Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-31

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स गत्वा हास्तिनपुरं नकुलः समितिंजयः ।
भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥१॥
1. vaiśaṁpāyana uvāca ,
sa gatvā hāstinapuraṁ nakulaḥ samitiṁjayaḥ ,
bhīṣmamāmantrayāmāsa dhṛtarāṣṭraṁ ca pāṇḍavaḥ.
1. vaiśaṃpāyanaḥ uvāca sa gatvā hāstinapuram nakulaḥ
samitiṃjayaḥ bhīṣmam āmantrayāmāsa dhṛtarāṣṭram ca pāṇḍavaḥ
1. Vaiśaṃpāyana said: That Nakula, the Pāṇḍava and conqueror of assemblies, having gone to Hastināpura, then addressed Bhīṣma and Dhṛtarāṣṭra.
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः ।
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ॥२॥
2. prayayuḥ prītamanaso yajñaṁ brahmapuraḥsarāḥ ,
saṁśrutya dharmarājasya yajñaṁ yajñavidastadā.
2. prayayuḥ prītamanasaḥ yajñam brahmapuraḥsarāḥ
saṃśrutya dharmarājasya yajñam yajñavidaḥ tadā
2. Then, having heard about the Vedic ritual (yajña) of Yudhiṣṭhira, the king of natural law (dharma), those who knew about Vedic rituals (yajña), with pleased minds and with Brahmins at the forefront, went forth to the Vedic ritual (yajña).
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ ।
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ॥३॥
3. anye ca śataśastuṣṭairmanobhirmanujarṣabha ,
draṣṭukāmāḥ sabhāṁ caiva dharmarājaṁ ca pāṇḍavam.
3. anye ca śataśaḥ tuṣṭaiḥ manobhiḥ manujarṣabha
draṣṭukāmāḥ sabhām ca eva dharmarājam ca pāṇḍavam
3. O chief of men (manujarṣabha), hundreds of others, with contented minds, desired to see the assembly and also the virtuous king (dharmarāja), the son of Pāṇḍu.
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत ।
समुपादाय रत्नानि विविधानि महान्ति च ॥४॥
4. digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata ,
samupādāya ratnāni vividhāni mahānti ca.
4. digbhyaḥ sarve samāpetuḥ pārthivāḥ tatra
bhārata samupādāya ratnāni vividhāni mahānti ca
4. O Bhārata, all the kings (pārthiva) from various directions gathered there, bringing with them many great and diverse jewels.
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः ।
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥५॥
5. dhṛtarāṣṭraśca bhīṣmaśca viduraśca mahāmatiḥ ,
duryodhanapurogāśca bhrātaraḥ sarva eva te.
5. dhṛtarāṣṭraḥ ca bhīṣmaḥ ca viduraḥ ca mahāmatiḥ
duryodhanapurogāḥ ca bhrātaraḥ sarve eva te
5. Dhṛtarāṣṭra, Bhīṣma, and the great-minded (mahāmati) Vidura, along with all the brothers, led by Duryodhana, were also there.
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः ।
गान्धारराजः सुबलः शकुनिश्च महाबलः ॥६॥
6. satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ ,
gāndhārarājaḥ subalaḥ śakuniśca mahābalaḥ.
6. satkṛtya āmantritāḥ sarve ācāryapramukhāḥ nṛpāḥ
gāndhārarājaḥ subalaḥ śakuniḥ ca mahābalaḥ
6. All the kings, led by the preceptor (ācārya), were respectfully invited, including King Subala of Gandhāra, and the mighty (mahābala) Śakuni.
अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ॥७॥
7. acalo vṛṣakaścaiva karṇaśca rathināṁ varaḥ ,
ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ.
7. achalaḥ vṛṣakaḥ ca eva karṇaḥ ca rathinām varaḥ
ṛtaḥ śalyaḥ madrarājaḥ bāhlikaḥ ca mahārathaḥ
7. Achala, Vṛṣaka, and Karṇa, who was the foremost among charioteers. There was also Ṛta, Śalya, the king of Madra, and Bāhlika, a great charioteer.
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ॥८॥
8. somadatto'tha kauravyo bhūrirbhūriśravāḥ śalaḥ ,
aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ.
8. somadattaḥ atha kauravyaḥ bhūriḥ bhūriśravāḥ śalaḥ
aśvatthāmā kṛpaḥ droṇaḥ saindhavaḥ ca jayadrathaḥ
8. There was Somadatta, and then Kauravya Bhūriśravas (who was also called Bhūri), and Śala. Also, Aśvatthāmā, Kṛpa, Droṇa, and Jayadratha, the king of Sindhu (Saindhava).
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः ।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ॥९॥
9. yajñasenaḥ saputraśca śālvaśca vasudhādhipaḥ ,
prāgjyotiṣaśca nṛpatirbhagadatto mahāyaśāḥ.
