Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-35

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
असंशयं भारत सत्यमेतद्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि ।
न त्वा विगर्हे प्रतिकूलमेतन्ममानयाद्धि व्यसनं व आगात् ॥१॥
1. yudhiṣṭhira uvāca ,
asaṁśayaṁ bhārata satyameta;dyanmā tudanvākyaśalyaiḥ kṣiṇoṣi ,
na tvā vigarhe pratikūlameta;nmamānayāddhi vyasanaṁ va āgāt.
1. yudhiṣṭhira uvāca asaṃśayam bhārata
satyam etat yat mā tudan vākyaśalyaiḥ
kṣiṇoṣi na tvā vigarhe pratikūlam
etat mama anayāt hi vyasanam vaḥ āgāt
1. Yudhiṣṭhira said: 'Undoubtedly, O Bhārata, this is true, that you torment me and wound me with the darts of your words. I do not blame you for this; this misfortune has indeed come upon us due to my imprudence (anaya).'
अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।
तन्मा शठः कितवः प्रत्यदेवीत्सुयोधनार्थं सुबलस्य पुत्रः ॥२॥
2. ahaṁ hyakṣānanvapadyaṁ jihīrṣa;nrājyaṁ sarāṣṭraṁ dhṛtarāṣṭrasya putrāt ,
tanmā śaṭhaḥ kitavaḥ pratyadevī;tsuyodhanārthaṁ subalasya putraḥ.
2. aham hi akṣān anvapadyam jihīrṣan
rājyam sarāṣṭram dhṛtarāṣṭrasya
putrāt tat mā śaṭhaḥ kitavaḥ pratyadevīt
suyodhanārtham subalasya putraḥ
2. Indeed, I played dice (akṣān anvapadyam) desiring to win the kingdom (rājyam) along with its territory from Dhṛtarāṣṭra's son. But that deceitful gambler (śaṭhaḥ kitavaḥ), Subala's son, played against me for Suyodhana's sake.
महामायः शकुनिः पार्वतीयः सदा सभायां प्रवपन्नक्षपूगान् ।
अमायिनं मायया प्रत्यदेवीत्ततोऽपश्यं वृजिनं भीमसेन ॥३॥
3. mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṁ pravapannakṣapūgān ,
amāyinaṁ māyayā pratyadevī;ttato'paśyaṁ vṛjinaṁ bhīmasena.
3. mahāmāyaḥ śakuniḥ pārvatīyaḥ
sadā sabhāyām pravapan akṣapūgān
amāyinam māyayā pratyadevīt
tataḥ apaśyam vṛjinam bhīmasena
3. That great deceiver (mahāmāyaḥ) Śakuni, from the mountains (pārvatīyaḥ), always casting dice (akṣapūgān pravapann) in the assembly hall, played against me, who am guileless (amāyinam), with his deception (māyayā). Therefore, O Bhīmasena, I saw ruin (vṛjinam).
अक्षान्हि दृष्ट्वा शकुनेर्यथावत्कामानुलोमानयुजो युजश्च ।
शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥४॥
4. akṣānhi dṛṣṭvā śakuneryathāva;tkāmānulomānayujo yujaśca ,
śakyaṁ niyantumabhaviṣyadātmā; manyustu hanti puruṣasya dhairyam.
4. akṣān hi dṛṣṭvā śakuneḥ yathāvat
kāmānulomān ayujaḥ yujaḥ ca |
śakyam niyantum abhaviṣyat ātman
manyuḥ tu hanti puruṣasya dhairyam
4. Indeed, if one had correctly perceived Śakuni's dice - the odd and even numbers that were favorable to his wishes - then it would have been possible to control one's own self (ātman). But anger truly destroys a person's fortitude.
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।
न ते वाचं भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ॥५॥
5. yantuṁ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ ,
na te vācaṁ bhīmasenābhyasūye; manye tathā tadbhavitavyamāsīt.
