Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-9

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः ।
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम् ॥१॥
1. vaiśaṁpāyana uvāca ,
praviśannarjuno rājannāśramaṁ satyavādinaḥ ,
dadarśāsīnamekānte muniṁ satyavatīsutam.
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।
अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः ॥२॥
2. sa tamāsādya dharmajñamupatasthe mahāvratam ,
arjuno'smīti nāmāsmai nivedyābhyavadattataḥ.
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।
आस्यतामिति चोवाच प्रसन्नात्मा महामुनिः ॥३॥
3. svāgataṁ te'stviti prāha muniḥ satyavatīsutaḥ ,
āsyatāmiti covāca prasannātmā mahāmuniḥ.
तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः ।
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥४॥
4. tamapratītamanasaṁ niḥśvasantaṁ punaḥ punaḥ ,
nirviṇṇamanasaṁ dṛṣṭvā pārthaṁ vyāso'bravīdidam.
अवीरजोऽभिघातस्ते ब्राह्मणो वा हतस्त्वया ।
युद्धे पराजितो वासि गतश्रीरिव लक्ष्यसे ॥५॥
5. avīrajo'bhighātaste brāhmaṇo vā hatastvayā ,
yuddhe parājito vāsi gataśrīriva lakṣyase.
न त्वा प्रत्यभिजानामि किमिदं भरतर्षभ ।
श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ॥६॥
6. na tvā pratyabhijānāmi kimidaṁ bharatarṣabha ,
śrotavyaṁ cenmayā pārtha kṣipramākhyātumarhasi.
अर्जुन उवाच ।
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः ।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥७॥
7. arjuna uvāca ,
yaḥ sa meghavapuḥ śrīmānbṛhatpaṅkajalocanaḥ ,
sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṁ divaṁ gataḥ.
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः ।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥८॥
8. mausale vṛṣṇivīrāṇāṁ vināśo brahmaśāpajaḥ ,
babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ.
ये ते शूरा महात्मानः सिंहदर्पा महाबलाः ।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥९॥
9. ye te śūrā mahātmānaḥ siṁhadarpā mahābalāḥ ,
bhojavṛṣṇyandhakā brahmannanyonyaṁ tairhataṁ yudhi.
गदापरिघशक्तीनां सहाः परिघबाहवः ।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥१०॥
10. gadāparighaśaktīnāṁ sahāḥ parighabāhavaḥ ,
ta erakābhirnihatāḥ paśya kālasya paryayam.
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् ।
निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥११॥
11. hataṁ pañcaśataṁ teṣāṁ sahasraṁ bāhuśālinām ,
nidhanaṁ samanuprāptaṁ samāsādyetaretaram.
पुनः पुनर्न मृष्यामि विनाशममितौजसाम् ।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥१२॥
12. punaḥ punarna mṛṣyāmi vināśamamitaujasām ,
cintayāno yadūnāṁ ca kṛṣṇasya ca yaśasvinaḥ.
शोषणं सागरस्येव पर्वतस्येव चालनम् ।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥१३॥
13. śoṣaṇaṁ sāgarasyeva parvatasyeva cālanam ,
nabhasaḥ patanaṁ caiva śaityamagnestathaiva ca.
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥१४॥
14. aśraddheyamahaṁ manye vināśaṁ śārṅgadhanvanaḥ ,
na ceha sthātumicchāmi loke kṛṣṇavinākṛtaḥ.
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन ।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥१५॥
15. itaḥ kaṣṭataraṁ cānyacchṛṇu tadvai tapodhana ,
mano me dīryate yena cintayānasya vai muhuḥ.
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः ।
आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ॥१६॥
16. paśyato vṛṣṇidārāśca mama brahmansahasraśaḥ ,
ābhīrairanusṛtyājau hṛtāḥ pañcanadālayaiḥ.
धनुरादाय तत्राहं नाशकं तस्य पूरणे ।
यथा पुरा च मे वीर्यं भुजयोर्न तथाभवत् ॥१७॥
17. dhanurādāya tatrāhaṁ nāśakaṁ tasya pūraṇe ,
yathā purā ca me vīryaṁ bhujayorna tathābhavat.
अस्त्राणि मे प्रनष्टानि विविधानि महामुने ।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥१८॥
18. astrāṇi me pranaṣṭāni vividhāni mahāmune ,
śarāśca kṣayamāpannāḥ kṣaṇenaiva samantataḥ.
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः ।
चतुर्भुजः पीतवासा श्यामः पद्मायतेक्षणः ॥१९॥
19. puruṣaścāprameyātmā śaṅkhacakragadādharaḥ ,
caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ.
