महाभारतः
mahābhārataḥ
-
book-13, chapter-76
वैशंपायन उवाच ।
ततो युधिष्ठिरो राजा भूयः शांतनवं नृप ।
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥१॥
ततो युधिष्ठिरो राजा भूयः शांतनवं नृप ।
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato yudhiṣṭhiro rājā bhūyaḥ śāṁtanavaṁ nṛpa ,
godāne vistaraṁ dhīmānpapraccha vinayānvitaḥ.
tato yudhiṣṭhiro rājā bhūyaḥ śāṁtanavaṁ nṛpa ,
godāne vistaraṁ dhīmānpapraccha vinayānvitaḥ.
1.
vaiśaṃpāyana uvāca tataḥ yudhiṣṭhiraḥ rājā bhūyaḥ śāṃtanavam
nṛpa godāne vistaram dhīmān papraccha vinayānvitaḥ
nṛpa godāne vistaram dhīmān papraccha vinayānvitaḥ
1.
Vaiśampāyana said: O King, then the intelligent King Yudhiṣṭhira, endowed with humility, again questioned the son of Śāntanu (Bhīṣma) in detail concerning the giving of cows.
युधिष्ठिर उवाच ।
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत ।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥२॥
गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत ।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥२॥
2. yudhiṣṭhira uvāca ,
gopradāne guṇānsamyakpunaḥ prabrūhi bhārata ,
na hi tṛpyāmyahaṁ vīra śṛṇvāno'mṛtamīdṛśam.
gopradāne guṇānsamyakpunaḥ prabrūhi bhārata ,
na hi tṛpyāmyahaṁ vīra śṛṇvāno'mṛtamīdṛśam.
2.
yudhiṣṭhira uvāca gopradāne guṇān samyak punaḥ prabrūhi
bhārata na hi tṛpyāmi aham vīra śṛṇvānaḥ amṛtam īdṛśam
bhārata na hi tṛpyāmi aham vīra śṛṇvānaḥ amṛtam īdṛśam
2.
Yudhiṣṭhira said: O Bhārata, O hero, please speak again fully about the merits of giving cows. Indeed, I am not satisfied by hearing such nectar-like words.
इत्युक्तो धर्मराजेन तदा शांतनवो नृप ।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥३॥
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥३॥
3. ityukto dharmarājena tadā śāṁtanavo nṛpa ,
samyagāha guṇāṁstasmai gopradānasya kevalān.
samyagāha guṇāṁstasmai gopradānasya kevalān.
3.
iti uktaḥ dharmarājena tadā śāṃtanavaḥ nṛpa
samyak āha guṇān tasmai gopradānasya kevalān
samyak āha guṇān tasmai gopradānasya kevalān
3.
Vaiśampāyana said: O King, thus addressed by the King of (dharma) (Yudhiṣṭhira), the son of Śāntanu (Bhīṣma) then fully explained to him all the merits of cow donations.
भीष्म उवाच ।
वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् ।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥४॥
वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंवृताम् ।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥४॥
4. bhīṣma uvāca ,
vatsalāṁ guṇasaṁpannāṁ taruṇīṁ vastrasaṁvṛtām ,
dattvedṛśīṁ gāṁ viprāya sarvapāpaiḥ pramucyate.
vatsalāṁ guṇasaṁpannāṁ taruṇīṁ vastrasaṁvṛtām ,
dattvedṛśīṁ gāṁ viprāya sarvapāpaiḥ pramucyate.
4.
bhīṣma uvāca vatsalām guṇasaṃpannām taruṇīm vastrasaṃvṛtām
dattvā īdṛśīm gām viprāya sarvapāpaiḥ pramucyate
dattvā īdṛśīm gām viprāya sarvapāpaiḥ pramucyate
4.
Bhīṣma said: By giving such a cow to a Brāhmin - a loving, virtuous, young cow, adorned with cloth - one is released from all sins.
असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति ।
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥५॥
पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥५॥
5. asuryā nāma te lokā gāṁ dattvā tatra gacchati ,
pītodakāṁ jagdhatṛṇāṁ naṣṭadugdhāṁ nirindriyām.
pītodakāṁ jagdhatṛṇāṁ naṣṭadugdhāṁ nirindriyām.
5.
asuryā nāma te lokāḥ gām dattvā tatra gacchati
pītodakām jagdhatṛṇām naṣṭadugdhām nirindriyām
pītodakām jagdhatṛṇām naṣṭadugdhām nirindriyām
5.
One who gives away a cow that has consumed all its water, eaten its grass, lost its milk, and is devoid of vitality, goes to those worlds known as 'asurya' (sunless).
जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् ।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥६॥
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥६॥
6. jarogrāmupayuktārthāṁ jīrṇāṁ kūpamivājalam ,
dattvā tamaḥ praviśati dvijaṁ kleśena yojayet.
dattvā tamaḥ praviśati dvijaṁ kleśena yojayet.
6.
jarogrām upayuktārthām jīrṇām kūpam iva ajalam
dattvā tamaḥ praviśati dvijam kleśena yojayet
dattvā tamaḥ praviśati dvijam kleśena yojayet
6.
One who gives away a cow that is aged, whose utility is exhausted, worn out, and like a waterless well, enters darkness. Such an act merely causes trouble for the twice-born (dvija).
दुष्टा रुष्टा व्याधिता दुर्बला वा न दातव्या याश्च मूल्यैरदत्तैः ।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥७॥
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥७॥
7. duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāśca mūlyairadattaiḥ ,
kleśairvipraṁ yo'phalaiḥ saṁyunakti; tasyāvīryāścāphalāścaiva lokāḥ.
kleśairvipraṁ yo'phalaiḥ saṁyunakti; tasyāvīryāścāphalāścaiva lokāḥ.
7.
duṣṭā ruṣṭā vyādhitā durbalā vā na
dātavyā yāḥ ca mūlyaiḥ adattaiḥ
kleśaiḥ vipram yaḥ apalaiḥ saṃyunakti
tasya avīryāḥ ca apalāḥ ca eva lokāḥ
dātavyā yāḥ ca mūlyaiḥ adattaiḥ
kleśaiḥ vipram yaḥ apalaiḥ saṃyunakti
tasya avīryāḥ ca apalāḥ ca eva lokāḥ
7.
One should not give a cow that is corrupt, ill-tempered, diseased, or weak, nor one for which the price has not been paid. Whoever burdens a (dvija) brahmin with fruitless troubles, his worlds (loka) become devoid of vigor and without reward.
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः ।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥८॥
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥८॥
8. balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṁsanti sugandhavatyaḥ ,
yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā.
yathā hi gaṅgā saritāṁ variṣṭhā; tathārjunīnāṁ kapilā variṣṭhā.
8.
balānvitāḥ śīlavayopapannāḥ sarvāḥ
praśaṃsanti sugandhavatyaḥ
yathā hi gaṅgā saritām variṣṭhā
tathā arjunīnām kapilā variṣṭhā
praśaṃsanti sugandhavatyaḥ
yathā hi gaṅgā saritām variṣṭhā
tathā arjunīnām kapilā variṣṭhā
8.
Cows endowed with strength, good disposition, and appropriate age are praised by all as auspicious. Just as the Ganga is the most excellent among rivers, so too is the Kapila (tawny) cow the most excellent among white (arjunī) cows.
युधिष्ठिर उवाच ।
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।
विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥९॥
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।
विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥९॥
9. yudhiṣṭhira uvāca ,
kasmātsamāne bahulāpradāne; sadbhiḥ praśastaṁ kapilāpradānam ,
viśeṣamicchāmi mahānubhāva; śrotuṁ samartho hi bhavānpravaktum.
kasmātsamāne bahulāpradāne; sadbhiḥ praśastaṁ kapilāpradānam ,
viśeṣamicchāmi mahānubhāva; śrotuṁ samartho hi bhavānpravaktum.
9.
yudhiṣṭhira uvāca kasmāt samāne
bahulāpradāne sadbhiḥ praśastam
kapilāpradānam viśeṣam icchāmi mahānubhāva
śrotum samarthaḥ hi bhavān pravaktum
bahulāpradāne sadbhiḥ praśastam
kapilāpradānam viśeṣam icchāmi mahānubhāva
śrotum samarthaḥ hi bhavān pravaktum
9.
yudhiṣṭhira uvāca mahānubhāva kasmāt
samāne bahulāpradāne sadbhiḥ
kapilāpradānam praśastam icchāmi
śrotum hi bhavān pravaktum samarthaḥ
samāne bahulāpradāne sadbhiḥ
kapilāpradānam praśastam icchāmi
śrotum hi bhavān pravaktum samarthaḥ
9.
Yudhiṣṭhira said: "O great soul, why is the giving of a tawny cow (kapilā) especially praised by the virtuous, when the giving of many other cows is considered of similar value? I wish to hear the specific reason, for you are indeed capable of explaining it."
भीष्म उवाच ।
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे ।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥१०॥
वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे ।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥१०॥
10. bhīṣma uvāca ,
vṛddhānāṁ bruvatāṁ tāta śrutaṁ me yatprabhāṣase ,
vakṣyāmi tadaśeṣeṇa rohiṇyo nirmitā yathā.
vṛddhānāṁ bruvatāṁ tāta śrutaṁ me yatprabhāṣase ,
vakṣyāmi tadaśeṣeṇa rohiṇyo nirmitā yathā.