9. yajñasenaḥ saputraḥ ca śālvaḥ ca vasudhādhipaḥ
| prāgjyotiṣaḥ ca nṛpatiḥ bhagadattaḥ mahāyaśāḥ
9. yajñasenaḥ saputraḥ ca śālvaḥ ca vasudhādhipaḥ
ca prāgjyotiṣaḥ nṛpatiḥ mahāyaśāḥ bhagadattaḥ
9. Yajñasena with his son, and Śālva the lord of the earth, and Bhagadatta, the renowned king of Prāgjyotiṣa (were present).
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः ।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ॥१०॥
10. saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ ,
pārvatīyāśca rājāno rājā caiva bṛhadbalaḥ.
10. saha sarvaiḥ tathā mlecchaiḥ sāgarānūpavāsibhiḥ
pārvatīyāḥ ca rājānaḥ rājā ca eva bṛhadbalaḥ
10. Along with all the Mlecchas, who reside in the marshy regions near the ocean, and the kings from the mountains. Also, King Bṛhadbala himself.
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ॥११॥
11. pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā ,
ākarṣaḥ kuntalaścaiva vānavāsyāndhrakāstathā.
11. pauṇḍrakaḥ vāsudevaḥ ca vaṅgaḥ kāliṅgakaḥ tathā
ākarṣaḥ kuntalaḥ ca eva vānavāsyaḥ āndhrakāḥ tathā
11. Pauṇḍraka, Vāsudeva, Vaṅga, Kāliṅgaka, and similarly Ākarṣa, Kuntala, and also the King of Vānavāsa and the Āndhrakas were there, and so were others.
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ॥१२॥
12. draviḍāḥ siṁhalāścaiva rājā kāśmīrakastathā ,
kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ.
12. draviḍāḥ siṃhalāḥ ca eva rājā kāśmīrakaḥ tathā
kuntibhojaḥ mahātejāḥ suhmaḥ ca sumahābalaḥ
12. The Draviḍas and Siṃhalas, and similarly the king of Kaśmīra; also Kuntibhoja, who was greatly effulgent, and Suhma, who was exceedingly powerful.
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
विराटः सह पुत्रैश्च माचेल्लश्च महारथः ।
राजानो राजपुत्राश्च नानाजनपदेश्वराः ॥१३॥
13. bāhlikāścāpare śūrā rājānaḥ sarva eva te ,
virāṭaḥ saha putraiśca mācellaśca mahārathaḥ ,
rājāno rājaputrāśca nānājanapadeśvarāḥ.
13. bāhlikāḥ ca apare śūrāḥ rājānaḥ
sarve eva te virāṭaḥ saha putraiḥ
ca mācellaḥ ca mahārathaḥ rājānaḥ
rājaputrāḥ ca nānājanapadeśvarāḥ
13. And other brave Bāhlikas, all those kings; Virāṭa along with his sons, and Mācella, a great chariot-warrior; also kings, princes, and rulers of various countries.
शिशुपालो महावीर्यः सह पुत्रेण भारत ।
आगच्छत्पाण्डवेयस्य यज्ञं संग्रामदुर्मदः ॥१४॥
14. śiśupālo mahāvīryaḥ saha putreṇa bhārata ,
āgacchatpāṇḍaveyasya yajñaṁ saṁgrāmadurmadaḥ.
14. śiśupālaḥ mahāvīryaḥ saha putreṇa bhārata
āgacchat pāṇḍaveyasya yajñam saṅgrāmadurmadaḥ
14. bhārata mahāvīryaḥ saṅgrāmadurmadaḥ śiśupālaḥ
putreṇa saha pāṇḍaveyasya yajñam āgacchat
14. O Bhārata, Śiśupāla, of great valor, accompanied by his son, approached the Vedic ritual (yajña) of Yudhiṣṭhira, being unconquerable in battle.
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः ।
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ॥१५॥
15. rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ ,
gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān.
15. rāmaḥ ca eva aniruddhaḥ ca babhruḥ ca saha-sāraṇaḥ
gada-pradyumna-sāmbāḥ ca cārudeṣṇaḥ ca vīryavān
15. Rāma, Aniruddha, and Babhru along with Sāraṇa; Gada, Pradyumna, Sāmba, and the mighty Cārudeṣṇa [were present].
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च ।
वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ॥१६॥
16. ulmuko niśaṭhaścaiva vīraḥ prādyumnireva ca ,
vṛṣṇayo nikhilenānye samājagmurmahārathāḥ.
16. ulmukaḥ niśaṭhaḥ ca eva vīraḥ prādyumniḥ eva ca
vṛṣṇayaḥ nikhilena anye samājagmuḥ mahārathāḥ
16. Ulmuka, Niśaṭha too, and the heroic Prādyumni, along with all the other Vṛṣṇis, great charioteers (mahārathāḥ), assembled.
