Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-27

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।
अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् ॥१॥
1. saṁjaya uvāca ,
yiyāsatastataḥ kṛṣṇaḥ pārthasyāśvānmanojavān ,
apraiṣīddhemasaṁchannāndroṇānīkāya pāṇḍurān.
1. saṃjaya uvāca yiyāsataḥ tataḥ kṛṣṇaḥ pārthasya aśvān
manojavān apraiṣīt hemasaṃchannān droṇānīkāya pāṇḍurān
1. saṃjaya uvāca tataḥ pārthasya yiyāsataḥ kṛṣṇaḥ manojavān
pāṇḍurān hemasaṃchannān aśvān droṇānīkāya apraiṣīt
1. Saṃjaya said: Then, as Pārtha (Arjuna) desired to proceed, Krishna dispatched his horses – which were swift as thought, white, and adorned with gold coverings – towards Droṇa's army.
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् ।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥२॥
2. taṁ prayāntaṁ kuruśreṣṭhaṁ svāṁstrātuṁ droṇatāpitān ,
suśarmā bhrātṛbhiḥ sārdhaṁ yuddhārthī pṛṣṭhato'nvayāt.
2. tam prayāntam kuruśreṣṭham svān trātum droṇatāpitān
suśarmā bhrātṛbhiḥ sārdham yuddhārthī pṛṣṭhataḥ anvayāt
2. yuddhārthī suśarmā bhrātṛbhiḥ sārdham pṛṣṭhataḥ tam
kuruśreṣṭham droṇatāpitān svān trātum prayāntam anvayāt
2. Suśarman, eager for battle, along with his brothers, followed from behind that best of the Kurus (Arjuna) who was proceeding to protect his own men, tormented by Droṇa.
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः ।
एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥३॥
3. tataḥ śvetahayaḥ kṛṣṇamabravīdajitaṁ jayaḥ ,
eṣa māṁ bhrātṛbhiḥ sārdhaṁ suśarmāhvayate'cyuta.
3. tataḥ śvetahayaḥ kṛṣṇam abravīt ajitam jayaḥ eṣaḥ
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
3. tataḥ śvetahayaḥ jayaḥ ajitam kṛṣṇam abravīt eṣaḥ
mām bhrātṛbhiḥ sārdham suśarmā āhvayate acyuta
3. Then the white-horsed and victorious Arjuna spoke to the unconquered Kṛṣṇa: "O Acyuta, this Suśarman, along with his brothers, challenges me."
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन ।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥४॥
4. dīryate cottareṇaitatsainyaṁ naḥ śatrusūdana ,
dvaidhībhūtaṁ mano me'dya kṛtaṁ saṁśaptakairidam.
4. dīryate ca uttareṇa etat sainyam naḥ śatrusūdana
dvaidhībhūtam manaḥ me adya kṛtam saṃśaptakaiḥ idam
4. śatrusūdana ca naḥ etat sainyam uttareṇa dīryate
adya me manaḥ dvaidhībhūtam kṛtam idam saṃśaptakaiḥ
4. O destroyer of foes, this army of ours is being broken apart from the north, and my mind has now been split in two by these Saṃśaptakas.
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् ।
इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥५॥
5. kiṁ nu saṁśaptakānhanmi svānrakṣāmyahitārditān ,
iti me tvaṁ mataṁ vettha tatra kiṁ sukṛtaṁ bhavet.
5. kim nu saṃśaptakān hanmi svān rakṣāmi ahitārditān
iti me tvam matam vettha tatra kim sukṛtam bhavet
5. nu kim saṃśaptakān hanmi ahitārditān svān rakṣāmi
iti me matam tvam vettha tatra kim sukṛtam bhavet
5. "What indeed should I do? Should I slay the Saṃśaptakas, or should I protect my own men who are tormented by enemies? You know this dilemma (matam) of mine. In that situation, what good (sukṛta) would come about?"
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥६॥
6. evamuktastu dāśārhaḥ syandanaṁ pratyavartayat ,
yena trigartādhipatiḥ pāṇḍavaṁ samupāhvayat.
6. evam uktaḥ tu dāśārhaḥ syandanam prati avartayat
yena trigartādhipatiḥ pāṇḍavam samupāhvayat
6. evam uktaḥ tu dāśārhaḥ yena trigartādhipatiḥ pāṇḍavam
samupāhvayat (tena pathā) syandanam prati avartayat
6. Upon being thus instructed, the descendant of Daśārha (Kṛṣṇa) turned the chariot back towards the direction from which the lord of Trigarta had challenged the Pāṇḍava (Arjuna).
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥७॥
7. tato'rjunaḥ suśarmāṇaṁ viddhvā saptabhirāśugaiḥ ,
dhvajaṁ dhanuścāsya tathā kṣurābhyāṁ samakṛntata.
7. tataḥ arjunaḥ suśarmāṇam viddhvā saptabhiḥ āśugaiḥ
dhvajam dhanuḥ ca asya tathā kṣurābhyām samakṛntata
7. tataḥ arjunaḥ suśarmāṇam saptabhiḥ āśugaiḥ viddhvā,
asya dhvajam dhanuḥ ca tathā kṣurābhyām samakṛntata
7. Then Arjuna, having struck Suśarmā with seven swift arrows, also cut down his banner and bow with two razor-edged (kṣura) arrows.
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः ।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥८॥
8. trigartādhipateścāpi bhrātaraṁ ṣaḍbhirāyasaiḥ ,
sāśvaṁ sasūtaṁ tvaritaḥ pārthaḥ praiṣīdyamakṣayam.
8. trigartādhipateḥ ca api bhrātaram ṣaḍbhiḥ āyasaiḥ
sāśvam sasūtam tvaritaḥ pārthaḥ praiṣīt yamakṣayam
8. ca api tvaritaḥ pārthaḥ ṣaḍbhiḥ āyasaiḥ sāśvam
sasūtam trigartādhipateḥ bhrātaram yamakṣayam praiṣīt
8. And Pārtha (Arjuna), swiftly, dispatched the brother of the Trigarta lord, along with his horses and charioteer, to the abode of Yama (death) with six iron arrows.
ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् ।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥९॥
9. tato bhujagasaṁkāśāṁ suśarmā śaktimāyasīm ,
cikṣepārjunamādiśya vāsudevāya tomaram.
9. tataḥ bhujagasaṃkāśām suśarmā śaktim āyasīm
cikṣepa arjunam ādiśya vāsudevāya tomaram
9. tataḥ suśarmā bhujagasaṃkāśām āyasīm śaktim cikṣepa,
(ca) arjunam ādiśya vāsudevāya tomaram (ca cikṣepa)
9. Then Suśarmā threw an iron spear (śakti) resembling a serpent, and, aiming at Arjuna, he also cast a lance (tomara) at Vāsudeva (Kṛṣṇa).
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥१०॥
10. śaktiṁ tribhiḥ śaraiśchittvā tomaraṁ tribhirarjunaḥ ,
suśarmāṇaṁ śaravrātairmohayitvā nyavartata.
10. śaktim tribhiḥ śaraiḥ chittvā tomaram tribhiḥ
arjunaḥ | suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
10. arjunaḥ śaktim tribhiḥ śaraiḥ chittvā tribhiḥ
tomaram suśarmāṇam śaravrātaiḥ mohayitvā nyavartata
10. Arjuna, having pierced the javelin (śakti) with three arrows and the spear (tomara) with three [more arrows], and having bewildered Suśarman with volleys of arrows, then turned back.
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥११॥
11. taṁ vāsavamivāyāntaṁ bhūrivarṣaśaraughiṇam ,
rājaṁstāvakasainyānāṁ nograṁ kaścidavārayat.
11. tam vāsavam iva āyāntam bhūrivarṣaśaraughiṇam |
rājan tāvaka sainyānām na ugram kaścid avārayat
11. rājan,
vāsavam iva āyāntam bhūrivarṣaśaraughiṇam ugram tam tāvakasainyānām kaścid na avārayat
11. O King, no one among your armies could stop him, who was coming like Indra (Vāsava) and pouring down numerous showers of arrows, fiercely.
ततो धनंजयो बाणैस्तत एव महारथान् ।
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥१२॥
12. tato dhanaṁjayo bāṇaistata eva mahārathān ,
āyādvinighnankauravyāndahankakṣamivānalaḥ.