10.
bhīṣma uvāca vṛddhānām bruvatām tāta śrutam me yat
prabhāṣase vakṣyāmi tat aśeṣeṇa rohiṇyaḥ nirmitā yathā
prabhāṣase vakṣyāmi tat aśeṣeṇa rohiṇyaḥ nirmitā yathā
10.
bhīṣma uvāca tāta vṛddhānām bruvatām yat prabhāṣase
me śrutam tat aśeṣeṇa vakṣyāmi rohiṇyaḥ yathā nirmitā
me śrutam tat aśeṣeṇa vakṣyāmi rohiṇyaḥ yathā nirmitā
10.
Bhīṣma said: "O dear one, I have heard what the elders say, and also what you are now asking. I will explain that in its entirety, detailing how the Rohiṇī cows were created."
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥११॥
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥११॥
11. prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṁ dakṣaḥ svayaṁbhuvā ,
asṛjadvṛttimevāgre prajānāṁ hitakāmyayā.
asṛjadvṛttimevāgre prajānāṁ hitakāmyayā.
11.
prajāḥ sṛja iti vyādiṣṭaḥ pūrvam dakṣaḥ svayambhuvā
asṛjat vṛttim eva agre prajānām hitakāmyayā
asṛjat vṛttim eva agre prajānām hitakāmyayā
11.
svayambhuvā dakṣaḥ pūrvam prajāḥ sṛja iti vyādiṣṭaḥ
prajānām hitakāmyayā agre eva vṛttim asṛjat
prajānām hitakāmyayā agre eva vṛttim asṛjat
11.
"Create beings!" - thus Dakṣa was instructed previously by the self-born (svayambhū). For the welfare of these beings (prajā), he first created their means of livelihood (vṛtti).
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥१२॥
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥१२॥
12. yathā hyamṛtamāśritya vartayanti divaukasaḥ ,
tathā vṛttiṁ samāśritya vartayanti prajā vibho.
tathā vṛttiṁ samāśritya vartayanti prajā vibho.
12.
yathā hi amṛtam āśritya vartayanti divaukasaḥ
tathā vṛttim samāśritya vartayanti prajāḥ vibho
tathā vṛttim samāśritya vartayanti prajāḥ vibho
12.
yathā hi divaukasaḥ amṛtam āśritya vartayanti
tathā vibho prajāḥ vṛttim samāśritya vartayanti
tathā vibho prajāḥ vṛttim samāśritya vartayanti
12.
Just as the dwellers of heaven (divaukasaḥ) sustain themselves by relying on nectar (amṛta), so too, O lord, do beings (prajā) sustain themselves by relying on their means of livelihood (vṛtti).
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ।
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥१३॥
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥१३॥
13. acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ ,
brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ.
brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ.
13.
acarebhyaḥ ca bhūtebhyaḥ carāḥ śreṣṭhāḥ tataḥ narāḥ
brāhmaṇāḥ ca tataḥ śreṣṭhāḥ teṣu yajñāḥ pratiṣṭhitāḥ
brāhmaṇāḥ ca tataḥ śreṣṭhāḥ teṣu yajñāḥ pratiṣṭhitāḥ
13.
bhūtebhyaḥ acarebhyaḥ carāḥ śreṣṭhāḥ tataḥ narāḥ
tataḥ ca brāhmaṇāḥ śreṣṭhāḥ teṣu yajñāḥ pratiṣṭhitāḥ
tataḥ ca brāhmaṇāḥ śreṣṭhāḥ teṣu yajñāḥ pratiṣṭhitāḥ
13.
Among all beings, the mobile ones are superior to the immobile. From them, humans are superior. And among humans, Brahmins are superior, for within them, the Vedic rituals (yajña) are firmly established.
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥१४॥
सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥१४॥
14. yajñairāpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ ,
sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ.
sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ.
14.
yajñaiḥ āpyāyate somaḥ saḥ ca goṣu pratiṣṭhitaḥ
sarve devāḥ pramodante pūrvavṛttāḥ tataḥ prajāḥ
sarve devāḥ pramodante pūrvavṛttāḥ tataḥ prajāḥ
14.
yajñaiḥ somaḥ āpyāyate saḥ ca goṣu pratiṣṭhitaḥ
sarve devāḥ pramodante tataḥ prajāḥ pūrvavṛttāḥ
sarve devāḥ pramodante tataḥ prajāḥ pūrvavṛttāḥ
14.