एते चान्ये च बहवो राजानो मध्यदेशजाः ।
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ॥१७॥
17. ete cānye ca bahavo rājāno madhyadeśajāḥ ,
ājagmuḥ pāṇḍuputrasya rājasūyaṁ mahākratum.
17. ete ca anye ca bahavaḥ rājānaḥ madhyadeśajāḥ
ājagmuḥ pāṇḍuputrasya rājasūyam mahākratum
17. And these and many other kings from the central region came to the great Rājasūya sacrifice of the son of Pāṇḍu.
ददुस्तेषामावसथान्धर्मराजस्य शासनात् ।
बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ॥१८॥
18. dadusteṣāmāvasathāndharmarājasya śāsanāt ,
bahukakṣyānvitānrājandīrghikāvṛkṣaśobhitān.
18. daduḥ teṣām āvasathān dharmarājasya śāsanāt
bahukakṣyān vitān rājan dīrghikā-vṛkṣa-śobhitān
18. O king, by the command of Yudhiṣṭhira, the king of righteousness (dharma), they provided them with residences that had many rooms, were adorned with canopies, and were beautified by ponds and trees.
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् ।
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥१९॥
19. tathā dharmātmajasteṣāṁ cakre pūjāmanuttamām ,
satkṛtāśca yathoddiṣṭāñjagmurāvasathānnṛpāḥ.
19. tathā dharmātmajaḥ teṣām cakre pūjām anuttamām
satkṛtāḥ ca yathā uddiṣṭān jagmuḥ āvasathān nṛpāḥ
19. Thus, the son of Dharma (Yudhiṣṭhira) offered them unsurpassed honor. The kings, having been well-received, then went to the dwellings that had been assigned to them.
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् ।
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ॥२०॥
20. kailāsaśikharaprakhyānmanojñāndravyabhūṣitān ,
sarvataḥ saṁvṛtānuccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ.
20. kailāsaśikharaprakhyān manojñān dravyabhūṣitān
sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
20. (They went to dwellings) resembling the peaks of Mount Kailāsa, delightful, and adorned with treasures. They were surrounded on all sides by high, well-constructed, white walls.
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् ।
सुखारोहणसोपानान्महासनपरिच्छदान् ॥२१॥
21. suvarṇajālasaṁvītānmaṇikuṭṭimaśobhitān ,
sukhārohaṇasopānānmahāsanaparicchadān.
21. suvarṇajālasaṃvītān maṇikuṭṭimaśobhitān
sukhārohaṇasopānān mahāsanaparicchadān
21. (They went to dwellings) covered with golden nets, splendid with jeweled pavements, featuring staircases easy to climb, and furnished with magnificent seats.
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः ।
हंसांशुवर्णसदृशानायोजनसुदर्शनान् ॥२२॥
22. sragdāmasamavacchannānuttamāgurugandhinaḥ ,
haṁsāṁśuvarṇasadṛśānāyojanasudarśanān.
22. sragdāmasamavacchannān anuttamāgurugandhinaḥ
haṃsāṃśuvarṇasadṛśān āyojanasudarśanān
22. (They went to dwellings) covered abundantly with garlands of flowers, fragrant with the finest agallochum (agarwood), and appearing as white as the rays of swans; they were so beautiful they could be seen clearly from a distance of a yojana.
असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः ।
बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ॥२३॥
23. asaṁbādhānsamadvārānyutānuccāvacairguṇaiḥ ,
bahudhātupinaddhāṅgānhimavacchikharāniva.
23. asaṃbādhān samadvārān yutān uccāvacaiḥ guṇaiḥ
| bahudhātupinaddhāṅgān himavacchikharān iva
23. Like the peaks of the Himalayas (Himavat), they were unobstructed, had uniform gateways, were endowed with various excellent qualities, and had their sides bound with many minerals.
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् ।
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥२४॥
24. viśrāntāste tato'paśyanbhūmipā bhūridakṣiṇam ,
vṛtaṁ sadasyairbahubhirdharmarājaṁ yudhiṣṭhiram.
24. viśrāntāḥ te tataḥ apaśyan bhūmipāḥ bhūridakṣiṇam
| vṛtam sadasyaiḥ bahubhiḥ dharmarājam yudhiṣṭhiram
24. Having rested, those kings then saw Yudhishthira, the king of righteousness (dharmarāja), who was surrounded by many members (of the assembly) and was rich in offerings.
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः ।
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ॥२५॥
25. tatsadaḥ pārthivaiḥ kīrṇaṁ brāhmaṇaiśca mahātmabhiḥ ,
bhrājate sma tadā rājannākapṛṣṭhamivāmaraiḥ.
25. tat sadaḥ pārthivaiḥ kīrṇam brāhmaṇaiḥ ca mahātmabhiḥ
| bhrājate sma tadā rājan nākapṛṣṭham iva amaraiḥ
25. That assembly hall, O King, filled with kings and great-souled (mahātmā) Brahmins, then shone like the celestial realm (nākapṛṣṭha) with the immortals.