Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-107

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा ।
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥१॥
1. saṁjaya uvāca ,
sātyakiṁ daṁśitaṁ yuddhe bhīṣmāyābhyudyataṁ tadā ,
ārśyaśṛṅgirmaheṣvāso vārayāmāsa saṁyuge.
1. saṃjayaḥ uvāca sātyakiṃ daṃśitaṃ yuddhe bhīṣmāya
abhyudyataṃ tadā āśryaśṛṅgiḥ maheṣvāsaḥ vārayāmāsa saṃyuge
1. saṃjayaḥ uvāca tadā maheṣvāsaḥ āśryaśṛṅgiḥ yuddhe
bhīṣmāya abhyudyataṃ daṃśitaṃ sātyakiṃ saṃyuge vārayāmāsa
1. Saṃjaya said: Then, Ārśyaśṛṅgi, the great archer, in battle checked Satyaki, who was armored and advancing towards Bhishma.
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।
आजघान रणे राजन्प्रहसन्निव भारत ॥२॥
2. mādhavastu susaṁkruddho rākṣasaṁ navabhiḥ śaraiḥ ,
ājaghāna raṇe rājanprahasanniva bhārata.
2. mādhavaḥ tu susaṃkruddhaḥ rākṣasam navabhiḥ
śaraiḥ ājaghāna raṇe rājan prahasan iva bhārata
2. rājan bhārata,
susaṃkruddhaḥ mādhavaḥ tu raṇe rākṣasam navabhiḥ śaraiḥ prahasan iva ājaghāna
2. O King, O Bhārata, Mādhava, greatly enraged, struck the Rākṣasa in battle with nine arrows, as if laughing.
तथैव राक्षसो राजन्माधवं निशितैः शरैः ।
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुंगवम् ॥३॥
3. tathaiva rākṣaso rājanmādhavaṁ niśitaiḥ śaraiḥ ,
ardayāmāsa rājendra saṁkruddhaḥ śinipuṁgavam.
3. tathā eva rākṣasaḥ rājan mādhavam niśitaiḥ śaraiḥ
ardayāmāsa rājendra saṃkruddhaḥ śinipuṅgavam
3. rājan rājendra,
tathā eva saṃkruddhaḥ rākṣasaḥ niśitaiḥ śaraiḥ śinipuṅgavam mādhavam ardayāmāsa
3. Just so, O King, O best of kings, the enraged Rākṣasa afflicted Mādhava, the chief of the Śinis, with sharp arrows.
शैनेयः शरसंघं तु प्रेषयामास संयुगे ।
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥४॥
4. śaineyaḥ śarasaṁghaṁ tu preṣayāmāsa saṁyuge ,
rākṣasāya susaṁkruddho mādhavaḥ paravīrahā.
4. śaineyaḥ śarasaṃgham tu preṣayāmāsa saṃyuge
rākṣasāya susaṃkruddhaḥ mādhavaḥ paravīrahā
4. susaṃkruddhaḥ paravīrahā śaineyaḥ mādhavaḥ
tu saṃyuge rākṣasāya śarasaṃgham preṣayāmāsa
4. But Mādhava, the greatly enraged Śaineya, slayer of hostile heroes, discharged a volley of arrows at the Rākṣasa in battle.
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥५॥
5. tato rakṣo mahābāhuṁ sātyakiṁ satyavikramam ,
vivyādha viśikhaistīkṣṇaiḥ siṁhanādaṁ nanāda ca.
5. tataḥ rakṣaḥ mahābāhum sātyakim satyavikramam
vivyādha viśikhaiḥ tīkṣṇaiḥ siṃhanādam nanāda ca
5. tataḥ rakṣaḥ tīkṣṇaiḥ viśikhaiḥ mahābāhum
satyavikramam sātyakim vivyādha ca siṃhanādam nanāda
5. Then the Rākṣasa pierced the mighty-armed, truly valiant Satyaki with sharp arrows and roared a lion's roar.
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥६॥
6. mādhavastu bhṛśaṁ viddho rākṣasena raṇe tadā ,
dhairyamālambya tejasvī jahāsa ca nanāda ca.
6. mādhavaḥ tu bhṛśam viddhaḥ rākṣasena raṇe tadā
dhairyam ālambya tejasvī jahāsa ca nanāda ca
6. tadā raṇe rākṣasena bhṛśam viddhaḥ mādhavaḥ tu
tejasvī dhairyam ālambya ca jahāsa ca nanāda
6. But Mādhava, though deeply wounded by the Rākṣasa in that battle, the resplendent one, taking courage, both laughed and roared.
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।
ताडयामास समरे तोत्त्रैरिव महागजम् ॥७॥
7. bhagadattastataḥ kruddho mādhavaṁ niśitaiḥ śaraiḥ ,
tāḍayāmāsa samare tottrairiva mahāgajam.
7. bhagadattaḥ tataḥ kruddhaḥ mādhavam niśitaiḥ
śaraiḥ tāḍayāmāsa samare tottraiḥ iva mahāgajam
7. tataḥ kruddhaḥ bhagadattaḥ samare niśitaiḥ śaraiḥ
tottraiḥ iva mahāgajam mādhavam tāḍayāmāsa
7. Then, angered, Bhagadatta struck Mādhava in battle with sharp arrows, just as one would strike a great elephant with goads.