12. tataḥ dhanaṃjayaḥ bāṇaiḥ tataḥ eva mahārathān |
āyāt viniGhnan kauravyān dahan kakṣam iva analaḥ
12. tataḥ dhanaṃjayaḥ bāṇaiḥ tataḥ eva analaḥ kakṣam
iva dahan [san] kauravyān mahārathān viniGhnan āyāt
12. Then Dhanaṃjaya, with his arrows, came exactly like a fire burning dry grass, striking down the Kaurava great warriors.
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः ।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥१३॥
13. tasya vegamasahyaṁ tu kuntīputrasya dhīmataḥ ,
nāśaknuvaṁste saṁsoḍhuṁ sparśamagneriva prajāḥ.
13. tasya vegam asahyam tu kuntīputrasya dhīmataḥ | na
aśaknuvan te saṃsoḍhum sparśam agneḥ iva prajāḥ
13. tu te prajāḥ agneḥ sparśam iva dhīmataḥ
kuntīputrasya asahyam vegam saṃsoḍhum na aśaknuvan
13. But they (the Kaurava soldiers) could not bear the irresistible force of the intelligent son of Kuntī, just as creatures cannot bear the touch of fire.
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।
सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥१४॥
14. saṁveṣṭayannanīkāni śaravarṣeṇa pāṇḍavaḥ ,
suparṇapātavadrājannāyātprāgjyotiṣaṁ prati.
14. saṃveṣṭayan anīkāni śaravarṣeṇa pāṇḍavaḥ
suparṇapātavat rājan āyāt prāgjyotiṣam prati
14. rājan pāṇḍavaḥ śaravarṣeṇa anīkāni saṃveṣṭayan
suparṇapātavat prāgjyotiṣam prati āyāt
14. O King, the son of Pāṇḍu (Arjuna) advanced towards Prāgjyotiṣa, enveloping the armies with a shower of arrows, much like Garuḍa swooping down.
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् ।
धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् ॥१५॥
15. yattadānāmayajjiṣṇurbharatānāmapāyinām ,
dhanuḥ kṣemakaraṁ saṁkhye dviṣatāmaśruvardhanam.
15. yat tadā anāmayat jiṣṇuḥ bharatānām apāyinām
dhanuḥ kṣemakaram saṃkhye dviṣatām aśruvardhanam
15. tadā jiṣṇuḥ apāyinām bharatānām yat dhanuḥ
saṃkhye kṣemakaram dviṣatām aśruvardhanam anāmayat
15. That very bow, which the victorious one (Arjuna) had then bent for the retreating Bhāratas, brought safety in battle and caused the enemies to weep.
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः ।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥१६॥
16. tadeva tava putrasya rājandurdyūtadevinaḥ ,
kṛte kṣatravināśāya dhanurāyacchadarjunaḥ.
16. tat eva tava putrasya rājan durdyūtadevinaḥ
kṛte kṣatravināśāya dhanuḥ āyacchat arjunaḥ
16. rājan,
arjunaḥ durdyūtadevinaḥ tava putrasya kṛte kṣatravināśāya tat eva dhanuḥ āyacchat
16. O King, it was that very bow that Arjuna then bent, for the destruction of the warrior class (kṣatra), on account of your son, the one who gambled unrighteously (durdyūta).
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।
व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥१७॥
17. tathā vikṣobhyamāṇā sā pārthena tava vāhinī ,
vyadīryata mahārāja naurivāsādya parvatam.
17. tathā vikṣobhyamāṇā sā pārthena tava vāhinī
vyadīryata mahārāja nauḥ iva asādya parvatam
17. mahārāja,
pārthena tathā vikṣobhyamāṇā sā tava vāhinī,
parvatam asādya nauḥ iva,
vyadīryata
17. O great king, your army, thus being agitated by Pārtha (Arjuna), shattered like a ship that has struck a mountain.
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् ।
मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥१८॥
18. tato daśa sahasrāṇi nyavartanta dhanuṣmatām ,
matiṁ kṛtvā raṇe kruddhā vīrā jayaparājaye.
18. tataḥ daśa sahasrāṇi nyavartanta dhanuṣmatām
matim kṛtvā raṇe kruddhāḥ vīrāḥ jayaparājaye
18. tataḥ kruddhāḥ vīrāḥ dhanuṣmatām daśa sahasrāṇi
raṇe jayaparājaye matim kṛtvā nyavartanta
18. Then, ten thousand enraged warriors, who were archers, retreated, having made their resolve in battle concerning victory or defeat.
