Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-129

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उमोवाच ।
उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः ।
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥१॥
1. umovāca ,
uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ ,
sarvavyāpī tu yo dharmo bhagavaṁstaṁ bravīhi me.
महेश्वर उवाच ।
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना ।
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥२॥
2. maheśvara uvāca ,
brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā ,
lokāṁstārayituṁ kṛtsnānmartyeṣu kṣitidevatāḥ.
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् ।
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥३॥
3. teṣāmimaṁ pravakṣyāmi dharmakarmaphalodayam ,
brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ.
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा ।
पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥४॥
4. ime tu lokadharmārthaṁ trayaḥ sṛṣṭāḥ svayaṁbhuvā ,
pṛthivyāḥ sarjane nityaṁ sṛṣṭāstānapi me śṛṇu.
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः ।
शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥५॥
5. vedoktaḥ paramo dharmaḥ smṛtiśāstragato'paraḥ ,
śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ.
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः ।
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥६॥
6. traividyo brāhmaṇo vidvānna cādhyayanajīvanaḥ ,
trikarmā triparikrānto maitra eṣa smṛto dvijaḥ.
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः ।
वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥७॥
7. ṣaḍimāni tu karmāṇi provāca bhuvaneśvaraḥ ,
vṛttyarthaṁ brāhmaṇānāṁ vai śṛṇu tāni samāhitā.
यजनं याजनं चैव तथा दानप्रतिग्रहौ ।
अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ॥८॥
8. yajanaṁ yājanaṁ caiva tathā dānapratigrahau ,
adhyāpanamadhītaṁ ca ṣaṭkarmā dharmabhāgdvijaḥ.
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः ।
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥९॥
9. nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ ,
dānaṁ praśasyate cāsya yathāśakti yathāvidhi.
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः ।
गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥१०॥
10. ayaṁ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ ,
gṛhasthatā viśuddhānāṁ dharmasya nicayo mahān.
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः ।
दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥११॥
11. pañcayajñaviśuddhātmā satyavāganasūyakaḥ ,
dātā brāhmaṇasatkartā susaṁmṛṣṭaniveśanaḥ.
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा ।
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥१२॥
12. amānī ca sadājihmaḥ snigdhavāṇīpradastathā ,
atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ.
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा ।
दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥१३॥
13. pādyamarghyaṁ yathānyāyamāsanaṁ śayanaṁ tathā ,
dīpaṁ pratiśrayaṁ cāpi yo dadāti sa dhārmikaḥ.
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च ।
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥१४॥
14. prātarutthāya cācamya bhojanenopamantrya ca ,
satkṛtyānuvrajedyaśca tasya dharmaḥ sanātanaḥ.
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ।
शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥१५॥
15. sarvātithyaṁ trivargasya yathāśakti divāniśam ,
śūdradharmaḥ samākhyātastrivarṇaparicāraṇam.
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते ।
तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥१६॥
16. pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate ,
tamahaṁ kīrtayiṣyāmi sarvabhūtahitaṁ śubham.
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा ।
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥१७॥
17. dātavyamasakṛcchaktyā yaṣṭavyamasakṛttathā ,
puṣṭikarmavidhānaṁ ca kartavyaṁ bhūtimicchatā.
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् ।
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥१८॥
18. dharmeṇārthaḥ samāhāryo dharmalabdhaṁ tridhā dhanam ,
kartavyaṁ dharmaparamaṁ mānavena prayatnataḥ.
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता ।
एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥१९॥
19. ekenāṁśena dharmārthaścartavyo bhūtimicchatā ,
ekenāṁśena kāmārtha ekamaṁśaṁ vivardhayet.
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः ।
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥२०॥
20. nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ ,
tasya vṛttiṁ pravakṣyāmi śṛṇu me devi tattvataḥ.
सर्वभूतदया धर्मो न चैकग्रामवासिता ।
आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥२१॥
21. sarvabhūtadayā dharmo na caikagrāmavāsitā ,
āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām.
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने ।
न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥२२॥
22. na kuṇḍyāṁ nodake saṅgo na vāsasi na cāsane ,
na tridaṇḍe na śayane nāgnau na śaraṇālaye.
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः ।
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥२३॥
23. adhyātmagatacitto yastanmanāstatparāyaṇaḥ ,
yukto yogaṁ prati sadā pratisaṁkhyānameva ca.
वृक्षमूलशयो नित्यं शून्यागारनिवेशनः ।
नदीपुलिनशायी च नदीतीररतिश्च यः ॥२४॥
24. vṛkṣamūlaśayo nityaṁ śūnyāgāraniveśanaḥ ,
nadīpulinaśāyī ca nadītīraratiśca yaḥ.
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः ।
आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥२५॥
25. vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ ,
ātmanyevātmano bhāvaṁ samāsajyāṭati dvijaḥ.
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा ।
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥२६॥
26. sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā ,
parivrajati yo yuktastasya dharmaḥ sanātanaḥ.
न चैकत्र चिरासक्तो न चैकग्रामगोचरः ।
युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥२७॥
27. na caikatra cirāsakto na caikagrāmagocaraḥ ,
yukto hyaṭati nirmukto na caikapulineśayaḥ.
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् ।
यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥२८॥
28. eṣa mokṣavidāṁ dharmo vedoktaḥ satpathaḥ satām ,
yo mārgamanuyātīmaṁ padaṁ tasya na vidyate.
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः ।
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥२९॥
29. caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ ,
haṁsaḥ paramahaṁsaśca yo yaḥ paścātsa uttamaḥ.