5. yantum na ātmā śakyate pauruṣeṇa
mānena vīryeṇa ca tāta naddhaḥ
| na te vācam bhīmasena abhyasūye
manye tathā tat bhavitavyam āsīt
5. O dear father, the self (ātman), when encompassed by manliness, pride, and valor, cannot be controlled. Bhīmasena, I do not begrudge your words; I believe that is how it was destined to be.
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् ।
दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः ॥६॥
6. sa no rājā dhṛtarāṣṭrasya putro; nyapātayadvyasane rājyamicchan ,
dāsyaṁ ca no'gamayadbhīmasena; yatrābhavaccharaṇaṁ draupadī naḥ.
6. sa naḥ rājā dhṛtarāṣṭrasya putraḥ
nyapātayat vyasane rājyam icchan |
dāsyam ca naḥ agamayad bhīmasena
yatra abhavat śaraṇam draupadī naḥ
6. He, that son of Dhṛtarāṣṭra, our king, desiring the kingdom, cast us down into misfortune. And he forced us into servitude, Bhīmasena, where Draupadī became our refuge.
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतानां सभां नः ।
यन्माब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ॥७॥
7. tvaṁ cāpi tadvettha dhanaṁjayaśca; punardyūtāyāgatānāṁ sabhāṁ naḥ ,
yanmābravīddhṛtarāṣṭrasya putra; ekaglahārthaṁ bharatānāṁ samakṣam.
7. tvam ca api tat vettha dhanaṃjayaḥ ca
punaḥ dyūtāya āgatānām sabhām naḥ
| yat mā abravīt dhṛtarāṣṭrasya putraḥ
ekaglahārtham bharatānām samakṣam
7. You and Dhanaṃjaya also know this: what Dhṛtarāṣṭra's son said to me in front of the Bhāratas regarding a single stake, when we had returned to our assembly for another game of dice (dyūta).
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।
अथापरं चाविदितं चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः ॥८॥
8. vane samā dvādaśa rājaputra; yathākāmaṁ viditamajātaśatro ,
athāparaṁ cāviditaṁ carethāḥ; sarvaiḥ saha bhrātṛbhiśchadmagūḍhaḥ.
8. vane samā dvādaśa rājaputra
yathākāmam viditam ajātaśatro | atha
aparam ca aviditam carethāḥ
sarvaiḥ saha bhrātṛbhiḥ chadmagūḍhaḥ
8. O Prince, O Ajatashatru, you should live twelve years in the forest, known (to all), as you wish. Then, with all your brothers, you must live an additional period, unknown and hidden by disguise.
त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराः स्म ।
अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं निश्चित्य तत्प्रतिजानीहि पार्थ ॥९॥
9. tvāṁ cecchrutvā tāta tathā caranta;mavabhotsyante bhāratānāṁ carāḥ sma ,
anyāṁścarethāstāvato'bdāṁstatastvaṁ; niścitya tatpratijānīhi pārtha.
9. tvām cet śrutvā tāta tathā carantam
avabhotsyante bhāratānām carāḥ sma |
anyān ca carethāḥ tāvataḥ abdān tataḥ
tvam niścitya tat pratijānīhi pārtha
9. O dear one, if the spies of the Bharatas (Kauravas) recognize you, having heard that you are living in that (hidden) manner, then you would have to live that same number of years again. Therefore, O son of Pṛthā, having decided this, make that promise.
चरैश्चेन्नोऽविदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् ।
ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ॥१०॥
10. caraiścenno'viditaḥ kālametaṁ; yukto rājanmohayitvā madīyān ,
bravīmi satyaṁ kurusaṁsadīha; tavaiva tā bhārata pañca nadyaḥ.
10. caraiḥ cet naḥ aviditaḥ kālam etam
yuktaḥ rājan mohayitvā madīyān
| bravīmi satyam kurusaṃsadi iha
tava eva tāḥ bhārata pañca nadyaḥ
10. O King, if you (and your brothers) remain undiscovered by our spies for this period, having skillfully deluded my people (the Kaurava spies), I declare this truth here in the Kuru assembly: those five rivers (Pañcanada), O Bharata, will truly be yours.