Through the Vedic rituals (yajña), Soma is nourished. That Soma is also established in cows. All the gods rejoice, and consequently, the creatures flourish as they did previously.
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥१५॥
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥१५॥
15. etānyeva tu bhūtāni prākrośanvṛttikāṅkṣayā ,
vṛttidaṁ cānvapadyanta tṛṣitāḥ pitṛmātṛvat.
vṛttidaṁ cānvapadyanta tṛṣitāḥ pitṛmātṛvat.
15.
etāni eva tu bhūtāni prākrośan vṛtti-kāṅkṣayā
vṛttidam ca anvapadyanta tṛṣitāḥ pitṛ-mātṛ-vat
vṛttidam ca anvapadyanta tṛṣitāḥ pitṛ-mātṛ-vat
15.
etāni eva tu bhūtāni vṛtti-kāṅkṣayā prākrośan
tṛṣitāḥ ca pitṛ-mātṛ-vat vṛttidam anvapadyanta
tṛṣitāḥ ca pitṛ-mātṛ-vat vṛttidam anvapadyanta
15.
These very beings, indeed, cried out with a longing for sustenance. And, being parched, they resorted to the provider of sustenance, just as thirsty children would turn to their father and mother.
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः ।
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥१६॥
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥१६॥
16. itīdaṁ manasā gatvā prajāsargārthamātmanaḥ ,
prajāpatirbalādhānamamṛtaṁ prāpibattadā.
prajāpatirbalādhānamamṛtaṁ prāpibattadā.
16.
iti idam manasā gatvā prajā-sarga-artham ātmanaḥ
prajāpatiḥ bala-ādhānam amṛtam prāpibat tadā
prajāpatiḥ bala-ādhānam amṛtam prāpibat tadā
16.
iti idam manasā gatvā ātmanaḥ prajā-sarga-artham
prajāpatiḥ bala-ādhānam amṛtam tadā prāpibat
prajāpatiḥ bala-ādhānam amṛtam tadā prāpibat
16.
Having thus comprehended this in his mind, for the sake of creating beings (prajā) for himself, Prajāpati then drank the strength-bestowing nectar of immortality.
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् ।
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥१७॥
ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥१७॥
17. sa gatastasya tṛptiṁ tu gandhaṁ surabhimudgiran ,
dadarśodgārasaṁvṛttāṁ surabhiṁ mukhajāṁ sutām.
dadarśodgārasaṁvṛttāṁ surabhiṁ mukhajāṁ sutām.
17.
sa gataḥ tasya tṛptim tu gandham surabhim udgiran
dadarśa udgārasaṃvṛttām surabhim mukhajām sutām
dadarśa udgārasaṃvṛttām surabhim mukhajām sutām
17.
sa tu tṛptim gataḥ,
surabhim gandham udgiran,
tasyāḥ mukhajām sutām surabhim udgārasaṃvṛttām dadarśa
surabhim gandham udgiran,
tasyāḥ mukhajām sutām surabhim udgārasaṃvṛttām dadarśa
17.
Having reached satisfaction, he, while emitting a fragrant scent, beheld Surabhi, his daughter born from his mouth, enveloped by that very emission.
सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः ।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥१८॥
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥१८॥
18. sāsṛjatsaurabheyīstu surabhirlokamātaraḥ ,
suvarṇavarṇāḥ kapilāḥ prajānāṁ vṛttidhenavaḥ.
suvarṇavarṇāḥ kapilāḥ prajānāṁ vṛttidhenavaḥ.
18.
sā asṛjat saurabheyīḥ tu surabhiḥ lokamātaraḥ
suvarṇavarṇāḥ kapilāḥ prajānām vṛttidhenavaḥ
suvarṇavarṇāḥ kapilāḥ prajānām vṛttidhenavaḥ
18.
sā surabhiḥ tu lokamātaraḥ saurabheyīḥ asṛjat; (tāḥ)
suvarṇavarṇāḥ kapilāḥ prajānām vṛttidhenavaḥ (āsan)
suvarṇavarṇāḥ kapilāḥ prajānām vṛttidhenavaḥ (āsan)
18.
Indeed, Surabhi created the Saurabheyīs, who were mothers of the world. They were golden-colored and tawny, serving as cows providing sustenance for all beings.
तासाममृतवर्णानां क्षरन्तीनां समन्ततः ।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥१९॥
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥१९॥
19. tāsāmamṛtavarṇānāṁ kṣarantīnāṁ samantataḥ ,
babhūvāmṛtajaḥ phenaḥ sravantīnāmivormijaḥ.
babhūvāmṛtajaḥ phenaḥ sravantīnāmivormijaḥ.
