Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-76

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा भूयः शांतनवं नृप ।
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yudhiṣṭhiro rājā bhūyaḥ śāṁtanavaṁ nṛpa ,
godāne vistaraṁ dhīmānpapraccha vinayānvitaḥ.
युधिष्ठिर उवाच ।
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत ।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥२॥
2. yudhiṣṭhira uvāca ,
gopradāne guṇānsamyakpunaḥ prabrūhi bhārata ,
na hi tṛpyāmyahaṁ vīra śṛṇvāno'mṛtamīdṛśam.
इत्युक्तो धर्मराजेन तदा शांतनवो नृप ।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥३॥
3. ityukto dharmarājena tadā śāṁtanavo nṛpa ,
samyagāha guṇāṁstasmai gopradānasya kevalān.
भीष्म उवाच ।
वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् ।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥४॥
4. bhīṣma uvāca ,
vatsalāṁ guṇasaṁpannāṁ taruṇīṁ vastrasaṁvṛtām ,
dattvedṛśīṁ gāṁ viprāya sarvapāpaiḥ pramucyate.
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति ।
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥५॥
5. asuryā nāma te lokā gāṁ dattvā tatra gacchati ,
pītodakāṁ jagdhatṛṇāṁ naṣṭadugdhāṁ nirindriyām.
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् ।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥६॥
6. jarogrāmupayuktārthāṁ jīrṇāṁ kūpamivājalam ,
dattvā tamaḥ praviśati dvijaṁ kleśena yojayet.
दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याश्च मूल्यैरदत्तैः ।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥७॥
7. duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāśca mūlyairadattaiḥ ,
kleśairvipraṁ yo'phalaiḥ saṁyunakti; tasyāvīryāścāphalāścaiva lokāḥ.
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥८॥
8. balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṁsanti sugandhavatyaḥ ,
yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā.
युधिष्ठिर उवाच ।
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।
विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥९॥
9. yudhiṣṭhira uvāca ,
kasmātsamāne bahulāpradāne; sadbhiḥ praśastaṁ kapilāpradānam ,
viśeṣamicchāmi mahānubhāva; śrotuṁ samartho hi bhavānpravaktum.
भीष्म उवाच ।
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे ।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥१०॥
10. bhīṣma uvāca ,
vṛddhānāṁ bruvatāṁ tāta śrutaṁ me yatprabhāṣase ,
vakṣyāmi tadaśeṣeṇa rohiṇyo nirmitā yathā.
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥११॥
11. prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṁ dakṣaḥ svayaṁbhuvā ,
asṛjadvṛttimevāgre prajānāṁ hitakāmyayā.
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥१२॥
12. yathā hyamṛtamāśritya vartayanti divaukasaḥ ,
tathā vṛttiṁ samāśritya vartayanti prajā vibho.
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ।
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥१३॥
13. acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ ,
brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ.
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥१४॥
14. yajñairāpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ ,
sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ.
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥१५॥
15. etānyeva tu bhūtāni prākrośanvṛttikāṅkṣayā ,
vṛttidaṁ cānvapadyanta tṛṣitāḥ pitṛmātṛvat.
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः ।
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥१६॥
16. itīdaṁ manasā gatvā prajāsargārthamātmanaḥ ,
prajāpatirbalādhānamamṛtaṁ prāpibattadā.
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् ।
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥१७॥
17. sa gatastasya tṛptiṁ tu gandhaṁ surabhimudgiran ,
dadarśodgārasaṁvṛttāṁ surabhiṁ mukhajāṁ sutām.
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः ।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥१८॥
18. sāsṛjatsaurabheyīstu surabhirlokamātaraḥ ,
suvarṇavarṇāḥ kapilāḥ prajānāṁ vṛttidhenavaḥ.
तासाममृतवर्णानां क्षरन्तीनां समन्ततः ।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥१९॥
19. tāsāmamṛtavarṇānāṁ kṣarantīnāṁ samantataḥ ,
babhūvāmṛtajaḥ phenaḥ sravantīnāmivormijaḥ.