वयं चैवं भ्रातरः सर्व एव त्वया जिताः कालमपास्य भोगान् ।
वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ॥११॥
11. vayaṁ caivaṁ bhrātaraḥ sarva eva; tvayā jitāḥ kālamapāsya bhogān ,
vasema ityāha purā sa rājā; madhye kurūṇāṁ sa mayoktastatheti.
11. vayam ca evam bhrātaraḥ sarvaḥ eva
tvayā jitāḥ kālam apāsya bhogān
| vasema iti āha purā sa rājā
madhye kurūṇām sa mayā uktaḥ tathā iti
11. And thus, 'we all the brothers, having been defeated by you, would live for a period, renouncing enjoyments.' Thus, that king (Yudhiṣṭhira) declared previously in the assembly of the Kurus. 'So be it,' he was told by me.
तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे ।
इत्थं च देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥१२॥
12. tatra dyūtamabhavanno jaghanyaṁ; tasmiñjitāḥ pravrajitāśca sarve ,
itthaṁ ca deśānanusaṁcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ.
12. tatra dyūtam abhavat naḥ jaghanYam
tasmin jitāḥ pravrajitāḥ ca
sarve ittham ca deśān anusaṃcarāmaḥ
vanāni kṛcchrāṇi ca kṛcchrarūpāḥ
12. That dice game was most disgraceful for us. In it, all of us were defeated and exiled. Thus, in this wretched state, we roam through various lands and arduous forests.
सुयोधनश्चापि न शान्तिमिच्छन्भूयः स मन्योर्वशमन्वगच्छत् ।
उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन् ॥१३॥
13. suyodhanaścāpi na śāntimiccha;nbhūyaḥ sa manyorvaśamanvagacchat ,
udyojayāmāsa kurūṁśca sarvā;nye cāsya kecidvaśamanvagacchan.
13. suyodhanaḥ ca api na śāntim icchan
bhūyaḥ saḥ manyoḥ vaśam anvagacchat
udyojayāmāsa kurūn ca sarvān
ye ca asya kecit vaśam anvagacchan
13. Suyodhana, not desiring peace, again succumbed to the power of anger. He then incited all the Kurus, along with those others who were under his influence.
तं संधिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।
आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥१४॥
14. taṁ saṁdhimāsthāya satāṁ sakāśe; ko nāma jahyādiha rājyahetoḥ ,
āryasya manye maraṇādgarīyo; yaddharmamutkramya mahīṁ praśiṣyāt.
14. tam sandhim āsthāya satām sakāśe
kaḥ nāma jahyāt iha rājyahetoḥ
āryasya manye maraṇāt garīyaḥ yat
dharmam utkramya mahīm praśiṣyāt
14. Who, after having established that peace treaty in the presence of virtuous people, would then abandon it for the sake of a kingdom in this world? I believe that for a noble person, ruling the earth by transgressing one's duty (dharma) is worse than death.
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।
बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतं भीम तदाभविष्यत् ॥१५॥
15. tadaiva cedvīrakarmākariṣyo; yadā dyūte parighaṁ paryamṛkṣaḥ ,
bāhū didhakṣanvāritaḥ phalgunena; kiṁ duṣkṛtaṁ bhīma tadābhaviṣyat.
15. tadā eva cet vīrakarma akariṣyaḥ
yadā dyūte parigham paryamṛkṣaḥ
bāhū didhakṣan vāritaḥ phalgunena
kim duṣkṛtam bhīma tadā abhaviṣyat
15. Bhima, if you had performed a heroic act right then, when you took up your mace in the dice game, eager to burn their arms but were restrained by Arjuna, what great misdeed would have happened then?
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।
प्राप्तं तु कालं त्वभिपद्य पश्चात्किं मामिदानीमतिवेलमात्थ ॥१६॥
16. prāgeva caivaṁ samayakriyāyāḥ; kiṁ nābravīḥ pauruṣamāvidānaḥ ,
prāptaṁ tu kālaṁ tvabhipadya paścā;tkiṁ māmidānīmativelamāttha.