19.
tāsām amṛtavarṇānām kṣarantīnām samantataḥ
babhūva amṛtajaḥ phenaḥ sravantīnām iva ūrmijaḥ
babhūva amṛtajaḥ phenaḥ sravantīnām iva ūrmijaḥ
19.
samantataḥ amṛtavarṇānām kṣarantīnām tāsām amṛtajaḥ phenaḥ babhūva,
sravantīnām ūrmijaḥ iva
sravantīnām ūrmijaḥ iva
19.
From them, who were of nectar-like appearance and flowing (fluid) from all sides, arose a foam born of nectar, just as foam arises from waves of flowing waters.
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः ।
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ।
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥२०॥
शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ।
ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥२०॥
20. sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ ,
śirasyavāpa tatkruddhaḥ sa tadodaikṣata prabhuḥ ,
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahanniva.
śirasyavāpa tatkruddhaḥ sa tadodaikṣata prabhuḥ ,
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahanniva.
20.
sa vatsamukhavibhraṣṭaḥ bhavasya bhuvi
tiṣṭhataḥ śirasi avāpa tat kruddhaḥ
sa tadā udaikṣata prabhuḥ
lalāṭaprabhaveṇa akṣṇā rohiṇīḥ pradahan iva
tiṣṭhataḥ śirasi avāpa tat kruddhaḥ
sa tadā udaikṣata prabhuḥ
lalāṭaprabhaveṇa akṣṇā rohiṇīḥ pradahan iva
20.
sa vatsamukhavibhraṣṭaḥ (phenaḥ) bhuvi tiṣṭhataḥ bhavasya śirasi avāpa.
sa prabhuḥ tat kruddhaḥ tadā lalāṭaprabhaveṇa akṣṇā rohiṇīḥ pradahan iva udaikṣata.
sa prabhuḥ tat kruddhaḥ tadā lalāṭaprabhaveṇa akṣṇā rohiṇīḥ pradahan iva udaikṣata.
20.
That foam, fallen from a calf's mouth, reached the head of Bhava (Śiva), who was standing on the earth. Angered by that, the lord (Śiva) then gazed, as if burning the Rohiṇī stars with the eye born from his forehead.
तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते ।
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥२१॥
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥२१॥
21. tattejastu tato raudraṁ kapilā gā viśāṁ pate ,
nānāvarṇatvamanayanmeghāniva divākaraḥ.
nānāvarṇatvamanayanmeghāniva divākaraḥ.
21.
tat tejaḥ tu tataḥ raudram kapilāḥ gāḥ viśām
pate nānāvarṇatvam anayat meghān iva divākaraḥ
pate nānāvarṇatvam anayat meghān iva divākaraḥ
21.
viśām pate tat raudram tejaḥ tu tataḥ kapilāḥ
gāḥ nānāvarṇatvam anayat divākaraḥ meghān iva
gāḥ nānāvarṇatvam anayat divākaraḥ meghān iva
21.
O lord of the people, that fierce energy then rendered Kapila's tawny cows multicolored, just as the sun makes clouds assume various hues.
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥२२॥
यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥२२॥
22. yāstu tasmādapakramya somamevābhisaṁśritāḥ ,
yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām.
yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām.
22.
yāḥ tu tasmāt apakramya somam eva abhisaṃśritāḥ yathā
utpannāḥ svavarṇasthāḥ tāḥ nītāḥ na anyavarṇatām
utpannāḥ svavarṇasthāḥ tāḥ nītāḥ na anyavarṇatām
22.
tu yāḥ tasmāt apakramya somam eva abhisaṃśritāḥ yathā
utpannāḥ svavarṇasthāḥ tāḥ na anyavarṇatām nītāḥ
utpannāḥ svavarṇasthāḥ tāḥ na anyavarṇatām nītāḥ
22.
However, those cows which, having moved away from that (fierce energy), took refuge only in Soma, remained in their original color as they were born, and were not transformed to any other hue.
अथ क्रुद्धं महादेवं प्रजापतिरभाषत ।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥२३॥
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥२३॥
23. atha kruddhaṁ mahādevaṁ prajāpatirabhāṣata ,
amṛtenāvasiktastvaṁ nocchiṣṭaṁ vidyate gavām.
amṛtenāvasiktastvaṁ nocchiṣṭaṁ vidyate gavām.
23.
atha kruddham mahādevam prajāpatiḥ abhāṣata
amṛtena avasiktaḥ tvam na ucchiṣṭam vidyate gavām
amṛtena avasiktaḥ tvam na ucchiṣṭam vidyate gavām
23.
atha prajāpatiḥ kruddham mahādevam abhāṣata tvam
amṛtena avasiktaḥ gavām ucchiṣṭam na vidyate
amṛtena avasiktaḥ gavām ucchiṣṭam na vidyate
23.
Then Prajapati addressed the enraged Mahadeva (Śiva): 'You are sprinkled with nectar; there are no impure remnants from cows (i.e., cow products are pure).'
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥२४॥
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवाः ॥२४॥
24. yathā hyamṛtamādāya somo viṣyandate punaḥ ,
tathā kṣīraṁ kṣarantyetā rohiṇyo'mṛtasaṁbhavāḥ.
tathā kṣīraṁ kṣarantyetā rohiṇyo'mṛtasaṁbhavāḥ.
24.
yathā hi amṛtam ādāya somaḥ viṣyandate punaḥ
tathā kṣīram kṣaranti etāḥ rohiṇyaḥ amṛtasaṃbhavāḥ
tathā kṣīram kṣaranti etāḥ rohiṇyaḥ amṛtasaṃbhavāḥ
24.
yathā hi somaḥ amṛtam ādāya punaḥ viṣyandate
tathā amṛtasaṃbhavāḥ etāḥ rohiṇyaḥ kṣīram kṣaranti
tathā amṛtasaṃbhavāḥ etāḥ rohiṇyaḥ kṣīram kṣaranti
24.
Just as Soma, having received nectar, flows forth again, so too these Rohiṇī cows, being born from nectar, yield milk.
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥२५॥
नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥२५॥
25. na duṣyatyanilo nāgnirna suvarṇaṁ na codadhiḥ ,
nāmṛtenāmṛtaṁ pītaṁ vatsapītā na vatsalā.
nāmṛtenāmṛtaṁ pītaṁ vatsapītā na vatsalā.
25.
na duṣyati anilaḥ na agniḥ na suvarṇam na ca
udadhiḥ na amṛtena amṛtam pītam vatsapītā na vatsalā
udadhiḥ na amṛtena amṛtam pītam vatsapītā na vatsalā
25.
anilaḥ na agniḥ na suvarṇam na ca udadhiḥ na duṣyati amṛtam
pītam amṛtena na duṣyati vatsalā vatsapītā na duṣyati
pītam amṛtena na duṣyati vatsalā vatsapītā na duṣyati
25.
Neither air, nor fire, nor gold, nor the ocean becomes tainted. Nectar (amṛta) is not defiled even when consumed by nectar itself, nor is an affectionate mother cow (vatsalā) defiled whose milk has been drunk by her calf.
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च ।
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥२६॥
आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥२६॥
26. imāँllokānbhariṣyanti haviṣā prasnavena ca ,
āsāmaiśvaryamaśnīhi sarvāmṛtamayaṁ śubham.
āsāmaiśvaryamaśnīhi sarvāmṛtamayaṁ śubham.
26.
imān lokān bhariṣyanti haviṣā prasnavena ca
āsām aiśvaryam aśnīhi sarvāmṛtamayam śubham
āsām aiśvaryam aśnīhi sarvāmṛtamayam śubham
26.
imān lokān haviṣā ca prasnavena bhariṣyanti
āsām sarvāmṛtamayam śubham aiśvaryam aśnīhi
āsām sarvāmṛtamayam śubham aiśvaryam aśnīhi
26.
They will sustain these worlds with their offerings (havis) and flowing abundance (prasnava). Therefore, enjoy the auspicious and entirely nectar-like prosperity (aiśvaryam) of these (cows).
वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः ।
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥२७॥
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥२७॥
27. vṛṣabhaṁ ca dadau tasmai saha tābhiḥ prajāpatiḥ ,
prasādayāmāsa manastena rudrasya bhārata.
prasādayāmāsa manastena rudrasya bhārata.
27.
vṛṣabham ca dadau tasmai saha tābhiḥ prajāpatiḥ
prasādayāmāsa manas tena rudrasya bhārata
prasādayāmāsa manas tena rudrasya bhārata
27.
prajāpatiḥ ca tābhiḥ saha vṛṣabham tasmai
dadau tena bhārata rudrasya manaḥ prasādayāmāsa
dadau tena bhārata rudrasya manaḥ prasādayāmāsa
27.
And Prajāpati gave a bull to him along with those (cows). By that act, he appeased the mind of Rudra, O Bhārata.
प्रीतश्चापि महादेवश्चकार वृषभं तदा ।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥२८॥
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥२८॥
28. prītaścāpi mahādevaścakāra vṛṣabhaṁ tadā ,
dhvajaṁ ca vāhanaṁ caiva tasmātsa vṛṣabhadhvajaḥ.
dhvajaṁ ca vāhanaṁ caiva tasmātsa vṛṣabhadhvajaḥ.
28.
prītaḥ ca api mahādevaḥ cakāra vṛṣabham tadā
dhvajam ca vāhanam ca eva tasmāt saḥ vṛṣabhadhvajaḥ
dhvajam ca vāhanam ca eva tasmāt saḥ vṛṣabhadhvajaḥ
28.
ca api prītaḥ mahādevaḥ tadā vṛṣabham dhvajam ca
vāhanam ca eva cakāra tasmāt saḥ vṛṣabhadhvajaḥ
vāhanam ca eva cakāra tasmāt saḥ vṛṣabhadhvajaḥ
28.
And the pleased Mahādeva (Śiva) then made the bull both his emblem and his vehicle. Therefore, he is known as Vṛṣabhadhvaja (he whose banner is a bull).
ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥२९॥
ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥२९॥
29. tato devairmahādevastadā paśupatiḥ kṛtaḥ ,
īśvaraḥ sa gavāṁ madhye vṛṣāṅka iti cocyate.
īśvaraḥ sa gavāṁ madhye vṛṣāṅka iti cocyate.
29.
tataḥ devaiḥ mahādevaḥ tadā paśupatiḥ kṛtaḥ
īśvaraḥ sa gavām madhye vṛṣāṅkaḥ iti ca ucyate
īśvaraḥ sa gavām madhye vṛṣāṅkaḥ iti ca ucyate
29.
tataḥ devaiḥ tadā mahādevaḥ paśupatiḥ kṛtaḥ
saḥ gavām madhye īśvaraḥ vṛṣāṅkaḥ iti ca ucyate
saḥ gavām madhye īśvaraḥ vṛṣāṅkaḥ iti ca ucyate
29.
Then, by the gods, Mahādeva was appointed Paśupati (Lord of Animals). He is also known as Īśvara, the lord among cows, and is called Vṛṣāṅka (the one with the bull emblem).
एवमव्यग्रवर्णानां कपिलानां महौजसाम् ।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥३०॥
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥३०॥
30. evamavyagravarṇānāṁ kapilānāṁ mahaujasām ,
pradāne prathamaḥ kalpaḥ sarvāsāmeva kīrtitaḥ.
pradāne prathamaḥ kalpaḥ sarvāsāmeva kīrtitaḥ.
30.
evam avyagravarṇānām kapilānām mahojasām
pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ
pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ
30.
evam avyagravarṇānām mahojasām kapilānām
pradāne sarvāsām eva prathamaḥ kalpaḥ kīrtitaḥ
pradāne sarvāsām eva prathamaḥ kalpaḥ kīrtitaḥ
30.
Thus, regarding the gift (dāna) of reddish-brown (kapila) cows that have an unblemished appearance and great energy, this is declared as the foremost procedure among all.
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः ।
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥३१॥
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥३१॥
31. lokajyeṣṭhā lokavṛttipravṛttā; rudropetāḥ somaviṣyandabhūtāḥ ,
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca; gā vai dattvā sarvakāmapradaḥ syāt.
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca; gā vai dattvā sarvakāmapradaḥ syāt.
31.
lokajyeṣṭhāḥ lokavṛttipravṛttāḥ
rudropeṭāḥ somaviṣyandabhūtāḥ saumyāḥ
puṇyāḥ kāmadāḥ prāṇadāḥ ca gāḥ
vai dattvā sarvakāmapradaḥ syāt
rudropeṭāḥ somaviṣyandabhūtāḥ saumyāḥ
puṇyāḥ kāmadāḥ prāṇadāḥ ca gāḥ
vai dattvā sarvakāmapradaḥ syāt
31.
lokajyeṣṭhāḥ lokavṛttipravṛttāḥ
rudropeṭāḥ somaviṣyandabhūtāḥ saumyāḥ
puṇyāḥ kāmadāḥ ca prāṇadāḥ gāḥ
vai dattvā sarvakāmapradaḥ syāt
rudropeṭāḥ somaviṣyandabhūtāḥ saumyāḥ
puṇyāḥ kāmadāḥ ca prāṇadāḥ gāḥ
vai dattvā sarvakāmapradaḥ syāt
31.
The cows are the most exalted in the world, conducive to the world's welfare, associated with Rudra, and embodiments of the moon's nectar. They are benevolent, meritorious, fulfill desires, and grant life. Indeed, by giving (dāna) such cows, one would become a bestower of all desires.
इमं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरतिमङ्गलप्रियः ।
विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥३२॥
विमुच्यते कलिकलुषेण मानवः प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥३२॥
32. imaṁ gavāṁ prabhavavidhānamuttamaṁ; paṭhansadā śuciratimaṅgalapriyaḥ ,
vimucyate kalikaluṣeṇa mānavaḥ; priyaṁ sutānpaśudhanamāpnuyāttathā.
vimucyate kalikaluṣeṇa mānavaḥ; priyaṁ sutānpaśudhanamāpnuyāttathā.