यः स याति पुरस्तान्मे रथस्य सुमहाद्युतिः ।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥२०॥
20. yaḥ sa yāti purastānme rathasya sumahādyutiḥ ,
pradahanripusainyāni na paśyāmyahamadya tam.
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा ।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाद्व्यनाशयम् ॥२१॥
21. yena pūrvaṁ pradagdhāni śatrusainyāni tejasā ,
śarairgāṇḍīvanirmuktairahaṁ paścādvyanāśayam.
तमपश्यन्विषीदामि घूर्णामीव च सत्तम ।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥२२॥
22. tamapaśyanviṣīdāmi ghūrṇāmīva ca sattama ,
parinirviṇṇacetāśca śāntiṁ nopalabhe'pi ca.
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ।
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ॥२३॥
23. vinā janārdanaṁ vīraṁ nāhaṁ jīvitumutsahe ,
śrutvaiva hi gataṁ viṣṇuṁ mamāpi mumuhurdiśaḥ.
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ।
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥२४॥
24. pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ ,
upadeṣṭuṁ mama śreyo bhavānarhati sattama.
व्यास उवाच ।
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः ।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥२५॥
25. vyāsa uvāca ,
brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ ,
vinaṣṭāḥ kuruśārdūla na tāñśocitumarhasi.
भवितव्यं तथा तद्धि दिष्टमेतन्महात्मनाम् ।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥२६॥
26. bhavitavyaṁ tathā taddhi diṣṭametanmahātmanām ,
upekṣitaṁ ca kṛṣṇena śaktenāpi vyapohitum.
त्रैलोक्यमपि कृष्णो हि कृत्स्नं स्थावरजङ्गमम् ।
प्रसहेदन्यथा कर्तुं किमु शापं मनीषिणाम् ॥२७॥
27. trailokyamapi kṛṣṇo hi kṛtsnaṁ sthāvarajaṅgamam ,
prasahedanyathā kartuṁ kimu śāpaṁ manīṣiṇām.
रथस्य पुरतो याति यः स चक्रगदाधरः ।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥२८॥
28. rathasya purato yāti yaḥ sa cakragadādharaḥ ,
tava snehātpurāṇarṣirvāsudevaścaturbhujaḥ.
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।
मोक्षयित्वा जगत्सर्वं गतः स्वस्थानमुत्तमम् ॥२९॥
29. kṛtvā bhārāvataraṇaṁ pṛthivyāḥ pṛthulocanaḥ ,
mokṣayitvā jagatsarvaṁ gataḥ svasthānamuttamam.
त्वया त्विह महत्कर्म देवानां पुरुषर्षभ ।
कृतं भीमसहायेन यमाभ्यां च महाभुज ॥३०॥
30. tvayā tviha mahatkarma devānāṁ puruṣarṣabha ,
kṛtaṁ bhīmasahāyena yamābhyāṁ ca mahābhuja.
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुंगव ।
गमनं प्राप्तकालं च तद्धि श्रेयो मतं मम ॥३१॥
31. kṛtakṛtyāṁśca vo manye saṁsiddhānkurupuṁgava ,
gamanaṁ prāptakālaṁ ca taddhi śreyo mataṁ mama.
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥३२॥
32. balaṁ buddhiśca tejaśca pratipattiśca bhārata ,
bhavanti bhavakāleṣu vipadyante viparyaye.
कालमूलमिदं सर्वं जगद्बीजं धनंजय ।
काल एव समादत्ते पुनरेव यदृच्छया ॥३३॥
33. kālamūlamidaṁ sarvaṁ jagadbījaṁ dhanaṁjaya ,
kāla eva samādatte punareva yadṛcchayā.
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः ।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥३४॥
34. sa eva balavānbhūtvā punarbhavati durbalaḥ ,
sa eveśaśca bhūtveha parairājñāpyate punaḥ.
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् ।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥३५॥
35. kṛtakṛtyāni cāstrāṇi gatānyadya yathāgatam ,
punareṣyanti te hastaṁ yadā kālo bhaviṣyati.
कालो गन्तुं गतिं मुख्यां भवतामपि भारत ।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥३६॥
36. kālo gantuṁ gatiṁ mukhyāṁ bhavatāmapi bhārata ,
etacchreyo hi vo manye paramaṁ bharatarṣabha.
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः ।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥३७॥
37. etadvacanamājñāya vyāsasyāmitatejasaḥ ,
anujñāto yayau pārtho nagaraṁ nāgasāhvayam.
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् ।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धकजनं प्रति ॥३८॥
38. praviśya ca purīṁ vīraḥ samāsādya yudhiṣṭhiram ,
ācaṣṭa tadyathāvṛttaṁ vṛṣṇyandhakajanaṁ prati.