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः ।
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ।
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥२०॥
20. sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ ,
śirasyavāpa tatkruddhaḥ sa tadodaikṣata prabhuḥ ,
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahanniva.
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते ।
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥२१॥
21. tattejastu tato raudraṁ kapilā gā viśāṁ pate ,
nānāvarṇatvamanayanmeghāniva divākaraḥ.
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥२२॥
22. yāstu tasmādapakramya somamevābhisaṁśritāḥ ,
yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām.
अथ क्रुद्धं महादेवं प्रजापतिरभाषत ।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥२३॥
23. atha kruddhaṁ mahādevaṁ prajāpatirabhāṣata ,
amṛtenāvasiktastvaṁ nocchiṣṭaṁ vidyate gavām.
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥२४॥
24. yathā hyamṛtamādāya somo viṣyandate punaḥ ,
tathā kṣīraṁ kṣarantyetā rohiṇyo'mṛtasaṁbhavāḥ.
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥२५॥
25. na duṣyatyanilo nāgnirna suvarṇaṁ na codadhiḥ ,
nāmṛtenāmṛtaṁ pītaṁ vatsapītā na vatsalā.
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च ।
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥२६॥
26. imāँllokānbhariṣyanti haviṣā prasnavena ca ,
āsāmaiśvaryamaśnīhi sarvāmṛtamayaṁ śubham.
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः ।
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥२७॥
27. vṛṣabhaṁ ca dadau tasmai saha tābhiḥ prajāpatiḥ ,
prasādayāmāsa manastena rudrasya bhārata.
प्रीतश्चापि महादेवश्चकार वृषभं तदा ।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥२८॥
28. prītaścāpi mahādevaścakāra vṛṣabhaṁ tadā ,
dhvajaṁ ca vāhanaṁ caiva tasmātsa vṛṣabhadhvajaḥ.
ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥२९॥
29. tato devairmahādevastadā paśupatiḥ kṛtaḥ ,
īśvaraḥ sa gavāṁ madhye vṛṣāṅka iti cocyate.
एवमव्यग्रवर्णानां कपिलानां महौजसाम् ।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥३०॥
30. evamavyagravarṇānāṁ kapilānāṁ mahaujasām ,
pradāne prathamaḥ kalpaḥ sarvāsāmeva kīrtitaḥ.
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः ।
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥३१॥
31. lokajyeṣṭhā lokavṛttipravṛttā; rudropetāḥ somaviṣyandabhūtāḥ ,
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca; gā vai dattvā sarvakāmapradaḥ syāt.
इमं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरतिमङ्गलप्रियः ।
विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥३२॥
32. imaṁ gavāṁ prabhavavidhānamuttamaṁ; paṭhansadā śuciratimaṅgalapriyaḥ ,
vimucyate kalikaluṣeṇa mānavaḥ; priyaṁ sutānpaśudhanamāpnuyāttathā.
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य पुष्टिम् ।
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥३३॥
33. havyaṁ kavyaṁ tarpaṇaṁ śāntikarma; yānaṁ vāso vṛddhabālasya puṣṭim ,
etānsarvāngopradāne guṇānvai; dātā rājannāpnuyādvai sadaiva.
वैशंपायन उवाच ।
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।
सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥३४॥
34. vaiśaṁpāyana uvāca ,
pitāmahasyātha niśamya vākyaṁ; rājā saha bhrātṛbhirājamīḍhaḥ ,
sauvarṇakāṁsyopaduhāstato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ.
तथैव तेभ्योऽभिददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव ।
यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥३५॥
35. tathaiva tebhyo'bhidadau dvijebhyo; gavāṁ sahasrāṇi śatāni caiva ,
yajñānsamuddiśya ca dakṣiṇārthe; lokānvijetuṁ paramāṁ ca kīrtim.