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥८॥
8. vihāya rākṣasaṁ yuddhe śaineyo rathināṁ varaḥ ,
prāgjyotiṣāya cikṣepa śarānsaṁnataparvaṇaḥ.
8. vihāya rākṣasam yuddhe śaineyaḥ rathinām varaḥ
prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ
8. yuddhe rākṣasam vihāya rathinām varaḥ śaineyaḥ
saṃnataparvaṇaḥ śarān prāgjyotiṣāya cikṣepa
8. Śaineya, the best of charioteers, leaving the Rākṣasa in the battle, hurled arrows with bent shafts at the king of Pragjyotisha (Bhagadatta).
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।
चिच्छेद शितधारेण भल्लेन कृतहस्तवत् ॥९॥
9. tasya prāgjyotiṣo rājā mādhavasya mahaddhanuḥ ,
ciccheda śitadhāreṇa bhallena kṛtahastavat.
9. tasya prāgjyotiṣaḥ rājā mādhavasya mahat dhanuḥ
ciccheda śitadhāreṇa bhallena kṛtahastavat
9. prāgjyotiṣaḥ rājā kṛtahastavat śitadhāreṇa
bhallena tasya mādhavasya mahat dhanuḥ ciccheda
9. The king of Pragjyotisha (Bhagadatta) skillfully cut Mādhava's great bow with a sharp-edged arrow.
अथान्यद्धनुरादाय वेगवत्परवीरहा ।
भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः ॥१०॥
10. athānyaddhanurādāya vegavatparavīrahā ,
bhagadattaṁ raṇe kruddho vivyādha niśitaiḥ śaraiḥ.
10. atha anyat dhanuḥ ādāya vegavat paravīrahā
bhagadattam raṇe kruddhaḥ vivyādha niśitaiḥ śaraiḥ
10. atha paravīrahā kruddhaḥ anyat dhanuḥ ādāya
vegavat raṇe bhagadattam niśitaiḥ śaraiḥ vivyādha
10. Then, enraged, the destroyer of enemy heroes took up another bow and swiftly struck Bhagadatta in battle with sharp arrows.
सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः ।
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ।
यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै ॥११॥
11. so'tividdho maheṣvāsaḥ sṛkkiṇī saṁlihanmuhuḥ ,
śaktiṁ kanakavaiḍūryabhūṣitāmāyasīṁ dṛḍhām ,
yamadaṇḍopamāṁ ghorāṁ prāhiṇotsātyakāya vai.
11. saḥ atividdhaḥ mahā iṣvāsaḥ sṛkkiṇī
saṃlihan muhuḥ śaktim
kanakavaiḍūryabhūṣitām āyasīm dṛḍhām yamadaṇḍopamām
ghorām prāhiṇot sātyakāya vai
11. saḥ atividdhaḥ maheṣvāsaḥ muhuḥ
sṛkkiṇī saṃlihan kanakavaiḍūryabhūṣitām
āyasīm dṛḍhām yamadaṇḍopamām
ghorām śaktim sātyakāya vai prāhiṇot
11. Deeply pierced, that great archer (Bhagadatta), repeatedly licking the corners of his mouth, indeed hurled a strong, iron spear, terrible and resembling Yama's rod, adorned with gold and cat's eye gems, at Satyaki.
तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् ।
सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः ।
सा पपात तदा भूमौ महोल्केव हतप्रभा ॥१२॥
12. tāmāpatantīṁ sahasā tasya bāhorbaleritām ,
sātyakiḥ samare rājaṁstridhā ciccheda sāyakaiḥ ,
sā papāta tadā bhūmau maholkeva hataprabhā.
12. tām āpatantīm sahasā tasya bāhoḥ
bala īritām sātyakiḥ samare rājan
tridhā ciccheda sāyakaiḥ sā papāta
tadā bhūmau mahā ulkā iva hataprabhā
12. rājan samare sātyakiḥ tasya bāhoḥ
sahasā bala īritām āpatantīm tām
sāyakaiḥ tridhā ciccheda tadā sā
hataprabhā mahā ulkā iva bhūmau papāta
12. O king, in battle, Satyaki, with his arrows, cut into three parts that spear which was swiftly approaching and forcefully hurled from his (Bhagadatta's) arm. Then, like a great meteor whose brilliance had been extinguished, it fell to the ground.
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते ।
महता रथवंशेन वारयामास माधवम् ॥१३॥
13. śaktiṁ vinihatāṁ dṛṣṭvā putrastava viśāṁ pate ,
mahatā rathavaṁśena vārayāmāsa mādhavam.
13. śaktim vinihatām dṛṣṭvā putraḥ tava viśām
pate mahatā rathavaṃśena vārayāmāsa mādhavam
13. viśām pate tava putraḥ vinihatām śaktim dṛṣṭvā
mahatā rathavaṃśena mādhavam vārayāmāsa
13. O lord of men, seeing that spear struck down, your son attempted to stop Madhava (Krishna) with a great array of chariots.
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।
दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह ॥१४॥
14. tathā parivṛtaṁ dṛṣṭvā vārṣṇeyānāṁ mahāratham ,
duryodhano bhṛśaṁ hṛṣṭo bhrātṝnsarvānuvāca ha.
14. tathā parivṛtam dṛṣṭvā vārṣṇeyānām mahāratham
duryodhanaḥ bhṛśam hṛṣṭaḥ bhrātṝn sarvān uvāca ha
14. duryodhanaḥ vārṣṇeyānām mahāratham tathā parivṛtam
dṛṣṭvā bhṛśam hṛṣṭaḥ sarvān bhrātṝn uvāca ha
14. When Duryodhana saw the great warrior of the Vrishnis (Satyaki) thus surrounded, he became exceedingly delighted and then spoke to all his brothers.
तथा कुरुत कौरव्या यथा वः सात्यको युधि ।
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ।
अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ॥१५॥
15. tathā kuruta kauravyā yathā vaḥ sātyako yudhi ,
na jīvanpratiniryāti mahato'smādrathavrajāt ,
asminhate hataṁ manye pāṇḍavānāṁ mahadbalam.
15. tathā kuruta kauravyāḥ yathā vaḥ
sātyakaḥ yudhi na jīvan pratinyāti
mahataḥ asmāt rathavrajāt asmin hate
hatam manye pāṇḍavānām mahat balam
15. kauravyāḥ tathā kuruta yathā vaḥ
sātyakaḥ yudhi mahataḥ asmāt rathavrajāt
jīvan na pratinyāti asmin hate
pāṇḍavānām mahat balam hatam manye
15. O Kauravas, act in such a way that Satyaki does not return alive from this great host of chariots in battle. When he is killed, I consider the great strength of the Pandavas to be destroyed.
तत्तथेति वचस्तस्य परिगृह्य महारथाः ।
शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा ॥१६॥
16. tattatheti vacastasya parigṛhya mahārathāḥ ,
śaineyaṁ yodhayāmāsurbhīṣmasya pramukhe tadā.
16. tat tathā iti vacaḥ tasya parigṛhya mahārathāḥ
śaineyam yodhayāmāsuḥ bhīṣmasya pramukhe tadā
16. tadā mahārathāḥ tasya tat tathā iti vacaḥ
parigṛhya bhīṣmasya pramukhe śaineyam yodhayāmāsuḥ
16. Then, accepting his words as, 'So be it,' the great charioteers fought Saīneya (Satyaki) in front of Bhishma.
अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे ।
काम्बोजराजो बलवान्वारयामास संयुगे ॥१७॥
17. abhimanyuṁ tadāyāntaṁ bhīṣmāyābhyudyataṁ mṛdhe ,
kāmbojarājo balavānvārayāmāsa saṁyuge.
17. abhimanyuṃ tadā āyāntam bhīṣmāya abhyudyatam
mṛdhe kāmbojarājaḥ balavān vārayāmāsa saṃyuge
17. tadā balavān kāmbojarājaḥ saṃyuge abhimanyuṃ
bhīṣmāya mṛdhe abhyudyatam āyāntam vārayāmāsa
17. Then, the powerful King of Kamboja, in the midst of the conflict, restrained Abhimanyu, who was approaching and advancing in battle against Bhishma.
आर्जुनिर्नृपतिं विद्ध्वा शरैः संनतपर्वभिः ।
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् ॥१८॥
18. ārjunirnṛpatiṁ viddhvā śaraiḥ saṁnataparvabhiḥ ,
punareva catuḥṣaṣṭyā rājanvivyādha taṁ nṛpam.
18. ārjuniḥ nṛpatim viddhvā śaraiḥ saṃnataparvabhiḥ
punaḥ eva caturṣaṣṭyā rājan vivyādha tam nṛpam
18. rājan ārjuniḥ saṃnataparvabhiḥ śaraiḥ nṛpatim
viddhvā punaḥ eva caturṣaṣṭyā tam nṛpam vivyādha
18. O King, Arjuna's son, having first pierced the king with arrows that had bent shafts, then again struck that king with sixty-four more (arrows).
सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः ।
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥१९॥
19. sudakṣiṇastu samare kārṣṇiṁ vivyādha pañcabhiḥ ,
sārathiṁ cāsya navabhiricchanbhīṣmasya jīvitam.
19. sudakṣiṇaḥ tu samare kārṣṇim vivyādha pañcabhiḥ
sārathim ca asya navabhiḥ icchan bhīṣmasya jīvitam
19. tu sudakṣiṇaḥ samare bhīṣmasya jīvitam icchan
kārṣṇim pañcabhiḥ vivyādha asya sārathim ca navabhiḥ
19. But Sudakshina, in battle, pierced Abhimanyu (Kārṣṇi) with five arrows, and his (Abhimanyu's) charioteer with nine, desiring Bhishma's life (to be preserved).
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ।
यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः ॥२०॥
20. tadyuddhamāsītsumahattayostatra parākrame ,
yadabhyadhāvadgāṅgeyaṁ śikhaṇḍī śatrutāpanaḥ.
20. tat yuddham āsīt sumahat tayoḥ tatra parākrame
yat abhyadhāvat gāṅgeyam śikhaṇḍī śatrutāpanaḥ
20. tat yuddham tayoḥ parākrame tatra sumahat āsīt
yat śatrutāpanaḥ śikhaṇḍī gāṅgeyam abhyadhāvat
20. That battle, marked by their great valor, became very fierce there, especially when Shikhandi, the tormentor of enemies, rushed towards Bhishma (Gāṅgeya).
विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् ।
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥२१॥
21. virāṭadrupadau vṛddhau vārayantau mahācamūm ,
bhīṣmaṁ ca yudhi saṁrabdhāvādravantau mahārathau.
21. virāṭadrupadau vṛddhau vārayantau mahācamūm
bhīṣmam ca yudhi saṃrabdhau ādravantau mahārathau
21. vṛddhau mahārathau virāṭadrupadau yudhi saṃrabdhau
mahācamūm vārayantau ca bhīṣmam ādravantau
21. The aged great charioteers, Virata and Drupada, enraged in battle, were both restraining the vast army and rushing towards Bhishma.
अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः ।
ततः प्रववृते युद्धं तव तेषां च भारत ॥२२॥
22. aśvatthāmā tataḥ kruddhaḥ samāyādrathasattamaḥ ,
tataḥ pravavṛte yuddhaṁ tava teṣāṁ ca bhārata.
22. aśvatthāmā tataḥ kruddhaḥ samāyāt rathasattamaḥ
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
22. bhārata tataḥ rathasattamaḥ aśvatthāmā kruddhaḥ
samāyāt tataḥ tava teṣāṃ ca yuddhaṃ pravavṛte
22. Then, Ashwatthama, the best of charioteers, became enraged and advanced. Thereupon, O Bhārata, a battle commenced between your men and theirs.
विराटो दशभिर्भल्लैराजघान परंतप ।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥२३॥
23. virāṭo daśabhirbhallairājaghāna paraṁtapa ,
yatamānaṁ maheṣvāsaṁ drauṇimāhavaśobhinam.
23. virāṭaḥ daśabhiḥ bhallaiḥ ājaghāna paraṃtapa
yatamānaṃ maheṣvāsaṃ drauṇiṃ āhavśobhinam
23. paraṃtapa virāṭaḥ daśabhiḥ bhallaiḥ yatamānaṃ
maheṣvāsaṃ āhavśobhinam drauṇiṃ ājaghāna
23. O scorcher of foes (paraṃtapa), Virāṭa struck Drauṇi (Ashwatthama) - who was a great archer (maheṣvāsa), striving, and shining gloriously in battle - with ten arrows.
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा ।
गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् ॥२४॥
24. drupadaśca tribhirbāṇairvivyādha niśitaistathā ,
guruputraṁ samāsādya bhīṣmasya purataḥ sthitam.
24. drupadaḥ ca tribhiḥ bāṇaiḥ vivyādha niśitaiḥ tathā
guruputraṃ samāsādya bhīṣmasya purataḥ sthitam
24. ca drupadaḥ bhīṣmasya purataḥ स्थितम् guruputraṃ
samāsādya tathā tribhiḥ niśitaiḥ bāṇaiḥ vivyādha
24. And Drupada, having approached the son of the guru (teacher) (Ashwatthama), who was standing in front of Bhishma, likewise pierced him with three sharp arrows.
अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः ।
विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ ॥२५॥
25. aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ ,
virāṭadrupadau vṛddhau bhīṣmaṁ prati samudyatau.
25. aśvatthāmā tataḥ tau tu vivyādha daśabhiḥ śaraiḥ
virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau
25. tataḥ tu aśvatthāmā दशभिः शरैः भीष्मं प्रति
समुद्यतौ वृद्धौ तौ विराटद्रुपदौ विव्याध
25. But Ashwatthama then pierced those two, the aged Virāṭa and Drupada, who were ready to fight against Bhīṣma, with ten arrows.
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।
यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि ॥२६॥
26. tatrādbhutamapaśyāma vṛddhayoścaritaṁ mahat ,
yaddrauṇeḥ sāyakānghorānpratyavārayatāṁ yudhi.
26. tatra adbhutam apaśyāma vṛddhayoḥ caritam mahat
yat drauṇeḥ sāyakān ghorān pratyavārayatām yudhi
26. tatra vṛddhayoḥ mahat caritam apaśyāma yat
drauṇeḥ ghorān sāyakān yudhi pratyavārayatām
26. There, we witnessed the great conduct of the two elders, who warded off Droṇa's son's (Ashvatthama's) terrible arrows in battle.
सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् ।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥२७॥
27. sahadevaṁ tathā yāntaṁ kṛpaḥ śāradvato'bhyayāt ,
yathā nāgo vane nāgaṁ matto mattamupādravat.
27. sahadevam tathā yāntam kṛpaḥ śāradvataḥ abhyayāt
yathā nāgaḥ vane nāgam mattaḥ mattam upādravat
27. kṛpaḥ śāradvataḥ tathā yāntam sahadevam abhyayāt
yathā mattaḥ nāgaḥ vane mattam nāgam upādravat
27. Then, Kṛpa, the son of Śāradvat, attacked Sahadeva as he was advancing, just as an intoxicated elephant in a forest rushes towards another intoxicated elephant.
कृपश्च समरे राजन्माद्रीपुत्रं महारथम् ।
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥२८॥
28. kṛpaśca samare rājanmādrīputraṁ mahāratham ,
ājaghāna śaraistūrṇaṁ saptatyā rukmabhūṣaṇaiḥ.
28. kṛpaḥ ca samare rājan mādrīputram mahāratham
ājaghāna śaraiḥ tūrṇam saptatyā rukmabhūṣaṇaiḥ
28. rājan kṛpaḥ ca samare mahāratham mādrīputram
saptatyā rukmabhūṣaṇaiḥ śaraiḥ tūrṇam ājaghāna
28. O King, Kṛpa swiftly struck the great charioteer, the son of Mādrī (Sahadeva), in battle with seventy gold-adorned arrows.
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥२९॥
29. tasya mādrīsutaścāpaṁ dvidhā ciccheda sāyakaiḥ ,
athainaṁ chinnadhanvānaṁ vivyādha navabhiḥ śaraiḥ.
29. tasya mādrīsutaḥ ca cāpam dvidhā ciccheda sāyakaiḥ
atha enam chinnadhanvānam vivyādha navabhiḥ śaraiḥ
29. tasya mādrīsutaḥ ca sāyakaiḥ cāpam dvidhā ciccheda
atha enam chinnadhanvānam navabhiḥ śaraiḥ vivyādha
29. And the son of Mādrī (Sahadeva) cut his (Kṛpa's) bow into two parts with his arrows. Then, he pierced him, whose bow was broken, with nine arrows.
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ।
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ॥३०॥
30. so'nyatkārmukamādāya samare bhārasādhanam ,
mādrīputraṁ susaṁhṛṣṭo daśabhirniśitaiḥ śaraiḥ ,
ājaghānorasi kruddha icchanbhīṣmasya jīvitam.
30. saḥ anyat kārmukam ādāya samare
bhārasādhanam mādrīputram susaṃhṛṣṭaḥ
daśabhiḥ niśitaiḥ śaraiḥ ājaghāna
urasi kruddhaḥ icchan bhīṣmasya jīvitam
30. saḥ kruddhaḥ susaṃhṛṣṭaḥ anyat samare bhārasādhanam kārmukam ādāya,
bhīṣmasya jīvitam icchan,
daśabhiḥ niśitaiḥ śaraiḥ mādrīputram urasi ājaghāna.
30. Enraged and greatly delighted, he (Kripa), taking another mighty bow capable of bearing the burden of battle, struck the son of Madri (Nakula) on the chest with ten sharp arrows, desiring to protect Bhishma’s life.
तथैव पाण्डवो राजञ्शारद्वतममर्षणम् ।
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।
तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥३१॥
31. tathaiva pāṇḍavo rājañśāradvatamamarṣaṇam ,
ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā ,
tayoryuddhaṁ samabhavadghorarūpaṁ bhayāvaham.
31. tathaiva pāṇḍavaḥ rājan śāradvatam
amarṣaṇam ājaghāna urasi kruddhaḥ
bhīṣmasya vadhakāṅkṣayā tayoḥ
yuddham samabhavat ghorarūpam bhayāvaham
31. rājan,
tathaiva kruddhaḥ pāṇḍavaḥ bhīṣmasya vadhakāṅkṣayā amarṣaṇam śāradvatam urasi ājaghāna.
tayoḥ ghorarūpam bhayāvaham yuddham samabhavat.
31. O King, similarly, the enraged Pandava (Nakula), desiring Bhishma’s death, struck the furious son of Sharadvata (Kripa) on the chest. A dreadful and terrifying battle then ensued between the two of them.
नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः ।
विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् ॥३२॥
32. nakulaṁ tu raṇe kruddhaṁ vikarṇaḥ śatrutāpanaḥ ,
vivyādha sāyakaiḥ ṣaṣṭyā rakṣanbhīṣmasya jīvitam.
32. nakulam tu raṇe kruddham vikarṇaḥ śatrutāpanaḥ
vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam
32. tu śatrutāpanaḥ vikarṇaḥ raṇe kruddham nakulam bhīṣmasya jīvitam rakṣan,
ṣaṣṭyā sāyakaiḥ vivyādha.
32. But Vikarna, the tormenter of foes, pierced the enraged Nakula in battle with sixty arrows, protecting Bhishma’s life.
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना ।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥३३॥
33. nakulo'pi bhṛśaṁ viddhastava putreṇa dhanvinā ,
vikarṇaṁ saptasaptatyā nirbibheda śilīmukhaiḥ.
33. nakulaḥ api bhṛśam viddhaḥ tava putreṇa dhanvinā
vikarṇam saptasaptatyā nirbibheda śilīmukhāiḥ
33. tava dhanvinā putreṇa bhṛśam viddhaḥ api nakulaḥ,
saptasaptatyā śilīmukhāiḥ vikarṇam nirbibheda.
33. Nakula, though greatly pierced by your archer son (Vikarna), in turn pierced Vikarna with seventy-seven arrows.
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥३४॥
34. tatra tau naraśārdūlau bhīṣmahetoḥ paraṁtapau ,
anyonyaṁ jaghnaturvīrau goṣṭhe govṛṣabhāviva.
34. tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau
anyonyam jaghnatuḥ vīrau goṣṭhe govṛṣabhau iva
34. tatra bhīṣmahetoḥ naraśārdūlau paraṃtapau tau
vīrau goṣṭhe govṛṣabhau iva anyonyam jaghnatuḥ
34. There, those two mighty warriors, like tigers among men (naraśārdūlau) and tormentors of enemies (paraṃtapau), fought each other fiercely for the sake of Bhishma, much like two powerful bulls clashing in a cattle pen.
घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् ।
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥३५॥
35. ghaṭotkacaṁ raṇe yattaṁ nighnantaṁ tava vāhinīm ,
durmukhaḥ samare prāyādbhīṣmahetoḥ parākramī.
35. ghaṭotkacam raṇe yattam nighnantam tava vāhinīm
durmukhaḥ samare prāyāt bhīṣmahetoḥ parākramī
35. parākramī durmukhaḥ bhīṣmahetoḥ raṇe yattam tava
vāhinīm nighnantam ghaṭotkacam samare prāyāt
35. Durmukha, mighty and valorous, advanced in battle against Ghaṭotkaca, who was prepared in the fight and was striking your army, all for the sake of Bhishma.
हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् ।
आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः ॥३६॥
36. haiḍimbastu tato rājandurmukhaṁ śatrutāpanam ,
ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ.
36. haiḍimbaḥ tu tataḥ rājan durmukham śatrutāpanam
ājaghāna urasi kruddhaḥ navatyā niśitaiḥ śaraiḥ
36. tataḥ tu rājan kruddhaḥ haiḍimbaḥ śatrutāpanam
durmukham urasi navatyā niśitaiḥ śaraiḥ ājaghāna
36. But then, O King, Ghaṭotkaca, the son of Hiḍimbā (haiḍimba), enraged, struck the enemy-tormentor Durmukha on the chest with ninety sharp arrows.
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥३७॥
37. bhīmasenasutaṁ cāpi durmukhaḥ sumukhaiḥ śaraiḥ ,
ṣaṣṭyā vīro nadanhṛṣṭo vivyādha raṇamūrdhani.
37. bhīmasenasutam ca api durmukhaḥ sumukhaiḥ śaraiḥ
ṣaṣṭyā vīraḥ nadan hṛṣṭaḥ vivyādha raṇamūrdhani
37. ca api vīraḥ hṛṣṭaḥ nadan durmukhaḥ ṣaṣṭyā sumukhaiḥ
śaraiḥ bhīmasenasutam raṇamūrdhani vivyādha
37. And Durmukha, the hero, delighted and roaring, also pierced Bhimasena's son (Ghaṭotkaca) at the forefront of the battle with sixty well-aimed arrows.
धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् ।
हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् ॥३८॥
38. dhṛṣṭadyumnaṁ raṇe yāntaṁ bhīṣmasya vadhakāṅkṣiṇam ,
hārdikyo vārayāmāsa rakṣanbhīṣmasya jīvitam.
38. dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam
hārdikyaḥ vārayāmāsa rakṣan bhīṣmasya jīvitam
38. hārdikyaḥ bhīṣmasya jīvitam rakṣan raṇe bhīṣmasya
vadhakāṅkṣiṇam yāntaṃ dhṛṣṭadyumnaṃ vārayāmāsa
38. Dhṛṣṭadyumna, moving into battle desiring Bhīṣma's death, was stopped by Hārdikya, who was protecting Bhīṣma's life.
वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः ।
पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे ॥३९॥
39. vārṣṇeyaḥ pārṣataṁ śūraṁ viddhvā pañcabhirāyasaiḥ ,
punaḥ pañcāśatā tūrṇamājaghāna stanāntare.
39. vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhiḥ
āyasaiḥ punaḥ pañcāśatā tūrṇam ājaghāna stanāntare
39. vārṣṇeyaḥ pañcabhiḥ āyasaiḥ śūraṃ pārṣataṃ
viddhvā punaḥ pañcāśatā tūrṇam stanāntare ājaghāna
39. The Vṛṣṇi warrior (Kṛtavarman), having struck the heroic son of Pṛṣata (Dhṛṣṭadyumna) with five iron (arrows), then quickly struck him again with fifty (arrows) in the chest.
तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ।
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥४०॥
40. tathaiva pārṣato rājanhārdikyaṁ navabhiḥ śaraiḥ ,
vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ.
40. tathā eva pārṣataḥ rājan hārdikyaṃ navabhiḥ śaraiḥ
vivyādha niśitaiḥ tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
40. rājan tathā eva pārṣataḥ navabhiḥ niśitaiḥ tīkṣṇaiḥ
kaṅkapatraparicchadaiḥ śaraiḥ hārdikyaṃ vivyādha
40. Just so, O King, the son of Pṛṣata (Dhṛṣṭadyumna) pierced Hārdikya (Kṛtavarman) with nine sharp, keen arrows furnished with heron feathers.
तयोः समभवद्युद्धं भीष्महेतोर्महारणे ।
अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः ॥४१॥
41. tayoḥ samabhavadyuddhaṁ bhīṣmahetormahāraṇe ,
anyonyātiśayairyuktaṁ yathā vṛtramahendrayoḥ.
41. tayoḥ samabhavat yuddhaṃ bhīṣmahetoḥ mahāraṇe
anyonyātiśayaiḥ yuktaṃ yathā vṛtramayendrayoḥ
41. tayoḥ bhīṣmahetoḥ mahāraṇe anyonyātiśayaiḥ
yuktaṃ yuddhaṃ vṛtramayendrayoḥ yathā samabhavat
41. A battle took place between those two for Bhīṣma's sake in the great war, filled with mutual superiority, just like the battle between Vṛtra and Mahendra (Indra).
भीमसेनमथायान्तं भीष्मं प्रति महाबलम् ।
भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥४२॥
42. bhīmasenamathāyāntaṁ bhīṣmaṁ prati mahābalam ,
bhūriśravābhyayāttūrṇaṁ tiṣṭha tiṣṭheti cābravīt.
42. bhīmasenam atha āyāntam bhīṣmam prati mahābalam
bhūriśravāḥ abhyayāt tūrṇam tiṣṭha tiṣṭha iti ca abravīt
42. atha mahābalam bhīmasenam bhīṣmam prati āyāntam
bhūriśravāḥ tūrṇam abhyayāt ca "tiṣṭha tiṣṭha" iti abravīt
42. Then, Bhurishravas quickly approached the exceedingly mighty Bhimasena, who was advancing towards Bhishma, and said, "Stop! Stop!"
सौमदत्तिरथो भीममाजघान स्तनान्तरे ।
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ॥४३॥
43. saumadattiratho bhīmamājaghāna stanāntare ,
nārācena sutīkṣṇena rukmapuṅkhena saṁyuge.
43. saumadattiḥ atho bhīmam ājaghāna stanāntare
nārāceṇa sutīkṣṇeṇa rukmapuṅkheṇa saṃyuge
43. atho saṃyuge saumadattiḥ sutīkṣṇeṇa
rukmapuṅkheṇa nārāceṇa bhīmam stanāntare ājaghāna
43. Then, in battle, Saumadatti struck Bhima in the middle of his chest with a very sharp, golden-feathered arrow.
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ।
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम ॥४४॥
44. uraḥsthena babhau tena bhīmasenaḥ pratāpavān ,
skandaśaktyā yathā krauñcaḥ purā nṛpatisattama.
44. uraḥsthena babhau tena bhīmasenaḥ pratāpavān
skandaśaktyā yathā krauñcaḥ purā nṛpatisattama
44. nṛpatisattama,
pratāpavān bhīmasenaḥ tena uraḥsthena (nārāceṇa) babhau,
yathā purā skandaśaktyā krauñcaḥ (babhau)
44. O best of kings, the mighty Bhimasena shone with that arrow lodged in his chest, just as Mount Kraunca once did with Skanda's spear (śakti).
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ।
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः ॥४५॥
45. tau śarānsūryasaṁkāśānkarmāraparimārjitān ,
anyonyasya raṇe kruddhau cikṣipāte muhurmuhuḥ.
45. tau śarān sūryasaṃkāśān karmāraparimārjitān
anyonyasya raṇe kruddhau cikṣipāte muhurmuhuḥ
45. raṇe kruddhau tau anyonyasya sūryasaṃkāśān
karmāraparimārjitān śarān muhurmuhuḥ cikṣipāte
45. Enraged in battle, those two (Bhimasena and Bhurishravas) repeatedly hurled at each other sun-like arrows, sharpened by blacksmiths.
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ।
तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् ।
कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥४६॥
46. bhīmo bhīṣmavadhākāṅkṣī saumadattiṁ mahāratham ,
tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam ,
kṛtapratikṛte yattau yodhayāmāsatū raṇe.
46. bhīmaḥ bhīṣmavadha-ākāṅkṣī saumadattiṃ
mahāratham tathā bhīṣmajaye
gṛdhnus saumadattiḥ ca pāṇḍavam
kṛtapratikṛte yattau yodhayāmāsatuḥ raṇe
46. bhīmaḥ (bhīṣmavadha-ākāṅkṣī) mahāratham saumadattiṃ yodhayāmāsatuḥ; tathā saumadattiḥ (bhīṣmajaye gṛdhnus) ca pāṇḍavam (bhīmam) yodhayāmāsatuḥ; (tau) kṛtapratikṛte yattau raṇe yodhayāmāsatuḥ.
46. Bhīma, desiring the death of Bhīṣma, fought Saumadatti, the great charioteer. Likewise, Saumadatti, eager for Bhīṣma's victory, fought the Pāṇḍava (Bhīma). Both of them, intent on mutual retaliation, engaged in battle.
युधिष्ठिरं महाराज महत्या सेनया वृतम् ।
भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् ॥४७॥
47. yudhiṣṭhiraṁ mahārāja mahatyā senayā vṛtam ,
bhīṣmāyābhimukhaṁ yāntaṁ bhāradvājo nyavārayat.
47. yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam
bhīṣmāya abhimukhaṃ yāntaṃ bhāradvājaḥ nyavārayat
47. mahārāja,
bhāradvājaḥ mahatyā senayā vṛtam,
bhīṣmāya abhimukhaṃ yāntaṃ yudhiṣṭhiraṃ nyavārayat.
47. O great king, the son of Bharadvāja (Droṇa) obstructed Yudhiṣṭhira, who was surrounded by a large army and was advancing towards Bhīṣma.
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥४८॥
48. droṇasya rathanirghoṣaṁ parjanyaninadopamam ,
śrutvā prabhadrakā rājansamakampanta māriṣa.
48. droṇasya rathanirghoṣaṃ parjanyaninadopamam
śrutvā prabhadrakāḥ rājan samakampanta māriṣa
48. rājan māriṣa,
(prabhadrakāḥ) droṇasya (parjanyaninadopamam) rathanirghoṣaṃ śrutvā samakampanta.
48. O king, O venerable one, upon hearing the roar of Droṇa's chariot, which was like the thunder of a cloud, the Prabhadrakas trembled.
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे ।
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥४९॥
49. sā senā mahatī rājanpāṇḍuputrasya saṁyuge ,
droṇena vāritā yattā na cacāla padātpadam.
49. sā senā mahatī rājan pāṇḍuputrasya saṃyuge
droṇena vāritā yattā na cacāla padāt padam
49. rājan,
pāṇḍuputrasya sā mahatī senā (yattā api) saṃyuge droṇena vāritā (satī) padāt padam na cacāla.
49. O king, that great army of the son of Pāṇḍu, though prepared, was checked by Droṇa in battle and could not move a single step.
चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर ।
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥५०॥
50. cekitānaṁ raṇe kruddhaṁ bhīṣmaṁ prati janeśvara ,
citrasenastava sutaḥ kruddharūpamavārayat.
50. cekitānam raṇe kruddham bhīṣmam prati janeśvara
| citrasenaḥ tava sutaḥ kruddharūpam avārayat
50. janeśvara tava sutaḥ citrasenaḥ raṇe kruddham
bhīṣmam prati cekitānam kruddharūpam avārayat
50. O lord of men, your son Citrasena restrained the enraged Chekitana, who was furiously engaging Bhishma in battle.
भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः ।
चेकितानं परं शक्त्या योधयामास भारत ॥५१॥
51. bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ ,
cekitānaṁ paraṁ śaktyā yodhayāmāsa bhārata.
51. bhīṣmahetoḥ parākrāntaḥ citrasenaḥ mahārathaḥ
| cekitānam param śaktyā yodhayāmāsa bhārata
51. bhārata bhīṣmahetoḥ parākrāntaḥ mahārathaḥ
citrasenaḥ cekitānam param śaktyā yodhayāmāsa
51. O descendant of Bharata, the mighty great charioteer Citrasena, acting for Bhishma's sake, fought Chekitana with great power (śakti).
तथैव चेकितानोऽपि चित्रसेनमयोधयत् ।
तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे ॥५२॥
52. tathaiva cekitāno'pi citrasenamayodhayat ,
tadyuddhamāsītsumahattayostatra parākrame.
52. tathā eva cekitānaḥ api citrasenam ayodhayat |
tat yuddham āsīt sumahat tayoḥ tatra parākrame
52. tathā eva cekitānaḥ api citrasenam ayodhayat.
tatra tayoḥ parākrame tat sumahat yuddham āsīt
52. And similarly, Chekitana also fought Citrasena. Their battle there was exceedingly great in valor.
अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते ।
विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह ॥५३॥
53. arjuno vāryamāṇastu bahuśastanayena te ,
vimukhīkṛtya putraṁ te tava senāṁ mamarda ha.
53. arjunaḥ vāryamāṇaḥ tu bahuśaḥ tanayena te |
vimukhīkṛtya putram te tava senām mamarda ha
53. tu arjunaḥ te tanayena bahuśaḥ vāryamāṇaḥ (api),
te putram vimukhīkṛtya tava senām mamarda ha
53. Although Arjuna was repeatedly being restrained by your son (Citrasena), he repelled your son and indeed crushed your army.
दुःशासनोऽपि परया शक्त्या पार्थमवारयत् ।
कथं भीष्मं परो हन्यादिति निश्चित्य भारत ॥५४॥
54. duḥśāsano'pi parayā śaktyā pārthamavārayat ,
kathaṁ bhīṣmaṁ paro hanyāditi niścitya bhārata.
54. duḥśāsanaḥ api parayā śaktyā pārtham avārayat
katham bhīṣmam paraḥ hanyāt iti niścitya bhārata
54. bhārata,
duḥśāsanaḥ api parayā śaktyā pārtham avārayat,
iti niścitya (yat) paraḥ katham bhīṣmam hanyāt (iti).
54. Duḥśāsana, too, with supreme power (śakti), restrained Arjuna, having determined thus: 'How could an enemy slay Bhīṣma?' O Bhārata.
सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥५५॥
55. sā vadhyamānā samare putrasya tava vāhinī ,
loḍyate rathibhiḥ śreṣṭhaistatra tatraiva bhārata.
55. sā vadhyamānā samare putrasya tava vāhinī loḍyate
rathibhiḥ śreṣṭhaiḥ tatra tatra eva bhārata
55. bhārata,
samare vadhyamānā putrasya tava sā vāhinī śreṣṭhaiḥ rathibhiḥ tatra tatra eva loḍyate.
55. That army of your son, being slain in battle, is being scattered everywhere by the foremost charioteers, O Bhārata.