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः ।
आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥१९॥
19. vyapetahṛdayatrāsa āpaddharmātigo rathaḥ ,
ārchatpārtho guruṁ bhāraṁ sarvabhārasaho yudhi.
19. vyapetahṛdayatrāsaḥ āpaddharmātigaḥ rathaḥ
ārcchat pārthaḥ gurum bhāram sarvabhārasahaḥ yudhi
19. vyapetahṛdayatrāsaḥ āpaddharmātigaḥ sarvabhārasahaḥ
pārthaḥ rathaḥ gurum bhāram yudhi ārcchat
19. The chariot, and Arjuna, who was fearless, transcended the natural law (dharma) of distress, and was capable of enduring all burdens, confronted a great challenge in battle.
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥२०॥
20. yathā naḍavanaṁ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ ,
mṛdnīyāttadvadāyastaḥ pārtho'mṛdnāccamūṁ tava.
20. yathā naḍavanam kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ
mṛdnīyāt tadvat āyastaḥ pārthaḥ amṛdnāt camūm tava
20. yathā kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ naḍavanam
mṛdnīyāt tadvat āyastaḥ pārthaḥ tava camūm amṛdnāt
20. Just as an enraged, sixty-year-old elephant in rut would crush a reed thicket, similarly Arjuna, having exerted himself greatly, crushed your army.
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः ।
तेन नागेन सहसा धनंजयमुपाद्रवत् ॥२१॥
21. tasminpramathite sainye bhagadatto narādhipaḥ ,
tena nāgena sahasā dhanaṁjayamupādravat.
21. tasmin pramathite sainye bhagadattaḥ narādhipaḥ
tena nāgena sahasā dhanañjayam upādravat
21. tasmin sainye pramathite bhagadattaḥ narādhipaḥ
tena nāgena sahasā dhanañjayam upādravat
21. When that army was routed, King Bhagadatta, with his elephant, suddenly attacked Dhananjaya (Arjuna).
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् ।
स संनिपातस्तुमुलो बभूव रथनागयोः ॥२२॥
22. taṁ rathena naravyāghraḥ pratyagṛhṇādabhītavat ,
sa saṁnipātastumulo babhūva rathanāgayoḥ.
22. tam rathena naravyāghraḥ pratyagṛhṇāt abhītavat
saḥ saṃnipātaḥ tumulaḥ babhūva rathanāgayoḥ
22. naravyāghraḥ abhītavat rathena tam pratyagṛhṇāt
saḥ tumulaḥ saṃnipātaḥ rathanāgayoḥ babhūva
22. The tiger among men (Arjuna), unafraid, met him with his chariot. A tumultuous clash then ensued between the chariot and the elephant.
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।
संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ ॥२३॥
23. kalpitābhyāṁ yathāśāstraṁ rathena ca gajena ca ,
saṁgrāme ceraturvīrau bhagadattadhanaṁjayau.
23. kalpitābhyām yathāśāstram rathena ca gajena ca
saṃgrāme ceratuḥ vīrau bhagadattadhanaṃjayau
23. yathāśāstram kalpitābhyām rathena ca gajena ca
vīrau bhagadattadhanaṃjayau saṃgrāme ceratuḥ
23. The two heroes, Bhagadatta and Dhanañjaya (Arjuna), engaged in battle, each equipped appropriately according to the scriptures, one with a chariot and the other with an elephant.
ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः ।
अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् ॥२४॥
24. tato jīmūtasaṁkāśānnāgādindra ivābhibhūḥ ,
abhyavarṣaccharaugheṇa bhagadatto dhanaṁjayam.
24. tataḥ jīmūtasaṃkāśāt nāgāt indraḥ iva abhibhūḥ
abhyavarṣat śaraugheṇa bhagadattaḥ dhanaṃjayam
24. tataḥ bhagadattaḥ jīmūtasaṃkāśāt nāgāt abhibhūḥ
iva indraḥ śaraugheṇa dhanaṃjayam abhyavarṣat
24. Then, from his cloud-like elephant, Bhagadatta, like an overwhelming Indra, showered Dhanañjaya (Arjuna) with a torrent of arrows.
स चापि शरवर्षं तच्छरवर्षेण वासविः ।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥२५॥
25. sa cāpi śaravarṣaṁ taccharavarṣeṇa vāsaviḥ ,
aprāptameva ciccheda bhagadattasya vīryavān.
25. saḥ ca api śaravarṣam tat śaravarṣeṇa vāsaviḥ
aprāptam eva ciccheda bhagadattasya vīryavān
25. ca api saḥ vīryavān vāsaviḥ bhagadattasya tat
śaravarṣam aprāptam eva śaravarṣeṇa ciccheda
25. And that valiant son of Vasu (Arjuna) indeed cut off that shower of Bhagadatta's arrows with his own shower of arrows, before it even reached its target.
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् ।
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥२६॥
26. tataḥ prāgjyotiṣo rājā śaravarṣaṁ nivārya tat ,
śarairjaghne mahābāhuṁ pārthaṁ kṛṣṇaṁ ca bhārata.
26. tataḥ prāgjyotiṣaḥ rājā śaravarṣam nivārya tat
śaraiḥ jaghne mahābāhum pārtham kṛṣṇam ca bhārata
26. tataḥ prāgjyotiṣaḥ rājā tat śaravarṣam nivārya
śaraiḥ mahābāhum pārtham kṛṣṇam ca jaghne bhārata
26. O descendant of Bharata, the king of Pragjyotisha, having repelled that barrage of arrows, then struck the mighty-armed Arjuna and Krishna with his own arrows.
ततः स शरजालेन महताभ्यवकीर्य तौ ।
चोदयामास तं नागं वधायाच्युतपार्थयोः ॥२७॥
27. tataḥ sa śarajālena mahatābhyavakīrya tau ,
codayāmāsa taṁ nāgaṁ vadhāyācyutapārthayoḥ.
27. tataḥ saḥ śarajālena mahatā abhyavakīrya tau
codayāmāsa tam nāgam vadhāya acyutapārthayoḥ
27. tataḥ saḥ mahatā śarajālena tau abhyavakīrya
acyutapārthayoḥ vadhāya tam nāgam codayāmāsa
27. Then, having thoroughly covered those two (Arjuna and Krishna) with a vast shower of arrows, he urged that elephant to kill Acyuta (Krishna) and Pārtha (Arjuna).
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥२८॥
28. tamāpatantaṁ dviradaṁ dṛṣṭvā kruddhamivāntakam ,
cakre'pasavyaṁ tvaritaḥ syandanena janārdanaḥ.
28. tam āpatantam dviradam dṛṣṭvā kruddham iva antakam
cakre apasavyam tvaritaḥ syandanena janārdanaḥ
28. janārdanaḥ tam kruddham iva antakam āpatantam
dviradam dṛṣṭvā tvaritaḥ syandanena apasavyam cakre
28. Seeing that charging elephant, which resembled an enraged god of death (Antaka), Janardana (Krishna) swiftly turned his chariot in a counter-clockwise direction.
संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः ॥२९॥
29. saṁprāptamapi neyeṣa parāvṛttaṁ mahādvipam ,
sārohaṁ mṛtyusātkartuṁ smarandharmaṁ dhanaṁjayaḥ.
29. samprāptam api na iyeṣa parāvṛttam mahādvipam
sāroham mṛtyusāt kartum smaran dharmam dhanaṃjayaḥ
29. dhanaṃjayaḥ dharmam smaran samprāptam api parāvṛttam
sāroham mahādvipam mṛtyusāt kartum na iyeṣa
29. Even when the great elephant, along with its rider, had approached and then turned back, Dhanañjaya (Arjuna), remembering his intrinsic nature (dharma), did not wish to consign it to death.
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष ।
प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः ॥३०॥
30. sa tu nāgo dviparathānhayāṁścārujya māriṣa ,
prāhiṇonmṛtyulokāya tato'krudhyaddhanaṁjayaḥ.
30. saḥ tu nāgaḥ dviparathān hayān ca ārujya māriṣa
prāhiṇot mṛtyulokāya tataḥ akrudhyat dhanaṃjayaḥ
30. māriṣa saḥ nāgaḥ tu dviparathān hayān ca ārujya
mṛtyulokāya prāhiṇot tataḥ dhanaṃjayaḥ akrudhyat
30. O respected one, that elephant, after crushing two chariots and horses, sent them to the realm of death. Then Dhananjaya (Arjuna) became enraged.