Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-148

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ॥१॥
1. saṁjaya uvāca ,
tataḥ karṇo raṇe dṛṣṭvā pārṣataṁ paravīrahā ,
ājaghānorasi śarairdaśabhirmarmabhedibhiḥ.
1. sañjaya uvāca tataḥ karṇaḥ raṇe dṛṣṭvā pārṣatam
paravīrahā ājaghāna urasi śaraiḥ daśabhiḥ marmabhedibhiḥ
1. sañjaya uvāca tataḥ paravīrahā karṇaḥ raṇe pārṣatam
dṛṣṭvā urasi daśabhiḥ marmabhedibhiḥ śaraiḥ ājaghāna
1. Sañjaya said: Then Karṇa, the slayer of enemy heroes, seeing Pārṣata on the battlefield, struck him on the chest with ten arrows that pierced vital spots.
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष ।
पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत् ॥२॥
2. prativivyādha taṁ tūrṇaṁ dhṛṣṭadyumno'pi māriṣa ,
pañcabhiḥ sāyakairhṛṣṭastiṣṭha tiṣṭheti cābravīt.
2. prativivyādha tam tūrṇam dhṛṣṭadyumnaḥ api māriṣa
pañcabhiḥ sāyakaiḥ hṛṣṭaḥ tiṣṭha tiṣṭha iti ca abravīt
2. māriṣa dhṛṣṭadyumnaḥ api tam tūrṇam pañcabhiḥ sāyakaiḥ
prativivyādha hṛṣṭaḥ ca tiṣṭha tiṣṭha iti abravīt
2. O respected one, Dhṛṣṭadyumna, feeling excited, also swiftly struck him back with five arrows and exclaimed, "Stop! Stop!"
तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ ।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥३॥
3. tāvanyonyaṁ śaraiḥ saṁkhye saṁchādya sumahārathau ,
punaḥ pūrṇāyatotsṛṣṭairvivyadhāte parasparam.
3. tau anyonyam śaraiḥ saṃkhye saṃchādya sumahārathau
punaḥ pūrṇāyatotsṛṣṭaiḥ vivyadhāte parasparam
3. saṃkhye tau sumahārathau anyonyam śaraiḥ saṃchādya
punaḥ pūrṇāyatotsṛṣṭaiḥ parasparam vivyadhāte
3. In that battle, those two mighty charioteers first covered each other with arrows. Then, they again pierced one another with arrows shot from fully drawn bows.
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥४॥
4. tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṁyuge ,
sārathiṁ caturaścāśvānkarṇo vivyādha sāyakaiḥ.
4. tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge
sārathim caturaḥ ca aśvān karṇaḥ vivyādha sāyakaiḥ
4. tataḥ saṃyuge karṇaḥ sāyakaiḥ pāñcālamukhyasya
dhṛṣṭadyumnasya sārathim ca caturaḥ aśvān vivyādha
4. Then, in that battle, Karṇa pierced the charioteer and four horses belonging to Dhṛṣṭadyumna, the chief of the Pāñcāla warriors, with his arrows.
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥५॥
5. kārmukapravaraṁ cāsya praciccheda śitaiḥ śaraiḥ ,
sārathiṁ cāsya bhallena rathanīḍādapātayat.
5. kārmukapravaram ca asya praciccheda śitaiḥ śaraiḥ
sārathim ca asya bhallena rathanīḍāt apātayat
5. asya kārmukapravaram ca śitaiḥ śaraiḥ praciccheda
ca asya sārathim bhallena rathanīḍāt apātayat
5. With sharp arrows, he also severed his excellent bow. Furthermore, with a broad-headed arrow, he knocked his charioteer down from the chariot's box.
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ॥६॥
6. dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ ,
gṛhītvā parighaṁ ghoraṁ karṇasyāśvānapīpiṣat.
6. dhṛṣṭadyumnaḥ tu virathaḥ hatāśvaḥ hatasārathiḥ
gṛhītvā parigham ghoram karṇasya aśvān apīpiṣat
6. dhṛṣṭadyumnaḥ tu virathaḥ hatāśvaḥ hatasārathiḥ
ghoram parigham gṛhītvā karṇasya aśvān apīpiṣat
6. But Dhrishtadyumna, without his chariot, with his horses slain, and his charioteer killed, took up a dreadful iron club and crushed Karna's horses.
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ।
आरुरोह रथं चापि सहदेवस्य मारिष ॥७॥
7. viddhaśca bahubhistena śarairāśīviṣopamaiḥ ,
tato yudhiṣṭhirānīkaṁ padbhyāmevānvavartata ,
āruroha rathaṁ cāpi sahadevasya māriṣa.
7. viddhaḥ ca bahubhiḥ tena śaraiḥ
āśīviṣopamaiḥ tataḥ yudhiṣṭhirānīkam
padbhyām eva anvavartata ārūroha
ratham ca api sahadevasya māriṣa
7. māriṣa ca tena bahubhiḥ āśīviṣopamaiḥ
śaraiḥ viddhaḥ tataḥ eva
padbhyām yudhiṣṭhirānīkam anvavartata
ca api sahadevasya ratham ārūroha
7. And, O venerable one (māriṣa), wounded by his many arrows that were like venomous snakes, he (Dhrishtadyumna) then returned on foot to Yudhishthira's army and also mounted Sahadeva's chariot.
कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत् ।
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥८॥
8. karṇasyāpi rathe vāhānanyānsūto nyayojayat ,
śaṅkhavarṇānmahāvegānsaindhavānsādhuvāhinaḥ.
8. karṇasya api rathe vāhān anyān sūtaḥ nyayojayat
śaṅkhavarṇān mahāvegān saindhavān sādhuvāhinaḥ
8. sūtaḥ api karṇasya rathe śaṅkhavarṇān mahāvegān
saindhavān sādhuvāhinaḥ anyān vāhān nyayojayat
8. Karna's charioteer also yoked other steeds to his chariot: white (conch-colored), very swift, Sindhu-bred, and good at pulling.
लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान् ।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान् ॥९॥
9. labdhalakṣyastu rādheyaḥ pāñcālānāṁ mahārathān ,
abhyapīḍayadāyastaḥ śarairmegha ivācalān.
9. labdhalakṣyaḥ tu rādheyaḥ pāñcālānām mahārathān
abhyapīḍayat āyastaḥ śaraiḥ meghaḥ iva acalān
9. tu rādheyaḥ labdhalakṣyaḥ āyastaḥ meghaḥ iva
acalān pāñcālānām mahārathān śaraiḥ abhyapīḍayat
9. But Karna (Rādheya), having found his target and exerting himself, tormented the great charioteers of the Panchalas with arrows, just as a cloud torments mountains.
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः ।
संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी ॥१०॥
10. sā pīḍyamānā karṇena pāñcālānāṁ mahācamūḥ ,
saṁprādravatsusaṁtrastā siṁhenevārditā mṛgī.
10. sā pīḍyamānā karṇena pāñcālānām mahācamūḥ
samprādravat susantrastā siṃhena iva ārditā mṛgī
10. karṇena pīḍyamānā pāñcālānām sā mahācamūḥ
siṃhena ārditā mṛgī iva susantrastā samprādravat
10. That great army of the Panchalas, greatly tormented by Karna, fled, utterly terrified, just as a female deer is harassed by a lion.
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥११॥
11. patitāsturagebhyaśca gajebhyaśca mahītale ,
rathebhyaśca narāstūrṇamadṛśyanta tatastataḥ.
11. patitāḥ turagebhyaḥ ca gajebhyaḥ ca mahītale
rathebhaḥ ca narāḥ tūrṇam adṛśyanta tataḥ tataḥ
11. narāḥ tūrṇam turagebhyaḥ ca gajebhyaḥ ca rathebhaḥ
ca patitāḥ mahītale adṛśyanta tataḥ tataḥ
11. Men were quickly seen fallen from horses, elephants, and chariots onto the ground, scattered everywhere.
धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥१२॥
12. dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe ,
bāhū ciccheda vai karṇaḥ śiraścaiva sakuṇḍalam.
12. dhāvamānasya yodhasya kṣurapraiḥ saḥ mahāmṛdhe
bāhū ciccheda vai karṇaḥ śiraḥ ca eva sakuṇḍalam
12. saḥ karṇaḥ mahāmṛdhe kṣurapraiḥ dhāvamānasya
yodhasya bāhū ca sakuṇḍalam śiraḥ eva vai ciccheda
12. In that great battle, Karna indeed cut off the two arms of a running warrior with kṣurapra arrows, and also his head, still adorned with earrings.
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते ।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥१३॥
13. ūrū ciccheda cānyasya gajasthasya viśāṁ pate ,
vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa.
13. ūrū ciccheda ca anyasya gajasthasya viśām pate
vājipṛṣṭhagatasya api bhūmiṣṭhasya ca māriṣa
13. ca viśām pate māriṣa anyasya gajasthasya ca
vājipṛṣṭhagatasya api ca bhūmiṣṭhasya ūrū ciccheda
13. And, O lord of the people (viśām pate), O respected one (māriṣa), he (Karna) cut off the two thighs of another warrior who was mounted on an elephant, and also of one who was on horseback, and even of one standing on the ground.
नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।
संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥१४॥
14. nājñāsiṣurdhāvamānā bahavaśca mahārathāḥ ,
saṁchinnānyātmagātrāṇi vāhanāni ca saṁyuge.
14. na ajñāsiṣuḥ dhāvamānāḥ bahavaḥ ca mahārathāḥ
saṃchinnāni ātmagātrāṇi vāhanāni ca saṃyuge
14. bahavaḥ ca mahārathāḥ dhāvamānāḥ saṃyuge
saṃchinnāni ātmagātrāṇi ca vāhanāni na ājñāsiṣuḥ
14. Many great warriors, even while running, did not perceive that their own limbs (ātman) and mounts were being severed in battle.
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह ।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥१५॥
15. te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha ,
tṛṇapraspandanāccāpi sūtaputraṁ sma menire.
15. te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha
tṛṇapraspandanāt ca api sūtaputraṃ sma menire
15. samare vadhyamānāḥ te pāñcālāḥ sṛñjayaiḥ saha
tṛṇapraspandanāt ca api sūtaputraṃ sma menire
15. They, the Pañcālas together with the Sṛñjayas, being slaughtered in battle, even at the mere trembling of a blade of grass, believed it to be Karna, the son of the charioteer.
अपि स्वं समरे योधं धावमानं विचेतसः ।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥१६॥
16. api svaṁ samare yodhaṁ dhāvamānaṁ vicetasaḥ ,
karṇamevābhyamanyanta tato bhītā dravanti te.
16. api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ
karṇaṃ eva abhyamanyanta tataḥ bhītāḥ dravanti te
16. vicetasaḥ samare dhāvamānaṃ api svaṃ yodhaṃ
karṇaṃ eva abhyamanyanta tataḥ bhītāḥ te dravanti
16. Bewildered (vicetasaḥ) as they were, they considered even their own warrior (yodhaṃ), who was running in battle, to be Karna. Therefore, terrified, they fled.
तान्यनीकानि भग्नानि द्रवमाणानि भारत ।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ॥१७॥
17. tānyanīkāni bhagnāni dravamāṇāni bhārata ,
abhyadravaddrutaṁ karṇaḥ pṛṣṭhato vikirañśarān.
17. tāni anīkāni bhagnāni dravamāṇāni bhārata
abhyadravat drutaṃ karṇaḥ pṛṣṭhataḥ vikiran śarān
17. bhārata karṇaḥ pṛṣṭhataḥ śarān vikiran drutaṃ
tāni bhagnāni dravamāṇāni anīkāni abhyadravat
17. O Bhārata, Karna swiftly pursued those broken and fleeing armies from behind, showering (vikiran) them with arrows.
अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः ।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥१८॥
18. avekṣamāṇāste'nyonyaṁ susaṁmūḍhā vicetasaḥ ,
nāśaknuvannavasthātuṁ kālyamānā mahātmanā.
18. avekṣamāṇāḥ te anyonyam susaṃmūḍhāḥ vicetasaḥ
na aśaknuvan avasthātum kālyamānāḥ mahātmanā
18. te anyonyam avekṣamāṇāḥ susaṃmūḍhāḥ vicetasaḥ
mahātmanā kālyamānāḥ avasthātum na aśaknuvan
18. Utterly bewildered and devoid of sense, they looked at each other, unable to stand firm as they were driven relentlessly by the great-souled one (mahātman).
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः ।
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥१९॥
19. karṇenābhyāhatā rājanpāñcālāḥ parameṣubhiḥ ,
droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ.
19. karṇena abhyāhatāḥ rājan pāñcālāḥ parameṣubhiḥ
droṇena ca diśaḥ sarvāḥ vīkṣamāṇāḥ pradudruvuḥ
19. rājan karṇena parameṣubhiḥ abhyāhatāḥ ca droṇena
sarvāḥ diśaḥ vīkṣamāṇāḥ pāñcālāḥ pradudruvuḥ
19. O king, the Panchalas, struck by Karna with supreme arrows, and constantly looking in all directions, fled before Drona.
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।
अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत् ॥२०॥
20. tato yudhiṣṭhiro rājā svasainyaṁ prekṣya vidrutam ,
apayāne matiṁ kṛtvā phalgunaṁ vākyamabravīt.
20. tataḥ yudhiṣṭhiraḥ rājā svasainyam prekṣya vidrutam
apayāne matim kṛtvā phalgunam vākyam abravīt
20. tataḥ rājā yudhiṣṭhiraḥ vidrutam svasainyam prekṣya
apayāne matim kṛtvā phalgunam vākyam abravīt
20. Then King Yudhishthira, observing his own army scattered, resolved to withdraw and spoke a statement to Phalguna (Arjuna).
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।
निशीथे दारुणे काले तपन्तमिव भास्करम् ॥२१॥
21. paśya karṇaṁ maheṣvāsaṁ dhanuṣpāṇimavasthitam ,
niśīthe dāruṇe kāle tapantamiva bhāskaram.
21. paśya karṇam maheṣvāsam dhanuṣpāṇim avasthitam
niśīthe dāruṇe kāle tapantam iva bhāskaram
21. nīśīthe dāruṇe kāle tapantam bhāskaram iva
dhanuṣpāṇim maheṣvāsam avasthitam karṇam paśya
21. Behold Karna, the great archer, standing with his bow in hand, appearing like the blazing sun at a dreadful midnight.
कर्णसायकनुन्नानां क्रोशतामेष निस्वनः ।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥२२॥
22. karṇasāyakanunnānāṁ krośatāmeṣa nisvanaḥ ,
aniśaṁ śrūyate pārtha tvadbandhūnāmanāthavat.
22. karṇasāyakanunnānām krośatām eṣaḥ nisvanaḥ
aniśam śrūyate pārtha tvadbandhūnām anāthavat
22. pārtha tvadbandhūnām karṇasāyakanunnānām
krośatām anāthavat eṣaḥ nisvanaḥ aniśam śrūyate
22. O Pārtha, the constant cries of your kinsmen, who are being struck down by Karṇa's arrows and are wailing like the helpless, are heard.
यथा विसृजतश्चास्य संदधानस्य चाशुगान् ।
पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम् ॥२३॥
23. yathā visṛjataścāsya saṁdadhānasya cāśugān ,
paśyāmi jayavikrāntaṁ kṣapayiṣyati no dhruvam.
23. yathā visṛjataḥ ca asya saṃdadhānasya ca āśugān
paśyāmi jayavikrāntam kṣapayisyati naḥ dhruvam
23. yathā aham asya visṛjataḥ ca āśugān saṃdadhānasya ca jayavikrāntam paśyāmi,
saḥ naḥ dhruvam kṣapayisyati
23. I clearly see how he, triumphant and mighty, discharges and fixes his swift arrows; he will certainly destroy us.
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि ।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय ॥२४॥
24. yadatrānantaraṁ kāryaṁ prāptakālaṁ prapaśyasi ,
karṇasya vadhasaṁyuktaṁ tatkuruṣva dhanaṁjaya.
24. yat atra anantaram kāryam prāptakālam prapaśyasi
karṇasya vadhasaṃyuktam tat kuruṣva dhanaṃjaya
24. dhanaṃjaya yat atra anantaram prāptakālam karṇasya vadhasaṃyuktam kāryam prapaśyasi,
tat kuruṣva
24. O Dhanañjaya, whatever appropriate and immediate action you deem necessary here concerning the slaying of Karṇa, that you must undertake.
एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत् ।
भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात् ॥२५॥
25. evamukto mahābāhuḥ pārthaḥ kṛṣṇamathābravīt ,
bhītaḥ kuntīsuto rājā rādheyasyātivikramāt.
25. evam uktaḥ mahābāhuḥ pārthaḥ kṛṣṇam atha abravīt
bhītaḥ kuntīsutaḥ rājā rādheyasya ativikramāt
25. evam uktaḥ mahābāhuḥ pārthaḥ atha kṛṣṇam abravīt
kuntīsutaḥ rājā rādheyasya ativikramāt bhītaḥ (āsīt)
25. Having been thus addressed, the mighty-armed Pārtha (Arjuna) then spoke to Kṛṣṇa. (Meanwhile,) King Yudhiṣṭhira, the son of Kuntī, was fearful due to the exceeding valor of Rādhā's son (Karṇa).
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः ।
भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ॥२६॥
26. evaṁ gate prāptakālaṁ karṇānīke punaḥ punaḥ ,
bhavānvyavasyatāṁ kṣipraṁ dravate hi varūthinī.
26. evam gate prāptakālam karṇānīke punaḥ punaḥ
bhavān vyavasyatām kṣipram dravate hi varūthinī
26. evam gate,
varūthinī hi dravate,
bhavān karṇānīke prāptakālam kṣipram punaḥ punaḥ vyavasyatām
26. Given this situation, you must swiftly and repeatedly take appropriate action concerning Karna's army, for the army is indeed retreating.
द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥२७॥
27. droṇasāyakanunnānāṁ bhagnānāṁ madhusūdana ,
karṇena trāsyamānānāmavasthānaṁ na vidyate.
27. droṇasāyakanunnānām bhagnānām madhusūdana
karṇena trāsyamānānām avasthānam na vidyate
27. madhusūdana,
droṇasāyakanunnānām bhagnānām karṇena trāsyamānānām avasthānam na vidyate
27. O Madhusūdana, there is no standing firm for those who are impelled by Drona's arrows, routed, and being terrorized by Karna.
पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।
द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ॥२८॥
28. paśyāmi ca tathā karṇaṁ vicarantamabhītavat ,
dravamāṇānrathodārānkirantaṁ viśikhaiḥ śitaiḥ.
28. paśyāmi ca tathā karṇam vicarantam abhītavat
dravamāṇān rathodārān kirantam viśikhaiḥ śitaiḥ
28. ca tathā karṇam abhītavat vicarantam,
śitaiḥ viśikhaiḥ dravamāṇān rathodārān kirantam paśyāmi
28. And I see Karna, moving about fearlessly, showering sharp arrows upon the fleeing great charioteers.
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि ।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥२९॥
29. naitadasyotsahe soḍhuṁ caritaṁ raṇamūrdhani ,
pratyakṣaṁ vṛṣṇiśārdūla pādasparśamivoragaḥ.
29. na etat asya utsahe soḍhum caritam raṇamūrdhani
pratyakṣam vṛṣṇiśārdūla pādasparśam iva uragaḥ
29. vṛṣṇiśārdūla,
uragaḥ pādasparśam iva,
asya etat pratyakṣam raṇamūrdhani caritam soḍhum na utsahe
29. O Tiger among the Vṛṣṇis, I cannot tolerate this direct conduct of his on the battlefield, just as a snake cannot endure being trodden upon.
स भवानत्र यात्वाशु यत्र कर्णो महारथः ।
अहमेनं वधिष्यामि मां वैष मधुसूदन ॥३०॥
30. sa bhavānatra yātvāśu yatra karṇo mahārathaḥ ,
ahamenaṁ vadhiṣyāmi māṁ vaiṣa madhusūdana.
30. sa bhavān atra yātvā āśu yatra karṇaḥ mahārathaḥ
aham enam vadhiṣyāmi mām vai eṣaḥ madhusūdanaḥ
30. bhavān madhusūdanaḥ atra yatra karṇaḥ mahārathaḥ
(asti) āśu yātvā aham enam vadhiṣyāmi eṣaḥ vai mām
30. O revered (Krishna), quickly go to the place where Karṇa, the great charioteer, is. I will kill him. Indeed, this Madhusūdana (Krishna) is my supporter.
वासुदेव उवाच ।
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥३१॥
31. vāsudeva uvāca ,
paśyāmi karṇaṁ kaunteya devarājamivāhave ,
vicarantaṁ naravyāghramatimānuṣavikramam.
31. vāsudevaḥ uvāca paśyāmi karṇam kaunteya devarājam
iva āhave vicarantam naravyāghram atimānuṣavikramam
31. vāsudevaḥ uvāca (aham) kaunteya āhave devarājam iva
vicarantam atimānuṣavikramam naravyāghram karṇam paśyāmi
31. Vāsudeva spoke: 'O son of Kunti, I see Karṇa moving about in battle like the king of gods (Indra), a tiger among men, possessing superhuman prowess.'
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय ।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥३२॥
32. naitasyānyo'sti samare pratyudyātā dhanaṁjaya ,
ṛte tvāṁ puruṣavyāghra rākṣasādvā ghaṭotkacāt.
32. na etasya anyaḥ asti samare pratyudyātā dhanañjaya
ṛte tvām puruṣavyāghra rākṣasāt vā ghaṭotkacāt
32. dhanañjaya puruṣavyāghra samare etasya pratyudyātā
anyaḥ na asti ṛte tvām vā rākṣasāt ghaṭotkacāt
32. O Dhananjaya, there is no other opponent for him in battle except you, O tiger among men (puruṣavyāghra), or the demon Ghaṭotkaca.
न तु तावदहं मन्ये प्राप्तकालं तवानघ ।
समागमं महाबाहो सूतपुत्रेण संयुगे ॥३३॥
33. na tu tāvadahaṁ manye prāptakālaṁ tavānagha ,
samāgamaṁ mahābāho sūtaputreṇa saṁyuge.
33. na tu tāvat aham manye prāptakālam tava
anagha samāgamam mahābāho sūtaputreṇa saṃyuge
33. anagha mahābāho tu aham tava sūtaputreṇa
saṃyuge samāgamam tāvat prāptakālam na manye
33. But I do not consider this to be the opportune moment for your encounter with the son of Sūta (Karṇa) in battle, O sinless one, O mighty-armed one.
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी ।
त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च ॥३४॥
34. dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī ,
tvadarthaṁ hi mahābāho raudrarūpaṁ bibharti ca.
34. dīpyamānā mahā-ulkā iva tiṣṭhati asya hi vāsavī
| tvad-artham hi mahābāho raudrarūpam bibharti ca
34. mahābāho,
asya hi vāsavī dīpyamānā mahā-ulkā iva tiṣṭhati ca hi tvad-artham raudrarūpam bibharti
34. Indeed, his (Karna's) Vāsavī (Śakti weapon) stands shining like a great meteor. And, O mighty-armed one (Arjuna), for your sake, it assumes a terrifying form.
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ।
स हि भीमेन बलिना जातः सुरपराक्रमः ॥३५॥
35. ghaṭotkacastu rādheyaṁ pratyudyātu mahābalaḥ ,
sa hi bhīmena balinā jātaḥ suraparākramaḥ.
35. ghaṭotkacaḥ tu rādheyam prati-udyātu mahābalaḥ
| saḥ hi bhīmena balinā jātaḥ sura-parākramaḥ
35. tu mahābalaḥ ghaṭotkacaḥ rādheyam prati-udyātu
hi saḥ balinā bhīmena jātaḥ sura-parākramaḥ
35. However, let Ghaṭotkaca, who is of great strength, go against the son of Rādhā (Karna). For he was born of the mighty Bhīma, possessing the valor of the gods.
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ।
सततं चानुरक्तो वो हितैषी च घटोत्कचः ।
विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥३६॥
36. tasminnastrāṇi divyāni rākṣasānyāsurāṇi ca ,
satataṁ cānurakto vo hitaiṣī ca ghaṭotkacaḥ ,
vijeṣyati raṇe karṇamiti me nātra saṁśayaḥ.
36. tasmin astrāṇi divyāni rākṣasāni
āsurāṇi ca | satatam ca anuraktaḥ vaḥ
hita-aiṣī ca ghaṭotkacaḥ | vijesyati
raṇe karṇam iti me na atra saṃśayaḥ
36. tasmin divyāni rākṣasāni ca āsurāṇi
astrāṇi ca ghaṭotkacaḥ satatam
vaḥ anuraktaḥ ca hita-aiṣī me atra
saṃśayaḥ na iti karṇam raṇe vijesyati
36. He possesses divine, demonic, and asuric weapons. And Ghaṭotkaca is constantly devoted to you and your well-wisher. Therefore, he will conquer Karna in battle; of this, I have no doubt.
संजय उवाच ।
एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः ।
आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ॥३७॥
37. saṁjaya uvāca ,
evamuktvā mahābāhuḥ pārthaṁ puṣkaralocanaḥ ,
ājuhāvātha tadrakṣaḥ taccāsītprāduragrataḥ.
37. sañjayaḥ uvāca | evam uktvā mahābāhuḥ pārtham puskaralocanaḥ
| ājuhāva atha tad rakṣaḥ tat ca āsīt prāduḥ agrataḥ
37. sañjayaḥ uvāca evam uktvā puskaralocanaḥ mahābāhuḥ
pārtham atha tad rakṣaḥ ājuhāva ca tat agrataḥ prāduḥ āsīt
37. Sañjaya said: Having thus spoken to Arjuna, the lotus-eyed (Kṛṣṇa), the mighty-armed one, then called that Rākṣasa (Ghaṭotkaca). And he (Ghaṭotkaca) instantly appeared before them.
कवची स शरी खड्गी सधन्वा च विशां पते ।
अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम् ।
अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम् ॥३८॥
38. kavacī sa śarī khaḍgī sadhanvā ca viśāṁ pate ,
abhivādya tataḥ kṛṣṇaṁ pāṇḍavaṁ ca dhanaṁjayam ,
abravīttaṁ tadā hṛṣṭastvayamasmyanuśādhi mām.
38. kavacī sa śarī khaḍgī sadhanvā ca
viśām pate abhivādya tataḥ kṛṣṇaṁ
pāṇḍavaṁ ca dhanañjayam abravīt taṁ
tadā hṛṣṭaḥ tvam ayam asmi anuśādhi mām
38. viśām pate,
sa kavacī śarī khaḍgī sadhanvā ca.
tataḥ kṛṣṇaṁ pāṇḍavaṁ dhanañjayam ca abhivādya,
tadā hṛṣṭaḥ taṁ abravīt,
"tvam ayam asmi; mām anuśādhi.
"
38. O lord of the people (Arjuna), he (Ghatotkacha), armored, bearing arrows, a sword, and a bow, then, having bowed to Krishna and the Pandava Dhananjaya (Arjuna), joyfully said to him, 'I am present; instruct me.'
ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् ।
अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ॥३९॥
39. tatastaṁ meghasaṁkāśaṁ dīptāsyaṁ dīptakuṇḍalam ,
abhyabhāṣata haiḍimbaṁ dāśārhaḥ prahasanniva.
39. tataḥ taṁ meghasaṁkāśam dīptāsyam dīptakuṇḍalam
abhyabhāṣata haiḍimbam dāśārhaḥ prahasan iva
39. tataḥ,
dāśārhaḥ prahasan iva,
taṁ meghasaṁkāśam dīptāsyam dīptakuṇḍalam haiḍimbam abhyabhāṣata.
39. Then, the descendant of Daśārha (Krishna), as if smiling, addressed him, Ghatotkacha (son of Hiḍimbā), who was like a cloud, with a radiant face and shining earrings.
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् ॥४०॥
40. ghaṭotkaca vijānīhi yattvāṁ vakṣyāmi putraka ,
prāpto vikramakālo'yaṁ tava nānyasya kasyacit.
40. ghaṭotkaca vijānīhi yat tvām vakṣyāmi putraka
prāptaḥ vikramakālaḥ ayam tava na anyasya kasyacit
40. ghaṭotkaca,
putraka,
yat tvām vakṣyāmi vijānīhi.
ayam tava vikramakālaḥ prāptaḥ,
kasyacit anyasya na.
40. O Ghatotkacha, my son, understand what I will tell you: this time for valor has arrived for you, and not for anyone else.
स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा ।
विविधानि तवास्त्राणि सन्ति माया च राक्षसी ॥४१॥
41. sa bhavānmajjamānānāṁ bandhūnāṁ tvaṁ plavo yathā ,
vividhāni tavāstrāṇi santi māyā ca rākṣasī.
41. sa bhavān majjamānānām bandhūnām tvam plavaḥ
yathā vividhāni tava astrāṇi santi māyā ca rākṣasī
41. sa bhavān,
tvam majjamānānām bandhūnām plavaḥ yathā (asi).
vividhāni tava astrāṇi santi,
rākṣasī māyā ca.
41. You, sir, are like a boat for your drowning kinsmen. You possess various weapons, and also formidable demonic (māyā) magical power.
पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी ।
काल्यमाना यथा गावः पालेन रणमूर्धनि ॥४२॥
42. paśya karṇena haiḍimba pāṇḍavānāmanīkinī ,
kālyamānā yathā gāvaḥ pālena raṇamūrdhani.
42. paśya karṇena haiḍimba pāṇḍavānām anīkinī
kālyamānā yathā gāvaḥ pālena raṇamūrdhani
42. haiḍimba paśya raṇamūrdhani karṇena pāṇḍavānām
anīkinī pālena gāvaḥ yathā kālyamānā
42. O son of Hiḍimbā (Bhīma), behold! Karṇa is driving away the army of the Pāṇḍavas on the battlefield, just as a cowherd drives away cows.
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः ।
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥४३॥
43. eṣa karṇo maheṣvāso matimāndṛḍhavikramaḥ ,
pāṇḍavānāmanīkeṣu nihanti kṣatriyarṣabhān.
43. eṣaḥ karṇaḥ maheṣvāsaḥ matimān dṛḍhavikramaḥ
pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān
43. eṣaḥ maheṣvāsaḥ matimān dṛḍhavikramaḥ karṇaḥ
pāṇḍavānām anīkeṣu kṣatriyarṣabhān nihanti
43. This Karṇa, a great archer, intelligent and of firm valor, is killing the foremost among the kṣatriyas in the armies of the Pāṇḍavas.
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः ।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥४४॥
44. kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ ,
na śaknuvantyavasthātuṁ pīḍyamānāḥ śarārciṣā.
44. kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ
na śaknuvanti avasthātum pīḍyamānāḥ śarārcīṣā
44. mahānti śaravarṣāṇi kirantaḥ dṛḍhadhanvinaḥ
śarārcīṣā pīḍyamānāḥ avasthātum na śaknuvanti
44. Even strong archers, though showering great hails of arrows, are unable to stand their ground, being tormented by the fiery impact of the arrows.
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।
एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ॥४५॥
45. niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ ,
ete dravanti pāñcālāḥ siṁhasyeva bhayānmṛgāḥ.
45. niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ ete
dravanti pāñcālāḥ siṃhasya iva bhayāt mṛgāḥ
45. niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ ete
pāñcālāḥ siṃhasya bhayāt mṛgāḥ iva dravanti
45. Tormented in the deep night by Karṇa, the son of the charioteer, with his shower of arrows, these Pāñcālas are fleeing, just as deer flee from fear of a lion.
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।
निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ॥४६॥
46. etasyaivaṁ pravṛddhasya sūtaputrasya saṁyuge ,
niṣeddhā vidyate nānyastvadṛte bhīmavikrama.
46. etasya evam pravṛddhasya sūtaputrasya saṃyuge
niṣeddhā vidyate na anyaḥ tvat ṛte bhīmavikrama
46. bhīmavikrama,
saṃyuge evam pravṛddhasya etasya sūtaputrasya niṣeddhā tvat ṛte anyaḥ na vidyate
46. O Bhima of terrible prowess, no one else exists who can obstruct this son of a charioteer (Sūtaputra), who has become so formidable in battle, except you.
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च ॥४७॥
47. sa tvaṁ kuru mahābāho karma yuktamihātmanaḥ ,
mātulānāṁ pitṝṇāṁ ca tejaso'strabalasya ca.
47. saḥ tvam kuru mahābāho karma yuktam iha ātmanaḥ
mātulānām pitṝṇām ca tejasaḥ astrabalasya ca
47. mahābāho,
saḥ tvam iha ātmanaḥ mātulānām ca pitṝṇām ca tejasaḥ astrabalasya ca yuktam karma kuru
47. O mighty-armed one, you should perform here an action (karma) that is fitting for your own self (ātman) and for the glory and weapon-power of your maternal uncles and fathers.
एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः ।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥४८॥
48. etadarthaṁ hi haiḍimba putrānicchanti mānavāḥ ,
kathaṁ nastārayedduḥkhātsa tvaṁ tāraya bāndhavān.
48. etadartham hi haiḍimba putrān icchanti mānavāḥ
katham naḥ tārayet duḥkhāt saḥ tvam tāraya bāndhavān
48. haiḍimba,
mānavāḥ etadartham hi putrān icchanti (yathā) naḥ duḥkhāt katham tārayet (iti).
saḥ tvam bāndhavān tāraya.
48. Indeed, O son of Hiḍimbā, it is for this reason that people desire sons, (thinking) 'How will he deliver us from sorrow?' You, therefore, deliver your kinsmen.
तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः ।
संग्रामे युध्यमानस्य सततं भीमनन्दन ॥४९॥
49. tava hyastrabalaṁ bhīmaṁ māyāśca tava dustarāḥ ,
saṁgrāme yudhyamānasya satataṁ bhīmanandana.
49. tava hi astrabalam bhīmam māyāḥ ca tava dustarāḥ
saṃgrāme yudhyamānasya satatam bhīmanandana
49. bhīmanandana,
hi tava astrabalam bhīmam (asti),
ca tava dustarāḥ māyāḥ ca saṃgrāme satatam yudhyamānasya (santi)
49. Indeed, O son of Bhima, your weapon-power is formidable, and your supernatural powers (māyā) are always insurmountable for anyone fighting in battle.
पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः ।
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप ॥५०॥
50. pāṇḍavānāṁ prabhagnānāṁ karṇena śitasāyakaiḥ ,
majjatāṁ dhārtarāṣṭreṣu bhava pāraṁ paraṁtapa.
50. pāṇḍavānām prabhagnānām karṇena śitasāyakaiḥ
majjatām dhārtarāṣṭreṣu bhava pāram paraṃtapa
50. paraṃtapa karṇena śitasāyakaiḥ prabhagnānām
dhārtarāṣṭreṣu majjatām pāṇḍavānām pāram bhava
50. O tormentor of foes (paraṃtapa), be the salvation for the Pāṇḍavas, who, defeated by Karṇa with his sharp arrows, are sinking among the Dhārtarāṣṭras.
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥५१॥
51. rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ ,
balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ.
51. rātrau hi rākṣasāḥ bhūyaḥ bhavanti amitavikramāḥ
balavantaḥ sudurdharṣāḥ śūrāḥ vikrāntacāriṇaḥ
51. hi rātrau rākṣasāḥ bhūyaḥ amitavikramāḥ balavantaḥ
sudurdharṣāḥ śūrāḥ vikrāntacāriṇaḥ bhavanti
51. Indeed, at night, the rākṣasas become immensely powerful, possessing immeasurable valor, very difficult to overcome, valiant, and moving with mighty strides.
जहि कर्णं महेष्वासं निशीथे मायया रणे ।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥५२॥
52. jahi karṇaṁ maheṣvāsaṁ niśīthe māyayā raṇe ,
pārthā droṇaṁ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ.
52. jahi karṇam maheṣvāsam niśīthe māyayā raṇe |
pārthāḥ droṇam vadhiṣyanti dhṛṣṭadyumnapurōgamāḥ
52. raṇe niśīthe māyayā maheṣvāsam karṇam jahi
dhṛṣṭadyumnapurōgamāḥ pārthāḥ droṇam vadhiṣyanti
52. Kill Karṇa, the great archer, in battle at midnight using illusion (māyā). The Pārthas, led by Dhṛṣṭadyumna, will kill Droṇa.
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।
अभ्यभाषत कौरव्य घटोत्कचमरिंदमम् ॥५३॥
53. keśavasya vacaḥ śrutvā bībhatsurapi rākṣasam ,
abhyabhāṣata kauravya ghaṭotkacamariṁdamam.
53. keśavasya vacaḥ śrutvā bībhotsuḥ api rākṣasam
| abhyabhāṣata kauravya ghaṭotkacam ariṃdamam
53. kauravya keśavasya vacaḥ śrutvā bībhotsuḥ api
ariṃdamam rākṣasam ghaṭotkacam abhyabhāṣata
53. O descendant of Kuru (kauravya), having heard the words of Keśava (Krishna), Arjuna (Bībhitsu) also addressed the rākṣasa Ghaṭotkaca, the tormentor of foes.
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥५४॥
54. ghaṭotkaca bhavāṁścaiva dīrghabāhuśca sātyakiḥ ,
matau me sarvasainyeṣu bhīmasenaśca pāṇḍavaḥ.
54. ghaṭotkaca bhavān ca eva dīrghabāhuḥ ca sātyakiḥ
matāu me sarvasainyeṣu bhīmasenaḥ ca pāṇḍavaḥ
54. ghaṭotkaca bhavān eva ca dīrghabāhuḥ sātyakiḥ ca
pāṇḍavaḥ bhīmasenaḥ ca me matāu sarvasainyeṣu
54. Ghaṭotkaca, you, the long-armed Sātyaki, and the Pāṇḍava Bhīmasena are, in my opinion, indeed the best among all warriors.
स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥५५॥
55. sa bhavānyātu karṇena dvairathaṁ yudhyatāṁ niśi ,
sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ.