16. prāk eva ca evam samayakriyāyāḥ
kim na abravīḥ pauruṣam āvidānaḥ
prāptam tu kālam tvam abhipadya
paścāt kim mām idānīm ativelam āttha
16. Why did you not speak earlier, demonstrating your valor (pauruṣa), when the oath was being made? But now, after the appropriate time has passed and you have resorted to this later, why do you speak to me so excessively?
भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं विदित्वा ।
यद्याज्ञसेनीं परिकृष्यमाणां संदृश्य तत्क्षान्तमिति स्म भीम ॥१७॥
17. bhūyo'pi duḥkhaṁ mama bhīmasena; dūye viṣasyeva rasaṁ viditvā ,
yadyājñasenīṁ parikṛṣyamāṇāṁ; saṁdṛśya tatkṣāntamiti sma bhīma.
17. bhūyaḥ api duḥkham mama bhīmasena
dūye viṣasya iva rasam viditvā
yat yājñasenīm parikṛṣyamāṇām
saṃdṛśya tat kṣāntam iti sma bhīma
17. O Bhimasena, I am again distressed; it is like having experienced the taste of poison. This is because, O Bhima, having witnessed Draupadi (Yājñasenī) being dragged, that act was tolerated (kṣāntam).
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।
कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः ॥१८॥
18. na tvadya śakyaṁ bharatapravīra; kṛtvā yaduktaṁ kuruvīramadhye ,
kālaṁ pratīkṣasva sukhodayasya; paktiṁ phalānāmiva bījavāpaḥ.
18. na tu adya śakyam bharatpravīra
kṛtvā yat uktam kuruvīramadhye
kālam pratīkṣasva sukhodayasya
paktim phalānām iva bījavāpaḥ
18. O chief among the Bharatas (bharatpravīra), having carried out what was declared among the Kuru warriors (kuruvīramadhye), it is not possible to act now. You must await the time when happiness (sukhodayasya) dawns, just as a sower of seeds (bījavāpaḥ) awaits the ripening (paktim) of fruits.
यदा हि पूर्वं निकृतो निकृत्या वैरं सपुष्पं सफलं विदित्वा ।
महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ॥१९॥
19. yadā hi pūrvaṁ nikṛto nikṛtyā; vairaṁ sapuṣpaṁ saphalaṁ viditvā ,
mahāguṇaṁ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke.
19. yadā hi pūrvam nikṛtaḥ nikṛtyā vairam sapuṣpam saphalam viditvā
mahāguṇam harati hi pauruṣeṇa tadā vīraḥ jīvati jīvaloke
19. Indeed, when a person who was previously wronged by deceit, having realized that the enmity (vairam) against him has become potent (mahāguṇam), flourishing, and fruitful, then eradicates it through his valor (pauruṣa), only then does that hero truly live in the world of living beings (jīvaloka).
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः संनमन्ते ।
मित्राणि चैनमतिरागाद्भजन्ते देवा इवेन्द्रमनुजीवन्ति चैनम् ॥२०॥
20. śriyaṁ ca loke labhate samagrāṁ; manye cāsmai śatravaḥ saṁnamante ,
mitrāṇi cainamatirāgādbhajante; devā ivendramanujīvanti cainam.
20. śriyam ca loke labhate samagrām
manye ca asmai śatravaḥ saṃnamante
mitrāṇi ca enam atirāgāt bhajante
devāḥ iva indram anujīvanti ca enam
20. And he obtains complete prosperity in the world. I believe his enemies bow down to him, and friends serve him with great affection. Just as the gods live depending on Indra, so too do others depend on him.
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च ।
राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥२१॥
21. mama pratijñāṁ ca nibodha satyāṁ; vṛṇe dharmamamṛtājjīvitācca ,
rājyaṁ ca putrāśca yaśo dhanaṁ ca; sarvaṁ na satyasya kalāmupaiti.
21. mama pratijñām ca nibodha satyām
vṛṇe dharmam amṛtāt jīvitāt ca
rājyam ca putrāḥ ca yaśaḥ dhanam
ca sarvam na satyasya kalām upaiti
21. Also, understand my true vow: I choose natural law (dharma) over immortality and life. A kingdom, sons, fame, and wealth - none of it amounts to even a fraction of truth.