣa sahasrākṣastadā bharatasattama.
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः ।
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् ॥१२॥
12. tataḥ karmāntare rājannagastyasya mahātmanaḥ ,
katheyamabhinirvṛttā munīnāṁ bhāvitātmanām.
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः ।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति ॥१३॥
13. agastyo yajamāno'sau dadātyannaṁ vimatsaraḥ ,
na ca varṣati parjanyaḥ kathamannaṁ bhaviṣyati.
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् ।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश ॥१४॥
14. satraṁ cedaṁ mahadviprā munerdvādaśavārṣikam ,
na varṣiṣyati devaśca varṣāṇyetāni dvādaśa.
एतद्भवन्तः संचिन्त्य महर्षेरस्य धीमतः ।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् ॥१५॥
15. etadbhavantaḥ saṁcintya maharṣerasya dhīmataḥ ,
agastyasyātitapasaḥ kartumarhantyanugraham.
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् ।
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् ॥१६॥
16. ityevamukte vacane tato'gastyaḥ pratāpavān ,
provācedaṁ vaco vāgmī prasādya śirasā munīn.
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः ॥१७॥
17. yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ ,
cintāyajñaṁ kariṣyāmi vidhireṣa sanātanaḥ.
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः ।
व्यायामेनाहरिष्यामि यज्ञानन्यानतिव्रतान् ॥१८॥
18. yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ ,
vyāyāmenāhariṣyāmi yajñānanyānativratān.
बीजयज्ञो मयायं वै बहुवर्षसमाचितः ।
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति ॥१९॥
19. bījayajño mayāyaṁ vai bahuvarṣasamācitaḥ ,
bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati.
नेदं शक्यं वृथा कर्तुं मम सत्रं कथंचन ।
वर्षिष्यतीह वा देवो न वा देवो भविष्यति ॥२०॥
20. nedaṁ śakyaṁ vṛthā kartuṁ mama satraṁ kathaṁcana ,
varṣiṣyatīha vā devo na vā devo bhaviṣyati.
अथ वाभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः ।
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः ॥२१॥
21. atha vābhyarthanāmindraḥ kuryānna tviha kāmataḥ ,
svayamindro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ.
यो यदाहारजातश्च स तथैव भविष्यति ।
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि ॥२२॥
22. yo yadāhārajātaśca sa tathaiva bhaviṣyati ,
viśeṣaṁ caiva kartāsmi punaḥ punaratīva hi.
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् ।
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् ॥२३॥
23. adyeha svarṇamabhyetu yaccānyadvasu durlabham ,
triṣu lokeṣu yaccāsti tadihāgacchatāṁ svayam.
दिव्याश्चाप्सरसां संघाः सगन्धर्वाः सकिंनराः ।
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा ॥२४॥
24. divyāścāpsarasāṁ saṁghāḥ sagandharvāḥ sakiṁnarāḥ ,
viśvāvasuśca ye cānye te'pyupāsantu vaḥ sadā.
उत्तरेभ्यः कुरुभ्यश्च यत्किंचिद्वसु विद्यते ।
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु ।
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु ॥२५॥
25. uttarebhyaḥ kurubhyaśca yatkiṁcidvasu vidyate ,
sarvaṁ tadiha yajñe me svayamevopatiṣṭhatu ,
svargaṁ svargasadaścaiva dharmaśca svayameva tu.
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः ।
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् ।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् ॥२६॥
26. ityukte sarvamevaitadabhavattasya dhīmataḥ ,
tataste munayo dṛṣṭvā munestasya tapobalam ,
vismitā vacanaṁ prāhuridaṁ sarve mahārthavat.
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् ।
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् ॥२७॥
27. prītāḥ sma tava vākyena na tvicchāmastapovyayam ,
svaireva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam.
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे ।
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे ॥२८॥
28. yajñāndīkṣāstathā homānyaccānyanmṛgayāmahe ,
tanno'stu svakṛtairyajñairnānyato mṛgayāmahe.
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् ।
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे ॥२९॥
29. nyāyenopārjitāhārāḥ svakarmaniratā vayam ,
vedāṁśca brahmacaryeṇa nyāyataḥ prārthayāmahe.
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् ।
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् ॥३०॥
30. nyāyenottarakālaṁ ca gṛhebhyo niḥsṛtā vayam ,
dharmadṛṣṭairvidhidvāraistapastapsyāmahe vayam.
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता ।
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो ॥३१॥
31. bhavataḥ samyageṣā hi buddhirhiṁsāvivarjitā ,
etāmahiṁsāṁ yajñeṣu brūyāstvaṁ satataṁ prabho.
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम ।
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे ॥३२॥
32. prītāstato bhaviṣyāmo vayaṁ dvijavarottama ,
visarjitāḥ samāptau ca satrādasmādvrajāmahe.
वैशंपायन उवाच ।
तथा कथयतामेव देवराजः पुरंदरः ।
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् ॥३३॥
33. vaiśaṁpāyana uvāca ,
tathā kathayatāmeva devarājaḥ puraṁdaraḥ ,
vavarṣa sumahātejā dṛṣṭvā tasya tapobalam.
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः ।
निकामवर्षी देवेन्द्रो बभूव जनमेजय ॥३४॥
34. asamāptau ca yajñasya tasyāmitaparākramaḥ ,
nikāmavarṣī devendro babhūva janamejaya.
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः ।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् ॥३५॥
35. prasādayāmāsa ca tamagastyaṁ tridaśeśvaraḥ ,
svayamabhyetya rājarṣe puraskṛtya bṛhaspatim.
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् ।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि ॥३६॥
36. tato yajñasamāptau tānvisasarja mahāmunīn ,
agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi.