महाभारतः
mahābhārataḥ
-
book-7, chapter-27
संजय उवाच ।
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।
अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् ॥१॥
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।
अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् ॥१॥
1. saṁjaya uvāca ,
yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān ,
apraiṣīddhemasaṁchannāndroṇānīkāya pāṇḍurān.
yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān ,
apraiṣīddhemasaṁchannāndroṇānīkāya pāṇḍurān.
1.
saṃjaya uvāca yiyāsataḥ tataḥ kṛṣṇaḥ pārthasya aśvān
manojavān apraiṣīt hemasaṃchannān droṇānīkāya pāṇḍurān
manojavān apraiṣīt hemasaṃchannān droṇānīkāya pāṇḍurān
1.
saṃjaya uvāca tataḥ pārthasya yiyāsataḥ kṛṣṇaḥ manojavān
pāṇḍurān hemasaṃchannān aśvān droṇānīkāya apraiṣīt
pāṇḍurān hemasaṃchannān aśvān droṇānīkāya apraiṣīt
1.
Saṃjaya said: Then, as Pārtha (Arjuna) desired to proceed, Krishna dispatched his horses – which were swift as thought, white, and adorned with gold coverings – towards Droṇa's army.
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् ।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥२॥
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥२॥
2. taṁ prayāntaṁ kuruśreṣṭhaṁ svāṁstrātuṁ droṇatāpitān ,
suśarmā bhrātṛbhiḥ sārdhaṁ yuddhārthī pṛṣṭhato'nvayāt.
suśarmā bhrātṛbhiḥ sārdhaṁ yuddhārthī pṛṣṭhato'nvayāt.
2.
tam prayāntam kuruśreṣṭham svān trātum droṇatāpitān
suśarmā bhrātṛbhiḥ sārdham yuddhārthī pṛṣṭhataḥ anvayāt
suśarmā bhrātṛbhiḥ sārdham yuddhārthī pṛṣṭhataḥ anvayāt
2.
yuddhārthī suśarmā bhrātṛbhiḥ sārdham pṛṣṭhataḥ tam
kuruśreṣṭham droṇatāpitān svān trātum prayāntam anvayāt
kuruśreṣṭham droṇatāpitān svān trātum prayāntam anvayāt
2.
Suśarman, eager for battle, along with his brothers, followed from behind that best of the Kurus (Arjuna) who was proceeding to protect his own men, tormented by Droṇa.
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः ।
एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥३॥
एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥३॥
3. tataḥ śvetahayaḥ kṛṣṇamabravīdajitaṁ jayaḥ ,
eṣa māṁ bhrātṛbhiḥ sārdhaṁ suśarmāhvayate'cyuta.
eṣa māṁ bhrātṛbhiḥ sārdhaṁ suśarmāhvayate'cyuta.
3.
tataḥ śvetahayaḥ kṛṣṇam abravīt ajitam jayaḥ eṣaḥ
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
3.
tataḥ śvetahayaḥ jayaḥ ajitam kṛṣṇam abravīt eṣaḥ
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
3.
Then the white-horsed and victorious Arjuna spoke to the unconquered Kṛṣṇa: "O Acyuta, this Suśarman, along with his brothers, challenges me."
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन ।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥४॥
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥४॥
4. dīryate cottareṇaitatsainyaṁ naḥ śatrusūdana ,
dvaidhībhūtaṁ mano me'dya kṛtaṁ saṁśaptakairidam.
dvaidhībhūtaṁ mano me'dya kṛtaṁ saṁśaptakairidam.
4.
dīryate ca uttareṇa etat sainyam naḥ śatrusūdana
dvaidhībhūtam manaḥ me adya kṛtam saṃśaptakaiḥ idam
dvaidhībhūtam manaḥ me adya kṛtam saṃśaptakaiḥ idam
4.
śatrusūdana ca naḥ etat sainyam uttareṇa dīryate
adya me manaḥ dvaidhībhūtam kṛtam idam saṃśaptakaiḥ
adya me manaḥ dvaidhībhūtam kṛtam idam saṃśaptakaiḥ
4.
O destroyer of foes, this army of ours is being broken apart from the north, and my mind has now been split in two by these Saṃśaptakas.
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् ।
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥५॥
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥५॥
5. kiṁ nu saṁśaptakānhanmi svānrakṣāmyahitārditān ,
iti me tvaṁ mataṁ vettha tatra kiṁ sukṛtaṁ bhavet.
iti me tvaṁ mataṁ vettha tatra kiṁ sukṛtaṁ bhavet.
5.
kim nu saṃśaptakān hanmi svān rakṣāmi ahitārditān
iti me tvam matam vettha tatra kim sukṛtam bhavet
iti me tvam matam vettha tatra kim sukṛtam bhavet
5.
nu kim saṃśaptakān hanmi ahitārditān svān rakṣāmi
iti me matam tvam vettha tatra kim sukṛtam bhavet
iti me matam tvam vettha tatra kim sukṛtam bhavet
5.
"What indeed should I do? Should I slay the Saṃśaptakas, or should I protect my own men who are tormented by enemies? You know this dilemma (matam) of mine. In that situation, what good (sukṛta) would come about?"
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥६॥
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥६॥
6. evamuktastu dāśārhaḥ syandanaṁ pratyavartayat ,
yena trigartādhipatiḥ pāṇḍavaṁ samupāhvayat.
yena trigartādhipatiḥ pāṇḍavaṁ samupāhvayat.
6.
evam uktaḥ tu dāśārhaḥ syandanam prati avartayat
yena trigartādhipatiḥ pāṇḍavam samupāhvayat
yena trigartādhipatiḥ pāṇḍavam samupāhvayat
6.
evam uktaḥ tu dāśārhaḥ yena trigartādhipatiḥ pāṇḍavam
samupāhvayat (tena pathā) syandanam prati avartayat
samupāhvayat (tena pathā) syandanam prati avartayat
6.
Upon being thus instructed, the descendant of Daśārha (Kṛṣṇa) turned the chariot back towards the direction from which the lord of Trigarta had challenged the Pāṇḍava (Arjuna).
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥७॥
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥७॥
7. tato'rjunaḥ suśarmāṇaṁ viddhvā saptabhirāśugaiḥ ,
dhvajaṁ dhanuścāsya tathā kṣurābhyāṁ samakṛntata.
dhvajaṁ dhanuścāsya tathā kṣurābhyāṁ samakṛntata.
7.
tataḥ arjunaḥ suśarmāṇam viddhvā saptabhiḥ āśugaiḥ
dhvajam dhanuḥ ca asya tathā kṣurābhyām samakṛntata
dhvajam dhanuḥ ca asya tathā kṣurābhyām samakṛntata
7.
tataḥ arjunaḥ suśarmāṇam saptabhiḥ āśugaiḥ viddhvā,
asya dhvajam dhanuḥ ca tathā kṣurābhyām samakṛntata
asya dhvajam dhanuḥ ca tathā kṣurābhyām samakṛntata
7.
Then Arjuna, having struck Suśarmā with seven swift arrows, also cut down his banner and bow with two razor-edged (kṣura) arrows.
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः ।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥८॥
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥८॥
8. trigartādhipateścāpi bhrātaraṁ ṣaḍbhirāyasaiḥ ,
sāśvaṁ sasūtaṁ tvaritaḥ pārthaḥ praiṣīdyamakṣayam.
sāśvaṁ sasūtaṁ tvaritaḥ pārthaḥ praiṣīdyamakṣayam.
8.
trigartādhipateḥ ca api bhrātaram ṣaḍbhiḥ āyasaiḥ
sāśvam sasūtam tvaritaḥ pārthaḥ praiṣīt yamakṣayam
sāśvam sasūtam tvaritaḥ pārthaḥ praiṣīt yamakṣayam
8.
ca api tvaritaḥ pārthaḥ ṣaḍbhiḥ āyasaiḥ sāśvam
sasūtam trigartādhipateḥ bhrātaram yamakṣayam praiṣīt
sasūtam trigartādhipateḥ bhrātaram yamakṣayam praiṣīt
8.
And Pārtha (Arjuna), swiftly, dispatched the brother of the Trigarta lord, along with his horses and charioteer, to the abode of Yama (death) with six iron arrows.
ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् ।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥९॥
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥९॥
9. tato bhujagasaṁkāśāṁ suśarmā śaktimāyasīm ,
cikṣepārjunamādiśya vāsudevāya tomaram.
cikṣepārjunamādiśya vāsudevāya tomaram.
9.
tataḥ bhujagasaṃkāśām suśarmā śaktim āyasīm
cikṣepa arjunam ādiśya vāsudevāya tomaram
cikṣepa arjunam ādiśya vāsudevāya tomaram
9.
tataḥ suśarmā bhujagasaṃkāśām āyasīm śaktim cikṣepa,
(ca) arjunam ādiśya vāsudevāya tomaram (ca cikṣepa)
(ca) arjunam ādiśya vāsudevāya tomaram (ca cikṣepa)
9.
Then Suśarmā threw an iron spear (śakti) resembling a serpent, and, aiming at Arjuna, he also cast a lance (tomara) at Vāsudeva (Kṛṣṇa).
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥१०॥
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥१०॥
10. śaktiṁ tribhiḥ śaraiśchittvā tomaraṁ tribhirarjunaḥ ,
suśarmāṇaṁ śaravrātairmohayitvā nyavartata.
suśarmāṇaṁ śaravrātairmohayitvā nyavartata.
10.
śaktim tribhiḥ śaraiḥ chittvā tomaram tribhiḥ
arjunaḥ | suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
arjunaḥ | suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
10.
arjunaḥ śaktim tribhiḥ śaraiḥ chittvā tribhiḥ
tomaram suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
tomaram suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
10.
Arjuna, having pierced the javelin (śakti) with three arrows and the spear (tomara) with three [more arrows], and having bewildered Suśarman with volleys of arrows, then turned back.
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥११॥
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥११॥
11. taṁ vāsavamivāyāntaṁ bhūrivarṣaśaraughiṇam ,
rājaṁstāvakasainyānāṁ nograṁ kaścidavārayat.
rājaṁstāvakasainyānāṁ nograṁ kaścidavārayat.
11.
tam vāsavam iva āyāntam bhūrivarṣaśaraughiṇam |
rājan tāvaka sainyānām na ugram kaścid avārayat
rājan tāvaka sainyānām na ugram kaścid avārayat
11.
rājan,
vāsavam iva āyāntam bhūrivarṣaśaraughiṇam ugram tam tāvakasainyānām kaścid na avārayat
vāsavam iva āyāntam bhūrivarṣaśaraughiṇam ugram tam tāvakasainyānām kaścid na avārayat
11.
O King, no one among your armies could stop him, who was coming like Indra (Vāsava) and pouring down numerous showers of arrows, fiercely.
ततो धनंजयो बाणैस्तत एव महारथान् ।
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥१२॥
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥१२॥
12. tato dhanaṁjayo bāṇaistata eva mahārathān ,
āyādvinighnankauravyāndahankakṣamivānalaḥ.
āyādvinighnankauravyāndahankakṣamivānalaḥ.
12.
tataḥ dhanaṃjayaḥ bāṇaiḥ tataḥ eva mahārathān |
āyāt viniGhnan kauravyān dahan kakṣam iva analaḥ
āyāt viniGhnan kauravyān dahan kakṣam iva analaḥ
12.
tataḥ dhanaṃjayaḥ bāṇaiḥ tataḥ eva analaḥ kakṣam
iva dahan [san] kauravyān mahārathān viniGhnan āyāt
iva dahan [san] kauravyān mahārathān viniGhnan āyāt
12.
Then Dhanaṃjaya, with his arrows, came exactly like a fire burning dry grass, striking down the Kaurava great warriors.
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः ।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥१३॥
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥१३॥
13. tasya vegamasahyaṁ tu kuntīputrasya dhīmataḥ ,
nāśaknuvaṁste saṁsoḍhuṁ sparśamagneriva prajāḥ.
nāśaknuvaṁste saṁsoḍhuṁ sparśamagneriva prajāḥ.
13.
tasya vegam asahyam tu kuntīputrasya dhīmataḥ | na
aśaknuvan te saṃsoḍhum sparśam agneḥ iva prajāḥ
aśaknuvan te saṃsoḍhum sparśam agneḥ iva prajāḥ
13.
tu te prajāḥ agneḥ sparśam iva dhīmataḥ
kuntīputrasya asahyam vegam saṃsoḍhum na aśaknuvan
kuntīputrasya asahyam vegam saṃsoḍhum na aśaknuvan
13.