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः ।
अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥३०॥
30. ataḥ parataraṁ nāsti nādharaṁ na tiro'grataḥ ,
aduḥkhamasukhaṁ saumyamajarāmaramavyayam.
उमोवाच ।
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया ।
भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥३१॥
31. umovāca ,
gārhasthyo mokṣadharmaśca sajjanācaritastvayā ,
bhāṣito martyalokasya mārgaḥ śreyaskaro mahān.
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् ।
स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥३२॥
32. ṛṣidharmaṁ tu dharmajña śrotumicchāmyanuttamam ,
spṛhā bhavati me nityaṁ tapovananivāsiṣu.
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् ।
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥३३॥
33. ājyadhūmodbhavo gandho ruṇaddhīva tapovanam ,
taṁ dṛṣṭvā me manaḥ prītaṁ maheśvara sadā bhavet.
एतं मे संशयं देव मुनिधर्मकृतं विभो ।
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ।
निखिलेन मया पृष्टं महादेव यथातथम् ॥३४॥
34. etaṁ me saṁśayaṁ deva munidharmakṛtaṁ vibho ,
sarvadharmārthatattvajña devadeva vadasva me ,
nikhilena mayā pṛṣṭaṁ mahādeva yathātatham.
महेश्वर उवाच ।
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् ।
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥३५॥
35. maheśvara uvāca ,
hanta te'haṁ pravakṣyāmi munidharmamanuttamam ,
yaṁ kṛtvā munayo yānti siddhiṁ svatapasā śubhe.
फेनपानामृषीणां यो धर्मो धर्मविदां सदा ।
तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥३६॥
36. phenapānāmṛṣīṇāṁ yo dharmo dharmavidāṁ sadā ,
taṁ me śṛṇu mahābhāge dharmajñe dharmamāditaḥ.
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् ।
अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥३७॥
37. uñchanti satataṁ tasminbrāhmaṁ phenotkaraṁ śubham ,
amṛtaṁ brahmaṇā pītaṁ madhuraṁ prasṛtaṁ divi.
एष तेषां विशुद्धानां फेनपानां तपोधने ।
धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥३८॥
38. eṣa teṣāṁ viśuddhānāṁ phenapānāṁ tapodhane ,
dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu.
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले ।
उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥३९॥
39. vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale ,
uñchamuñchanti dharmajñāḥ śākunīṁ vṛttimāsthitāḥ.
मृगनिर्मोकवसनाश्चीरवल्कलवाससः ।
निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥४०॥
40. mṛganirmokavasanāścīravalkalavāsasaḥ ,
nirdvaṁdvāḥ satpathaṁ prāptā vālakhilyāstapodhanāḥ.
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः ।
तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥४१॥
41. aṅguṣṭhaparvamātrāste sveṣvaṅgeṣu vyavasthitāḥ ,
tapaścaraṇamīhante teṣāṁ dharmaphalaṁ mahat.
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये ।
द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥४२॥
42. te suraiḥ samatāṁ yānti surakāryārthasiddhaye ,
dyotayanto diśaḥ sarvāstapasā dagdhakilbiṣāḥ.
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः ।
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥४३॥
43. ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ ,
santaścakracarāḥ puṇyāḥ somalokacarāśca ye.
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि ।
संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥४४॥
44. pitṛlokasamīpasthāsta uñchanti yathāvidhi ,
saṁprakṣālāśmakuṭṭāśca dantolūkhalinastathā.
सोमपानां च देवानामूष्मपाणां तथैव च ।
उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥४५॥
45. somapānāṁ ca devānāmūṣmapāṇāṁ tathaiva ca ,
uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ.
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा ।
यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥४६॥
46. teṣāmagnipariṣyandaḥ pitṛdevārcanaṁ tathā ,
yajñānāṁ cāpi pañcānāṁ yajanaṁ dharma ucyate.
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः ।
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥४७॥
47. eṣa cakracarairdevi devalokacarairdvijaiḥ ,
ṛṣidharmaḥ sadā cīrṇo yo'nyastamapi me śṛṇu.
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः ।
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥४८॥
48. sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ ,
kāmakrodhau tataḥ paścājjetavyāviti me matiḥ.
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् ।
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥४९॥
49. agnihotraparispando dharmarātrisamāsanam ,
somayajñābhyanujñānaṁ pañcamī yajñadakṣiṇā.
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः ।
सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥५०॥
50. nityaṁ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ ,
sarvātithyaṁ ca kartavyamannenoñchārjitena vai.
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः ।
स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥५१॥
51. nivṛttirupabhogasya gorasānāṁ ca vai ratiḥ ,
sthaṇḍile śayanaṁ yogaḥ śākaparṇaniṣevaṇam.
फलमूलाशनं वायुरापः शैवलभक्षणम् ।
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥५२॥
52. phalamūlāśanaṁ vāyurāpaḥ śaivalabhakṣaṇam ,
ṛṣīṇāṁ niyamā hyete yairjayantyajitāṁ gatim.
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।
अतीतपात्रसंचारे काले विगतभैक्षके ॥५३॥
53. vidhūme nyastamusale vyaṅgāre bhuktavajjane ,
atītapātrasaṁcāre kāle vigatabhaikṣake.
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः ।
सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥५४॥
54. atithiṁ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ ,
satyadharmaratiḥ kṣānto munidharmeṇa yujyate.
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः ।
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥५५॥
55. na stambhī na ca mānī yo na pramatto na vismitaḥ ,
mitrāmitrasamo maitro yaḥ sa dharmaviduttamaḥ.