32.
imam gavām prabhavavidhānam uttamam
paṭhan sadā śuciḥ atimaṅgalapriyaḥ
vimucyate kalikaluṣeṇa mānavaḥ
priyam sutān paśudhanam āpnuyāt tathā
paṭhan sadā śuciḥ atimaṅgalapriyaḥ
vimucyate kalikaluṣeṇa mānavaḥ
priyam sutān paśudhanam āpnuyāt tathā
32.
sadā śuciḥ atimaṅgalapriyaḥ mānavaḥ
gavām imam uttamam prabhavavidhānam
paṭhan kalikaluṣeṇa vimucyate
tathā priyam sutān paśudhanam āpnuyāt
gavām imam uttamam prabhavavidhānam
paṭhan kalikaluṣeṇa vimucyate
tathā priyam sutān paśudhanam āpnuyāt
32.
A human being who, always pure and very fond of auspiciousness, recites this excellent account of the origin and rule regarding cows, becomes liberated from the impurities of the Kali age, and also obtains beloved (things), sons, and animal wealth.
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य पुष्टिम् ।
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥३३॥
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥३३॥
33. havyaṁ kavyaṁ tarpaṇaṁ śāntikarma; yānaṁ vāso vṛddhabālasya puṣṭim ,
etānsarvāngopradāne guṇānvai; dātā rājannāpnuyādvai sadaiva.
etānsarvāngopradāne guṇānvai; dātā rājannāpnuyādvai sadaiva.
33.
havyam kavyam tarpaṇam śāntikarma
yānam vāsaḥ vṛddhabālasya puṣṭim
etān sarvān gopradāne guṇān
vai dātā rājan āpnuyāt vai sadā eva
yānam vāsaḥ vṛddhabālasya puṣṭim
etān sarvān gopradāne guṇān
vai dātā rājan āpnuyāt vai sadā eva
33.
Oblations for the gods, offerings for ancestors, libations, rites for peace, conveyances, clothing, and nourishment for the old and young - O King, the giver of cows indeed always attains all these benefits in the gift of cows.
वैशंपायन उवाच ।
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।
सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥३४॥
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।
सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥३४॥
34. vaiśaṁpāyana uvāca ,
pitāmahasyātha niśamya vākyaṁ; rājā saha bhrātṛbhirājamīḍhaḥ ,
sauvarṇakāṁsyopaduhāstato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ.
pitāmahasyātha niśamya vākyaṁ; rājā saha bhrātṛbhirājamīḍhaḥ ,
sauvarṇakāṁsyopaduhāstato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ.
34.
vaiśaṃpāyanaḥ uvāca pitāmahasya atha
niśamya vākyam rājā saha bhrātṛbhiḥ
ājamīḍhaḥ sauvarṇakāṃsyopaduhāḥ tataḥ
gāḥ pārthaḥ dadau brāhmaṇasattamebhyaḥ
niśamya vākyam rājā saha bhrātṛbhiḥ
ājamīḍhaḥ sauvarṇakāṃsyopaduhāḥ tataḥ
gāḥ pārthaḥ dadau brāhmaṇasattamebhyaḥ
34.
Vaiśampāyana said: Then, having heard the words of the grandfather, King Ājamīḍha (Yudhiṣṭhira), along with his brothers, Pārtha, gave cows provided with milking vessels of gold and bronze to the foremost Brahmins.
तथैव तेभ्योऽभिददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव ।
यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥३५॥
यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥३५॥
35. tathaiva tebhyo'bhidadau dvijebhyo; gavāṁ sahasrāṇi śatāni caiva ,
yajñānsamuddiśya ca dakṣiṇārthe; lokānvijetuṁ paramāṁ ca kīrtim.
yajñānsamuddiśya ca dakṣiṇārthe; lokānvijetuṁ paramāṁ ca kīrtim.
35.
tathā eva tebhyaḥ abhidadau dvijebhyaḥ
gavām sahasrāṇi śatāni ca
eva yajñān samuddiśya ca dakṣiṇārthe
lokān vijetum paramām ca kīrtim
gavām sahasrāṇi śatāni ca
eva yajñān samuddiśya ca dakṣiṇārthe
lokān vijetum paramām ca kīrtim
35.
And similarly, for the sake of (Vedic rituals (yajña)) and their sacrificial fees (dakṣiṇā), he gave thousands and hundreds of cows to those Brahmins, in order to conquer the worlds and achieve supreme fame.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76 (current chapter)
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47