But they (the Kaurava soldiers) could not bear the irresistible force of the intelligent son of Kuntī, just as creatures cannot bear the touch of fire.
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।
सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥१४॥
सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥१४॥
14. saṁveṣṭayannanīkāni śaravarṣeṇa pāṇḍavaḥ ,
suparṇapātavadrājannāyātprāgjyotiṣaṁ prati.
suparṇapātavadrājannāyātprāgjyotiṣaṁ prati.
14.
saṃveṣṭayan anīkāni śaravarṣeṇa pāṇḍavaḥ
suparṇapātavat rājan āyāt prāgjyotiṣam prati
suparṇapātavat rājan āyāt prāgjyotiṣam prati
14.
rājan pāṇḍavaḥ śaravarṣeṇa anīkāni saṃveṣṭayan
suparṇapātavat prāgjyotiṣam prati āyāt
suparṇapātavat prāgjyotiṣam prati āyāt
14.
O King, the son of Pāṇḍu (Arjuna) advanced towards Prāgjyotiṣa, enveloping the armies with a shower of arrows, much like Garuḍa swooping down.
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् ।
धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् ॥१५॥
धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् ॥१५॥
15. yattadānāmayajjiṣṇurbharatānāmapāyinām ,
dhanuḥ kṣemakaraṁ saṁkhye dviṣatāmaśruvardhanam.
dhanuḥ kṣemakaraṁ saṁkhye dviṣatāmaśruvardhanam.
15.
yat tadā anāmayat jiṣṇuḥ bharatānām apāyinām
dhanuḥ kṣemakaram saṃkhye dviṣatām aśruvardhanam
dhanuḥ kṣemakaram saṃkhye dviṣatām aśruvardhanam
15.
tadā jiṣṇuḥ apāyinām bharatānām yat dhanuḥ
saṃkhye kṣemakaram dviṣatām aśruvardhanam anāmayat
saṃkhye kṣemakaram dviṣatām aśruvardhanam anāmayat
15.
That very bow, which the victorious one (Arjuna) had then bent for the retreating Bhāratas, brought safety in battle and caused the enemies to weep.
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः ।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥१६॥
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥१६॥
16. tadeva tava putrasya rājandurdyūtadevinaḥ ,
kṛte kṣatravināśāya dhanurāyacchadarjunaḥ.
kṛte kṣatravināśāya dhanurāyacchadarjunaḥ.
16.
tat eva tava putrasya rājan durdyūtadevinaḥ
kṛte kṣatravināśāya dhanuḥ āyacchat arjunaḥ
kṛte kṣatravināśāya dhanuḥ āyacchat arjunaḥ
16.
rājan,
arjunaḥ durdyūtadevinaḥ tava putrasya kṛte kṣatravināśāya tat eva dhanuḥ āyacchat
arjunaḥ durdyūtadevinaḥ tava putrasya kṛte kṣatravināśāya tat eva dhanuḥ āyacchat
16.
O King, it was that very bow that Arjuna then bent, for the destruction of the warrior class (kṣatra), on account of your son, the one who gambled unrighteously (durdyūta).
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥१७॥
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥१७॥
17. tathā vikṣobhyamāṇā sā pārthena tava vāhinī ,
vyadīryata mahārāja naurivāsādya parvatam.
vyadīryata mahārāja naurivāsādya parvatam.
17.
tathā vikṣobhyamāṇā sā pārthena tava vāhinī
vyadīryata mahārāja nauḥ iva asādya parvatam
vyadīryata mahārāja nauḥ iva asādya parvatam
17.
mahārāja,
pārthena tathā vikṣobhyamāṇā sā tava vāhinī,
parvatam asādya nauḥ iva,
vyadīryata
pārthena tathā vikṣobhyamāṇā sā tava vāhinī,
parvatam asādya nauḥ iva,
vyadīryata
17.
O great king, your army, thus being agitated by Pārtha (Arjuna), shattered like a ship that has struck a mountain.
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् ।
मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥१८॥
मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥१८॥
18. tato daśa sahasrāṇi nyavartanta dhanuṣmatām ,
matiṁ kṛtvā raṇe kruddhā vīrā jayaparājaye.
matiṁ kṛtvā raṇe kruddhā vīrā jayaparājaye.
18.
tataḥ daśa sahasrāṇi nyavartanta dhanuṣmatām
matim kṛtvā raṇe kruddhāḥ vīrāḥ jayaparājaye
matim kṛtvā raṇe kruddhāḥ vīrāḥ jayaparājaye
18.
tataḥ kruddhāḥ vīrāḥ dhanuṣmatām daśa sahasrāṇi
raṇe jayaparājaye matim kṛtvā nyavartanta
raṇe jayaparājaye matim kṛtvā nyavartanta
18.
Then, ten thousand enraged warriors, who were archers, retreated, having made their resolve in battle concerning victory or defeat.
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः ।
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥१९॥
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥१९॥
19. vyapetahṛdayatrāsa āpaddharmātigo rathaḥ ,
ārchatpārtho guruṁ bhāraṁ sarvabhārasaho yudhi.
ārchatpārtho guruṁ bhāraṁ sarvabhārasaho yudhi.
19.
vyapetahṛdayatrāsaḥ āpaddharmātigaḥ rathaḥ
ārcchat pārthaḥ gurum bhāram sarvabhārasahaḥ yudhi
ārcchat pārthaḥ gurum bhāram sarvabhārasahaḥ yudhi
19.
vyapetahṛdayatrāsaḥ āpaddharmātigaḥ sarvabhārasahaḥ
pārthaḥ rathaḥ gurum bhāram yudhi ārcchat
pārthaḥ rathaḥ gurum bhāram yudhi ārcchat
19.
The chariot, and Arjuna, who was fearless, transcended the natural law (dharma) of distress, and was capable of enduring all burdens, confronted a great challenge in battle.
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥२०॥
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥२०॥
20. yathā naḍavanaṁ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ ,
mṛdnīyāttadvadāyastaḥ pārtho'mṛdnāccamūṁ tava.
mṛdnīyāttadvadāyastaḥ pārtho'mṛdnāccamūṁ tava.
20.
yathā naḍavanam kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ
mṛdnīyāt tadvat āyastaḥ pārthaḥ amṛdnāt camūm tava
mṛdnīyāt tadvat āyastaḥ pārthaḥ amṛdnāt camūm tava
20.
yathā kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ naḍavanam
mṛdnīyāt tadvat āyastaḥ pārthaḥ tava camūm amṛdnāt
mṛdnīyāt tadvat āyastaḥ pārthaḥ tava camūm amṛdnāt
20.
Just as an enraged, sixty-year-old elephant in rut would crush a reed thicket, similarly Arjuna, having exerted himself greatly, crushed your army.
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः ।
तेन नागेन सहसा धनंजयमुपाद्रवत् ॥२१॥
तेन नागेन सहसा धनंजयमुपाद्रवत् ॥२१॥
21. tasminpramathite sainye bhagadatto narādhipaḥ ,
tena nāgena sahasā dhanaṁjayamupādravat.
tena nāgena sahasā dhanaṁjayamupādravat.
21.
tasmin pramathite sainye bhagadattaḥ narādhipaḥ
tena nāgena sahasā dhanañjayam upādravat
tena nāgena sahasā dhanañjayam upādravat
21.
tasmin sainye pramathite bhagadattaḥ narādhipaḥ
tena nāgena sahasā dhanañjayam upādravat
tena nāgena sahasā dhanañjayam upādravat
21.
When that army was routed, King Bhagadatta, with his elephant, suddenly attacked Dhananjaya (Arjuna).
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् ।
स संनिपातस्तुमुलो बभूव रथनागयोः ॥२२॥
स संनिपातस्तुमुलो बभूव रथनागयोः ॥२२॥
22. taṁ rathena naravyāghraḥ pratyagṛhṇādabhītavat ,
sa saṁnipātastumulo babhūva rathanāgayoḥ.
sa saṁnipātastumulo babhūva rathanāgayoḥ.
22.
tam rathena naravyāghraḥ pratyagṛhṇāt abhītavat
saḥ saṃnipātaḥ tumulaḥ babhūva rathanāgayoḥ
saḥ saṃnipātaḥ tumulaḥ babhūva rathanāgayoḥ
22.
naravyāghraḥ abhītavat rathena tam pratyagṛhṇāt
saḥ tumulaḥ saṃnipātaḥ rathanāgayoḥ babhūva
saḥ tumulaḥ saṃnipātaḥ rathanāgayoḥ babhūva
22.
The tiger among men (Arjuna), unafraid, met him with his chariot. A tumultuous clash then ensued between the chariot and the elephant.
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।
संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ ॥२३॥
संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ ॥२३॥
23. kalpitābhyāṁ yathāśāstraṁ rathena ca gajena ca ,
saṁgrāme ceraturvīrau bhagadattadhanaṁjayau.
saṁgrāme ceraturvīrau bhagadattadhanaṁjayau.
23.
kalpitābhyām yathāśāstram rathena ca gajena ca
saṃgrāme ceratuḥ vīrau bhagadattadhanaṃjayau
saṃgrāme ceratuḥ vīrau bhagadattadhanaṃjayau
23.
yathāśāstram kalpitābhyām rathena ca gajena ca
vīrau bhagadattadhanaṃjayau saṃgrāme ceratuḥ
vīrau bhagadattadhanaṃjayau saṃgrāme ceratuḥ
23.
The two heroes, Bhagadatta and Dhanañjaya (Arjuna), engaged in battle, each equipped appropriately according to the scriptures, one with a chariot and the other with an elephant.
ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः ।
अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् ॥२४॥
अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् ॥२४॥
24. tato jīmūtasaṁkāśānnāgādindra ivābhibhūḥ ,
abhyavarṣaccharaugheṇa bhagadatto dhanaṁjayam.
abhyavarṣaccharaugheṇa bhagadatto dhanaṁjayam.
24.
tataḥ jīmūtasaṃkāśāt nāgāt indraḥ iva abhibhūḥ
abhyavarṣat śaraugheṇa bhagadattaḥ dhanaṃjayam
abhyavarṣat śaraugheṇa bhagadattaḥ dhanaṃjayam
24.
tataḥ bhagadattaḥ jīmūtasaṃkāśāt nāgāt abhibhūḥ
iva indraḥ śaraugheṇa dhanaṃjayam abhyavarṣat
iva indraḥ śaraugheṇa dhanaṃjayam abhyavarṣat
24.
Then, from his cloud-like elephant, Bhagadatta, like an overwhelming Indra, showered Dhanañjaya (Arjuna) with a torrent of arrows.
स चापि शरवर्षं तच्छरवर्षेण वासविः ।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥२५॥
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥२५॥
25. sa cāpi śaravarṣaṁ taccharavarṣeṇa vāsaviḥ ,
aprāptameva ciccheda bhagadattasya vīryavān.
aprāptameva ciccheda bhagadattasya vīryavān.
25.
saḥ ca api śaravarṣam tat śaravarṣeṇa vāsaviḥ
aprāptam eva ciccheda bhagadattasya vīryavān
aprāptam eva ciccheda bhagadattasya vīryavān
25.
ca api saḥ vīryavān vāsaviḥ bhagadattasya tat
śaravarṣam aprāptam eva śaravarṣeṇa ciccheda
śaravarṣam aprāptam eva śaravarṣeṇa ciccheda
25.
And that valiant son of Vasu (Arjuna) indeed cut off that shower of Bhagadatta's arrows with his own shower of arrows, before it even reached its target.
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् ।
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥२६॥
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥२६॥
26. tataḥ prāgjyotiṣo rājā śaravarṣaṁ nivārya tat ,
śarairjaghne mahābāhuṁ pārthaṁ kṛṣṇaṁ ca bhārata.
śarairjaghne mahābāhuṁ pārthaṁ kṛṣṇaṁ ca bhārata.
26.
tataḥ prāgjyotiṣaḥ rājā śaravarṣam nivārya tat
śaraiḥ jaghne mahābāhum pārtham kṛṣṇam ca bhārata
śaraiḥ jaghne mahābāhum pārtham kṛṣṇam ca bhārata
26.
tataḥ prāgjyotiṣaḥ rājā tat śaravarṣam nivārya
śaraiḥ mahābāhum pārtham kṛṣṇam ca jaghne bhārata
śaraiḥ mahābāhum pārtham kṛṣṇam ca jaghne bhārata
26.
O descendant of Bharata, the king of Pragjyotisha, having repelled that barrage of arrows, then struck the mighty-armed Arjuna and Krishna with his own arrows.
ततः स शरजालेन महताभ्यवकीर्य तौ ।
चोदयामास तं नागं वधायाच्युतपार्थयोः ॥२७॥
चोदयामास तं नागं वधायाच्युतपार्थयोः ॥२७॥
27. tataḥ sa śarajālena mahatābhyavakīrya tau ,
codayāmāsa taṁ nāgaṁ vadhāyācyutapārthayoḥ.
codayāmāsa taṁ nāgaṁ vadhāyācyutapārthayoḥ.
27.
tataḥ saḥ śarajālena mahatā abhyavakīrya tau
codayāmāsa tam nāgam vadhāya acyutapārthayoḥ
codayāmāsa tam nāgam vadhāya acyutapārthayoḥ
27.
tataḥ saḥ mahatā śarajālena tau abhyavakīrya
acyutapārthayoḥ vadhāya tam nāgam codayāmāsa
acyutapārthayoḥ vadhāya tam nāgam codayāmāsa
27.
Then, having thoroughly covered those two (Arjuna and Krishna) with a vast shower of arrows, he urged that elephant to kill Acyuta (Krishna) and Pārtha (Arjuna).
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥२८॥
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥२८॥
28. tamāpatantaṁ dviradaṁ dṛṣṭvā kruddhamivāntakam ,
cakre'pasavyaṁ tvaritaḥ syandanena janārdanaḥ.
cakre'pasavyaṁ tvaritaḥ syandanena janārdanaḥ.
28.
tam āpatantam dviradam dṛṣṭvā kruddham iva antakam
cakre apasavyam tvaritaḥ syandanena janārdanaḥ
cakre apasavyam tvaritaḥ syandanena janārdanaḥ
28.
janārdanaḥ tam kruddham iva antakam āpatantam
dviradam dṛṣṭvā tvaritaḥ syandanena apasavyam cakre
dviradam dṛṣṭvā tvaritaḥ syandanena apasavyam cakre
28.
Seeing that charging elephant, which resembled an enraged god of death (Antaka), Janardana (Krishna) swiftly turned his chariot in a counter-clockwise direction.
संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः ॥२९॥
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः ॥२९॥
29. saṁprāptamapi neyeṣa parāvṛttaṁ mahādvipam ,
sārohaṁ mṛtyusātkartuṁ smarandharmaṁ dhanaṁjayaḥ.
sārohaṁ mṛtyusātkartuṁ smarandharmaṁ dhanaṁjayaḥ.
29.
samprāptam api na iyeṣa parāvṛttam mahādvipam
sāroham mṛtyusāt kartum smaran dharmam dhanaṃjayaḥ
sāroham mṛtyusāt kartum smaran dharmam dhanaṃjayaḥ
29.
dhanaṃjayaḥ dharmam smaran samprāptam api parāvṛttam
sāroham mahādvipam mṛtyusāt kartum na iyeṣa
sāroham mahādvipam mṛtyusāt kartum na iyeṣa
29.
Even when the great elephant, along with its rider, had approached and then turned back, Dhanañjaya (Arjuna), remembering his intrinsic nature (dharma), did not wish to consign it to death.
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष ।
प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः ॥३०॥
प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः ॥३०॥
30. sa tu nāgo dviparathānhayāṁścārujya māriṣa ,
prāhiṇonmṛtyulokāya tato'krudhyaddhanaṁjayaḥ.
prāhiṇonmṛtyulokāya tato'krudhyaddhanaṁjayaḥ.
30.
saḥ tu nāgaḥ dviparathān hayān ca ārujya māriṣa
prāhiṇot mṛtyulokāya tataḥ akrudhyat dhanaṃjayaḥ
prāhiṇot mṛtyulokāya tataḥ akrudhyat dhanaṃjayaḥ
30.
māriṣa saḥ nāgaḥ tu dviparathān hayān ca ārujya
mṛtyulokāya prāhiṇot tataḥ dhanaṃjayaḥ akrudhyat
mṛtyulokāya prāhiṇot tataḥ dhanaṃjayaḥ akrudhyat
30.
O respected one, that elephant, after crushing two chariots and horses, sent them to the realm of death. Then Dhananjaya (Arjuna) became enraged.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27 (current chapter)
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47