55. sa bhavān yātu karṇena dvairatham yudhyatām niśi
sātyakiḥ pṛṣṭhagopaḥ te bhaviṣyati mahārathaḥ
55. sa bhavān niśi karṇena dvairatham yātu yudhyatām
te pṛṣṭhagopaḥ sātyakiḥ mahārathaḥ bhaviṣyati
55. Therefore, you (Ghaṭotkaca) should go and fight Karṇa in a chariot duel (dvairatham) tonight. The great warrior (mahāratha) Sātyaki will be your rear-guard.
जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥५६॥
56. jahi karṇaṁ raṇe śūraṁ sātvatena sahāyavān ,
yathendrastārakaṁ pūrvaṁ skandena saha jaghnivān.
56. jahi karṇam raṇe śūram sātvatena sahāyavān yathā
indraḥ tārakam pūrvam skandena saha jaghṇivān
56. sātvatena sahāyavān raṇe śūram karṇam jahi yathā
pūrvam indraḥ skandena saha tārakam jaghṇivān
56. Supported by Sātyaki, kill the brave Karṇa in battle, just as Indra formerly slew Tāraka with Skanda.
घटोत्कच उवाच ।
अलमेवास्मि कर्णाय द्रोणायालं च सत्तम ।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥५७॥
57. ghaṭotkaca uvāca ,
alamevāsmi karṇāya droṇāyālaṁ ca sattama ,
anyeṣāṁ kṣatriyāṇāṁ ca kṛtāstrāṇāṁ mahātmanām.
57. ghaṭotkaca uvāca alam eva asmi karṇāya droṇāya alam ca
sattama anyeṣām kṣatriyāṇām ca kṛtāstrāṇām mahātmanām
57. ghaṭotkaca uvāca he sattama aham karṇāya droṇāya ca
anyeṣām ca kṛtāstrāṇām mahātmanām kṣatriyāṇām alam eva asmi
57. Ghaṭotkaca said: 'O best among noble ones, I am indeed capable of facing Karṇa, and also Droṇa, and other great-souled warriors who are masters of weapons.'
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि ।
यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥५८॥
58. adya dāsyāmi saṁgrāmaṁ sūtaputrāya taṁ niśi ,
yaṁ janāḥ saṁpravakṣyanti yāvadbhūmirdhariṣyati.
58. adya dāsyāmi saṅgrāmam sūtaputrāya tam niśi yam
janāḥ saṃpravakṣyanti yāvat bhūmiḥ dhariṣyati
58. adya niśi sūtaputrāya tam saṅgrāmam dāsyāmi yam
janāḥ yāvat bhūmiḥ dhariṣyati saṃpravakṣyanti
58. Tonight, I will deliver such a battle to Karṇa, the son of Sūta, that people will speak of it as long as the earth endures.
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् ।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥५९॥
59. na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn ,
sarvāneva vadhiṣyāmi rākṣasaṁ dharmamāsthitaḥ.
59. na ca atra śūrān mokṣyāmi na bhītān na kṛtāñjalīn
sarvān eva vadhiṣyāmi rākṣasam dharmam āsthitaḥ
59. atra ca na śūrān mokṣyāmi na bhītān na kṛtāñjalīn
rākṣasam dharmam āsthitaḥ sarvān eva vadhiṣyāmi
59. In this battle, I will spare neither the brave, nor the frightened, nor those with folded hands. I will indeed kill everyone, having adopted the intrinsic nature (dharma) of a Rākṣasa.
संजय उवाच ।
एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा ।
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥६०॥
60. saṁjaya uvāca ,
evamuktvā mahābāhurhaiḍimbaḥ paravīrahā ,
abhyayāttumule karṇaṁ tava sainyaṁ vibhīṣayan.
60. sañjayaḥ uvāca evam uktvā mahābāhuḥ haiḍimbaḥ paravīrahā
abhyayāt tumule karṇam tava sainyam vibhīṣayan
60. sañjayaḥ uvāca evam uktvā mahābāhuḥ paravīrahā
haiḍimbaḥ tava sainyam vibhīṣayan tumule karṇam abhyayāt
60. Sañjaya said: Having spoken thus, the mighty-armed Ghaṭotkaca, the destroyer of enemy heroes, attacked Karṇa in the tumultuous battle, terrifying your army.
तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम् ।
अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ॥६१॥
61. tamāpatantaṁ saṁkruddhaṁ dīptāsyamiva pannagam ,
abhyasyanparameṣvāsaḥ pratijagrāha sūtajaḥ.
61. tam āpatantam saṅkruddham dīptāsyam iva pannagam
abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ
61. parameṣvāsaḥ sūtajaḥ tam āpatantam saṅkruddham
dīptāsyam pannagam iva abhyasyan pratijagrāha
61. The great archer, the son of Sūta (Karṇa), confronted him as he approached, greatly enraged and like a blazing-mouthed serpent, while exerting himself (in battle).
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि ।
गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव ॥६२॥
62. tayoḥ samabhavadyuddhaṁ karṇarākṣasayorniśi ,
garjato rājaśārdūla śakraprahrādayoriva.
62. tayoḥ samabhavat yuddham karṇarākṣasayoḥ niśi
garjatoḥ rājaśārdūla śakraprahrādayoḥ iva
62. rājaśārdūla,
niśi karṇarākṣasayoḥ tayoḥ garjatoḥ yuddham śakraprahrādayoḥ iva samabhavat.
62. O tiger among kings, a battle took place that night between those two—Karna and the Rākṣasa—roaring like Indra and Prahlada.